Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīghanikāya

Volume III

Suttas 24-34

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

NOTICE: These files were reproduced from those originally located on Access to Insight which reproduced them from a version found on the Journal of Buddhist Ethics website.

ALTERATIONS: Some changes not involving content were made to the JBE edition in the Access to Insight edition. Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[BJT Page 002]

Suttantapiṭake

Dīghanikāyo

Tatiya bhāgo

Pāthikavaggo1

Namo tassa bhagavato arahato sammā sambudadhassa

1.

Pāthikasuttaɱ

Evaɱ me sutaɱ. Ekaɱ samayaɱ bhagavā mallesu viharati, anupiyā nāma mallānaɱ nigamo.

Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya anupiyaɱ2 piṇḍāya pāvisi. Atha kho bhagavato etadahosi: "atippago kho tāva anupiyāyaɱ3 piṇḍāya carituɱ, yannūnāhaɱ yena bhaggavagottassa paribbājakassa ārāmo, yena bhaggavaggotto paribbājako tenupasaṅkameyyanti."

2. Atha kho bhagavā yena bhaggavagottassa paribbājakassa ārāmo yena bhaggavagotto paribbājako tenupasaṅkami. [page 002] atha kho bhaggavagotto paribbājako bhagavantaɱ etadavoca: "etu kho bhante bhagavā. Svāgataɱ bhante bhagavato, cirassaɱ kho bhante bhagavā imaɱ pariyāyamakāsi yadidaɱ idhāgamanāya. Nisīdatu bhante bhagavā, idamāsanaɱ paññattanti. " Nisīdi bhagavā paññatte āsane. Bhaggavagotto"pi kho paribbājako aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi.

- - - - - - - - - - - - - - - - -
1. Pātheyya vaggo (sīmu) 2. Anuppiyam (syā), anupiyaɱ (kāmi) 3. Anupiyaɱ (kām)

[BJT Page 004]

3. Ekamantaɱ nisinno kho bhaggavagotto paribbājako bhagavantaɱ etadavoca:

"Purimāni bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaɱ tenupasaṅkami, upasaṅkamitvā maɱ etadavoca: 'paccakkhāto'dāni mayā bhaggava bhagavā, nadānāhaɱ bhaggava bhagavantaɱ uddissa viharāmī'ti. Kaccetaɱ bhante tatheva, yathā sunakkhatto licchaviputto avacā?"Ti.

4. "Tatheva kho etaɱ bhaggava, yathā sunakkhatto licchaviputto avaca. Purimānī bhaggava divasāni puramatarāni sunakkhatto licchaviputto yenāhaɱ tenupasaṅkami. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho bhaggava, sunakkhatto licchaviputto maɱ etadavoca: 'paccakkhāmi'dānāhaɱ bhante bhagavantaɱ, nāhaɱ bhante, bhagavantaɱ uddissa viharissāmī'ti. Evaɱ vutte ahaɱ bhaggava, sunakkhattaɱ licchaviputtaɱ etadavocaɱ:

"Api nu tyāhaɱ1 sunakkhatta, evaɱ avacaɱ: ehi tvaɱ sunakkhatta, mamaɱ uddissa viharāhī' ti?"

"No hetaɱ bhante."

[page 003] "Tvaɱ vā pana maɱ evaɱ avaca: ahaɱ bhante, bhagavantaɱ uddissa viharissāmī' ti?".

"No hetaɱ bhante."

"Iti kira sunakkhatta, nevāhantaɱ vadāmi:

Ehi tvaɱ sukkhatta, mamaɱ uddissa viharāhī' ti. Napi kira maɱ tvaɱ vadesi: ahaɱ bhante, bhagavantaɱ uddissa viharissāmī' ti. Evaɱ sante moghapurisa, ko santo kaɱ paccācikkhasi? Passa moghapurisa, yāvañca2 te idaɱ aparaddhanti."

5. "Na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaɱ karotī"tī.

"Api nu tyāhaɱ sunakkhatta, evaɱ avacaɱ: ehi tvaɱ sunakkhatta, mamaɱ uddissa viharāhi, ahante uttarimanussadhammā iddhipāṭihāriyaɱ karissāmī' ti?"

- - - - - - - - - - - - - - - -
1. Tāhaɱ, (sīmu, [pts]. 2. Yāva ca (machasaɱ)

[BJT Page 006]

No hetaɱ bhante."

"Tvaɱ ca pana maɱ evaɱ acaca:

Ahaɱ bhante, bhagavantaɱ uddissa viharissāmi, bhagavā me uttari manussadhammā iddhipāṭihāriyaɱ karissatī' ti?"

"No hetaɱ bhante."

"Iti kira sunakkhatta, nevāhantaɱ vadāmi: ehi tvaɱ sunakkhatta, mamaɱ uddissa viharāhi, ahante uttarimanussadhammā iddhipāṭihāriyaɱ karissāmī' ti. Na pi kira maɱ tvaɱ vadesi: ahaɱ bhante, bhagavantaɱ uddissa viharissāmi, bhagavā me uttarimanussadhammā iddhipāṭihāriyaɱ karissatī' ti. Evaɱ sante moghapurisa, ko santo kaɱ paccācikkhasi? Taɱ kimmaññasi sunakkhatta? Kate vā uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya mayā dhammo desito so niyyāti takkarassa sammādukkhakkhayāyā?"Ti.

[page 004]
"Kate vā bhante, uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya bhagavatā dhammo desito so niyyāti takkarassa sammādukkhakkhayāyā"ti. "Iti kira sunakkhatta, kate vā uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya mayā dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti, tatra sunakkhatta, kiɱ uttarimanussadhammā iddhipāṭihāriyaɱ kataɱ karissati? Passa moghapurisa, yāvañca te idaɱ aparaddhanti."

6. "Na hi pana me bhante, bhagavā aggaññaɱ paññapetī"ti.

"Api nu tyāhaɱ sunakkhatta, evaɱ avacaɱ. Ehi tvaɱ sunakkhatta, mamaɱ uddissa viharāhi, ahante aggaññaɱ paññapessāmī tī?"

"No hetaɱ bhante."

"Tvaɱ vā pana maɱ evaɱ avaca: ahaɱ bhante, bhagavantaɱ uddissa viharissāmi, bhagavā me aggaññaɱ paññapessatī' ti?"

"No hetaɱ bhante."

"Iti kira sunakkhatta, nevāhantaɱ vadāmi:

[BJT Page 008]

"Ehi tvaɱ sunakkhatta, mamaɱ uddissa viharāhi, ahante aggaññaɱ paññapessāmī'ti. Na pi kira maɱ tvaɱ vadesi: ahaɱ bhante, bhagavantaɱ uddissa viharissāmi, bhagavā me aggaññaɱ paññapessatī' ti. Evaɱ sante moghapurisa, ko santo kaɱ paccācikkhasi? Taɱ kimmaññasi sunakkhatta? Paññatte vā aggaññe appaññatte vā aggaññe yassatthāya mayā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā?"Ti.

'Paññatte vā bhante, aggaññe appaññatte vā aggaññe, yassatthāya bhagavatā dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā'ti.

[PTS Page 005. ']Iti kira sunakkhatta, paññatte vā aggaññe appaññatte vā aggaññe, yassatthāya māyā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāya. Tatra sunakkhatta, kiɱ aggaññaɱ paññattaɱ karissati. ? Passa moghapurisa, yāvañca te idaɱ aparaddhaɱ. Anekapariyāyena kho te sunakkhatta, mama vaṇṇo bhāsito vajjigāme: iti'pi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā' ti. Iti kho te sunakkhatta, anekapariyāyena mama vaṇṇo bhāsito vajjigame.

Anekapariyāyena kho te sunakkhatta, dhammassa vaṇṇo bhāsito vajjigāme; svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaɱ veditabbo viññūhī"ti. Iti kho te sunakkhatta, anekapariyāyena dhammassa vaṇṇo bhāsito vajjigāme. Anekapariyāyena kho te sunakkhatta, saṅghassa vaṇṇo bhāsito vajjigāme: supaṭipanno2 bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato3 sāvakasaṅgho, ñāyapaṭipanno4 bhagavato sāvakasaṅgho, sāmicipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā'ti. Iti kho te sunakkhatta, anekapariyāyena saṅghassa vaṇeṇā bhāsito vajjigāme. Ārocayāmi kho te sunakkhatta, paṭivedayāmi kho te sunakkhatta, bhavissanati kho te sunakkhatta vattāro: no visahi sunakkhatto licchaviputto samaṇe gotame brahmacariyaɱ carituɱ. So avisahanto sikkhaɱ paccakkhāya hināyāvatto' ti. Iti kho te sunakkhatta, bhavissanti vattāro'ti. [page 006] Evaɱ kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā yathā taɱ āpāyiko nerayiko.

- - - - - - - - - - - - - -
1. Opaneyyako (machasaɱ)
2. Suppaṭipanno. (Machasaɱ)
3. Ujupapaṭipanno, (machasaɱ) 4. Ñāyapapaṭipanno. (Machasaɱ)

[BJT Page 010]

Korakkhattiyavatthu

7. Ekamidāhaɱ bhaggava, samayaɱ khulūsu viharāmi, uttarakā nāma khulūnaɱ nigamo. Atha khavāhaɱ bhaggava, pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya sunakkhattena licchaviputtena pacchāsamaṇena uttarakaɱ piṇḍāya pāvisiɱ. Tena kho pana samayena acelo korakkhattiyo kukkuravatiko cātukuṇḍiko chamā nikiṇṇaɱ bhakkhasaɱ mukheneva khādati mukheneva bhuñjati addasā kho bhaggava, sunakkhatto licchavi putto acelaɱ korakkhattiyaɱ kukkuravatikaɱ cātukuṇḍikaɱ chamā nikiṇṇaɱ bhakkhasaɱ mukheneva khādannaɱ mukheneva bhuñjantaɱ. Disvānassa etadahosi: sādhurūpo vata bho arahaɱ samaṇo cātukuṇḍiko1 chamā nikiṇṇaɱ bhakkhasaɱ mukheneva khādati mukheneva bhuñjatī' ti.

8. Atha khvāhaɱ bhaggava, sunakkhattassa licchaviputtassa cetasā ceto parivitakkamaññāya sunakkhattaɱ licchaviputtaɱ etadavocaɱ: 'tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissasī?'Ti.

'Kiɱ pana maɱ bhante, bhagavā evamāha:' [page 007] Tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissī' ti?'

"Nanu te sunakkhatta, imaɱ acelaɱ korakkhattiyaɱ kukkuravatikaɱ cātukuṇḍikaɱ chamā nikkiṇṇaɱ bhakkhasaɱ mukheneva khādantaɱ mukheneva bhuñjantaɱ. Disvāna etadahosi: sādhurūpo vata bho arahā2 samaṇo cātukuṇḍiko chamā nikiṇṇaɱ bhakkhasaɱ mukheneva khādati mukheneva bhuñjatī' ti?"

"Evaɱ bhante. Kiɱ pana bhante, bhagavā arahattassa maccharāyatī?"Ti.

- - - - - - - - - - - - -
1. Catukuṇḍhīko (sī), catukoṇaḍiko (sīmu) 2. Arahaɱ (sīmu).

[BJT Page 012]

"Na kho'haɱ moghapurisa, arahattassa maccharāyāmi. Api ca tuyhevetaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ, taɱ pajaha, mā te ahosi dīgharattaɱ ahitāya dukkhāya. Yaɱ kho panetaɱ sunakkhatta, maññasi acelaɱ korakkhattiyaɱ: sādhurūpo arahaɱ samaṇo' ti, so sattamaɱ divasaɱ alasakena kālaɱ karissati, kālakato ca - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatra upapajjissati. Kālakatañca naɱ bīraṇatthambhake susāne chaḍḍessanti. Ākaṅkhamāno ca tvaɱ sunakkhatta, acelaɱ korakkhattiyaɱ upasaṅkamitvā puccheyyāsi: jānāsi āvuso acela korakkhattiya, attano gatinti? Ṭhānaɱ kho panetaɱ sunakkhatta, vijjati, yante acelo korakkhattiyo byākarissati: jānāmi āvuso sunakkhatta attano gatiɱ - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatramhi upapanno"ti.

9. Atha kho bhaggava, sunakkhatto licchaviputto yena acelo korakkhattiyo tenupasaṅkami. Upasaṅkamitvā acelaɱ korakkhattiyaɱ etadavoca: byākato kho'si āvuso korakkhattiya, samaṇena gotamena; acelo korakkhattiyo sattamaɱ divasaɱ alasakena kālaɱ karissati, kālakato [page 008] Ca kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatra upapajjissati. Kālakatañca naɱ bīraṇatthambhake susāne chaḍḍessantī"ti. Yena tvaɱ āvuso korakkhattiya, mattamattañca bhattaɱ1 bhuñjeyyāsi, mattamattañca pānīyaɱ piveyyāsi, yathā samaṇassa gotamassa micchā assa vacananti". Atha kho bhaggava, sunakkhatto licchaviputto ekadvīhikāya sattarattindivāni gaṇesi, yathā taɱ tathāgatassa asaddahamāno.

Atha kho bhaggava, acelo korakkhattiyo sattamaɱ divasaɱ alasakena kālamakāsi. Kālakato ca - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatra upapajji. Kālakatañca naɱ bīraṇatthambhake susāne chaḍḍhesuɱ. Assosi kho bhaggava, sunakkhatto licchaviputto acelo kira korakkhattiyo alasakena kālakato bīraṇatthambhake susāne chaḍḍhito'ti.

- - - - - - - - - - - - -
1. Mattamattaɱca sīmu.

[BJT Page 014]

Atha kho bhaggava, sunakkhatto licchaviputto yena bīraṇatthambhakaɱ susānaɱ yena acelo korakkhattiyo tenupasaṅkami. Upasaṅkamitvā acelaɱ korakkhattiyaɱ tikkhattuɱ pāṇinā ākoṭesi: "jānāsi āvuso, korakkhattiya attano gatinti?". Atha kho bhaggava, acelo korakhattiyo pāṇīnā piṭṭhiɱ paripuñjanto vuṭṭhāsi 'jānāmi āvuso sunakkhatta, attano gatiɱ - kālakañjikā nāma asurā - sabba nihīno asurakāyo, tatramhi upapanno'ti vatvā tattheva uttāno paripati.

10. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaɱ tenupasaṅkami. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho ahaɱ bhaggava, sunakkhattaɱ licchaviputtaɱ etadavocaɱ: taɱ kimmaññasi sunakkhatta? Yatheva te ahaɱ acelaɱ korakkhattiyaɱ ārabbha byākāsiɱ, tatheva taɱ vipakkaɱ1 aññathā vā?Ti.

"Yatheva me bhante, bhagavā acelaɱ korakkhattiyaɱ ārabbha byākāsi, tatheva taɱ vipakkaɱ no aññathā?Ti.

[page 009] "Taɱ kimmaññasi sunakkhatta, yadi evaɱ sante kataɱ vā hoti uttarimanussadhammā iddhipāṭihāriyaɱ akataɱ vā?"Ti. "Addhā kho bhante, evaɱ sante kataɱ hoti uttarimanussadhammā iddhipāṭihāriyaɱ no akatanti. " Evampi kho maɱ tvaɱ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaɱ karontaɱ evaɱ vadesi: na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaɱ karotī'ti. Passa moghapurisa, yāvañca te idaɱ aparaddhanti. Evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taɱ āpāyiko nerayiko.

Kaḷāramaṭṭhukavatthu

11. Ekamidāhaɱ bhaggava, samayaɱ vesāliyaɱ viharāmi mahāvane kūṭāgārasālāyaɱ. Tena kho pana samayena acelo kaḷāramaṭṭhuko2 vesāliyaɱ paṭivasati lābhaggappatto ceva yasaggappattova vajjigāme tassa satta vatapadāni samattāni samādinnāni honti:

Yāvajīvaɱ acelako assaɱ na vatthaɱ paridaheyyaɱ.

Yāvajīvaɱ brahmacārī assaɱ na methunaɱ dhammaɱ paṭiseveyyaɱ.

Yāvajīvaɱ surāmaɱseneva yāpeyyaɱ na odanakummāsaɱ bhuñjeyyaɱ.

- - - - - - - - - - - - - - -
1. Vipākaɱ (sīmu)
2. Koramaṭṭhako simu. Kaṇḍaramasuko [pts] kalāramaṭṭhako, machasaɱ

[BJT Page 016]

Puratthimena vesāliɱ udenaɱ nāma cetiyaɱ taɱ nātikkameyyaɱ

Dakkhiṇena vesāliɱ gotamakaɱ nāma cetiyaɱ taɱ nātikkameyyaɱ

Pacchimena vesāliɱ sattambaɱ nāma cetiyaɱ [page 010] Taɱ nātikkameyyaɱ

Uttarena vesāliɱ bahuputtaɱ nāma cetiyaɱ taɱ nātikkameyyanati" .

So imesaɱ sattannaɱ vatapadānaɱ1 samādānahetu lābhaggappatto ceva yasaggappatto ca vajjigāme. Atha kho bhaggava, sunakkhatto licchaviputto yena acelo kaḷāramaṭṭhuko tenupasaṅkami, upasaṅkamitvā acelaɱ kaḷāramaṭṭhukaɱ pañhaɱ pucchi. Tassa acelo kaḷāramaṭṭhuko pañhaɱ puṭṭho na sampāyāsi. Asampāyanto kopañca dosañca appaccayañca pātvākāsi. Atha kho bhaggava, sunakkhattasasa licchaviputtassa etadahosi "sādhurūpaɱ vata bho arahantaɱ samaṇaɱ āsādimhase, mā vata no ahosi dīgharattaɱ ahitāya dukkhāyā"ti.

12. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaɱ tenupasaṅkami. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho ahaɱ bhaggava, sunakkhattaɱ licchaviputtaɱ etadavocaɱ: tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissasī?Ti.

"Kiɱ pana maɱ bhante, bhagavā evamāha: tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissasī?"Ti.

"Nanu tvaɱ sunakkhatta, acelaɱ kaḷāramaṭṭhukaɱ upasaṅkamitvā pañhaɱ pucchi? Tassa te acelo kaḷāramaṭṭhuko pañhaɱ puṭṭho na sampāyāsi. Asampāyanto kopañca dosañca appaccayañca pātvākāsi. Tassa te etadahosi: sādhurūpaɱ vata bho arahantaɱ samaṇaɱ āsādimhase. Mā vata no ahosi dīgharattaɱ ahitāya dukkhāyā"ti

"Evaɱ bhante. Kiɱ pana bhante, bhagavā arahantassa maccharāyatī?"Ti.

- - - - - - - - - - - - - - -
1. Vattapadāni [pts]

[BJT Page 018]

[page 011] "Na kho ahaɱ moghapurisa, arahattassa maccharāyāmi. Api ca tuyhevetaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ, taɱ pajaha, mā te ahosi dīgharattaɱ ahitāya dukkhāya. Yaɱ kho panetaɱ sunakkhatta maññasi acelaɱ kaḷāramaṭṭhukaɱ 'sādhurūpo arahaɱ samaṇo?Ti, so na cirasseva parihito1 sānucariyo2 vicaranto odanakummāsaɱ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo3 kālaɱ karissatī"ti.

13. Atha kho bhaggava, acelo kaḷāramaṭiṭhuko na cirasseva parihito sānucariyo vicaranto odanakummāsaɱ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālamakāsi. Assosi kho bhaggava, sunakkhatto licchaviputto: acelo kira kaḷāramaṭṭhuko parihito sānucariyo vicaranto odanakummāsaɱ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālaɱ kato'ti. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaɱ tenupasaṅkami. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho ahaɱ bhaggava sunakkhattaɱ licchaviputtaɱ etadavocaɱ:

Taɱ kimmaññasi sunakkhatta, yatheva te ahaɱ acelaɱ kaḷāramaṭṭhukaɱ ārabbha byākāsiɱ, tatheva taɱ vipakkaɱ aññathā vā?Ti.

"Yatheva me bhante, bhagavā acelaɱ kaḷāramaṭṭhukaɱ ārabbha byākāsi, tatheva taɱ vipakkaɱ no aññathā"ti.

"Taɱ kimmaññasi sunakkhatta, yadi evaɱ sante [page 012] Kataɱ vā hoti uttarimanussadhammā iddhipaṭihāriyaɱ, akataɱ vā?"Ti,

"Addhā kho bhante, evaɱ sante kataɱ hoti uttarimanussadhammā iddhipāṭihāriyaɱ, no akatanti."

"Evampi kho maɱ tvaɱ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaɱ karontaɱ evaɱ vadesi na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaɱ karotī"ti. Passa moghapurisa, yāvañca te idaɱ aparaddhanti."

Evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taɱ āpāyiko nerayiko.

- - - - - - - - - - - - - - - -
1. Paridahito sīmu 2. Sānuvariko, machasaɱ 3. Nikiṇṇe (sīmu. Kam)

[BJT Page 020]

Pāthikaputtavatthu

14. Ekamidāhaɱ bhaggava, samayaɱ tattheva vesāliyaɱ viharāmi mahāvane kūṭāgārasālāyaɱ. Tena kho pana samayena acelo pāthikaputto1 vesāliyaɱ paṭivasati lābhaggappatto ceva yasaggappatto ca vajjigāme. So ca vesāliyaɱ parisatiɱ evaɱ vācaɱ bhāsati: samaṇo gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaɱ dassetuɱ. Samaṇo ce gotamo upaḍḍhapathaɱ āgaccheyya, ahampi upaḍḍhapathaɱ gaccheyyaɱ. Te tattha ubhopi uttarimanussadhammā iddhipāṭihāriyaɱ kareyyāma. Ekaɱ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaɱ karissati, dvāhaɱ karissāmi. Dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaɱ [page 013] Karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaɱ karissāmi. Iti yāvatakaɱ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaɱ karissati, tandiguṇaɱ tandiguṇāhaɱ2 karissāmī"ti .

15. "Atha kho bhaggava, sunakkhatto licchaviputto yenāhaɱ tenupasaṅkhami, upasaṅkamitvā maɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho bhaggava, sunakkhatto licchaviputto maɱ etadavoca: acelo bhante, pāthikaputto vesāliyaɱ paṭivasati lābhaggappatto ceva yasaggappatto ca vajjigāme. So vesāliyaɱ parisatiɱ evaɱ vācaɱ bhāsati: 'samaṇo gotamo ñāṇavādo, ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaɱ dassetuɱ. Samaṇo gotamo ce upaḍḍhapathaɱ āgaccheyya, ahampi upaḍḍhapathaɱ gaccheyyaɱ. Te tattha ubho pi uttarimanussadhammā iddhipāṭihāriyaɱ kareyyāma. Ekaɱ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaɱ karissati, dvāhaɱ karissāmi dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaɱ karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaɱ karissāmi. Iti yāvatakaɱ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaɱ karissati, tandiguṇaɱ tandiguṇāhaɱ2 karissāmī"ti

- - - - - - - - - - - - - - - -
1. Pāthika sīmu. Pāvika (syā [pts] 2. Taddiguṇaɱ [pts]

[BJT Page 022]

16. Evaɱ vutto ahaɱ bhaggava, sunakkhattaɱ licchaviputtaɱ etadavocaɱ: abhabbo kho sunakkhatta, acelo pāthikaputto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama sammukhīhāvaɱ āgantuɱ. Sacepi'ssa evamassa 'ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa samamukhībhāvaɱ gaccheyyanti, muddhā pi tassa vipateyyā'ti.

"Rakkhatetaɱ bhante, bhagavā vācaɱ, rakkhatetaɱ sugato vācanti."

[page 014] "Kimpana maɱ tvaɱ sunakkhattaɱ evaɱ vadesi: rakkhatetaɱ bhante, bhagavā vācaɱ, rakkhatetaɱ sugato vācanti?".

"Bhagavatā cassa bhante, esā vācā ekaɱsena odhāritā1 'abhabbo acelo pāthikaputto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama sammukhībhāvaɱ āgantuɱ. Sace pi'ssa evamassa 'ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaɱ gaccheyyanti, muddhā pi tassa vipateyyā'ti. Acelo ca bhante, pāthikaputto virūparūpena bhagavato sammukhībhāvaɱ āgaccheyya, tadassa bhagavato musā"ti.

"Api nu sunakkhatta, tathāgato taɱ vācaɱ bhāseyya yā sā vācā dvayagāmīnī?"Ti.

"Kiɱ pana bhante, bhagavatā acelo pāthikaputto cetasā ceto paricca vidito abhabbo acelo pāthikaputto taɱ vācaɱ appahāya taɱ cittaɱ appahāya ti diṭṭhiɱ appaṭinissajjitvā mama sammukhībhāvaɱ āgantuɱ, sace pi'ssa evamassa taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaɱ gaccheyyanti, muddhāpi tassa vipateyyā'ti. Udāhu devatā bhagavato etamatthaɱ ārocesuɱ, abhabbo bhante, ca acelo pāthikaputto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā bhagavato sammukhībhāvaɱ āgantuɱ. Sace pi'ssa evamassa; ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaɱ gaccheyyanti, muddhā pi tassa vipateyyāti?"

- - - - - - - - - - - - - - - - - - - -
1. Ovāditā, sīmu.

[BJT Page 024]

17. ' Cetasā ceto paricca vidito ceva me sunakkhatta, acelo pāthikaputto abhabbo acelo pāthikaputto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama samamukhībhāvaɱ āgantuɱ. Sace pi'ssa evamassa: ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaɱ gaccheyyanti, muddhā pi tassa vipateyyā'ti. Devatā pi me etamatthaɱ ārocesuɱ: [page 015] Abhabbo bhante, acelo pāthikaputto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā bhagavato sammukhībhāvaɱ āgantuɱ, sace pi'ssa evamassa: ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaɱ gaccheyyanti muddhā pi tassa vipateyyā 'ti.

Ajito' pi nāma licchavīnaɱ senāpati adhunā kālakato tāvatiɱsakāyaɱ upapanno. So pi maɱ upasaṅkamitvā evamārocesi: ' alajjī bhante, acelo pāthikaputto musāvādī bhante, acelo pāthikaputto mampi bhante, acelo pāthikaputto byākāsi vajjigāme ' ajito licchavī senāpati mahānirayaɱ upapanno 'ti. Na kho panāhaɱ bhante, mahānirayaɱ upapanno tāvatisaɱkāyamhi upapanno. Alajjī bhante, acelo pāthikaputto, musāvādi bhante, acelo pāthikaputto, abhabbo ca bhante, acelo pāthikaputto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā bhagavato sammukhībhāvaɱ āgantuɱ. Sace pi'ssa evamassa: 'ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaɱ gaccheyyanti, muddhā pi tassa vipateyyā 'ti.

Iti kho sunakkhatta, cetasā ceto paricca vidito ceva me acelo pāthikaputto abhabbo acelo pāthikaputto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama sammukhībhāvaɱ āgantuɱ. Sace pi'ssa evamassa: 'ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa sammūkhībhāvaɱ gaccheyyanti muddhāpi tassa vipateyyā'ti. Devatā'pi me etamatthaɱ ārocesuɱ abhabbo bhante, acelo pāthikaputto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā bhagavato sammukhībhāvaɱ āgantuɱ. Sace pi'ssa evamassa: 'ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaɱ gaccheyyanti, muddhā pi tassa vipateyyā'ti. So kho panāhaɱ sunakkhatta, vesāliyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamissāmi divāvihārāya. Yassa dāni tvaɱ sunakkhatta, icchasi, tassa ārocehī"ti. [page 016]

[BJT Page 026]
Iddhipāṭihāriyakathā

[PTS Page 016. 18.] Atha khvāhaɱ1 bhaggava, pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya vesāliɱ piṇḍāya pāvisiɱ. Vesāliyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiɱ divāvihārāya. Atha kho bhaggava, sunakkhatto licchaviputto taramānarūpo vesāliɱ pavisitvā yena abhiññātā abhiññātā licchavī tenupasaṅkami. Upasaṅkamitvā abhiññāte abhiññāte licchavī etadavoca: esāvuso, bhagavā vesāliyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. Abhikkamathāyasmanto abhikkamathāyasmanto. Sādhurūpānaɱ samaṇānaɱ uttarimanussadhammā iddhipāṭihāriyaɱ bhavissatī 'ti.

Atha kho bhaggava, abhiññātānaɱ abhiññātānaɱ licchavīnaɱ etadahosi: sādhurūpānaɱ kira bho samaṇānaɱ uttarimanussadhammā iddhipāṭihāriyaɱ bhavissati. Handa vata bho gacchāmā 'ti.

Atha kho bhaggava, sunakkhatto licchaviputto yena abhiññātā abhiññātā brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā2 tenupasaṅkami, upasaṅkamitvā abhiññāte abhiññāte nānātitthiye samaṇabrāhmaṇe etadavoca: esāvuso bhagavā vesāliyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. Abhikkamathāyasmanto abikkamathāyasmanto. Sādhurūpānaɱ samaṇānaɱ uttarimanussadhammā iddhipāṭihāriyaɱ bhavissatī' ti. Atha kho bhaggava, abhiññātānaɱ abhiññātānaɱ nānātitthiyānaɱ samaṇabrāhmaṇānaɱ etadahosi: sādhurūpānaɱ kira bho samaṇānaɱ uttarimanussadhammā iddhipāṭihāriyaɱ bhavissati. Handa vata bho gacchāmā 'ti.

[page 017]
19. Atha kho bhaggava, abhiññātā abhiññātā licchavī abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiɱsu. Sā esā bhaggava, parisā hoti3 anekasatā anekasahassā. Assosi kho bhaggava, acelo pāthikaputto 'abhikkantā kira abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā, abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo' pi gotamo mayhaɱ ārāme divāvihāraɱ nisinno 'ti. Sutvānassa bhayaɱ chambhitattaɱ lomahaɱso udapādi.

- - - - - - - - - - - - - - - -
1. Atha kho savāhaɱ (syā) 2. Nānātitthiya samaṇabrāhmaṇā (syā)
3. Mahā hoti (machasaɱ)

[BJT Page 028]

20. Atha kho bhaggava, acelo pāthikaputto bhīto saɱviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo1 tenupasaṅkami. Assosi kho bhaggava, sā parisā 'acelo kira pāthikaputto bhīto saɱviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo tenupasaṅkanto'ti. Atha kho bhaggava, sā parisā aññataraɱ purisaɱ āmantesi: ehi tvaɱ bho purisa, yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami, upasaṅkamitvā acelaɱ pāthikaputtaɱ evaɱ vadehi: abhikkamāvuso pāthikaputta, abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo pi gotamo āyasmato ārāme divāvihāraɱ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaɱ parisatiɱ vācā: samaṇo pi gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaɱ dassetuɱ. [PTS Page 018 .] Samaṇo ce gotamo upaḍḍhapathaɱ āgaccheyya, ahampi upaḍḍhapathaɱ gaccheyyaɱ. Te tattha ubho pi uttarimanussadhammā iddhipāṭihāriyaɱ kareyyāma. Ekaɱ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaɱ karissati, dvāhaɱ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaɱ karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaɱ karissāmi. Iti yāvatakaɱ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaɱ karissati, tandiguṇaɱ tandiguṇāhaɱ karissāmī 'ti. Abhikkamasseva2 kho āvuso pāthikaputta, upaḍḍhapathaɱ. Sabbapaṭhamaɱ yeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraɱ nisinno'ti.

- - - - - - - - - - - - - - - -
1. Tiṇaḍukakhāṇu (machasaɱ)
2. Abhikkamayeva [pts]

[BJT Page 030]

"Evaɱ bho "ti kho bhaggava, so puriso tassā parisāya paṭissutvā yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaɱ pāthikaputtaɱ etadavoca: abhikkamāmuso pāthikaputta, abhikkantā abhiññātā abhiññātā licchavī abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā samaṇo' pi gotamo āyasmato ārāme divāvihāraɱ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaɱ parisatiɱ vācā: samaṇo pi gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaɱ dassetuɱ. Samaṇo ce gotamo upaḍḍhapathaɱ āgaccheyya, ahampi upaḍḍhapathaɱ gaccheyyaɱ. Te tattha ubho' pi uttarimanussadhammā iddhipāṭihāriyaɱ kareyyāma. Ekaɱ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaɱ karissati, dvāhaɱ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaɱ karissāmi. Cattāri ve samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaɱ karissāmi. Iti yāvatakaɱ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaɱ karissati tandiguṇaɱ tanduguṇāhaɱ karissāmī "ti. Abhikkamasseva kho āvuso pāthikaputta, upaḍḍhapathaɱ. Sabbapaṭhamaɱ yeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraɱ nisinno "ti.

21. Evaɱ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso, [page 019] Āyāmi āvuso, 'ti vatvā tattheva saɱsappati. Na sakkoti āsanāpi vuṭṭhātuɱ. Atha kho bhaggava, so puriso acelaɱ pāthikaputtaɱ etadavoca: kiɱsu nāma te āvuso pāthikaputta, pāvaḷā1 su nāma te pīṭhakasmiɱ allīnā pīṭhakaɱ su nāma te pāvaḷāsu allīnaɱ? 'Āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saɱsappati, na sakko'ti āsanā pi vuṭṭhātunti. Evampi kho bhaggava, vuccamāno acelo pāṭhikaputto 'āyāmi āvuso, āyāmi āvuso'ti vatvā tattheva saɱsappati, na sakko'ti āsanā' pi vuṭṭhātuɱ. Yadā kho so bhaggava, puriso aññāsi 'parābhūtarūpo ayaɱ acelo pāthikaputto, 'āyāmi āvuso āyāmi āvuso 'ti vatvā tattheva saɱsappati. Na sakko'ti āsanā'pi vuṭṭhātunti, atha taɱ parisaɱ āgantvā evamārocesi: parabhūtarūpo bho ayaɱ acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saɱsappati, na sakko'ti āsanā' pi vuṭṭhātunti.

Evaɱ vutte ahaɱ bhaggava, taɱ parisaɱ etadavocaɱ: abhabbo kho āvuso acelo pāthikaputto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama sammukhībhāvaɱ āgantuɱ. Sace pi'ssa evamassa 'ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaɱ gaccheyyanti. Muddhā pi tassa vipateyyā 'ti.

Paṭhamabhāṇavāro niṭṭhito.

- - - - - - - - - - - - - - - - - -
1. Pāvuḷā sīmu

[BJT Page 032]

22. Atha kho bhaggava, aññataro licchavi mahāmatto uṭṭhāyāsanā taɱ parisaɱ etadavoca: tena hi bho muhuttaɱ tāva āgametha yāvāhaɱ gacchāmi. [page 020] Appevanāma ahampi sakkuṇeyyaɱ acelaɱ pāthikaputtaɱ imaɱ parisaɱ ānetunti. Atha kho so bhaggava, licchavi mahāmatto yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami, upasaṅkamitvā acelaɱ pāthikaputtaɱ etadavoca. Abhikkamāvuso pāthikaputta, abhikkantaɱ te seyyo, abhikkantā abhiññātā abhiññātā licchavī abhikkantā abhiññātā abhiññātā ca brāhmaṇā mahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā samaṇo' pi gotamo āyasmato ārāme divāvihāraɱ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaɱ parisatiɱ vācā 'samaṇo pi gotamo ñāṇavādo ahamipi ñāṇavādo, ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaɱ dassetuɱ. Samaṇo ce gotamo upaḍḍhapathaɱ āgaccheyya, ahampi upaḍḍhapathaɱ gaccheyyaɱ. Te tattha ubho pi uttarimanussadhammā iddhipāṭihāriyaɱ kareyyāma. Ekaɱ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaɱ karissati, dvāhaɱ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaɱ karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaɱ karissāmi. Iti yāvatakaɱ samaṇo gotamo uttarimanussadhammā iddhipaṭihāriyaɱ karissati, tandiguṇaɱ tandiguṇāhaɱ karissāmī 'ti. Abhikkamasseva kho āvuso pāthikaputta, upaḍḍhapathaɱ. Sabbapaṭhamaññeva āgantvā samaṇo gotamo āyasmato ārāme divā vihāraɱ nisinno. Bhāsitā kho panesā āvuso pāthikaputta, samaṇena gotamena parisatiɱ vācā: 'abhabbo kho acelo pāthikaputto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama sammukhībhāvaɱ āgantuɱ. Sace pi'ssa evamassa: ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaɱ gaccheyyanti, muddhaɱ pi tassa vipateyyā 'ti. Abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaɱ karissāma, samaṇassa gotamassa parājayanti. '

Evaɱ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saɱsappati na [page 021] Sakko'ti āsanā' pi vuṭṭhātuɱ. Atha kho bhaggava, licchavi mahāmatto acelaɱ pāthikaputtaɱ etadavoca: kiɱ su nāma te āvuso pāthikaputta, pāvaḷāsu nāma te pīṭhakasmiɱ allīnā, pīṭhakaɱ su nāma te pāvaḷāsu allīnaɱ 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saɱsappasi, na sakkosi āsanā'pi vuṭṭhātunti.

Evampi kho bhaggava, vuccamāno acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saɱsappati, na sakko' ti āsanā'pi vuṭṭhātuɱ. Yadā kho so bhaggava, licchavi mahāmatto aññāsi parābhūtarūpo ayaɱ acelo pāthikaputto, āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saɱsappati, na sakko'ti āsanā'pi vuṭṭhātunti, atha taɱ parisaɱ āgantvā evamārocesi: parābhūtarūpo bho acelo pāthikaputto, 'āyāmi āvuso āyāmi āvuso'ti vatvā tattheva saɱsappati, na sakko'ti āsanā' pi vuṭṭhātunti.

[BJT Page 034]

23. Evaɱ vutte ahaɱ bhaggava, taɱ parisaɱ etadavocaɱ: abhabbo kho āvuso, acelo pāthikaputto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama sammukhībhāvaɱ āgantuɱ. Sace pi'ssa evamassa: 'ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaɱ gaccheyyanti, muddhā' pi tassa vipateyya. Sace pāyasmantānaɱ licchavīnaɱ evamassa: 'mayaɱ acelaɱ pāthikaputtaɱ varattāhi bandhitvā goyugehi āviñjeyyāmā'ti1. Tā varattā chijjeraɱ pāthikaputto vā. Abhabbo acelo pāthikaputto taɱ vācaɱ appahāya [page 022] Taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama sammukhībhāvaɱ āgantuɱ. Sace pi'ssa evamassa: 'ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaɱ gaccheyyanti, muddhā' pi tassa vipateyyā'ti.
Atha kho bhaggava, jāliyo dārupattikantevāsī uṭṭhāyāsanā taɱ parisaɱ etadavoca: tena hi bho muhuttaɱ tāva āgametha yāvāhaɱ gacchāmi, appevanāma ahampi sakkuṇeyyaɱ acelaɱ pāthikaputtaɱ imaɱ parisaɱ ānetunti. Atha kho bhaggava, jāliyo dārupattikantevāsī yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaɱ pāthikaputtaɱ etadavoca: abhikkamāvuso pāthikaputta, abhikkantaɱ te seyyo. Abhikkantā abhiññātā abhiññātā licchavi abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo' pi gotamo āyasmato ārāme divāvihāraɱ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaɱ parisatiɱ vācā: samaṇo' pi gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaɱ dassetuɱ. Samaṇo ce gotamo upaḍḍhapathaɱ āgaccheyya, ahampi upaḍḍhapathaɱ gaccheyyaɱ. Te tattha ubho' pi uttarimanussadhammā iddhipāṭihāriyaɱ kareyyāma. Ekaɱ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaɱ karissati, dvāhaɱ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaɱ karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaɱ karissāmi. Iti yāvatakaɱ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaɱ karissati, tandiguṇaɱ tandiguṇāhaɱ karissāmī' ti. Abhikkamasseva āvuso pāthikaputta, upaḍḍhapathaɱ. Sabbapaṭhamaññeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraɱ nisinno. Bhāsitā kho pana te esāvuso pāthikaputta, samaṇena gotamena parisatiɱ vācā: "abhabbo acelo pāthikaputto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama sammukhībhāvaɱ āgantuɱ. Sace pi'ssa evamassa: ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaɱ gaccheyya'nti. Muddhā'pi tassa vipateyya. Sace'pāyasmantānaɱ licchavīnaɱ evamassa: mayaɱ acelaɱ pāthikaputtaɱ varattāhi bandhitvā goyugehi āviñjeyyāmā 'ti. Tā varattā chijjeraɱ pāthikaputto vā. Abhabbo ācelo pāthikaputto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama sammukhībhāvaɱ āgantuɱ. Sace pi'ssa evamassa: 'ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaɱ āgaccheyya'nti muddhā' pi tassa vipateyyā 'ti. Abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaɱ karissāma, samaṇassa gotamassa parājayanti.

- - - - - - - - - - - - - - - -
1. Āviññeyyāmāti (sīmu)

[BJT Page 036]

[page 023] Evaɱ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso āyāmi āvuso 'ti vatvā tattheva saɱsappati, na sakko'ti āsanā'pi vuṭṭhātuɱ. Atha kho bhaggava, jāliyo dārupattikantevāsī acelaɱ pāthikaputtaɱ etadavoca: "kiɱsu nāma te āvuso pāthikaputta, pāvaḷāsu nāma te pīṭhakasmiɱ allīnā, pīṭhakaɱ su nāma te pāvaḷāsu allīnaɱ. 'Āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saɱsappasi, na sakkosi āsanā' pi vuṭṭhātunti?"

Evampi kho bhaggava, vuccamāno acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saɱsappati, na sakko'ti āsanā'pi vuṭṭhātunti. Yadā kho bhaggava, jāliyo dārupattikantevāsī aññāsi parābhūtarūpo ayaɱ acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saɱsappati, na sakko'ti āsanā' pi vuṭṭhātunti. Atha naɱ etadavoca:

24. 'Bhūtapubbaɱ āvuso pāthikaputta, sīhassa migarañño etadahosi: yannūnāhaɱ aññataraɱ vanasaṇḍaɱ nissāya āsayaɱ kappeyyaɱ, tatrāsayaɱ kappetvā sāyaṇhasamayaɱ āsayaɱ nikkhameyyaɱ, āsayā nikkhamitvā vijambheyyaɱ, vijambhitvā samantā catuddisā anuvilokeyyaɱ, samantā catuddisā anuviloketvā tikkhattuɱ sīhanādaɱ nadeyyaɱ, tikkhattuɱ sīhanādaɱ naditvā gocarāya pakkameyyaɱ, so varaɱ varaɱ vigasaṅghe1 vadhitvā mudumaɱsāni mudumaɱsāni bhakkhayitvā tameva āsayaɱ ajjhupeyyanti. Atha kho so sīho migarājā aññataraɱ vanasaṇḍaɱ nissāya āsayaɱ kappesi. Tatrāsayaɱ kappetvā sāyaṇhasamayaɱ āsayā nikkhami. Āsayā nikkhamitvā vijambhi. Vijambhitvā samantā catuddisā anuvilokesi. Samantā catuddisā anuviloketvā tikkhattuɱ sīhanādaɱ nadi. Tikkhattuɱ sīhanādaɱ naditvā gocarāya pakakami. So varaɱ varaɱ vigasaṅghe vadhitvā mudumaɱsāni mudumaɱsāni bhakkhayitvā tameva āsayaɱ ajjhupesi.

- - - - - - - - - - - - - - -
1. Migasaṅgā (sīmu. Syā. Kam)

[BJT Page 038]

[page 024] Tasseva kho āvuso pāthikaputta, sīhassa migarañño vighāse saɱvaddho jarasigālo1 ditto ceva balavā ca. Atha kho āvuso tassa jarasigālassa etadahosi " ko cāhaɱ ko sīho migarājā? Yannūnāhampi aññataraɱ vanasaṇḍaɱ nissāya āsayaɱ kappeyyaɱ, tatrāsayaɱ kappetvā sāyanhasamayaɱ āsayā nikkhameyyaɱ, āsayā nikkhamitvā vijambheyyaɱ, vijamhitvā samantā catuddisā anuvilokeyyaɱ, samantā catuddisā anuviloketvā tikkhattuɱ sīhanādaɱ nadeyyaɱ, tikkhattuɱ sīhanādaɱ naditvā gocarāya pakkameyyaɱ, so varaɱ varaɱ migasaɱghe vadhitvā mudumaɱsāni mudumaɱsāni bhakkhayitvā tamevāsayaɱ ajjhupeyyanti.
Atha kho so āvuso jarasigālo aññataraɱ vanasaṇḍaɱ nissāya āsayaɱ kappesi. Tatrāsayaɱ kappetvā sāyaṇhasamayaɱ āsayā nikkhami. Āsayā nikkhamitvā vijambhi. Vijambhitvā samantā catuddisā anuvilokesi. Samantā catuddisā anuviloketvā tikkhattuɱ sīhanādaɱ nadissāmī ti segālakaɱ yeva anadi, bheraṇḍakaɱ2 yeva anadi. Ko ca chavo segālako ko pana sīhanādo!3

"Evameva kho tvaɱ āvuso pāthikaputta, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaɱ maññasi. Ko ca chavo pāthikaputto4 kā ca tathāgatānaɱ arahantānaɱ sammāsambuddhānaɱ āsādanā!"Ti.

25. Yato kho bhaggava, jāliyo dārupattikantevāsī iminā opammena neva asakkhi acelaɱ pāthikaputtaɱ tamhā āsanā cāvetuɱ, atha naɱ etadavoca:

- - - - - - - - - - - - - - - - -
1. Jarasiṅgālo (machasaɱ) 2. Bhedaṇḍakaɱ yeva (kam) 3. Ke ca jave siɱgāle ke pana sīhanādehi (machasaɱ) 4. Ke ca chave pāthikaputte (machasaɱ)

[BJT Page 040]

[page 025] Sīho'ti attānaɱ samekkhiyāna
Amaññi kotthu migarājā, hamasmi,
Tatheva so segālakaɱ1 anadi
Ko ca chavo segālo2 ko pana sīhanādo! 'Ti.

Evameva kho tvaɱ āvuso pāthikaputto, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaɱ maññasi. Ko ca chavo pāṭikaputto kā ca tathāgatānaɱ arahantānaɱ sammāsambuddhānaɱ āsādanā! 'Ti,

26. Yato kho bhaggava, jāliyo dārupattikantevāsi iminā'pi opammena neva asakkhi acelaɱ pāthikaputtaɱ tamhā āsanā cāvetuɱ, atha naɱ etadavoca:

Amaññi anucaṅkamanaɱ
Attānaɱ vighāse samekkhiya
Yāvattānaɱ na passati
Kotthu tāva byaggho ti maññati
Tatheva so segālakaɱ1 anadi
Ko ca chavo segālo2 ko pana sīhanādo! 'Ti.

Evameva kho tvaɱ āvuso pāthikaputta, sugatāpadānesu jivamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaɱ maññasi. Ko ca chavo pāthikaputto kā ca tathāgatānaɱ arahantānaɱ sammāsambuddhānaɱ āsādanā! 'Ti.

27. Yato kho bhaggava, jāliyo dārupattikantevāsī iminā'pi [page 026] Opammena neva asakkhi acelaɱ pāthikaputtaɱ tamhā āsanā cāvetuɱ, atha naɱ etadavoca:

Bhutvāna bheke3 khaḷamūsikāyo
Kaṭasīsu khittāni ca koṇapāni4,
Mahāvane suññavane vivaḍḍho
Amaññi kotthu migarājāhamasmi.
Tatheva so segālakaɱ anadi
Ko ca chavo segālo ko pana sīhanādo!Ti.

Evameva kho tvaɱ āvuso pātikaputta, sugatapadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaɱ maññasi. Ko ca chavo pāthikaputto, kā ca tathāgatānaɱ arahantānaɱ sammāsambuddhānaɱ āsādanā! 'Ti.

- - - - - - - - - - - - - - - -
1. Sigālakaɱ - machasaɱ 2. Segālo - machasaɱ, sīmu 3. Hiṅge (kam)
4. Kuṇapānī - syā

[BJT Page 042]

Yato kho bhaggava, jāliyo dārupattikantevāsī iminā' pi opammena neva asakkhi acelaɱ pāthikaputtaɱ tamhā āsanā cāvetuɱ, atha taɱ parisaɱ āgantvā evamārocesi: 'parābhūtarupo bho acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saɱsappati, na sakko'ti āsanā'pi vuṭṭhātunti. Evaɱ vutte ahaɱ bhaggava, taɱ parisaɱ etadavocaɱ:

"Abhabbo kho āvuso, acelo pāthikaputto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama sammukhībhāvaɱ āgantuɱ. Sace pi'ssa evamassa: 'ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaɱ gaccheyyanti, muddhā' pi tassa vipateyya'. Sace' pāyasmantānaɱ licchavīnaɱ evamassa: mayaɱ acelaɱ pāthikaputtaɱ varattāhi bandhitvā goyugehi [page 027] Āviñjeyyāmāti, tā varattā chijjeraɱ pāthikaputto vā. Abhabbo pana acelo pāthikaputto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama sammukhībhāvaɱ āgantuɱ. Sace pi'ssa evamassa: 'ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaɱ gaccheyyanti, muddhā' pi tassa vipateyyā"ti.

28. Atha khvāhaɱ bhaggava, taɱ parisaɱ dhammiyā kathāya
Sandassesiɱ samādapesiɱ samuttejesiɱ sampahaɱsesiɱ. Taɱ parisaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā mahābhandhanā mokkhaɱ karitvā, caturāsītipāṇasahassāni mahāviduggā uddharitvā, tejodhātuɱ samāpajjitvā sattatālaɱ vehāsaɱ abbhuggantvā aññaɱ sattatālampi acciɱ1 abhinimminitvā pajjalitvā dhūmāyitvā2 mahāvane kūṭāgārasālāya paccuṭṭhāsiɱ. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaɱ tenupasaṅkami, upasaṅkamitvā maɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho ahaɱ bhaggava, sunakkhattaɱ licchaviputtaɱ etadavocaɱ: taɱ kimmaññasi sunakkhatta, yatheva te ahaɱ acelaɱ pāthikaputtaɱ ārabbha byākāsiɱ, tatheva taɱ vipakkaɱ aññathā vā? Ti. "Yatheva me bhante, bhagavā acelaɱ pāthikaputtaɱ ārabbha byākāsi, tatheva taɱ vipakkaɱ no aññathā" ti.

- - - - - - - - - - - - - - - - - - -
1. Aggī. (Syā) 2. Dhumāyitvā (machasaɱ)

[BJT Page 044]

"Taɱ kimmaññasi sunakkhatta, yadi evaɱ sante kataɱ vā hoti, uttarimanussadhammā iddhipāṭihāriyaɱ akataɱ vā? "Ti.

"Addhā kho pana bhante, evaɱ sante kataɱ hoti, uttarimanussadhammā iddhipāṭihāriyaɱ [page 028] No akatanti."

"Evampi kho maɱ tvaɱ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaɱ karontaɱ evaɱ vadesi: na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaɱ karotī' ti. Passa moghapurisa, tañca te idaɱ aparaddhanti."

Evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā yathā taɱ āpāyiko nerayiko.

Aggaññapaññattikathā

29. Aggaññañcāhaɱ bhaggava, pajānāmi, tañca pajānāmi tato ca uttaritaraɱ pajānāmi, tañca pajānanaɱ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaɱ tathāgato no anayaɱ āpajjati.

Santi bhaggava, eke samaṇabrāhmaṇā issarakuttaɱ brahmakuttaɱ ācariyakaɱ aggaññaɱ paññāpenti. Tyāhaɱ upasaṅkamitvā evaɱ vadāmi: "saccaɱ kira tumhe āyasmanto issarakuttaɱ brahmakuttaɱ ācariyakaɱ aggaññaɱ paññapethā? "Ti. Te ca me evaɱ puṭṭhā 'āmo'ti1 paṭijānanti. Tyāhaɱ evaɱ vadāmi: "kathaɱvihitakaɱ pana2 tumhe āyasmanto issarakuttaɱ brahmakuttaɱ ācariyakaɱ aggaññaɱ paññapethā"ti. Te mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaɱ puṭṭho byākaromi:

- - - - - - - - - - - - - - - - - - - -
1. Āmāti (syā) 2. Kathaɱ vihikataɱ no pana (kam)

[BJT Page 046]

30. Hoti kho so āvuso samayo yaɱ kadāci karahaci dīghassa addhuno accayena ayaɱ loko saɱvaṭṭati. Saɱvaṭṭamāne loke yebhuyyena sattā ābhassarasaɱvattanikā honti. Te tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino, ciraɱ dīghamaddhānaɱ tiṭṭhanti. Hoti kho so āvuso samayo yaɱ kadāci karahaci dīghassa addhuno accayena ayaɱ loko vivaṭṭati, vivaṭṭamāne loke suññaɱ brahmavimānaɱ pātubhavati. Atha kho [page 029] Aññataro1 satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaɱ brahmavimānaɱ upapajjati. So tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyi, ciraɱ dīghamaddhānaɱ tiṭṭhati. Tassa tattha ekakassa dīgharattaɱ nivusitattā anabhirati paritassanā uppajjati: "aho vata aññe pi sattā itthattaɱ āgaccheyyunti". Atha aññatare pi sattā āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaɱ brahmavimānaɱ upapajjanti tassa sattassa sahabyataɱ. Te pi tattha honti manomayā pītibhakkhā sayampahā antalikkhacarā subhaṭṭhāyino ciraɱ dīghamaddhānaɱ tiṭṭhanti. Tatrā'vuso yo so satto paṭhamaɱ upapanno, tassa evaɱ hoti: ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā2 sajitā3 vasī pitā bhūtabhavyānaɱ. Mayā ime sattā nimmitā. Taɱ kissa hetu? Mamañhi pubbe etadahosi: "aho vata aññe' pi sattā itthattaɱ āgaccheyyunti. Iti mamañca manopaṇidhi, ime ca sattā itthattaɱ āgatā"ti.

- - - - - - - - - - - - - - - - - - - - -
1. Atha aññataro (syā [pts] 2. Seṭṭho (sababatva) 3. Sañjitā [pts] sajjitā (syā, kam)

[BJT Page 048]

Ye pi te sattā pacchā upapannā, tesampi evaɱ hoti: 'ayaɱ kho bhavaɱ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā sajitā vasī pitā bhūtabhavyānaɱ. Iminā mayaɱ bhotā brahmunā nimmitā. Taɱ kissa hetu? Imañhi mayaɱ addasāma idha paṭhamaɱ uppannaɱ, mayaɱ panamhā pacchā uppannā'ti. [page 030] Tatrā'vuso, yo so satto paṭhamaɱ uppanno. So dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā uppannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. Ṭhānaɱ kho panetaɱ āvuso, vijjati yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āgacchati. Itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati. Agārasmā anagāriyaɱ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati, yathā samāhite citte taɱ pubbenivāsaɱ anussarati, tato paraɱ nānussaratī' ti. So evamāha: yo kho so bhavaɱ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā sajitā vasī pitā bhūtabhavyānaɱ, yena mayaɱ bhotā brahmunā nimmitā, so nicco dhuvo sassato1 avipariṇāmadhammo sassatisamaɱ tatheva ṭhassati. Ye pana mayaɱ ahumhā tena bhotā brahmunā nimmitā, te mayaɱ aniccā addhuvā2 appāyukā cavanadhammā itthattaɱ āgatā' ti. Evaɱvihitakaɱ no tumhe āyasmanto issarakuttaɱ brahmakuttaɱ ācariyakaɱ aggaññaɱ paññāpethā"ti. Te evamāhaɱsu: "evaɱ kho no āvuso gotama sutaɱ yathevāyasmā gotamo āhā"ti aggaññañcāhaɱ bhaggava, pajānāmi tañca pajānāmi tato ca uttaritaraɱ pajānāmi, tañca pajānanaɱ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaɱ tathāgato no anayaɱ āpajjati.

- - - - - - - - - - - - - - - - - -
1. Sassato dighāyuko (syā. Kam) 2. Addhuvā asassatā. (Syā. Kam)

[BJT Page 050]

31. Santi bhaggava, eke samaṇabrāhmaṇā khiḍḍāpadosikaɱ ācariyakaɱ aggaññaɱ paññāpenti. Tyāhaɱ upasaṅkamitvā evaɱ vadāmi: saccaɱ kira tumhe āyasmanto khiḍḍāpadosikaɱ ācariyakaɱ aggaññaɱ paññāpethā? Ti" te ca me evaɱ puṭṭhā 'āmo'ti paṭijānanti. [page 031] Tyāhaɱ evaɱ vadāmi: kathaɱvihitakaɱ no pana tumhe āyasmanto khiḍḍāpadosikaɱ ācariyakaɱ aggaññaɱ paññāpethā? Ti. Te mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaɱ puṭṭho byākaromi: santāvuso, khiḍḍāpadosikā nāma devā. Te ativelaɱ hassakhiḍḍāratidhammasamāpannā viharanti tesaɱ ativelaɱ hassakhiḍḍāratidhammasamāpannānaɱ, 1 viharataɱ sati sammussati.
Satiyā sammosā2 te devā tamhā kāyā cavanti. Ṭhānaɱ kho panetaɱ āvuso vijjati, yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āgacchati. Itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati. Agārasmā anagāriyaɱ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati yathā samāhite citte taɱ pubbenivāsaɱ anussarati tato paraɱ nānussaratī' ti. So evamāha: ye kho te bhonto devā na khiḍḍāpadosikā te na ativelaɱ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaɱ na ativelaɱ hassakhiḍḍāratidhammasamāpannānaɱ viharataɱ sati na sammussati.
Satiyā asammosā te devā tamhā kāyā na cavanti. Niccā dhuvā sassatā avipariṇāmadhammā sassatisamaɱ tatheva ṭhassanti. Ye pana mayaɱ ahumhā khiḍḍāpadosikā te mayaɱ ativelaɱ hasasakhiḍaḍāratidhamamasamāpananā viharataɱ. Hassakhiḍḍāratidhammasamāpannānā viharimhā. Tesaɱ no ativelaɱ hassakhiḍḍāratidhammasamāpannānaɱ viharataɱ sati sammussi. Satiyā sammosā evaɱ3 mayaɱ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaɱ āgatā"ti.

- - - - - - - - - - - - - - - - - - - -

1. Hāsakhiḍḍārati dhammasamāpannā (kam)
2. Satiyā sammosāya (syā) 3. Sammosā evaɱ [pts.]

[BJT Page 052]

Evaɱvihitakaɱ [page 032] No tumhe āyasmanto khiḍḍāpadosikaɱ ācariyakaɱ aggaññaɱ paññapethā? Ti. Te evamāhaɱsu: evaɱ kho no āvuso, gotama sutaɱ yathevāyasmā gotamo āhā' ti. Aggaññañcāhaɱ bhaggava, pajānāmi tañca pajānāmi tato ca uttaritaraɱ pajānāmi, tañca pajānanaɱ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaɱ tathāgato no anayaɱ āpajjati.

31. Santi bhaggava, eke samaṇabrāhmaṇā manopadosikaɱ ācariyakaɱ aggaññaɱ paññapenti. Tyāhaɱ upasaṅkamitvā evaɱ vadāmi: saccaɱ kira tumhe āyasmanto manopadosikaɱ ācariyakaɱ aggaññaɱ paññapethā? Ti. Te ca me evaɱ puṭṭhā 'āmo'ti paṭijānanti. Tyāhaɱ evaɱ vadāmi: kathaɱvihitakaɱ no pana tumhe āyasmanto manopadosikaɱ ācariyakaɱ aggaññaɱ paññapethā? Ti. Te mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaɱ puṭṭho byākaromi: santāvuso, manopadosikā nāma devā. Te ativelaɱ aññamaññaɱ upanijjhāyanti. Te ativelaɱ aññamaññaɱ upanijjhāyantā aññamaññamhi cittāni padūsenti. Aññamaññaɱ paduṭṭhacittā kilantakāyā kilantacittā te devā tamhā kāyā cavanti. Ṭhānaɱ kho panetaɱ āvuso, vijjati yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āgacchati, itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati. Agārasmā anāgariyaɱ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati yathā samāhite citte taɱ pubbenivāsaɱ anussarati tato paraɱ nānussaratī ti. So evamāha: ye kho te bhonto devā na manopadosikā te nātivelaɱ aññamaññaɱ upanijjhāyanti. Te nātivelaɱ aññamaññaɱ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Aññamaññamhi1 appaduṭṭhacittā akilantakāyā akilantacittā2 te devā [page 033] Tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā
Sassatisamaɱ tatheva ṭhassanti. Ye pana mayaɱ ahumhā manopadosikā te mayaɱ ativelaɱ aññamaññaɱ upanijjhāyimhā.

- - - - - - - - - - - - - - - - - - - - -
1. Aññamaññaɱ - sīmu 2. Akilantacittā tamhā - machasaɱ

[BJT Page 054]

Te mayaɱ ativelaɱ aññamaññaɱ upanijjhāyantā aññamaññambhi cittāni padūsayimhā1. Te mayaɱ aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā evaɱ mayaɱ2 tamhā kāyā cutā aniccā addhuvā asassatā appāyukā cavanadhammā itthattaɱ āgatā"ti. Evaɱvihitakaɱ no tumhe āyasmanto manopadosikaɱ ācariyakaɱ aggaññaɱ paññapethā? "Ti. Te evamāhaɱsu: "evaɱ kho no āvuso gotama, sutaɱ yathecāyasmā gotamo āhā"ti.

Aggaññañcāhaɱ bhaggava, pajānāmi, tañca pajānāmi tato ca uttaritaraɱ pajānāmi, tañca pajānanaɱ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaɱ tathāgato no anayaɱ āpajjati.

32. Santi bhaggava, eke samaṇabrāhmaṇā adhiccasamuppannaɱ ācariyakaɱ aggaññaɱ paññapenti. Tyāhaɱ upasaṅkamitvā evaɱ vadāmi: saccaɱ kira tumhe āyasmanto adhiccasamuppannaɱ ācariyakaɱ aggaññaɱ paññapethā? Ti. Te ca me evaɱ puṭṭhā 'āmo'ti paṭijānanti. Tyāhaɱ evaɱ vadāmi: kathaɱvihitakaɱ no pana tumhe āyasmanto adhiccasamuppannaɱ ācariyakaɱ aggaññaɱ paññapethā? Ti. Te ca mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaɱ puṭṭho byākaromi: santāvuso, asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti. Ṭhānaɱ kho panetaɱ āvuso vijjati, yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āgacchati, itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati. Agārasmā anagāriyaɱ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati yathā samāhite citte taɱ saññuppādaɱ anussarati tato paraɱ nānussaratī' ti. So evamāha: adhiccasamuppanno attā ca loko ca. Taɱ kissa hetu? [page 034] Ahaɱ pubbe nāhosiɱ, so'mhi etarahi ahutvā santatāya3 pariṇato"ti. Evaɱvihitakaɱ no pana tumhe āyasmanto adhiccasamuppannaɱ ācariyakaɱ aggaññaɱ paññapethā"ti. Te evamāhaɱsu: 'evaɱ kho no āvuso, gotama sutaɱ yathecāyasmā gotamo āhā "ti. Aggaññañcāhaɱ bhaggava, pajānāmi, tañca pajānāmi, tato ca uttaritaraɱ pajānāmi, tañcapajānanaɱ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaɱ tathāgato no anayaɱ āpajjati.

- - - - - - - - - - - - - - - - - - - - -
1. Padosayimhā (syā) 2. Kilantacittā eva mayaɱ [pts] kilantacittā (machasaɱ) 3. Satatatāya [pts]

[BJT Page 056]

33. Evaɱvādiɱ kho maɱ bhaggava, evamakkhāyiɱ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: "viparīto samaṇo gotamo bhikkhavo ca. Samaṇo gotamo evamāha: yasmiɱ samaye subhaɱ vimokkhaɱ upasampajja viharati sabbaɱ tasmiɱ samaye asubhantveva1 pajānātī ti. Na kho panāhaɱ bhaggava evaɱ vadāmi: yasmiɱ samaye subhaɱ vimokkhaɱ upasampajja viharati. Sabbaɱ tasmiɱ samaye asubhanteva pajānātī'ti2. Evaɱ ca khvāhaɱ bhaggava, vadāmi: yasmiɱ samaye subhaɱ vimokkhaɱ upasampajja
Viharati, subhantveva tasmiɱ samaye pajānātī'ti.

"Te' ca bhante, viparītā ye bhagavantaɱ viparītato dahanti bhikkhavo ca. Evaɱ pasanno ahaɱ bhante bhagavati, [page 035] Pahoti ca me bhagavā tathā dhammaɱ desetuɱ yathā ahaɱ subhaɱ vimokkhaɱ upasampajja vihareyyanti."

"Dukkaraɱ kho evaɱ bhaggava, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena subhaɱ vimokkhaɱ upasampajja viharituɱ. Iṅgha tvaɱ bhaggava, yo ca te ayaɱ mayi pasādo, tameva tvaɱ sādhukamanurakkhā "ti.

"Sace taɱ bhante, mayā dukkaraɱ aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatra ācariyakena subhaɱ vimokkhaɱ upasampajja viharituɱ, yo ca me ayaɱ bhante, bhagavati pasādo, tamevāhaɱ sādhukamanurakkhissāmī "ti.

Idamavo ca bhagavā. Attamano bhaggavagotto paribbājako bhagavato bhāsitaɱ abhinandi' ti.

Pāthikasuttaɱ niṭṭhitaɱ paṭhamaɱ.

- - - - - - - - - - - - - - - -
1. Asubhanetava (syā - [pts] 2. Sañjānātīti [pts] 3. Divādivasseca(syā [pts]

[BJT Page 058]

2.

Udumbarikasuttaɱ.

1. [page 036] evaɱ me sutaɱ:

Ekaɱ samayaɱ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena nigrodho paribbājako udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiɱ tiɱsamattehi paribbājakasatehi. Atha kho sandhāno gahapati divā divassa1 rājagahā nikkhami bhagavantaɱ dassanāya. Atha kho sandhānassa gahapatissa etadahosi: akālo kho tāva bhagavantaɱ dassanāya, paṭisallīno bhagavā, manobhāvaniyānampi bhikkhūnaɱ asamayo dassanāya. Paṭisallīnā manobhāvanīyā bhikkhū. Yannūnāhaɱ yena udumbarikāya paribbajākārāmo yena nigrodho paribbājako tenupasaṅkameyyanti.

2. Atha kho sandhāno gahapati yena udumbarikāya paribbājakārāmo yena nigrodho paribbājako tenupasaṅkami. Tena kho pana samayena nigrodho paribbājako mahatiyā paribbājakaparisāya saddhiɱ nisinno hoti unnādinīyā uccāsaddamahāsaddāya anekavihitaɱ tiracchānakathaɱ kathentiyā - seyyathīdaɱ: rājakathaɱ corakathaɱ [page 037] mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ
Vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakataɱ
Sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakataɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ iti vā. Addasā kho nigrodho paribbājako sandhānaɱ gahapatiɱ dūrato' va āgacchantaɱ. Disvā sakaɱ parisaɱ saṇṭhapesi: appasaddā bhonto hontu, mā bhonto saddamakattha. Ayaɱ samaṇassa gotamassa sāvako āgacchati sandhāno gahapati. Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā rājagahe paṭivasanti, ayaɱ tesaɱ aññataro sandhāno gahapati. Appasaddakāmā kho panete āyasmanto appasaddavinītā appasaddassa vaṇṇavādino. Appevanāma appasaddaɱ parisaɱ viditvā upasaṅkamitabbaɱ maññeyyā ti. Evaɱ vutte te paribbājakā tuṇhī ahesuɱ.

- - - - - - - - - - - - - - - -
1. Divā divasseva. (Syā [pts]

[BJT Page 060]

9. Atha kho sandhāno gahapati yena nigrodho paribbājako tenupasaṅkami, upasaṅkamitvā nigrodhena paribbājakena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārānīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho sandhāno gahapati nigrodhaɱ paribbājakaɱ etadavoca: aññathā kho ime bhonto aññatitthiyā paribbājakā saɱgamma samāgamma unnādino uccāsaddamahāsaddā [page 038] anekavihitaɱ tiracchānakathaɱ iti vā anuyuttā viharanti - seyyathīdaɱ rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ
Vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakataɱ
Sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakataɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ aññathā kho1 pana so bhagavā araññe vanapatthāni pannāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānī'ti.

Evaɱ vutte nigrodho paribbājako sandhānaɱ gahapatiɱ etadavoca: yagghe gahapati jāneyyāsi, kena samaṇo gotamo saddhiɱ sallapati? Kena sākacchaɱ samāpajjati? Kena paññāveyyattiyaɱ āpajjati. Suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo, nālaɱ sallāpāya. So antamantāneva1 sevati. Seyyathāpi nāma go kāṇā pariyantacārinī antamantāneva sevati. Evameva suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo, nālaɱ sallāpāya. So antamantāneva sevati. Iṅgha gahapati, samaṇo gotamo imaɱ parisaɱ āgaccheyya, ekapañheneva naɱ saɱsādeyyāma2 tucchakumbhica naɱ maññe orodheyyāmā'ti.

4. Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya sandhānassa gahapatissa nigrodhena paribbājakena saddhiɱ imaɱ kathāsallāpaɱ. Atha kho bhagavā gijjhakuṭā pabbatā orohitvā yena [page 039] sumāgadhāya tīre moranivāpo tenupasaṅkami. Upasaṅkamitvā sumāgadhāya tīre moranivāpe abhokāse caṅkami. Addasā kho nigrodho paribbājako bhagavantaɱ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaɱ. Disvāna sakaɱ parisaɱ saṇṭhapesi: appasaddā bhonto bhontu, mā bhonto saddamakattha. Ayaɱ samaṇo gotamo sumāgadhāya tīre moranivāpe abbhokāse caṅkamati. Appasaddakāmo kho pana so āyasmā, appasaddassa vaṇṇavādī. Appevanāma appasaddaɱ parisaɱ viditvā upasaṅkamitabbaɱ maññeyya. Sace samaṇo gotamo imaɱ parisaɱ āgaccheyya, imaɱ taɱ pañhaɱ puccheyyāma 'ko nāma so bhante, bhagavato dhammo yena bhagavā sāvake vineti yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaɱ ādibrahmacariyanti? Evaɱ vutte te paribbājakā tuṇhī ahesuɱ.

- - - - - - - - - - - - - - - - - 1. Aññathā ca pana [pts] antapantāneva (syā) 2. Saɱhareyyāma (kam)

[BJT Page 062]

Tapojigucchāvādā

5. Atha kho bhagavā yena nigrodho paribbājako tenupasaṅkami. Atha kho nigrodho paribbājako bhagavantaɱ etadavoca: etu kho bhante bhagavā, svāgataɱ bhante bhagavato. Cirassaɱ kho bhante, bhagavā imaɱ pariyāyamakāsi yadidaɱ idhāgamanāya. Nisīdatu bhante bhagavā, idamāsanaɱ paññattanti.
Nisīdi bhagavā paññatte āsane. Nigrodho pi kho paribbājako aññataraɱ nicaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho nigrodhaɱ paribbājakaɱ bhagavā etadavoca: 'kāyanuttha nigrodha etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā? Ti. [page 040] evaɱ vutte nigrodho paribbājako bhagavantaɱ etadavoca: "idha mayaɱ bhante, addasāma bhagavantaɱ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaɱ. Disvāna evaɱ avocumhā: sace samaṇo gotamo imaɱ parisaɱ āgaccheyya, imaɱ taɱ pañhaɱ puccheyyāma: ko nāma so bhante, bhagavato dhammo yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaɱ ādibrahmacariyanti? "Ayaɱ kho no bhante, antarā kathā vippakatā, atha bhagavā anuppatto"ti.

"Dujjānaɱ kho panetaɱ nigrodha, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena 'yenāhaɱ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaɱ ādibrahmacariyanti. Iṅgha, tvaɱ maɱ nigrodha sake ācāriyake adhijegucche pañhaɱ puccha "kathaɱ santā nu kho bhante, tapojigucchā paripuṇṇā hoti, kathaɱ aparipuṇṇā? "Ti.

6. Evaɱ vutte te paribbājakā unnādino uccāsaddā mahāsaddā ahesuɱ, "acchariyaɱ vata bho abbhūtaɱ vata bho samaṇassa gotamassa mahiddhikatā mahānubhāvatā, yatra hi nāma sakavādaɱ ṭhapessati, paravādena pavāressatī "ti. Atha kho nigrodho paribbājako te paribbājake appasadde katvā, bhagavantaɱ etadavoca: "mayaɱ kho bhante tapo jigucchāvādā tapojigucchāsārā1 tapojigucchaɱ allīnā2 viharāma. Kathaɱ santā nu kho bhante, tapojigucchā paripuṇṇā hoti, kathaɱ aparipuṇṇā? "Ti

- - - - - - - - - - - - - - - - -
1. Tapojigucchā sārodā (kam) 2. Tapojigucajā allinā (machasaɱ)

[BJT Page 064]

"Idha nigrodha tapassī acelako hoti, muttācāro hatthāpalekhano,1 naehibhadantiko, natiṭṭhabhadantiko, nābhihaṭaɱ [page 041] na uddissakaṭaɱ na nimantanaɱ sādiyati. So na kumbhimukhā paṭigaṇhāti, na kalopimukhā paṭigaṇhāti. Na eḷakamantaraɱ, na daṇḍamantaraɱ, na musalamantaraɱ, na dvinnaɱ bhuñjamānānaɱ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saɱkittīsu, na yattha sā uṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaɱ, na maɱsaɱ, na suraɱ, na merayaɱ, na thusodakaɱ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvā lopiko, sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvihi pi dattīhi yāpeti, tīhi pi dattīhi yāpeti, catūhi pi dattīhi yāpeti, pañcahi pi dattīhi yāpeti, chahi pi dattīhi yāpeti, sattahi pi dattīhi yāpeti. Ekāhikampi āhāraɱ āhāreti, dvāhikampi2 āhāraɱ āhāreti, tīhikampi āhāraɱ āhāreti, catūhikampi āhāraɱ āhāreti, pañcāhikampi āhāraɱ āhāreti, chāhikampi āhāraɱ āhāreti, sattāhikampi āhāraɱ āhāreti iti evarūpaɱ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.

So sākabhakkho vā hoti, sāmākabhakkho vā hoti, nivārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī.

- - - - - - - - - - - - - - - - - - - -
1. Hatthāvalekhano (kam) 2. Dvīhitampi (machasaɱ)

[BJT Page 066]

7. So sāṇāni pi dhāreti, masāṇāni pi dhāreti, chavadussāni pi dhāreti, paɱsukulānipi dhāreti, tirīṭāni pi dhāreti, ajināni pi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti,
Vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti.

Kesamassulocako pi hoti kesamassulocanānuyogamanuyutto, [page 042] ubbhaṭṭhako pi1 hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpasse seyyaɱ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassayiko pi hoti rajojalladharo, abbhokāsiko[C1] pi hoti yathāsatthatiko, vekaṭiko pi hoti vikaṭabhojanānuyogamanuyutto, āpānako pi hoti āpānakattamanuyutto, sāyaɱtatiyakampi udakorohanānuyogamanuyutto viharati.

Taɱ kimmaññasi nigrodha, yadi evaɱ sante tapojigucchā paripuṇṇā vā hoti aparipuṇṇā vā? Ti.

Addhā kho bhante, evaɱ sante tapojigucchā paripuṇṇā hoti no aparipuṇaṇā" ti.

Tapo upakkilesā

8. "Evaɱ paripuṇṇāya pi kho ahaɱ nigrodha, tapojigucchāya anekavihite upakkilese vadāmī"ti.

"Yathākathaɱ pana bhante, bhagavā evaɱ paripuṇṇāya tapojigucchāya anekavihite upakkilese vadatī? Ti.

"Idha nigrodha, tapassī tapaɱ samādiyati. So tena tapasā attamano hoti paripuṇṇasaɱkappo. Yampi kho nigrodha, tapassī tapaɱ samādiyati, so tena tapasā attamano hoti paripuṇṇasaɱkappo, ayampi kho nigrodha, tapassino upakkileso' hoti.

- - - - - - - - - - - - - - - -
1. Ubhaṭṭhakopi (syā) ubbhaṭako pi (kam)

[BJT Page 068]

Puna ca paraɱ nigrodha, tapassi tapaɱ samādiyati. So tena tapasā attānukkaɱseti paraɱ vambheti. Yampi nigrodha, tapassī tapaɱ samādiyati. So tena tapasā attānukkaɱseti paraɱ vambheti, ayampi nigrodha, tapassino upakkileso hoti.

Puna ca paraɱ nigrodha, tapassī tapaɱ samādiyati. So tena tapasā majjati mucchati pamādamāpajjati1 yampi nigrodha, tapassī tapaɱ samādiyati, so tena tapasā [page 043] majjati mucchati pamādamāpajjati, ayampi ko nigrodha, tapassino upakkileso hoti.

Puna ca paraɱ nigrodha, tapassī tapaɱ samādiyati. So tena tapasā lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaɱkappo. Yampi nigrodha, tapassī tapaɱ samādiyati, so tena tapasā lābhasakkārasilokaɱ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaɱkappo. Ayampi kho nigrodha, tapassino upakkileso hoti.

Puna ca paraɱ nigrodha, tapassī tapaɱ samādiyati. So tena tapasā lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena attānukkaɱseti paraɱ vambheti. Yampi nigrodha, tapassī tapaɱ samādiyati, so tena tapasā lābhasakkārasilokaɱ abhinibbatteti, so tena lābhasakkārasilokena attānukkaɱseti, paraɱ vambheti. Ayampi kho nigrodha, tapassino upakkileso hoti.

Puna ca paraɱ nigrodha, tapassī tapaɱ samādiyati. So tena tapasā lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena majjati mucchati pamādamāpajjati. Yampi kho nigrodha, tapassī tapaɱ samādiyati, so tena tapasā lābhasakkārasīlokaɱ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamāda māpajjati. Ayampi kho nigrodha, tapassino upakkileso hoti.

Puna ca paraɱ nigrodha, tapassī tapaɱ samādiyati, bhojanesu vodāsaɱ āpajjati 'idaɱ me khamati, idaɱ me nakkhamatī'ti. So yañca2 khvassa nakkhamati taɱ sāpekkho pajahati, yaɱ panassa khamati taɱ gathito3 mucchito ajjhopanno anādīnavadassāvi anissaraṇapañño paribhuñjati yampi kho nigrodha, tapassī tapaɱ samādiyati, bhojanesu vodāsaɱ āpajjati 'idaɱ me khamati, idaɱ me nakkhamatī'ti. So yañca2 khvassanakkhamati taɱ sāpekkho pajahati, yaɱpanassa khamati taɱ gathito3 mucchito ajjhopanno anādīnavadassāvi anissaraṇapañño paribhuñjati. Ayampi kho nigrodha, tapassino upakkileso hoti.

- - - - - - - - - - - - - - - -
1. Madamāpajjati - syā 2. Yaɱhi [pts 3.] Gathito (sīmu)

[BJT Page 070]

[page 044] puna ca paraɱ nigrodha, tapassī tapaɱ samādiyati lābhasakkārasilokanikantihetu 'sakkarissanti maɱ rājāno rājamahāmattakhattiyā brāhmaṇā gahapatikā titthiyā'ti. Yampi nigrodha, tapassī tapaɱ samādiyati lābhasakkārasilokanikantihetu 'sakkarissanti maɱ rājāno rājamahāmattiyā brāhmaṇā gahapatikā titthiyā'ti. Ayampi kho nigrodha, tapassino upakkileso hoti.

Puna ca paraɱ nigrodha, tapassī aññataraɱ samaṇaɱ vā brāhmaṇaɱ vā apasādetā1 hoti: kimpanāyaɱ sambahulājivo2 sabbaɱ sambhakkheti seyyathīdaɱ mūlabījaɱ khandhabījaɱ phalubījaɱ aggabījaɱ bījabījameva pañcamaɱ asanivicakkaɱ dantākuṭaɱ samaṇappavādenāti yampi nigrodha, tapassī aññataraɱ samaṇaɱ vā brāhmaṇaɱ vā apasādetā1 hoti: kimpanāyaɱ sambahulājivo2 sabbaɱ sambhakkheti seyyathīdaɱ mūlabījaɱ khandhabījaɱ phalubījaɱ aggabījaɱ bījabījameva pañcamaɱ asanivicakkaɱ dantākūṭaɱ samaṇappavādenāti ayampi kho nigrodha, tapassino upakkileso hoti.

9. Puna ca paraɱ nigrodha, tapassī passati aññataraɱ samaṇaɱ vā brāhmaṇaɱ vā kulesu sakkarīyamānaɱ garukarīyamānaɱ mānīyamānaɱ pūjīyamānaɱ disvā tassa evaɱ hoti' 'imañhi nāma sambahulājīvaɱ kulesu sakkaronti garukaronti mānenti pūjenti, maɱ pana tapassiɱ lūkhājīviɱ kulesu na sakkaronti na garukaronti na mānenti na pūjentī'ti. Iti so issāmacchariyaɱ kulesu uppādetā hoti. Yampi kho nigrodha, tapassī passati aññataraɱ samaṇaɱ vā brāhmaṇaɱ vā kulesu sakkarīyamānaɱ garukarīyamānaɱ mānīyamānaɱ pūjīyamānaɱ disvā tassa evaɱ hoti 'imañhi nāma sambahulājīvaɱ kulesu sakkaronti garukaronti mānenti pūjenti, maɱ pana tapassiɱ lūkhājīviɱ kulesu na sakkaronti na garu karonti na mānenti na pūjentī'ti. Iti so issāmacchariyaɱ kulesu uppādenā hoti. Ayamapi kho nigrodha, tapassino upakkileso hoti.

Puna ca paraɱ nigrodha tapassī āpātakanisādī3 hoti. Yampi kho nigrodha, tapassī āpātakanisādī hoti. Ayampī kho nigrodha, tapassino no upakkileso hoti.

Puna ca paraɱ nigrodha, tapassī attānaɱ ādassayamāno kulesu carati idampi me tapasmiɱ idampi me tapasminti. Yampi kho nigrodha, tapassī attānaɱ ādassayamāno kulesu carati idampi me tapasmiɱ idampi me tapasminti ayampi kho nigrodha, tapassino upakkileso hoti.

[page 045] puna ca paraɱ nigrodha, tapassī kiñcideva paṭicchannaɱ sevati so 'khamati te idanti?' Puṭṭho samano akkhamamānaɱ āha 'khamatī'ti khamamānaɱ āha 'nakkhamatī'ti. Iti so sampajānamusā bhāsitā hoti. Yampi kho nigrodha, tapassī kiñcideva paṭicchannaɱ sevati so 'khamati te idanti?' Puṭṭho samano akkhamamānaɱ āha 'khamatī'ti khamamānaɱ āha 'nakkhamatī'ti. Iti so sampajānamusā bhāsitā hoti ayampi kho nigrodha, tapassino upakkileso hoti.

Puna ca paraɱ nigrodha, tapassī tathāgatassa santaññeva pariyāyaɱ anuññeyyaɱ nānujānāti. Yampi kho nigrodha tapassī tathāgatassa santaññeva pariyāyaɱ anuññeyyaɱ nānujānāti. Ayampi kho nigrodha, tapassino upakkileso hoti.

- - - - - - - - - - - - - - -
1. Apasāretā (kam) 2. Bahulājivo [pts] 3. Āpāthakanisādi (sīmu)

[BJT Page 072]

Puna ca paraɱ nigrodha, tapassī kodhano hoti upanāhī. Yampi nigrodha, tapassī kodhano hoti upanāhī, ayampī kho nigrodha, tapassino upakkileso hoti.

Puna ca paraɱ nigrodha, tapassī makkhi hoti paḷāsī1. Yampi nigrodha, tapassī makkhī hoti paḷāsi, ayampi kho nigrodha, tapassino upakkileso hoti.

Puna ca paraɱ nigrodha, tapassī ussukī hoti maccharī. Yampi nigrodha, tapassī ussukī hoti maccharī, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraɱ nigrodha, tapassī saṭho hoti māyāvī. Yampi nigrodha, tapassī saṭho hoti māyāvī, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraɱ nigrodha, tapassī thaddho hoti atimānī. Yampi nigrodha, tapassī thaddho hoti atimānī, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraɱ nigrodha, tapassī pāpiccho hoti pāpikānaɱ icchānaɱ vasaɱ gato. Yampi nigrodha, tapassī pāpiccho hoti pāpikānaɱ icchānaɱ vasaɱ gato, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraɱ nigrodha, tapassī micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato. Yampi nigrodha, tapassī micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraɱ nigrodha, tapassī sandiṭṭhiparāmāsi hoti ādhānaggāhī duppaṭinissaggī. Yampi nigrodha, tapassī sandiṭṭhiparāmāsi hoti ādhānaggāhī duppaṭinissaggī, ayampi kho nigrodha, tapassino upakkileso hoti.

Taɱ kimmaññasi nigrodha, yadi me tapojigucchā upakkilesā vā anupakkilesā vā? Ti.

"Addhā kho ime bhante, tapojigucchā upakkilesā no anupakkilesā. Ṭhānaɱ kho panetaɱ bhante vijjati, yaɱ idhekacco tapassī sabbeheva imehi upakkilesehi samannāgato assa, ko pana vādo aññataraññatarenā? "Ti.

Parisuddhapapaṭikappattikathā

10. Idha nigrodha, tapassī tapaɱ samādiyati. So tena tapasā na attamano hoti na paripuṇṇasaɱkappo. Yampi nigrodha, tapassī tapaɱ samādiyati, so tena tapasā na attamano [page 046] hoti na paripuṇṇasaɱkappo. Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

Puna ca paraɱ nigrodha, tapassī tapaɱ samādiyati. So tena tapasā na attānukkaɱseti, na paraɱ vambheti. Yampi nigrodha, tapassī tapaɱ samādiyati, so tena tapasā na attānukkaɱseti, na paraɱ vambheti. Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

11. Puna ca paraɱ nigrodha, tapassī tapaɱ samādiyati so tena tapasā na majjati na mucchati na pamādamāpajjati. Yampi nigrodha, tapassī tapaɱ samādiyati. So tena tapasā na majjati na mucchati na pamādamāpajjati, evaɱ so tasmiɱ ṭhāne parisuddho hoti.

- - - - - - - - - - - - - - - - - - -
1. Palāsi (syā, [pts] 2. Upakkilesā hoti (kam)

[BJT Page 074]

Puna ca paraɱ nigrodha, tapassī tapaɱ samādiyati. So tena tapasā lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaɱkappo. Yampi nigrodha, tapassī tapaɱ samādiyati so tena tapasā lābhasakkārasilokaɱ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaɱkappo. Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

Puna ca paraɱ nigrodha, tapassī tapaɱ samādiyati. So tena tapasā lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attānukkaɱseti na paraɱ vambheti. Yampi nigrodha, tapassī tapaɱ samādiyati so tena tapasā lābhasakkārasilokaɱ abhinibbatteti so tena lābhasakkārasilokena na attānukkaɱseti na paraɱ vambheti. Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

Puna ca paraɱ nigrodha, tapassī tapaɱ samādiyati. So tena tapasā lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na majjati na mucchati na pamādamāpajjati. Yampi nigrodha, tapassī tapaɱ samādiyati so tena tapasā lābhasakkārasilokaɱ abhinibbatteti so tena lābhasakkārasalokena na majjati na mucchati na pamādamāpajjati. Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

Puna ca paraɱ nigrodha, tapassī tapaɱ samādiyati bhojanesu na vodāsaɱ āpajjati 'idaɱ me khamati, idaɱ me nakkhamatī'ti. So yañca khvassa nakkhamati taɱ anapekkho pajahati, yaɱ panassa khamati taɱ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati, evaɱ so tasmiɱ ṭhāne parisuddho hoti.

Puna ca paraɱ nigrodha, tapassī na tapaɱ samādiyati, lābhasakkārasilokanikantihetu 'sakkarissanti maɱ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyā 'ti. Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

[BJT Page 076]

Puna ca paraɱ nigrodha, tapassī aññataraɱ samaṇaɱ vā brāhmaṇaɱ vā nāpasāretā hoti: kimpanāyaɱ [page 047] sambahulājivo sabbaɱ sambhakkheti seyyathīdaɱ, mūlabījaɱ khandhabījaɱ phalubījaɱ aggabījaɱ bījabījameva pañcamaɱ, asanivicakkaɱ dantakūṭaɱ samaṇappavādenāti, evaɱ so tasmiɱ ṭhāne parisuddho hoti.

Puna ca paraɱ nigrodha, tapassī passati aññataraɱ samaṇaɱ vā brāhmaṇaɱ vā kulesu sakkarīyamānaɱ garukarīyamānaɱ mānīyamānaɱ pūjīyamānaɱ. Disvā tassa na evaɱ hoti: imañhi nāma sambahulājīviɱ kulesu sakkaronti garukaronti mānenti pūjenti, maɱ pana tapassiɱ lukhājiviɱ kulesu na sakkaronti na garukaronti na mānenti na pūjentī ti, iti so issāmacchariyaɱ kulesu anuppādetā hoti, evaɱ so tasmiɱ ṭhāne parisuddho hoti.

Puna ca paraɱ nigrodha, tapassī na āpātakanisādī hoti evaɱ so tasmiɱ ṭhāne parisuddho hoti.

Puna ca paraɱ nigrodha, tapassī na attānaɱ ādassayamāno kulesu carati ' idampi me tapasmiɱ, idampi me tapasminti', evaɱ so tasmiɱ ṭhāne parisuddho hotī.

Puna ca paraɱ nigrodha, tapassī na kiñcideva paṭicchannaɱ sevati, so 'khamati te idanti?' Puṭṭho samāno akkhamamānaɱ āha nakkhamatī ti, khamamānaɱ āha khamatī ti, iti so sampajānamusā na bhāsitā hoti. Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

Puna ca paraɱ nigrodha, tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaɱ desentassa santaɱ yeva pariyāyaɱ anuññeyyaɱ anujānāti. Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

Puna ca paraɱ nigrodha, tapassī akkodhano hoti anupanāhī. Yampi nigrodha, tapassī akkodhano hoti anupanāhī. Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

[BJT Page 078]

Puna ca paraɱ nigrodha, tapassī amakkhī hoti apalāsī. Yampi nigrodha, tapassī amakkhī hoti apalāsī, evaɱ so tasmiɱ ṭhāne parisuddho hoti.

Puna ca paraɱ nigrodha, tapassī anussukī hoti amaccharī. Yampi nigrodha, tapassī anussukī hoti amaccharī. Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

Puna ca paraɱ nigrodha, tapassī asaṭho hoti amāyāvī. Yampi nigrodha, tapassī asaṭho hoti amāyāvī, evaɱ so tasmiɱ ṭhāne parisuddho hoti.

Puna ca paraɱ nigrodha, tapassī atthaddho hoti [page 048] anatimānī. Yampi nigrodha, tapassī atthaddho hoti anatimānī, evaɱ so tasmiɱ ṭhāne parisuddho hoti.

Puna ca paraɱ nigrodha, tapassī na pāpiccho hoti na pāpikānaɱ icchānaɱ vasaɱ gato, yampi nigrodha, tapassī na pāpiccho hoti na pāpikānaɱ icchānaɱ vasaɱ gato, evaɱ so tasmiɱ ṭhāne parisuddho hoti.

Puna ca paraɱ nigrodha, tapassī na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā samannāgato. Yampi nigrodha, tapassī na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā samannāgato, evaɱ so tasmiɱ ṭhāne parisuddho hoti.

Puna ca paraɱ nigrodha, tapassī na sandiṭṭhiparāmāsi hoti na ādhānaggāhī suppaṭinissaggī, yampi nigrodha, tapassī na sandiṭṭhiparāmāsi hoti na ādhānaggāhī suppaṭinissaggī, evaɱ so tasmiɱ ṭhāne parisuddho hoti.

"Taɱ kimmaññasi nigrodha? Yadi evaɱ sante tapojigucchā parisuddhā vā hoti aparisuddhāvā? "Ti

Addhā kho bhante, evaɱ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā "ti.

"Na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca. Api ca kho papaṭikappattā va1 hotī "ti.

Parisuddhatacappattakatā - kathā

12. "Kittāvatā pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca. Sādhu me bhante, bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.

"Idha nigrodha, tapassī cātuyāmasaɱvarasaɱvuto hoti. Kathañca nigrodha, tapassī cātuyāmasaɱvarasaɱvuto hoti?

- - - - - - - - - - - - - - - -

1. Papaṭikapattāva (kam)

[BJT Page 080]

Idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato samanuñño [page 049] hoti, na adinnaɱ ādiyati, na adinnaɱ ādiyāpeti, na adinnaɱ ādiyato samanuñño hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na bhāvitamāsiɱsati, na bhāvitamāsiɱsāpeti, na bhāvitamāsiɱsato samanuñño hoti. Evaɱ kho nigrodha, tapassī cātuyāmasaɱvarasaɱvuto hoti. Yato kho nigrodha, tapassī cātuyāsamasaɱvarasaɱvuto hoti, aduɱ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati.

So vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā, ujuɱ kāyaɱ paṇidhāya, parimukhaɱ satiɱ upaṭṭhapetvā. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaɱ parisodheti, thīnamiddhaɱ pahāya vigatathīnamiddho viharati, ālokasaññi sato sampajāno thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati. Ajjhattaɱ vūpasantacitto uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati, akathaṅkathi kusalesu dhammesu, vicikicchāya cittaɱ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena [page 050] mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

[BJT Page 082]

Taɱ kimmaññasi nigrodha, yadi evaɱ sante tapojigucchā parisuddhā vā hoti. No aparisuddhā,

"Addhā kho bhante, evaɱ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā' cā "ti.

"Na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca, api ca kho tacappattā hotī "ti.

Parisuddhapheggupattakatā - kathā.

13. "Kittāvatā ca kho pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me bhante, bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.

"Idha nigrodha, tapassī cātuyāmasaɱvarasaɱvuto hoti. Kathañca pana nigrodha, tapassī cātuyāmasaɱvarasaɱvuto hoti?
Idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato samanuñño hoti, na adinnaɱ ādiyati, na adinnaɱ ādiyāpeti, na adinnaɱ ādiyato samanuñño hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na bhāvitamāsiɱsati, na bhāvitamāsiɱsāpeti, na bhāvitamāsiɱsato samanuñño hoti. Evaɱ kho nigrodha, tapassī evaɱ cātuyāmasaɱvarasaɱvuto hoti. Yato kho nigrodha, tapassī cātuyāsamasaɱvarasaɱvuto hoti, aduɱ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati.

So vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā, ujuɱ kāyaɱ paṇidhāya, parimukhaɱ satiɱ upaṭṭhapetvā. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaɱ parisodheti, thīnamiddhaɱ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati, ajjhattaɱ vūpasantacitto uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati, akathaṅkathi kusalesu dhammesu, vicikicchāya cittaɱ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

So anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ ekampi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi [page 051] jātisatasahassampi, anekānipi jātisatāni anekāni pi jātisahassāni anekāni pi jātisatasahassāni, aneke pi saɱvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saɱvaṭṭavivaṭṭakappe: amutrāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra udapādiɱ. Tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno "ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

Taɱ kimmaññasi nigrodha, yadi evaɱ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā? "Ti.

[BJT Page 084]

"Addhā kho bhante, evaɱ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā "ti.

"Na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca. Api ca kho phegaguppattā hotī "ti.

Parisuddha agagappattasārappattakatā - kathā

14. "Kittāvatā pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me bhante, bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.

"Idha nigrodha, tapassī cātuyāmasaɱvarasaɱvuto hoti. Kathañca nigrodha, tapassī cātuyāmasaɱvarasaɱvuto hoti?
Idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato samanuñño hoti, na adinnaɱ ādiyati, na adinnaɱ ādiyāpeti, na adinnaɱ ādiyato samanuñño hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na bhāvitamāsiɱsati, na bhāvitamāsiɱsāpeti, na bhāvitamāsiɱsato samanuñño hoti. Evaɱ kho nigrodha, tapassī cātuyāmasaɱvarasaɱvuto hoti. Yato kho nigrodha, tapassī cātuyāsamasaɱvarasaɱvuto hoti, aduɱ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati.

So vivittaɱ sonāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā, ujuɱ kāyaɱ paṇidhāya, parimukhaɱ satiɱ upaṭṭhapetvā. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaɱ parisodheti, thīnamiddhaɱ pahāya vigatathīnamiddho viharati, ālokasaññi sato sampajāno thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu, vicikicchāya cittaɱ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

So anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ ekampi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekāni pi jātisatāni anekāni pi jātisahassāni anekāni pi jātisatasahassāni, aneke pi saɱvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saɱvaṭṭavivaṭṭakappe: amutrāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra udapādiɱ. Tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno "ti. Iti sākāraɱ sauddesaɱ [page 052] anekavihitaɱ pubbenivāsaɱ anussarati.

So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti "ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā "ti.
Taɱ kimmaññasi nigrodha, yadi evaɱ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā? "Ti.

[BJT Page 086]

"Addhā kho bhante, evaɱ sante tapojigucchā parisuddhā hoti, no aparisuddhā, aggappattā ca sārappattā cā "ti.

"Ettavatā kho nigrodha, tapojigucchā aggappattā ca hoti sārappattā ca. Iti kho nigrodha1, yaɱ maɱ tvaɱ avacāsi; ko nāma so bhante, bhagavato dhammo yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaɱ ādibrahmacariyanti, iti ko taɱ nigrodha, ṭhānaɱ uttaritarañca paṇītatarañca yenāhaɱ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaɱ ādibrahmacariyanti".

Evaɱ vutte te paribbājakā unnādino uccāsaddamahāsaddā ahesuɱ "ettha mayaɱ anassāma sācariyakā, ettha mayaɱ panassāma sācariyakā na mayaɱ ito bhīyyo uttaritaraɱ pajānāmā "ti.

Nigrodhassa pajjhāyanaɱ.

15. [page 053] yadā aññāsi sandhāno gahapati 'aññadatthu kho' dānime aññatitthiyā paribbājakā bhagavato bhāsitaɱ sussūsanti, sotaɱ odahanti, aññācittaɱ upaṭṭhapentī 'ti. Atha nigrodhaɱ paribbājakaɱ etadavoca: iti kho bhante nigrodha, yaɱ maɱ tvaɱ avacāsi, 'yagghe gahapati, jāneyyāsi kena samaṇo gotamo saddhiɱ sallapati? Kena sākacchaɱ samāpajjati? Kena paññāveyyattiyaɱ samāpajjati? Suññāgārahatā samaṇassagotamassa paññā, aparisāvacaro samaṇo gotamo, nālaɱ sallāpāya, so antamantāneva sevati, seyyathāpi nāma go kāṇā pariyantacārinī antamantāneva sevati, evameva suññāgārahataɱ samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo, nālaɱ sallāpāya, so antamantāneva sevati. Iɱgha ca gahapati, samaṇo gotamo imaɱ parisaɱ āgaccheyya, ekapañheneva naɱ saɱsādeyyāma, tucchakumbhī 'va naɱ maññe orodheyyāmā "ti. Ayaɱ kho so bhante, bhagavā arahaɱ sammāsambuddho idhānuppatto. Aparisāvacaraɱ pana naɱ karotha, gokāṇaɱ pariyantacāriniɱ karotha, ekapañheneva naɱ saɱsādetha, tucchakumbhī 'va naɱ maññe orodhethā "ti.

- - - - - - - - - - - - - - - -
1. Atha naɱ nigrodhaɱ (kam)

[BJT Page 088]

16, "Evaɱ vutte nigrodho paribbājako tunhībhūto maṅkubhūto pattakkhandho adhomuko pajjhāyanto appaṭibhāno nisīdi.

Atha kho bhagavā nigrodhaɱ paribbājakaɱ tunhībhūtaɱ maṅkubhūtaɱ pattakkhavandhaɱ adhomukhaɱ pajjhāyantaɱ appaṭibhānaɱ viditvā nigrodhaɱ paribbājakaɱ etadavoca: "saccaɱ kira nigrodha, bhāsitā te esā vācā "ti.

[page 054] "saccaɱ bhante, bhāsitā me esā vācā yathā bālena yathā mūḷhena yathā akusalenā "ti.

"Taɱ kimmaññasi nigrodha, kinti te sutaɱ paribbājakānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ ye te ahesuɱ atītamaddhānaɱ arahanto sammāsambuddhā, evaɱ su te bhagavanto saɱgamma unnādino uccāsaddamahāsaddā anekavihitaɱ tiracchānakathaɱ anuyuttā vihariɱsu, seyyathīdaɱ rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ
Annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ
Itthikathaɱ purisakathaɱ sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ
Pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ iti vā, seyyathāpi tvaɱ etarahi sācariyako? Udāhu evaɱ su te bhagavanto araññevanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni seyyathāpāhaɱ etarahī? "Ti.

"Sutaɱ metaɱ bhante, paribbājakānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ: 'ye te ahesuɱ atītamaddhānaɱ arahanto sammāsambuddhā, na evaɱ su te bhagavanto saɱgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaɱ tiracchānakathaɱ anuyuttā viharanti, seyyathīdaɱ rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ
Mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ
Pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ iti vā, seyyathāpāhaɱ etarahi sācariyako, evaɱ su te bhagavanto araññevanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni seyyathāpi bhagavā etarahī "ti.

- - - - - - - - - - - - - - - - -
1. Nāssu [pts]

[BJT Page 090]

"Tassa te nigrodha, viññussa sato mahallakassa na etadahosi: buddho so bhagavā bodhāya dhammaɱ deseti, danto so bhagavā damathāya dhammaɱ deseti, santo so bhagavā samathāya dhammaɱ deseti, tiṇṇo so bhagavā [page 055] taraṇāya dhammaɱ deseti, parinibbuto so bhagavā parinibbānāya dhammaɱ deseti? "Ti.

Brahmacariyapariyosāna - sacchikiriyā

17. "Evaɱ vutte nigrodho paribbājako bhagavantaɱ etadavoca: "accayo me bhante, accagamā yathā bālaɱ yathā mūḷhaɱ yathā akusalaɱ, svāhaɱ evaɱ bhagavantaɱ avacāsiɱ. Tassa me bhante, bhagavā accayaɱ accayato paṭigaṇhātu āyatiɱ saɱvarāyā "ti.

"Taggha tvaɱ nigrodha, accayo accagamā yathā bālaɱ yathā mūḷhaɱ yathā akusalaɱ, yo maɱ tvaɱ evaɱ avacāsi. Yato ca kho tvaɱ nigrodha, accayaɱ accayato disvā yathādhammaɱ paṭikarosi, tante mayaɱ paṭigaṇhāma, vuddhi hesā nigrodha, ariyassa vinaye, yo accayaɱ accayato disvā yathādhammaɱ paṭikaroti, āyatiɱ saɱvaraɱ āpajjati. Ahaɱ kho pana nīgrodha, evaɱ vadāmi: "etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati satta vassāni.

Tiṭṭhantu nigrodha, satta vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati cha vassāni.

Tiṭṭhantu nigrodha cha vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati pañca vassāni.

Tiṭṭhantu nigrodha pañca vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati cattāri vassāni.

Tiṭṭhantu nigrodha cattāri vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati tīṇi vassāni.

Tiṭṭhantu nigrodha, tīṇi vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati dve vassāni.

Tiṭṭhantu nigrodha, dve vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati ekaɱ vassaɱ.

[BJT Page 092]

Tiṭṭhatu nigrodha, ekaɱ vassaɱ etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati satta māsāni.

Tiṭṭhantu nigrodha, satta māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati cha māsāni.

Tiṭṭhantu nigrodha, cha māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati pañca māsāni.

Tiṭṭhantu nigrodha, pañca māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati [page 056] cattāri māsāni.

Tiṭṭhantu nigrodha, cattāri māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati tīṇi māsāni.

Tiṭṭhantu nigrodha, tīṇi māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati dve māsāni.

Tiṭṭhantu nigrodha, dve māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati ekamāsaɱ.

Tiṭṭhatu nigrodha, ekamāsaɱ etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati aḍḍhamāsaɱ.

Tiṭṭhatu nigrodha, aḍḍhamāso etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati sattāhaɱ.

Paribbājakānaɱ pajjhāyanaɱ

18. Siyā kho pana te nigrodha, evamassa: antevāsikamyatā no samaṇo gotamo evamāhā' ti. Na kho panetaɱ nigrodha, evaɱ daṭṭhabbaɱ, yo eva te ācariyo so eva te ācariyo hotu.

Siyā kho pana te nigrodha, evamassa: uddesā no vācetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaɱ nigrodha, evaɱ daṭṭhabbaɱ. Yo eva te uddeso, so eva te uddeso hotu.

Siyā kho pana te nigrodha, evamassa: ājīvā no vācetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaɱ nigrodha, evaɱ daṭṭhabbaɱ. So eva te ājīvo so eva te ājīvo hotu.

[BJT Page 094]

Siyā kho pana te nigrodha, evamassa: ye no dhammā akusalā akusalasaṅkhātā sācariyakānaɱ, tesu patiṭṭhāpetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaɱ nigrodha, evaɱ daṭṭhabbaɱ akusalā ceva vo dhammā1 hontu akusalasaṅkhātā ca sācariyakānaɱ.

Siyā kho pana te nigrodha, evamassa; ye no dhammā kusalā kusalasaṅkhātā sācariyakānaɱ, tehi vivecetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaɱ nigrodha, evaɱ daṭṭhabbaɱ, kusalā ceva vo dhammā hontu kusalasaṅkhātā ca sācariyakānaɱ.
Iti khvāhaɱ nigrodha, neva antevāsikamyatā evaɱ vadāmi, napi uddesā cāvetukāmo [page 057] evaɱ vadāmi. Napi ājīvā cāvetukāmo evaɱ vadāmi, napi ye ca vo dhammā2 akusalā akusalasaṅkhātā sācariyakānaɱ tesu patiṭṭhāpetukāmo evaɱ vadāmi. Napi ye ca vo dhammā kusalā kusalasaṅkhātā sācariyakānaɱ tehi vivecetukāmo evaɱ vadāmi. Santi ca kho nigrodha, akusalā dhammā appahīṇā saɱkilesikā ponobhavikā3 sadarā4 dukkhavipākā āyatiɱ jātijarāmaraṇiyā, yesāhaɱ pahānāya dhammaɱ desemi yathā paṭipannānaɱ vo saɱkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhassanti, paññāpāripūriɱ vepullattañca diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā "ti.

19. " Evaɱ vutte te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhāṇā nisidiɱsu, yathā taɱ mārena pariyuṭṭhitacittā. Atha kho bhagavato etadahosi: sabbe pi me moghapurisā phuṭṭhā pāpimatā, yatra hi nāma ekassapi na evaɱ bhavissati "handa mayaɱ aññāṇatthampi samaṇe gotame brahmacariyaɱ carāma, kiɱ karissati sattāho "ti.

Atha kho bhagavā udumbarikāya paribbājakārāme sīhanādaɱ naditvā, vehāsaɱ ababhuggantvā, gijjhakūṭe pabbate paccuṭṭhāsi5. Sandhāno pana gahapati tāvadeva rājagahaɱ pāvisī ti.

Udumbarikasuttaɱ niṭṭhitaɱ dutiyaɱ (25)

- - - - - - - - - - - - - - - - - -
1. Co ne dhammā [pts] 2. Na pi ye ne dhammā (syā) 3. Ponobabhavikā (majasaɱ) 4. Sadadarā [pts] kam), sadarathā, (syā) 5. Paccupaṭṭhāsi, (machasaɱ)

[BJT Page 96]

3.

Cakkavattisuttaɱ
[page 058]
1. Evaɱ me sutaɱ:

Ekaɱ samayaɱ bhagavā magadhesu viharati mātulāyaɱ. Tatra kho bhagavā bhikkhu āmantesi bhikkhavo'ti. 'Bhadante'ti te bhikkhu bhagavato paccassosuɱ. Bhagavā etadavoca:

Attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañca pana bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo?

Idha bhikkhave, bhikkhu kāye kāyānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Idha bhikkhave, bhikkhu vedanāsu vedanā passī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Idha bhikkhave, bhikkhu citte cittānupassī, viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Idha bhikkhave, bhikkhu dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Evaɱ kho bhikkhave, bhikkhu attadipo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo.

Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carataɱ sake pettike visaye na lacchati māro otāraɱ, na lacchati māro ārammaṇaɱ. Kusalānaɱ bhikkhave, dhammānaɱ samādānahetu evamidaɱ puññaɱ pavaḍḍhati.

[BJT Page 98]

2. [page 059] bhūtapubbaɱ bhikkhave, rājā daḷhanemi nāma ahosi, cakkavatatī dhammiko rājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni ahesuɱ, seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ ko panassa puttā ahesuɱ, sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ adaṇḍena asatthena dhammena1 abhivijiya ajjhāvasi. Atha kho bhikkhave, rājā daḷhanemi bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena aññataraɱ purisaɱ āmantesi: "yadā tvaɱ amho purisa, passeyyāsi dibbaɱ cakkaratanaɱ osakkitaɱ, ṭhānā cutaɱ, atha me āroceyyāsī"ti. 'Evaɱ devā'ti kho bhikkhave, so puriso rañño daḷhanemissa paccassosi. Addasā ko bhikkhave, so puriso bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena dibbaɱ cakkaratanaɱ osakkitaɱ ṭhānā vutaɱ. Disvāna yena rājā daḷhanemi tenupasaṅkami, upasaṅkamitvā rājānaɱ daḷhanemiɱ etadavoca: yagghe deva, jāneyyāsi dibbaɱ te cakkaratanaɱ osakkitaɱ ṭhānā cutanti.

3. Atha kho bhikkhave, rājā daḷhanemi jeṭṭhaputtaɱ kumāraɱ āmantetvā2 etadāvoca: dibbaɱ kira me tāta, kumāra cakkaratanaɱ osakkitaɱ ṭhānā cutaɱ. Sutaɱ ko pana metaɱ 'yassa rañño cakkavattissa dibbaɱ cakkaratanaɱ osakkati, ṭhānā cavati, na'dāni tena raññā ciraɱ jīvitabbaɱ hotī'ti. Bhuttā kho [page 060] pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituɱ. Ehi tvaɱ tāta, kumāra imaɱ samuddapariyantaɱ paṭhaviɱ paṭipajja. Ahaɱ pana kesamassuɱ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaɱ pabbajissāmi"ti. Atha kho bhikkhave, rājā daḷhanemi jeṭṭhaputtaɱ kumāraɱ sādhukaɱ rajjesamanusāsitvā, kesamassuɱ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaɱ pabbaji.

- - - - - - - - - - - - -
1. Dhammena samena (syā kami) 2. Āmantapetvā (machasaɱ)

[BJT Page 100]

Sattāhapabbajite kho pana bhikkhave, rājisimhi dibbaɱ cakkaratanaɱ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaɱ khattiyaɱ muddhāhisittaɱ etadavoca: yagegha deva, jāneyyāsi dibbaɱ cakkaratanaɱ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaɱvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiɱ etadavoca: yagegha deva, jāneyyāsi dibbaɱ cakkaratanaɱ antarahitanti. Evaɱ vutte bhikkhave rājisi rājānaɱ khattiyaɱ muddhābhisittaɱ etadavoca: 'mā kho tvaɱ tāta, dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaɱvedesī. Na hi te tāta, dibbaɱ cakkaratanaɱ pettikaɱ dāyajjaɱ, iṅgha tvaɱ tāta, ariye cakkavattivatte vattāhi. Ṭhānaɱ kho panetaɱ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaɱ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pātu bhavissati sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāraparipūra"niti.

[page 061]

4. "Katamaɱ pana taɱ deva, ariyaɱ cakkavattivattanti"?

"Tenahi tvaɱ tāta, dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu antojanasmiɱ.

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu balakāyasmiɱ.

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu khatatiyesu anuyuttesu4
- - - - - - - - - - - - - - - - - - - - - - - - -
1. Muddhāvasitetā ( sayyā [pts] 2. Sīsaɱ nahātasasa [pts], sīsanahānasasa (syā)
3. Garuɱ karonetā (machasaɱ) 4. Anuyanetasu (machasaɱ)

[BJT Page 102]

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu brāhmaṇagahapatikesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu negamajānapadesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu samaṇabrāhmaṇesu.

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu migapakkhīsu.

Mā ca te tāta, vijite adhammakāro pavattittha.

Ye ca te tāta, vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

Ye ca te tāta, vijite samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaɱ damenti, ekamattānaɱ samenti, ekamattānaɱ parinibbāpenti. Te kālena kālaɱ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiɱ bhante, kusalaɱ, kiɱ akusalaɱ, kiɱ sāvajjaɱ kiɱ anavajjaɱ, kiɱ sevitabbaɱ kiɱ na sevitabbaɱ, kiɱ me karīyamānaɱ dīgharattaɱ ahitāya dukkhāya assa, kiɱ vā pana me karīyamānaɱ dīgharattaɱ hitāya sukhāya assā?"Ti. Tesaɱ sutvā yaɱ akusalaɱ taɱ abhinivajjeyyāsi, yaɱ kusalaɱ taɱ samādāya vatteyyāsi.

Idaɱ kho tāta, ariyaɱ cakkavattivatta"nti.

"Evaɱ devā"ti kho bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaɱ nahātassa uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pāturahosi, sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāraparipūraɱ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaɱ kho pana metaɱ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaɱ nahātassa uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pātu bhavati.

- - - - - - - - - - - - - - - -
1. Dhanamanuppadajjeyyāsi (syā [pts]
2. Ariyaɱ cakkavatativattaɱ (kami)

[BJT Page 104]

Sahassāraɱ sanemika sanābhikaɱ sabbākāraparipūraɱ, [page 062] so hoti rājā cakkavattīti. Assaɱ nukho ahaɱ rājā cakkavatatī"ti.

5. Atha kho bhikkhave, rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaɱsaɱ uttarāsaṅgaɱ karitvā vāmena hatthena bhiṅkāraɱ gahetvā dakkhiṇena hatthena cakkaratanaɱ abbhukkiri, 'pavattatu bhavaɱ cakkaratanaɱ, abhivijinātu bhavaɱ cakkaratana'nti. Atha kho taɱ bhikkhave, cakkaratanaɱ puratthimaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana bhikkhave, padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave, puratthimāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāṇo na hantabbo. Adinnaɱ nādātabbaɱ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaɱ na pātabbaɱ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave, puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuɱ.

Atha kho taɱ bhikkhave, cakkaratanaɱ puratthimaɱ samuddaɱ ajjhogāhitvā paccuttaritvā dakkhiṇaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana bhikkhave, padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāṇo na hantabbo. Adinnaɱ nādātabbaɱ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaɱ na pātabbaɱ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuɱ.

Atha kho taɱ bhikkhave cakkaratanaɱ dakkhiṇaɱ samuddaɱ ajjhogāhitvā paccuttaritvā pacchimaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana bhikkhave, padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave, pacchimāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

- - - - - - - - - - - - - - - - -
1. Anusantā (sīmu)

[BJT Page 106]

Rājā cakkavatatī evamāha:

Pāṇo na hantabbo, adintaɱ nādātabbaɱ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaɱ na pātabbaɱ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave, pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā1 ahesuɱ.

Atha kho taɱ bhikkhave, cakkaratanaɱ pacchimaɱ samuddaɱ ajjhogāhitvā paccuttaritvā uttaraɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana bhikkhave, padese dibbaɱ cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavattī vāsaɱ upagañchi saddiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāṇo na hantabbo, adinnaɱ nādātabbaɱ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaɱ na pātabbaɱ, yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa [page 063] anuyuttā ahesu.
6. Atha kho taɱ bhikkhave, cakkaratanaɱ samuddapariyantaɱ paṭhaviɱ3 ahivijinitvā tameva rājadhāniɱ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataɱ maññe aṭṭhāsi, rañño cakkavattissa antepuraɱ upasobhayamānaɱ.

Dutiyopi kho bhikkhave, rājā cakkavattī bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena aññataraɱ purisaɱ āmantesi: "yadā tvaɱ ambho purisa, passeyyāsi dibbaɱ cakkaratanaɱ osakkitaɱ, ṭhānā cutaɱ, atha me āroceyyāsī"ti. 'Evaɱ devā'ti kho bhikkhave, so puriso rañño cakkavattissa paccassosi. Addasā kho bhikkhave, so puriso bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena dibbaɱ cakkaratanaɱ osakkitaɱ ṭhānā vutaɱ. Disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaɱ cakkavattiɱ etadavoca: yagghe deva, jāneyyāsi dibbaɱ te cakkaratanaɱ osakkitaɱ ṭhānā cutanti.

3. Atha kho bhikkhave, rājā cakkavattī jeṭṭhaputtaɱ kumāraɱ āmantetvā2 etadavoca: dibbaɱ kira me tāta kumāra cakkaratanaɱ osakkitaɱ ṭhānā cutaɱ. Sutaɱ kho pana metaɱ 'yassa rañño cakkavattissa dibbaɱ cakkaratanaɱ osakkati, ṭhānā cavati, na'dāni tena raññā ciraɱ jīvitabbaɱ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituɱ. Ehi tvaɱ tāta kumāra imaɱ samuddapariyantaɱ paṭhaviɱ paṭipajja. Ahaɱ pana kesamassuɱ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaɱ pabbajissāmi"ti. Atha ko bhikkhave rājā cakkavattī jeṭṭhaputtaɱ kumāraɱ sādukaɱ rajje samanusāsitvā, kesamassuɱ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaɱ pabbaji.

Sattāhapabbajite ko pana bhikkhave rājisimhi dibbaɱ cakkaratanaɱ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto tenusapasaṅkami. Upasaṅkamitvā rājānaɱ khattiyaɱ muddhāhisittaɱ etadavoca: yagegha deva jāneyyāsi dibbaɱ cakkaratanaɱ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaɱvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiɱ etadavoca: yagegha deva jāneyyāsi dibbaɱ cakkaratanaɱ antarahitanti. Evaɱ vutte bhikkhave rājisi rājānaɱkhattiyaɱ muddhābhisittaɱ etadavoca: 'mā kho tvaɱ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaɱvedesī na hi te tāta dibbaɱ cakkarata pettikaɱ dāyajjaɱ, iṅgha tvaɱ tāta ariye cakkavattivatte vattāhi. Ṭhānaɱ kho panetaɱ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaɱ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pātu bhavissati sahassāraɱ sanemikaɱ sanābhikaɱ sabbakāraparipūra"nti.

4. "Katamaɱ pana taɱ deva ariyaɱ cakkavattivattanti"?

"Tenahi tvaɱ tāta dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu antojanasmiɱ.

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu balakāyasmiɱ.

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu khatatiyesu anuyuttesu.

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu brāhmaṇagahapatikesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu negamajānapadesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu samaṇabrāhmaṇesu,
Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu migapakkhīsu.

Mā ca te tāta vijite adhammakāro pavattittha.

Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi.

Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaɱ damenti, ekamattānaɱ samenti, ekamattānaɱ parinibbāpenti. Te kālena kālaɱ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiɱ bhante kusalaɱ, kiɱ akusalaɱ, kiɱ sāvajjaɱ kiɱ anavajjaɱ, kiɱ sevitabbaɱ kiɱ na sevitabbaɱ, kiɱ me karīyamānaɱ dīgharattaɱ ahitāya dukkhāya assa, kiɱ vā pana me karīyamānaɱ dīgharattaɱ hitāya sukāya assā?"Ti. Tesaɱ sutvā yaɱ akusalaɱ taɱ abhinivajjeyyāsi, yaɱ kusalaɱ ta samādāya vatteyyāsi.

Idaɱ kho tāta ariyaɱ cakkavattivatta"nti.

"Evaɱ devā"ti kho bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaɱ nahātassa uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pāturahosi sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāraparipūraɱ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaɱ ko pana metaɱ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaɱ nahātassa uposathikassa upariɱpāsādavaragatassa dibbaɱ cakkaratanaɱ pātu bhavati, sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāraparipūraɱ, so hoti rājā cakkavattīti. Assaɱ nukho ahaɱ rājā cakkavatatī"ti.

5. Atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaɱsaɱ uttarāsaṅgaɱ karitvā vāmena bhatthena bhiṅkāraɱ gahetvā dakkhiṇena hatthena cakkaratanaɱ abbhukkiri, 'pavattatu bhavaɱ cakkaratanaɱ, abhivijinātu bhavaɱ cakkaratana'nti. Athakho taɱ bhikkhave cakkaratanaɱ puratthimaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. Yasmiɱ ko pana bhikkhave padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavattī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāno nahantabbo. Adinnaɱ nādātabbaɱ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaɱ na pātabbaɱ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesuɱ.

Atha kho taɱ bhikkhave cakkaratanaɱ puratthimaɱ samuddaɱ ajjhogāhitvā paccuttaritvā dakkhiṇaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana bhikkhave padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaɱ nādātabbaɱ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiɱ na pātabbaɱ, yathā bhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuɱ.

Atha kho taɱ bhikkhave, cakkaratanaɱ dakkhiṇaɱ samuddaɱ ajjhogāhitvā paccuttaritvā pacchimaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana bhikkhave, padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave, pacchimāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

[BJT Page 106]

Rājā cakkavattī evamāha:

Pāṇo na hantabbo. Adinnaɱ nādātabbaɱ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaɱ na pātabbaɱ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuɱ.

Atha kho taɱ bhikkhave cakkaratanaɱ pacchimaɱ samuddaɱ ajjhogāhitvā paccuttaritvā uttaraɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ ke bhikkhave padese dibbaɱ cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavattī vāsaɱ upagañchi saddiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi ko mahārāja, svāgataɱ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāno na hantabbo, adinnaɱ nādātabbaɱ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaɱ napātabbaɱ, yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

6. Akho taɱ bhikkhave cakkaratanaɱ samuddapariyantaɱ paṭhaviɱ3 ahivijinitvā tameva rājadhāniɱ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataɱ maññe aṭṭhāsi, rañño cakkavattissa antepuraɱ upasobhayamānaɱ.

Tatiyo pi kho bhikkhave rājā cakkavattī bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena aññataraɱ purisaɱ āmantesi: "yadā tvaɱ amho purisa passeyyāsi dibbaɱ cakkaratanaɱ osakkitaɱ, ṭānā cutaɱ, atha me āroceyyāsī"ti. 'Evaɱ devā'ti kho bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā ko bhikkhave so puriso bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena dibbaɱ cakkaratanaɱ osakkitaɱ ṭhānā vutaɱ. Disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaɱ cakkavattiɱ etadavoca: yagghe deva jāneyyāsi dibbaɱ te cakkaratanaɱ
Osakkitaɱ ṭhānā cutanti.

3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaɱ kumāraɱ āmantetvā etadavoca: dibbaɱ kira me tāta kumāra cakkaratanaɱ osakkitaɱ ṭhānā cutaɱ. Sutaɱ ko pana metaɱ 'yassa rañño cakkavattissa dibbaɱ cakkaratanaɱ osakkati, ṭhānā cavati, na'dāni tena raññā ciraɱ jīvitabbaɱ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituɱ. Ehi tvaɱ tāta kumāra imaɱsamuddapariyantaɱ paṭhaviɱ paṭipajja. Ahaɱ pana kesamassuɱ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaɱ pabbajissāmi"ti. Atha ko bhikkhave rājā daḷhanemi jeṭṭhaputtaɱ kumāraɱ sādukaɱ rajjesamanusāsitvā, kesamassuɱ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaɱ pabbaji.

Sattāhapabbajite ko pana bhikkhava rājisimhi dibbaɱ cakkaratanaɱ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaɱ khattiyaɱ muddhāhisittaɱ etadavoca: yagegha deva jāneyyāsi dibbaɱ cakkaratanaɱ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaɱvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiɱ etadavoca: yagegha deva jāneyyāsi dibbaɱ cakkaratanaɱ antarahitanti. Evaɱ vutte bhikkhave rājisi rājānaɱkhattiyaɱ muddhābhisittaɱ etadavoca: 'mā ko tvaɱ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaɱvedesī na hi te tāta dibbaɱ cakkaratanaɱ pettikaɱ dāyajjaɱ, iṅgha tvaɱ tāta ariye cakkavattivatte vattāhi. Ṭhānaɱ kho panetaɱ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaɱ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱpātu bhavissati sahassāraɱ sanemikaɱ sanābhikaɱ sabbakāraparipūra"niti.
4. "Katamaɱ pana taɱ deva ariyaɱ cakkavattivattanti"?

"Tenahi tvaɱ tāta dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu antojanasmiɱ.

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu balakāyasmiɱ.

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu khatatiyesu anuyuttesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu brāhmaṇagahapatikesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu negamajānapadesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu samaṇabrāhmaṇesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu migapakkhīsu.

Mā ca te tāta vijite adhammakāro pavattittha.

Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaɱ damenti, ekamattānaɱ samenti, ekamattānaɱ parinibbāpenti. Te kālena kālaɱ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiɱ bhante kusalaɱ, kiɱ akusalaɱ, kiɱ sāvajjaɱ kiɱ anavajjaɱ, kiɱ sevitabbaɱ kiɱ na sevitabbaɱ, kiɱ me karīyamānaɱ dīgharattaɱ ahitāya dukkhāya assa, kiɱ vā pana me karīyamānaɱ dīgharattaɱ hitāya sukāya assā?"Ti. Tesaɱ sutvā yaɱ akusalaɱ taɱ abhinivajjeyyāsi, yaɱ kusalaɱ taɱ samādāya vatteyyāsi.

Idaɱ ko tāta ariyaɱ cakkavattivatta"nti.

"Evaɱ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaɱ nahātassa uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pāturahosi sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāraparipūraɱ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaɱ ko pana metaɱ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaɱ nahātassa uposathikassa upariɱpāsādavaragatassa dibbaɱ cakkaratanaɱ pātu bhavati, sahassāraɱ sanemika sanābhikaɱ sabbākāraparipūraɱ, sohoti rājā cakkavattīti. Assaɱ nukho ahaɱ rājā cakkavatatī"ti.

5. Atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaɱsaɱ uttarāsaṅgaɱ karitvā vāmena bhatthena bhiṅkāraɱ gahetvā dakkhiṇena hatthena cakkaratanaɱabbhukkiri, 'pavattatu bhavaɱ cakkaratanaɱ, abhivijinātu bhavaɱ cakkaratana'nti. Atha kho taɱ bhikkhave cakkaratanaɱ puratthimaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ ko pana bhikkhave padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāṇo nahantabbo. Adinnaɱ nādātabbaɱ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaɱ na pātabbaɱ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuɱ.

Atha kho taɱ bhikkhave cakkaratanaɱ puratthimaɱ samuddaɱ ajjhogāhitvā paccuttaritvā dakkhiṇaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana bhikkhave padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaɱ nādātabbaɱ, kāmesu miccā na caritabbā, musā na bhāsitabbā, majjiɱ na pātabbaɱ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuɱ.

Atha kho taɱ bhikkhave cakkaratanaɱ dakkhiṇaɱ samuddaɱ ajjhogāhitvā paccuttaritvā pacchimaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana bhikkhave padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaɱ nādātabbaɱ, kāmesu miccā na caritabbā, musā na bhāsitabbā, majjiɱ na pātabbaɱ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuɱ.
Atha kho taɱ bhikkhave cakkaratanaɱ pacchimaɱ samuddaɱ ajjhogāhitvā paccuttaritvā uttaraɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana bhikkhave padese dibbaɱ cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavattī vāsaɱ upagañchi saddiɱ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi ko mahārāja, svāgataɱ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāno na hantabbo, adinnaɱ nādātabbaɱ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaɱ napātabbaɱ, yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

6. Akho taɱ bhikkhave cakkaratanaɱ samuddapariyantaɱ paṭhaviɱ3 ahivijinitvā tameva rājadhāniɱ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataɱ maññe aṭṭhāsi, rañño cakkavattissa antepuraɱ upasobhayamānaɱ.

Catuttho pi kho bhikkhave rājā cakkavattī bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena aññataraɱ purisaɱ āmantesi: "yadā tvaɱ amho purisa passeyyāsi dibbaɱ cakkaratanaɱ osakkitaɱ, ṭānā cutaɱ, atha me āroceyyāsī"ti. 'Evaɱ devā'ti kho bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā ko bhikkhave so puriso bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena dibbaɱ cakkaratanaɱ osakkitaɱ ṭhānā vutaɱ. Disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaɱ cakkavattiɱ etadavoca: yagghe deva jāneyyāsi dibbaɱ te cakkaratanaɱ osakkitaɱ ṭhā cutanti.

3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaɱ kumāraɱ āmantetvā2 etadavoca: dibbaɱ kira me tāta kumāra cakkaratanaɱ osakkitaɱ ṭhānā cutaɱ. Sutaɱ ko pana metaɱ 'yassa rañño cakkavattissa dibbaɱ cakkaratanaɱ osakkati, ṭhānā cavati, na'dāni tena raññā ciraɱ jīvitabbaɱ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituɱ. Ehi tvaɱ tāta kumāra imaɱ samuddapariyantaɱ paṭhaviɱ paṭipajja. Ahaɱ pana kesamassuɱ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaɱ pabbajissāmi"ti. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaɱ kumāraɱ sādhukaɱ rajje samanusāsitvā, kesamassuɱ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaɱ pabbaji.

Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaɱ cakkaratanaɱ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto tenusapasaṅkami. Upasaṅkamitvā rājānaɱ khattiyaɱ muddhāhisittaɱ etadavoca: yagegha deva jāneyyāsi dibbaɱ cakkaratanaɱ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaɱvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiɱ etadavoca: yagegha deva jāneyyāsi dibbaɱ cakkaratanaɱ antarahitanti. Evaɱ vutte bhikkhave rājisi rājānaɱ khattiyaɱ muddhābhisittaɱ etadavoca: 'mā ko tvaɱ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaɱvedesī na hi te tāta dibbaɱ cakkaratanaɱ pettikaɱ dāyajjaɱ, iṅgha tvaɱ tāta ariye cakkavattivatte vattāhi. Ṭhānaɱ kho panetaɱ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaɱ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratana pātu bhavissati sahassāraɱ sanemikaɱ sanābhikaɱ sabbakāraparipūra"niti.

4. "Katamaɱ pana taɱ deva ariyaɱ cakkavattivattanti"?

"Tenahi tvaɱ tāta dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu antojanasmiɱ.

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu balakāyasmiɱ.

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu khatatiyesu anuyuttesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu brāhmaṇagahapatikesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu negamajānapadesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu samaṇabrāhmaṇesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3 dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu migapakkhīsu,

Mā ca te tāta vijite adhammakāro pavattittha.

Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaɱ damenti, ekamattānaɱ samenti, ekamattānaɱ parinibbāpenti. Te kālena kāla upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiɱ bhante kusalaɱ, kiɱ akusalaɱ, kiɱ sāvajjaɱ kiɱ anavajjaɱ, kiɱ sevitabbaɱ kiɱ na sevitabbaɱ, kiɱ me karīyamānaɱ dīgharattaɱ ahitāya dukkhāya assa, kiɱ vā pana me karīyamānaɱ dīgharattaɱ hitāya sukāya assā?"Ti. Tesaɱ sutvā yaɱ akusalaɱ taɱ abhinivajjeyyāsi, yaɱ kusalaɱ taɱ samādāya vatteyyāsi.

Idaɱ ko tāta ariyaɱ cakkavattivatta"nti.

"Evaɱ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaɱ nahātassa uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pāturahosi sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāraparipūraɱ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaɱ ko pana metaɱ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaɱ nahātassa uposathikassa upariɱpāsādavaragatassa dibbaɱ cakkaratanaɱ pātu bhavati. Sahassāraɱ sanemika sanābhikaɱ sabbākāraparipūraɱ, sohoti rājā cakkavattīti. Assaɱ nukho ahaɱ rājā cakkavatatī"ti.

5. Atha kho bhikkhave rājā khattiye muddhābhisitto uṭṭhāyāsanā, ekaɱsaɱ uttarāsaṅgaɱ karitvā vāmena bhatthena bhiṅkāraɱ gahetvā dakkhiṇena hatthena cakkaratanaɱabbhukkiri, 'pavattatu bhavaɱ cakkaratanaɱ, abhivijinātu bhavaɱ cakkaratana'nti. Atha kho taɱ bhikkhave cakkaratanaɱ puratthimaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. Yasmiɱ ko pana bhikkhave padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāno nahantabbo. Adinnaɱ nādātabbaɱ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaɱ na pātabbaɱ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesuɱ.

Atha kho taɱ bhikkhave cakkaratanaɱ puratthimaɱ samuddaɱ ajjhogāhitvā paccuttaritvā dakkhiṇaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana bhikkhave padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaɱ nādātabbaɱ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiɱ na pātabbaɱ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuɱ.

Atha kho taɱ bhikkhave cakkaratanaɱ dakkhiṇaɱ samuddaɱ ajjhogāhitvā paccuttaritvā pacchimaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana bhikkhave padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaɱ nādātabbaɱ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiɱ na pātabbaɱ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuɱ.

Atha kho taɱ bhikkhave cakkaratanaɱ pacchimaɱ samuddaɱ ajjhogāhitvā paccuttaritvā uttaraɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana bhikkhave padese dibbaɱ cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavattī vāsaɱ upagañchi saddiɱ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi ko mahārāja, svāgataɱ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.
Rājā cakkavattī evamāha:

Pāno na hantabbo, adinnaɱ nādātabbaɱ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaɱ napātabbaɱ, yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

6. Akho taɱ bhikkhave cakkaratanaɱ samuddapariyantaɱ paṭhaviɱ3 ahivijinitvā tameva rājadhāniɱ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataɱ maññe aṭṭhāsi, rañño cakkavattissa antepuraɱ upasobhayamānaɱ.

Pañcamo pi kho bhikkhave rājā cakkavattī bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena aññataraɱ purisaɱ āmantesi: "yadā tvaɱ amho purisa passeyyāsi dibbaɱ cakkaratanaɱ osakkitaɱ, ṭānā cutaɱ, atha me āroceyyāsī"ti. 'Evaɱ devā'ti kho bhikkhave so puriso rañño daḷhanemissa paccassosi. Addasā ko bhikkhave so puriso bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena dibbaɱ cakkaratanaɱ osakkitaɱ ṭhānā vutaɱ. Disvāna yena rājā daḷhanemi tenupasaṅkami, upasaṅkamitvā rājānaɱ daḷhanemiɱ etadavoca: yagghe deva jāneyyāsi dibbaɱ te cakkaratanaɱ osakkitaɱ ṭhā cutanti.

3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaɱ kumāraɱ āmantetvā2 etadāvoca: dibbaɱ kira me tāta kumāra cakkaratanaɱ osakkitaɱ ṭhānā cutaɱ. Sutaɱ kho pana metaɱ 'yassa rañño cakkavattissa dibbaɱ cakkaratanaɱ osakkati, ṭhānā cavati, na'dāni tena raññā ciraɱ jīvitabbaɱ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituɱ. Ehi tvaɱ tāta kumāra imaɱ samuddapariyantaɱ paṭhaviɱ paṭipajja. Ahaɱ pana kesamassuɱ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaɱ pabbajissāmi"ti. Atha bhikkhave rājā cakkavattī jeṭṭhaputtaɱ kumāraɱ sādukaɱ rajjesamanusāsitvā, kesamassuɱ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaɱ pabbaji.

Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaɱ cakkaratanaɱ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaɱ khattiyaɱ muddhāhisittaɱ etadavoca: yagegha deva jāneyyāsi dibbaɱ cakkaratanaɱ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaɱvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiɱ etadavoca: yagegha deva jāneyyāsi dibbaɱ cakkaratanaɱ antarahitanti. Evaɱ vutte bhikkhave rājisi rājānaɱkhattiyaɱ muddhābhisittaɱ etadavoca: 'mā ko tvaɱ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaɱvedesī na hi te tāta dibbaɱ cakkaratanaɱ pettikaɱ dāyajjaɱ, iṅgha tvaɱ tāta ariye cakkavattivatte vattāhi. Ṭhānaɱ kho panetaɱ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaɱ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pātu bhavissati sahassāraɱ sanemikaɱ sanābhikaɱ sabbakāraparipūra"niti.

4. "Katamaɱ pana taɱ deva ariyaɱ cakkavattivattanti"?

"Tenahi tvaɱ tāta dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu antojanasmiɱ.

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu balakāyasmiɱ.

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu khatatiyesu anuyuttesu
[T] dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu brāhmaṇagahapatikesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu negamajānapadesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu samaṇabrāhmaṇesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu migapakkhīsu.

Mā ca te tāta vijite adhammakāro pavattittha.

Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaɱ damenti, ekamattānaɱ samenti, ekamattānaɱ parinibbāpenti. Te kālena kālaɱ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiɱ bhante kusalaɱ, kiɱ akusalaɱ, kiɱ sāvajjaɱ kiɱ anavajjaɱ, kiɱ sevitabbaɱ kiɱ na sevitabbaɱ, kiɱ me karīyamānaɱ dīgharattaɱ ahitāya dukkhāya assa, kiɱ vā pana me karīyamānaɱ dīgharattaɱ hitāya sukāya assā?"Ti. Tesaɱ sutvā yaɱ akusalaɱ taɱ abhinivajjeyyāsi, yaɱ kusalaɱ taɱ samādāya vatteyyāsi.

Idaɱ kho tāta ariyaɱ cakkavattivatta"nti.

"Evaɱ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaɱ nahātassa uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pāturahosi sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāraparipūraɱ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaɱ ko pana metaɱ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaɱ nahātassa uposathikassa upariɱpāsādavaragatassa dibbaɱ cakkaratanaɱ pātu bhavati. Sahassāraɱ sanemika sanābhikaɱ sabbākāraparipūraɱ, so hoti rājā cakkavattīti. Assaɱ nukho ahaɱ rājā cakkavatatī"ti.

5. Atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaɱsaɱ uttarāsaṅgaɱ karitvā vāmena bhatthena bhiṅkāraɱ gahetvā dakkhiṇena hatthena cakkaratanaɱabbhukkiri, 'pavattatu bhavaɱ cakkaratanaɱ, abhivijinātu bhavaɱ cakkaratana'nti. Athakho taɱ bhikkhave cakkaratanaɱ puratthimaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. Yasmiɱ ko pana bhikkhave padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāṇo nahantabbo. Adinnaɱ nādātabbaɱ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaɱ na pātabbaɱ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuɱ.

Atha kho taɱ bhikkhave cakkaratanaɱ puratthimaɱ samuddaɱ ajjhogāhitvā paccuttaritvā dakkhiṇaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana bhikkhave padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāṇo na bhantabbo, adintaɱ nādātabbaɱ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiɱ na pātabbaɱ, yathā bhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuɱ. Cakkavattissa anuyuttā ahesuɱ.

Atha kho taɱ bhikkhave cakkaratanaɱ dakkhiṇaɱ samuddaɱ ajjhogāhitvā paccuttaritvā pacchimaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana bhikkhave padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāṇo na bhantabbo, adintaɱ nādātabbaɱ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiɱ na pātabbaɱ, yathā bhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuɱ.

Atha kho taɱ bhikkhave cakkaratanaɱ pacchimaɱ samuddaɱ ajjhogāhitvā paccuttaritvā uttaraɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ ko pana bhikkhave padese dibbaɱ cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavattī vāsaɱ upagañchi saddiɱ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi ko mahārāja, svāgataɱ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāno na hantabbo, adinnaɱ nādātabbaɱ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaɱ napātabbaɱ, yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

6. Akho taɱ bhikkhave cakkaratanaɱ samuddapariyantaɱ paṭhaviɱ3 ahivijinitvā tameva rājadhāniɱ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataɱ maññe aṭṭhāsi, rañño cakkavattissa antepuraɱ upasobhayamānaɱ.

Chaṭṭhopi kho bhikkhave rājā cakkavattī bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena aññataraɱ purisaɱ āmantesi: "yadā tvaɱ amho purisa passeyyāsi dibbaɱ cakkaratanaɱ osakkitaɱ, ṭānā cutaɱ, atha me āroceyyāsī"ti. 'Evaɱ devā'ti kho bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā ko bhikkhave so puriso bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena dibbaɱ cakkaratanaɱ osakkitaɱ ṭhānā vutaɱ. Disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaɱ cakkavattiɱ etadavoca: yagghe deva jāneyyāsi dibbaɱ te cakkaratanaɱ osakkitaɱ ṭhānā cutanti.

3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaɱ kumāraɱ āmantetvā2 etadavoca: dibbaɱ kira me tāta kumāra cakkaratanaɱ osakkitaɱ ṭhānā cutaɱ. Sutaɱ ko pana metaɱ 'yasa rañño cakkavattissa dibbaɱ cakkaratanaɱ osakkati, ṭhānā cavati, na'dāni tena raññā ciraɱ jīvitabbaɱ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituɱ. Ehi tvaɱ tāta kumāra imaɱsamuddapariyantaɱ paṭhaviɱ paṭipajja. Ahaɱ pana kesamassuɱ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaɱ pabbajissāmi"ti. Atha ko bhikkhave rājā daḷhanemi jeṭṭhaputtaɱ kumāraɱ sādukaɱ rajjesamanusāsitvā, kesamassuɱ ohāretvā, kasāyāni vatthā acchādetvā, agārasmā anagāriyaɱ pabbaji.

Sattāhapabbajite ko pana bikkhave rājisimhi dibbaɱ cakkaratanaɱ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaɱ khattiyaɱ muddhāhisittaɱ etadavoca: yagegha deva jāneyyāsi dibbaɱ cakkaratanaɱ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaɱvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiɱ etadavoca: yagegha deva jāneyyāsi dibbaɱ cakkaratanaɱ antarahitanti. Evaɱ vutte bhikkhave rājisi rājānaɱkhattiyaɱ muddhābhisittaɱ etadavoca: 'mā ko tvaɱ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaɱvedesī na hi te tāta dibbaɱ cakkaratanaɱ pettikaɱ dāyajjaɱ, iṅgha tvaɱ tāta ariye cakkavattivatte vattāhi. Ṭhānaɱ kho panetaɱ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaɱ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pātu bhavissati sahassāraɱ sanemikaɱ sanābhikaɱ sabbakāraparipūra"niti.

4. "Katamaɱ pana taɱ deva ariyaɱ cakkavattivattanti"?

"Tenahi tvaɱ tāta dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu antojanasmiɱ.

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu balakāyasmiɱ.

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu khatatiyesu anuyuttesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu brāhmaṇagahapatikesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu negamajānapadesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu samaṇabrāhmaṇesu,

Dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto3dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇaguttiɱ saɱvidahassu migapakkhīsu.

Mā ca te tāta vijite adhammakāro pavattittha.

Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaɱ damenti, ekamattānaɱ samenti, ekamattānaɱ parinibbāpenti. Te kālena kālaɱ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiɱ bhante kusalaɱ, kiɱ akusalaɱ, kiɱ sāvajjaɱ kiɱ anavajjaɱ, kiɱ sevitabbaɱ kiɱ na sevitabbaɱ, kiɱ me karīyamānaɱ dīgharattaɱ ahitāya dukkhāya assa, kiɱ vā pana me karīyamānaɱ dīgharattaɱ hitāya sukāya assā?"Ti. Tesaɱ sutvā yaɱ akusalaɱ taɱ abhinivajjeyyāsi, yaɱ kusalaɱ taɱ samādāya vatteyyāsi.

Idaɱ kho tāta ariyaɱ cakkavattivatta"nti.

"Evaɱ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaɱ nahātassa uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pāturahosi sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāraparipūraɱ disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaɱ ko pana metaɱ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaɱ nahātassa uposathikassa upariɱpāsādavaragatassa dibbaɱ cakkaratanaɱ pātu bhavati.

Sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāraparipūraɱ, sohoti rājā cakkavattīti. Assaɱ nukho ahaɱ rājā cakkavatatī"ti.

5. Atha kho bhikkhave rājā khattiye muddhābhisitto uṭṭhāyāsanā, ekaɱsaɱ uttarāsaṅgaɱ karitvā vāmena bhatthena bhiṅkāraɱ gahetvā dakkhiṇena hatthena cakkaratanaɱabbhukkiri, 'pavattatu bhavaɱ cakkaratanaɱ, abhivijinātu bhavaɱ cakkaratana'nti. Athakho taɱ bhikkhave cakkaratanaɱ puratthimaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. Yasmiɱ ko pana bhikkhave padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāno nahantabbo. Adinnaɱ nādātabbaɱ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaɱ na pātabbaɱ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesuɱ.

Atha kho taɱ bhikkhave cakkaratanaɱ puratthimaɱ samuddaɱ ajjhogāhitvā paccuttaritvā dakkhiṇaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ ko pana bhikkhave padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaɱ nādātabbaɱ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaɱ na pātabbaɱ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuɱ.

Atha kho taɱ bhikkhave cakkaratanaɱ dakkhiṇaɱ samuddaɱ ajjhogāhitvā paccuttaritvā pacchimaɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ ko pana bhikkhave padese cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavatatī vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaɱ nādātabbaɱ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaɱ na pātabbaɱ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuɱ.
Atha kho taɱ bhikkhave cakkaratanaɱ pacchimaɱ samuddaɱ ajjhogāhitvā paccuttaritvā uttaraɱ disaɱ pavatti, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ ko pana bhikkhave padese dibbaɱ cakkaratanaɱ patiṭṭhāsi, tattha rājā cakkavattī vāsaɱ upagañchi saddiɱ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi ko mahārāja, svāgataɱ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.
Rājā cakkavattī evamāha:
Pāno na hantabbo, adinnaɱ nādātabbaɱ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaɱ napātabbaɱ, yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

6. Akho taɱ bhikkhave cakkaratanaɱ samuddapariyantaɱ paṭhaviɱ3 ahivijinitvā tameva rājadhāniɱ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataɱ maññe aṭṭhāsi, rañño cakkavattissa antepuraɱ upasobhayamānaɱ.

- - - - - Sattamo pi ko bhikkhave rājā cakkavattī bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena aññataraɱ purisaɱ āmantesi: yadā tvaɱ amho purisa passeyyāsi dibbaɱ cakkaratanaɱ osakkitaɱ ṭhānā cutaɱ, atha me āroceyyāsī ti. 'Evaɱ devā'ti ko bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā kho bhikkhave so puriso bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena dibbaɱ cakkaratanaɱ osakkitaɱ ṭhānā cutaɱ, disvāna yena rājācakkavattī tenupasaṅkami, upasaṅkamitvā rājānaɱ cakkavattiɱ etadavoca: [page 064] yagghe deva jāneyyāsi dibbante cakkaratanaɱ osakkitaɱ ṭhānā vutanti.

1. Anuyanatā (machasaɱ) 2. Sāgataɱ [pts] 3. Paṭhaviɱ )machasaɱ) 4. Aṭaṭakaraṇapapamukhe(sīmu)

[BJT Page 108]
7. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaɱ kumāraɱ āmantetvā etadavoca: "dibbaɱ kira me tāta kumāra cakkaratanaɱ osakkitaɱ ṭhānā cutaɱ. Sutaɱ kho pana me taɱ yassa rañño cakkavattissa dibbaɱ cakkaratanaɱ osakkati ṭhānā cavati, na'dāni tena raññā ciraɱ jīvitabbaɱ hotī'ti. Bhuttā ko pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituɱ. Ehi tvaɱ tāta kumāra, imaɱ samuddapariyantaɱ paṭhaviɱ paṭipajja, ahaɱ pana kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajissāmī"ti. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaɱ kumāraɱ sādhukaɱ rajje samanusāsitvā, kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbaji. Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaɱ cakkaratanaɱ antaradhāyi. Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenupasaṅkami. Upasaṅkamitvā rājānaɱ khattiyaɱ muddhāhisittaɱ etadavoca: yagegha deva jāneyyāsi dibbaɱ cakkaratanaɱ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisitto dibbe cakkaratane antarahite anattamano ahosi, anattamanatañca paṭisaɱvedesi. No ca kho rājisiɱ upasaṅkamitvā ariyaɱ cakkavattivattaɱ pucchi. So samateneva sudaɱ janapadaɱ pasāsati. Tassasamatena janapadaɱ pasāsato pubbenāparaɱ janapada na pabbanti yathā taɱ pubbakānaɱ rājūnaɱ ariye cakkavattivatte vattamānānaɱ.

8. Atha kho bhikkhave amaccā pārisajjā gaṇakā mahāmattā anīkaṭṭhā dovārikā mantassājivino sannipatitvā rājānaɱ khattiyaɱ muddhābhasittaɱ upasaṅkamitvā etadavocuɱ: " [page 065] na kho te deva samatena sudaɱ janapadaɱ pāsāsato pubbenāparaɱ janapadā pabbanti yathā taɱ pubbakānaɱ rājūnaɱ ariye cakkavattivatte vattamānānaɱ. Saɱvijjanti ko tedeva vijite amaccā pārisajjā gaṇakā mahāmattā anīkaṭṭhā dovārikā mantassājivino, mayañceva aññe ca, ye mayaɱ ariyaɱ cakkavattivattaɱ dhārema. Iṅgha tvaɱ deva amhe ariyaɱ cakkavattivattaɱ puccha, tassa te mayaɱ ariyaɱ cakkavattivattaɱ puṭṭhā byākarissāmā"ti.

Āyuvaṇṇādiparihāṇikathā

Atha kho bhikkhave rājā khattiyo muddhābhisitto amacce pārisajje gaṇake mahāmatte anīkaṭṭhe dovārike mantassājivino sannipātāpetvā ariyaɱ cakkavattittaɱ pucchi.
[BJT Page 110]

Tassa te ariyaɱ cakkavattivattaɱ puṭṭhā byākariɱsu. Tesaɱ sutvā dhammikaɱ hiko rakkhāvaraṇaguttiɱ saɱvidahi. No ca kho adhanānaɱ dhanamanuppādāsi1 adhanānaɱ dhane ananuppadīyamāne dāḷiddiyaɱ2 vepullamagamāsi. Dāḷiddiye vepullaɱ gate aññataro puriso paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyi. Tamenaɱ aggahesuɱ gahetvā rañño khattiyassa muddhābisittassa dassesuɱ ayaɱ deva puriso paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyī'ti. Evaɱ vutte bhikkhave rājā khattiyo muddhābhisitto taɱ purisaɱ etadavoca:"saccaɱ kiratvaɱ amho purisa paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyī?3"Ti. "Saccaɱ devā"ti. "Kiɱ kāranā?"Ti. " Na hi deva jīvāmī"ti.

9. [page 066] atha kho bhikkhave rājā khattiyo muddhābhisatto tassa purisassa dhanamanuppādāsi "iminā tvaɱ ambho purisa dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu uddhaggikaɱ dakkhiṇaɱ patiṭṭhapehi4 sovaggikaɱ sukhavipākaɱ saggasaɱvattanikanti?. "Evaɱ devā"ti kho bhikkhaveso puriso rañño khattiyassa muddhābisittassa paccassosi. Aññataro pi khobhikkhave puriso paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyi. Tamenaɱ aggahesuɱ gahetvā rañño khattiyassa muddhābhisittassa dassesuɱ "ayaɱ deva puriso paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyī"ti. Evaɱ vutte bhikkhave rājā khattiyo muddhābhisittotaɱ purisaɱ etadavoca: "saccaɱ kira tvaɱ ambho purisa paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyī"ti. "Saccaɱ devā"ti. "Kiɱ kāraṇā?"Ti. "Nahi deva jīvāmī"ti. Atha kho bhikkhave rājā khattiyo muddhābhisitto tassa purisassa dhanamanuppādāsi "iminā tvaɱ ambho purisa dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu5 uddhaggikaɱ dakkhiṇaɱ patiṭṭhapehi, sovagagikaɱ sukhavipākaɱ saggasaɱvattanikanti. ' "Evaɱ devā"ti kho bhikkhaveso puriso rañño khattiyassa muddhābhisittassa paccassosi.

Assosuɱ ko bhikkhave manussā: ye kira bho paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyanti, tesaɱ rājā dhanamanuppadetī6ti. Sutvāna tesaɱ etadahosi "yannūna mayampi paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyeyyāmā"ti.

1. Dhanamanuppadāsi (machasaɱ) 2. Dalidadadisaɱ. [Pts] dalidadisaɱ (syā) 3. Ādiyayi
(Syā) 4. Patiṭṭhāpeti (machasaɱ) 5. Samaṇesu brāhmaṇesu (bahusu) 6. Dhanamanuppadesī [pts]

[BJT Page 112]

Atha kho bhikkhave aññataro puriso paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyi. Taneɱ aggahesuɱ gahetvā rañño khattiyassa muddhābhisittassa dassesuɱ "ayaɱ deva puriso paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyīti.

[page 067] evaɱ vutte bhikkhave rājā khattiyo muddhābhisitto taɱ purisaɱ etadavoca: "saccaɱ kira tvaɱ ambho purisa paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyī"ti. "Saccaɱ devā"ti. "Kiɱkāraṇā?"Ti. " Na hi deva jivāmī"ti. Atha kho bhikkhave rañño khattiyassa muddhābhisittassa etadahosi: "sace kho ahaɱ yo yo pi paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyissati, tassa tassa dhanamanuppadassāmi, evamidaɱ adinnādānaɱ pavaḍḍhissati. Yannūnāhaɱ imaɱ purisaɱ sunisedhaɱ nisedheyyaɱ mūlachessaɱ1 kareyyaɱ, sīsamassa candeyya"nti.

10. Atha kho bhikkhave rājā khattiyo muddhābhisitto purise āṇāpesi: " tena hi bhaṇe imaɱ purisaɱ dakhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā, kharassarena paṇavenarathiyā rathiɱ siṅghāṭakena siṅghāṭakaɱ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sunisedhaɱ nisedhetha, mūlachejjaɱ karotha, sīsamassa chāndathā"ti. 'Evaɱ devā'ti kho bhikkhave te purisā rañño khattiyassa muddhābhisittassa paṭissutvā taɱ purisaɱ daḷhāya rajjuyā pacchābāhaɱ2 gāḷhakhandhanaɱ khandhitvā khuramuṇḍaɱ karitvā, kharassarena paṇavena rathiyā4 rathiɱ siṅghāṭakena siṅghāṭakaɱ parinetvā, dakkhiṇena dvārena nikkhāmetvā, 5 dakkhiṇato nagarassa sunisedhaɱ nisedhesuɱ mūlachejjaɱ akaɱsu, sīsamassa chindiɱsu. Assosuɱ kho bhikkhave manussā, "ye kira bho paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyanti, te rājā sunisedhaɱ nisedheti, mūlachejjaɱ karoti, sīsāni tesaɱ chindatī"ti. Sutvāna tesaɱ etadahosi: yannūna mayampi tiṇhāni satthāni kārāpessāma6 tiṇhāni satthāni kārāpetvā yesaɱ adinnaɱ theyyasaṅkhātaɱ ādiyissāma, te [page 068] sunisedhaɱ nisedhessāma, mūlachejjaɱ karissāma, sīsāni tesaɱ chindissāmā"ti. Te tiṇhāni satthāni kārāpesuɱ, tiṇhāni satthāni kārāpetvā gāmaghātakampi upakkamiɱsu kātuɱ, nigamaghātampi upakkamiɱsu kātuɱ, nagaraghātampi upakkamiɱsu kātuɱ, patthaduhanampi3 upakkamiɱsu kātuɱ. Yesaɱ te adinnaɱ theyyasaṅkhātaɱ ādiyanti, te sunisedhaɱ nisedhenti, mūlachejjaɱ karonti, sīsāni tesaɱ chandanti. Iti kho bhikkhave adhanānaɱ dhane ananuppadīyamāne dāḷiddiyaɱ vepullamagamāsi. Dāḷiddiye vepullaɱ gate adinnādānaɱ vepullamagamāsi, adinnādāne vepullaɱ gate satthaɱ vepullamagamāsi. Satthe vepullaɱ gate pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaɱ gate tesaɱ sattānaɱ āyu pi parihāyi, vaṇṇo pi parihāyi, tesaɱ āyunāpi parihāyamānānaɱ vaṇṇenapi parihāyamānānaɱ asītivassasahassāyukānaɱ manussāɱ puttā cattārīsaɱ vassasahassākā ahesuɱ.

1. Mūlaghaccaɱ (machasaɱ) 2. Pacchābāhuɱ (syā) 3. Patthaduhanamapi (machasaɱ) 4. Rathiyāya rathiyaɱ (syā) 5. Nikakhamatva (sīmu. Machasaɱ, [pts] 6. Kārāpeyakama (syā

[BJT Page 114]

11. Cattārīsaɱvassasahassāyukesu bhikkhave, manussesu aññataro puriso paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyi. Tamenaɱ aggahesuɱ, gahetvā rañño khattiyassa muddhābhisittassa dassesuɱ. "Ayaɱ deva, puriso paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyī"ti. Evaɱ vutte bhikkhave, rājā khattiyo muddhābhisitto taɱ purisaɱ etadavoca; "saccaɱ kira tvaɱ ambho purisa, paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyi?"Ti. "Na hi devā"ti sampajānamusā abhāsi. Iti kho bhikkhave, adhanānaɱ dhane ananuppadiyamāne dāḷiddiyaɱ vepullamagamāsi. Dāḷiddiye vepullaɱ gate adinnādānaɱ vepullamagamāsi. Adinnādāne vepullaɱ gate satthaɱ vepullamagamāsi. Satthe vepullaɱ gate pāṇātipāto vepullamagamāsi. Pāṇātipate vepullaɱ gate musāvādo vepullamagamāsi. [page 069] musāvāde vepullaɱ gate tesaɱ sattānaɱ āyu pi parihāyi, vaṇṇo pi parihāyi, tesaɱ āyunā pi parihāyamānānaɱ vaṇṇena pi parihāyamānānaɱ cattārīsavassasahassāyukānaɱ manussānaɱ vīsativassasahassāyukā puttā ahesuɱ. Vīsativassasahassāyukesu bhikkhave, manussesu aññataro puriso paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyi. Tamenaɱ aññataro purisorañño khattiyassa muddhābhisittassa ārocesi: "itthannāmo deva, puriso paresaɱ adinnaɱ theyyasaṅkhātaɱ ādiyī"ti pesuññamakāsi. Iti kho bhikkhave, adhanānaɱ dhane ananuppadīyamāne dāḷiddiyaɱ vepullamagamāsi. Dāḷiddiye vepullaɱ gate adinnādānaɱ vepullamagamāsi. Adinnādāne vepullaɱ gate satthaɱ vepullamagamāsi. Satthe vepullaɱ gate pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaɱ gate musāvādo vepullamagamāsi. Musāvāde vepullaɱ gate pisuṇā vācā vepullamagamāsi. Pisuṇāya vācāya vepullaɱ gatāya tesaɱ sattānaɱ āyu pi parihāyi vaṇṇo pi parihāyi. Tesaɱ āyunā pi parihāyamānānaɱ vaṇṇena pi parihāyamānānaɱ vīsativassasahassāyukānaɱ manussānaɱ dāsavassasahassāyukā puttā ahesuɱ.

12. Dāsavassasahassāyukesu bhikkhave manussesu ekidaɱ sattā vaṇṇavanto honti, ekidaɱ sattā dubbaṇṇā. Tattha ye te sattā dubbaṇṇā te vaṇṇavante satte abhijajhāyantā paresaɱ dāresu cārittaɱ āpajjiɱsu. Iti kho bhikkhave adhanānaɱ dhane ananuppadīyamāne dāḷiddiyaɱ vepullamagamāsi, dāḷiddiye vepullaɱ gate adinnādānaɱ vepullamagamāsi. Adinnādāne vepullaɱ gate satthaɱ vepullamagamāsi. Satthe vepullaɱ gate kāmesu micchācāro vepullamagamāsi. Kāmesu micchācāre vepullaɱ gate tesaɱ sattānaɱ āyu pi parihāyi. Vaṇṇo pi parihāyi. Tesaɱ āyunā pi parihāyamānānaɱ vaṇṇena pi parihāyamānānaɱ dāsavassasahassāyukānaɱ manussānaɱ pañcavassasahassāyukā puttā ahesuɱ.

- - - - - - - - - - - - - - - -
1. Vaṇṇavanatā. (Syā)

[BJT Page 116]

13. Pañcavassasahassāyukesu bhikkhave, manussesu dve dhammā vepullamagamaɱsu, pharusā vācā samphappalāpo ca. Dvīsu dhammesu vepullaɱ gatesu tesaɱ sattānaɱ āyu pi parihāyi, vaṇṇopi parihāyi. Tesaɱ āyunāpi parihāyamānānaɱ vaṇṇena pi parihāyamānānaɱ pañcavassasahassāyukānaɱ [page 070] manussānaɱ appekacce aḍḍhateyyavassasahassāyukā appekacce dvevassasahassāyukā puttā ahesuɱ. Aḍḍhateyyayassasahassāyukesu bhikkhave, manussesu abhijjhāvyāpādā1 vepullamagamaɱsu. Abhijjhāvyāpādesu vepullaɱ gatesu tesaɱ sattānaɱ āyu pi parihāyi, vaṇṇo pi parihāyi. Tesaɱ āyunā pi parihāyamānānaɱ vaṇṇena pi parihāyamānānaɱ aḍḍhateyyayassasahassāyukānaɱ manussānaɱ vassasahassāyukā puttā ahesuɱ. Vassasahassāyukesu bhikkhave, manussesu micchādiṭṭhi vepullamagamāsi. Micchādiṭṭhiyā vepullaɱ gatāya tesaɱ sattānaɱ āyu pi parihāyi, vaṇṇo pi parihāyi. Tesaɱ āyunā pi parihāyamānānaɱ vaṇṇena pi parihāyamānānaɱ vassasahassāyukānaɱ manussānaɱ pañcavassasatāyukā puttā ahesuɱ. Pañcavassasatāyukesu bhikkhave, manussesu tayo dhammā vepullamagamaɱsu, adhammarāgo visamalobho micchādhammo. Tīsu dhammesu vepullaɱ gatesu tesaɱ sattānaɱ āyu pi parihāyi, vaṇṇopi parihāyi. Tesaɱ āyunā pi parihāyamānānaɱ vaṇṇena pi parihāyamānānaɱ pañca vassasatāyukānaɱ manussānaɱ appekacce aḍḍhateyyavassasatāyukā appekacce dvevassasatāyukā puttā ahesuɱ. Aḍḍhateyyavassasatāyukesu bhikkhave, manussesu ime dhammā vepullamagamaɱsu, amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kulejeṭṭhāpacāyitā.

14. Iti kho bhikkhave, adhanānaɱ dhane ananuppadīyamāne dāḷiddiyaɱ vepullamagamāsi, dāḷiddiye vepullaɱ gate adinnādānaɱ vepullamagamāsi. Adinnādāne vepullaɱ gate satthaɱ vepullamagamāsi. Satthe vepullaɱ gate pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaɱ gate musāvādo vepullamagamāsi. Musāvāde vepullaɱ gate pusuṇā vācā vepullamagamāsi. Pisuṇāya vācāya vepullaɱ gatāya kāmesu micchācāro vepullamagamāsi. Kāmesu micchācāre [page 071] vepullaɱ gate dve dhammā vepullamagamaɱsu. Pharusā vācā samphappalāpo ca. Dvīsu dhammesu vepullaɱ gatesu abhijjhāvyāpādā' vepullamagamaɱsu, abhijjhāvyāpādesu vepullaɱ

- - - - - - - - - - - - - - - - - - -
1. Abhijjhāvāpādo [pts]

[BJT Page 118]

Gatesu micchādiṭṭhi vepullamagamāsi. Micchādiṭṭhiyā vepullaɱ gatāya tayo dhammā vepullamagamaɱsu. Adhammarāgo visamalobho micchādhammo tīsu dhammesu vepullaɱ gatesu ime dhammā vepullamagamaɱsu. Amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kulejeṭṭhāpacāyitā. Imesu dhammesu vepullaɱ gatesu tesaɱ sattānaɱ āyu pi parihāyi, vaṇṇopi parihāyi. Tesaɱ āyunā pi parihāyamānānaɱ vaṇṇena pi parihāyamānānaɱ aḍḍhateyyavassasatāyukānaɱ manussānaɱ vassasatāyukā puttā ahesuɱ.

Dāsavassāyukasamayo

15. Bhavissati bhikkhave, so samayo yaɱ imesaɱ manūssānaɱ dāsavassāyukā puttā bhavissanti. Dāsavassāyukesu bhikkhave, manussesu pañcavassikā1 kumārikā alampateyyā bhavissanti. Dāsavassāyukesu bhikkhave, manussesu imāni rasāni antaradhāyissanti, seyyathīdaɱ sappi navanītaɱ telaɱ madhu phānitaɱ loṇaɱ. Dāsavassāyukesu bhikkhave, manussesu kudrūsako aggaɱ bhojanānaɱ, 2 bhavissati. Seyyathāpi bhikkhave, etarahi sālimaɱsodano aggaɱ bhojanānaɱ, evameva kho bhikkhave, dāsavassāyukesu manussesu kudusako aggaɱ bhojanānaɱ bhavissati. Dāsavassāyukesu bhikkhave, manussesu dasakusalakammapathā sabbena sabbaɱ antaradhāyissanti, dasaakusalakammapathā atibyā3 dippissanti. Dāsavassāyukesu bhikkhave, manussesu kusalantipi na bhavissati. Kuto pana kusalassa kārako. Dāsavassāyukesu bhikkhave, manussesu ye te bhavissantī amatteyyā [page 072] apetteyyā asāmaññā abrahmaññā na kule jeṭṭhāpacāyino, te pujjā ca4 bhavissanti pāsaɱsā ca. Seyyathāpi bhikkhave, etarahi matteyyā5 petteyyā sāmaññā brahmaññā kule jeṭṭhā pacāyino pujjā ca pāsaɱsā ca, evameva kho bhikkhave, dāsavassāyukesu manussesu ye te bhavissanti amatteyyā apetteyyā asāmaññā abrahmaññā na kule jeṭṭhāpacāyino, te pujjā ca bhavissanti pāsaɱsā ca. Dāsavassāyukesu bhikkhave, manussesu na bhavissati mātā ti vā mātucchā ti vā mātulānī ti vā ācariyabhariyā ti vā 6 garūnaɱ dāro7 ti vā sambhedaɱ loko gamissati yathā ajeḷakā kukkuṭasūkarā soṇasigālā8.

- - - - - - - - - - - - - - - - - -
1. Pañcamāsikā (kami) 2. Agagabhojanaɱ 3. Ativiya[pts]syā ) 4. Pūjā. (Syā) 5. Metatasyā [pts] 6. 'Pitā tivā putucchati' vā iti adhiko pāṭho syāmapotthakesu dussati. 7. Dāro (sīmu) 8. Ghoṇasiṅgālā (machasaɱ)

[BJT Page 120]

16. Dāsavassāyukesu bhikkhave, manussesu tesaɱ sattānaɱ aññamaññambhi tibbo āghāto paccupaṭṭhito bhavissati, tibbo byāpādo, tibbo manopadoso, tibbaɱ vadhakacittaɱ mātu pi puttamhi, puttassa pi mātari, pitu pi puttamhi puttassa pi pitari, bhātu pi bhātari bhātu pi bhaginiyā, bhaginiyā pi bhātari, tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaɱ vadhakacittaɱ. Seyyathāpi bhikkhave, māgavikassa mīgaɱ disvā tibbo āghāto paccupaṭṭhito hoti tibbo byāpādo tibbo manopadoso tibbaɱ vadhakacittaɱ evameva kho bhikkhave, dāsavassāyukesu manussesu tesaɱ sattānaɱ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaɱ vadhakacittaɱ mātu pi puttamhi, puttassa pi mātari, pitu pi puttamhi, puttassa pi pitari, bhātu pi bhātari, bhātu pi bhaginiyā, bhaginiyā pi bhātari, tibbo [page 073] āghāto paccupaṭṭhito bhavissati, tibbo byāpādo, tibbo manopadoso, tibbaɱ vadhakacittaɱ. Dāsavassāyukesu bhikkhave, manussesu sattāhaɱ satthantarakappo bhavissati. Te aññamaññamahi migasaññaɱ paṭilabhissanti tesaɱ tiṇhāni satthāni hatthesu pātubhavissanti. Te tiṇhena satthena 'esa migo esa migo'ti aññamaññaɱ jīvitā voropessanti1.

Āyuvaṇṇādivaḍḍhanakathā

17. Atha kho tesaɱ bhikkhave, sattānaɱ ekaccānaɱ evaɱ bhavissati, 'mā ca mayaɱ kañci2. Mā ca amhe kocī, yannūna mayaɱ tiṇagahaṇaɱ vā vanagahaṇaɱ vā rukkhagahaṇaɱ vā nadīviduggaɱ vā pabbatavisamaɱ vā pavisitvā vanamūlaphalāhārā yāpeyyāmā'ti. Te tiṇagahaṇaɱ vā vanagahaṇaɱ vā rukkhagahaṇaɱ vā nadīviduggaɱ vā pabbatavisamaɱ vā pavisitvā sattāhaɱ vana mūlaphalāhārā yāpessanti3. Te tassa4 sattāhassa accayena tiṇagahaṇā vanagahaṇā rukkhagahaṇā nadīviduggā pabbatavisamā nikkhamitvā aññamaññaɱ āliṅgitvā sahāgāyissanti samassāsissanti 'diṭṭhā bho satta, jīvasi, diṭṭhā bho satta jīvasī'ti. Atha kho tesaɱ bhikkhave, sattānaɱ evaɱ bhavissati 'mayaɱ ko akusalānaɱ dhammānaɱ samādānahetu evarūpaɱ āyataɱ ñātikkhayaɱ pattā yannūna mayaɱ kusalaɱ kareyyāma.

- - - - - - - - - - - - - - - -
1. Poropissatti(syā) 2. Kiñci (kām) 3. Yāpeyyatti. [Pts 4.] Tattha (sīmu)

[BJT Page 122]

Kiɱ kusalaɱ kareyyāma? Yannūna mayaɱ pāṇātipātā virameyyāma, idaɱ kusalaɱ dhammaɱ samādāya vatteyyāmā"ti. Te pāṇātipātā viramissanti. Idaɱ kusalaɱ dhammaɱ samādāya vattissanti. Te kusalānaɱ dhammānaɱ samādānahetu āyunā pi vaḍḍhissanti vaṇṇena pi vaḍḍhissanti. Tesaɱ āyunā pi vaḍḍhamānānaɱ vaṇṇena pi [page 074] vaḍḍhamānānaɱ dāsavassāyukānaɱ manussānaɱ vīsativassāyukā puttā bhavissanti. Atha kho tesaɱ bhikkhave, sattānaɱ evaɱ bhavissati, "yaɱ kho kusalānaɱ dhammānaɱ samādānahetu āyunā pi vaḍḍhāma, vaṇṇena pi vaḍḍhāma. Yannūna mayaɱ bhīyyosomattāya kusalaɱ kareyyāma. Kiɱ kusalaɱ kareyyāma? Yannūna mayaɱ adinnādānā virameyyāma, idaɱ kusalaɱ dhammaɱ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti adinnādānā viramissanti. Idaɱ kusalaɱ dhammaɱ samādāya vattissanti. Te kusalānaɱ dhammānaɱ samādānahetu āyunā'pi vaḍḍhissanti, vaṇṇenapi vaḍḍhissanti. Tesaɱ āyunāpi vaḍḍhamānānaɱ vaṇṇenapi vaḍḍhamānānaɱ vīsativassāyukānaɱ manussānaɱ cattālīsativassāyukā puttā bhavissanti.

Atha kho tesaɱ bhikkhave, sattānaɱ evaɱ bhavissati 'mayaɱ kho kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi paḍḍhāma. Yannūna mayaɱ bhīyyosomattāya kusalaɱ kareyyama. Kiɱ kusalaɱ kareyyāma? Yannūna mayaɱ kāmesu micchācārā virameyyāma, idaɱ kusalaɱ dhammaɱ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchacārā viramissanti. Idaɱ kusalaɱ dhammaɱ samādāya vattissanti. Te kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaɱ āyunāpi vaḍḍhamānānaɱ vaṇṇenapi vaḍḍhamānānaɱ cattālīsavassāyukānaɱ manussānaɱ asītivassāyukā puttā bhavissanti.

18. Atha kho tesaɱ bhikkhave, sattānaɱ evaɱ bhavissati 'mayaɱ kho kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhāma. Vaṇṇenapi vaḍḍhāma. Yannūna mayaɱ bhīyyosomattāya kusalaɱ kareyyāma. Kiɱ kusalaɱ kareyyāma? Yannūna mayaɱ musāvādā virameyyāma, idaɱ kusalaɱ dhammaɱ samādāya vatteyyāmā'tī. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti. Idaɱ kusalaɱ dhammaɱ samādāya vattissanti. Te kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti.

[BJT Page 124]

Tesaɱ āyunāpi vaḍḍhamānānaɱ vaṇṇenapi vaḍḍhamānānaɱ asītivassāyukānaɱ manussānaɱ saṭṭhivassasatāyukā puttā bhavissanti. Atha kho tesaɱ bhikkave, sattānaɱ evaɱ bhavissati 'mayaɱ kho kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma. Yannūna mayaɱ bhīyyosomattāya kusalaɱ kareyyāma. Kiɱ kusalaɱ kareyyāma? Yannūna mayaɱ pisuṇāya vācāya virameyyāma idaɱ kusalaɱ dhammaɱ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti. Musāvādā viramissanti. Pisuṇāya vācāya viramissanti. Idaɱ kusalaɱ dhammaɱ samādāya vattissanti. Te kusalānaɱ dhammānaɱ samādāna hetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaɱ āyunāpi vaḍḍhamānānaɱ vaṇṇenapi vaḍḍhamānānaɱ saṭṭhivassasatāyukānaɱ manussānaɱ vīsaɱ tivassasatāyukā puttā bhavissanti.

Atha kho tesaɱ bhikkhave, sattānaɱ evaɱ bhavissati 'mayaɱ kho kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhāma vaṇṇenapi paḍḍhāma. Yannūnaɱ mayaɱ bhīyyosomattāya kusalaɱ kareyyāma. Kiɱ kusalaɱ kareyyāma? Yannūna mayaɱ pharusāya vācāya virameyyāma. Idaɱ kusalaɱ dhammaɱ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti. Ida kusalaɱ dhammaɱ samādāya vattissanti. Te kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaɱ āyunāpi vaḍḍhamānānaɱ vaṇṇenapi vaḍḍhamānānaɱ vīsaɱtivassasatāyukānaɱ manussānaɱ cattārīsaɱjabbassasatāyukā puttā bhavissanti.

Atha kho tesaɱ bhikkhave, sattānaɱ evaɱ bhavissati 'mayaɱ kho kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhāma vaṇṇenapi paḍḍhāma. Yannūnaɱ mayaɱ bhīyyosomattāya kusalaɱ kareyyāma. Kiɱ kusalaɱ kareyyāma? Yannūna mayaɱ sampapphalāpā virameyyāma. Idaɱ kusalaɱ dhammaɱ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, sampapphalāpā viramissanti. Ida kusalaɱ dhammaɱ samādāya vattissatti. Te kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaɱ āyunāpi vaḍḍhamānānaɱ vaṇṇenapi vaḍḍhamānānaɱ cattārīsaɱchabbassasatāyukānaɱ manussānaɱ dvesahassayukā puttā bhavissanti.
[BJT Page 126]

19. Atha kho tesaɱ bhikkhave, sattānaɱ evaɱ bhavissati'mayaɱ kho kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaɱ bhīyyosomattāya kusalaɱ kareyyāma. Kiɱ kusalaɱ kareyyāma? Yannūna mayaɱ abhijjhaɱ pajaheyyāma. Idaɱ kusalaɱ dhammaɱ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaɱ pajahissanti, idaɱ kusalaɱ dhammaɱ samādāya vattissanti. Te kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaɱ āyunāpi vaḍḍhamānānaɱ vaṇṇenapi vaḍḍhamānānaɱ dvevassasahassāyukānaɱ manussānaɱ cattārivassasahassāyukā puttā bhavissanti.

Atha kho tesaɱ bhikkhave, sattānaɱ evaɱ bhavissati'mayaɱ kho kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaɱ bhīyyosomattāya kusalaɱ kareyyāma. Kiɱ kusalaɱ kareyyāma? Yannūna mayaɱ vyāpādaɱ pajaheyyāma, idaɱ kusalaɱ dhammaɱ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaɱ pajahissanti, vyāpādaɱ pajahissanti. Idaɱ kusalaɱ dhammaɱ samādāya vattissanti. Te kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaɱ āyunāpi vaḍḍhamānānaɱ vaṇṇenapi vaḍḍhamānānaɱ cattārivassasahassāyukānaɱ1 manussānaɱ aṭṭhavassasahassāyukā puttā bhavissanti.

Atha kho tesaɱ bhikkhave, sattānaɱ evaɱ bhavissati'mayaɱ kho kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaɱ bhīyyosomattāya kusalaɱ kareyyāma. Kiɱ kusalaɱ kareyyāma? Yannūna mayaɱ micchādiṭṭhiɱ pajaheyyāma. Idaɱ kusalaɱ dhammaɱ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaɱ pajahissanti, vyāpādaɱ pajahissanti, micchādiṭṭhiɱ pajahissanti. Idaɱ kusalaɱ dhammaɱ samādāya vattissanti. Te kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaɱ āyunāpi vaḍḍhamānānaɱ vaṇṇenapi vaḍḍhamānānaɱ aṭṭhavassasahassāyukānaɱ manussānaɱ vīsativassasahassāyukā puttā bhavissanti.
- - - - - - - - - - - - - - - - - - - - -
1. Cattārivassasahassāyukānaɱ (machasaɱ[pts] [BJT Page 128 20.] Atha kho tesaɱ bhikkhave, sattānaɱ evaɱ bhavissati'mayaɱ kho kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaɱ bhīyyosomattāya kusalaɱ kareyyāma. Kiɱ kusalaɱ kareyyāma? Yannūna mayaɱ tayo dhamme pajaheyyāma. Adhammarāgaɱ visamalobhaɱ micchādhammaɱ, idaɱ kusalaɱ dhammaɱ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaɱ pajahissanti, vyāpādaɱ pajahissanti, micchādiṭṭhiɱ pajahissanti, tayo dhamme pajahissanti: adhammarāgaɱ visamalobhaɱ micchādhammaɱ. Idaɱ kusalaɱ dhammaɱ samādāya vattissanti. Te kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaɱ āyunāpi vaḍḍhamānānaɱ vaṇṇenapi vaḍḍhamānānaɱ vīsativassasahassāyukānaɱ manussānaɱ cattārivassasahassāyukā [page 075] puttā bhavissanti.

21. Atha kho tesaɱ bhikkhave, sattānaɱ evaɱ bhavissati'mayaɱ kho kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma. Yannūna mayaɱ bhīyyosomattāya kusalaɱ kareyyāma. Kiɱ kusalaɱ kareyyāma? Yannūna mayaɱ matteyyā assāma petteyyā assāma sāmaññā brahmaññā kulejeṭṭhāpacāyino, idaɱ kusalaɱ dhammaɱ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaɱ pajahissanti, vyāpādaɱ pajahissanti, micchādiṭṭhiɱ pajahissanti, tayo dhamme pajahissanti: adhammarāgaɱ visamalobhaɱ micchādhammaɱ. Matteyyā bhavissanti petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino. Idaɱ kusalaɱ dhammaɱ samādāya vattissanti. Te kusalānaɱ dhammānaɱ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaɱ āyunāpi vaḍḍhamānānaɱ vaṇṇenapi vaḍḍhamānānaɱ cattārīsaɱvassasahassāyukānaɱ manussānaɱ asītivassasahassāyukā puttā bhavissanti. Asītivassa sahassāyukesu bhikkhave, manussesu pañcavassasatika kumārikā alampateyyā bhavissanti. Asītivassasahassāyukesu bhikkhave, manussesu tayo ābādhā bhavissanti icchā anasanaɱ jarā.

[BJT Page 130]

Saṅkharājuppatti

22. Asītivassasahassāyukesu bhikkhave, manussesu ayaɱ jambudīpo iddho ceva bhavissati phīto ca, kukkuṭasampātikā1 gāmanigamajanapadarājadhāniyo2. Asītivassasahassāyukesu bhikkhave, manussesu ayaɱ jambudīpo avīci maññe phuṭo bhavissati manussehi, seyyathāpi naḷavanaɱ saravanaɱ3 vā.

Asītivassasahassāyukesu bhikkhave, manussesu ayaɱ bārāṇasī ketumatī nāma rājadhāni bhavissati iddhā ceva phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Asītivassasahassāyukesu bhikkhave, manussesu imasmiɱ jambudipe caturāsīti nagarasahassāni bhavissanti ketumatīrājadhānipamukhāni. Asītivassasahassāyukesu bhikkhave, manussesu ketumatiyā rājadhāniyā saɱkho nāma rājā uppajjissati cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappattā sattaratanasamannāgato. Tassimāni sattaratanāni bhavissanti, seyyathīdaɱ, cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavissanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ pathaviɱ sāgarapariyantaɱ adaṇḍena asatthena dhammena abhivijiya ajjhāvasissati.

Metteyyabuddhuppādo

23. Asītivassasahassāyukesu bhikkhave, manussesu [page 076] metteyyo nāma bhagavā loke uppajjissati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā. Seyyathāpahaɱ etarahi loke uppanno arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedemi. So dhammaɱ desessati ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsessati. Seyyathāpahaɱ etarahi dhammaɱ desemi ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsemi. So anekasatasahassaɱ bhikkhusaṅghaɱ pariharissati seyyathāpahaɱ etarahi anekasataɱ bhikkhusaṅghaɱ pariharāmi.

- - - - - - - - - - - - - - - -
1. Kukakuṭasamyātitā (syā) 2. Gāmanigama janapadā rājadhāniyo (kam), gāmanigamarājadhāniyo (machasaɱ) 3. Sāravanaɱ (syā)

[BJT Page 132]

24. Atha kho bhikkhave, saṅkho nāma rājā yo so yūpo raññā mahāpanādena karāpito, taɱ yūpaɱ ussāpetvā ajjhāvasitvā taɱ datvā vissajjetvā1 samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaɱ dānaɱ datvā2 metteyyassa bhagavato arahato sammāsambuddhassa santike kesamassūɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajissati. So evaɱ pabbajito samāno eko vūpakaṭṭhe appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā [page 077] anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhava dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati.

25. Attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā. Dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañca bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo?.

Idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Evaɱ kho bhikkhave, bhikkhu attadipo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo.

Bhikkhuno āyuvaṇṇādivaḍḍhanakathā
26. Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carantā sake pettike visaye āyunā pi vaḍḍhissatha, vaṇṇena pi vaḍḍhisassatha, sukhena pi vaḍḍhissatha, bhogana pi vaḍḍhissatha, balena pi vaḍḍhissatha. Kiñca bhikkhave, bhikkhuno āyusmiɱ? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ - iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. So imesaɱ catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā ākaṅkhamāno kappaɱ vā tiṭṭheyya kappāvasesaɱ vā. Idaɱ kho bhikkhave, bhikkhuno āyusmiɱ.

- - - - - - - - - - - - - - - - - - -
1. Visasajajitva (machasaɱ) 2. Daditvā [pts]

[BJT Page 134]

Kiñca bhikkhave, bhikkhuno vaṇṇasmiɱ? Idha bhikkhave, bhikkhu sīlavā hoti pātimokkhasaɱvarasaɱvuto [page 078] viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Idaɱ kho bhikkhave, bhikkhuno vaṇṇasmiɱ.

Kiñca bhikkhave, bhikkhuno sukhasmiɱ? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaɱ ca kāyena paṭisaɱvedeti, yaɱ taɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taɱ tatiyajjhānaɱ1 upasampajja viharati. Sukhassaca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhaɱ asukhaɱ2 upekkhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Idaɱ kho pana bhikkhave, bhikkhuno sukhasmiɱ.

Kiñca bhikkhave, bhikkhuno bhegasmiɱ? Idha bhikkhave, bhikkhu mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idha bhikkhave, bhikkhu karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idha bhikkhave, bhikkhu muditāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idha bhikkhave, bhikkhu upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idaɱ kho bhikkhave, bhikkhuno bhogasmiɱ.

Kiñca bhikkhave, bhikkhuno balasmiɱ? Idha bhikkhave, bhikkhu āsavānaɱ khayā anāsavaɱ cetovimutti paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Idaɱ kho bhikkhave, bhikkhuno balasmiɱ.

Nāhaɱ bhikkhave, aññaɱ ekabalampi samanupassāmi yaɱ evaɱ duppasahaɱ yathayidaɱ bhikkhave, mārabalaɱ. [page 079] kusalānaɱ bhikkhave, dhammānaɱ samādānahetu evamidaɱ puññaɱ pavaḍḍhatīti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Cakkavatatisīhanādasuttaɱ niṭṭhitaɱ tatiyaɱ.
- - - - - - - - - - - - - - - - - - - - -
1. Paṭhamajjhānaɱ sīmu. [Pts] 2. Abyapajjhenaɱ (sīmu.[Pts] )
[BJT Page 136]
[page 080]
Aggaññasuttaɱ

1. Evaɱ me sutaɱ:

Ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena vāseṭṭhabhāradvājā bhikkhūsu parivasanti1 bhikkhubhāvaɱ ākaṅkhamānā. Atha kho bhagavā sāyaṇhasamayaɱ paṭisallānā vuṭṭhito pāsādā orohitvā pāsā pacchāyāyaɱ2 abbhokāse caṅkamati. Addasā kho vāseṭṭho bhagavantaɱ sāyanhasamayaɱ paṭisallānā vuṭṭhitaɱ pāsādā orohitvā pāsādapacchāyāyaɱ abbhokāse caṅkamantaɱ. Disvāna bhāradvājaɱ āmantesi: "ayaɱ āvuso bhāradvāja, bhagavā sāyaṇhasamayaɱ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaɱ abbhokāse caṅkamati. Āyāmāvuso bhāradvāja, yena bhagavā tenupasaṅkamissāma. Appevanāma labheyyāma bhagavato santikā3 dhammiɱ kathaɱ savaṇāyā"ti. 'Evamāvuso'ti kho bhāradvājo vāseṭṭhassa paccassosi. Atha kho vāseṭṭhabhāradvājā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā bhagavantaɱ caṅkamantaɱ anucaṅkamiɱsu.

2. Atha kho bhagavā vāseṭṭhaɱ āmantesi: ' [page 081] tumhe khvattha vāseṭṭhā, brāhmaṇajaccā brāhmaṇakulīnā brāhmaṇakulā agārasmā anagāriyaɱ pabbajitā. Kacci vo vāseṭṭhā brāhmaṇā na akkosanti na paribhāsantī'ti.

"Taggha no bhante, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā"ti.

"Yathā kathaɱ pana vo vāseṭṭhā, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā'ti."

- - - - - - - - - - - - - - - - - - -
1. Paṭivasati - sīmu. 2. Pāsādacchāyāyaɱ - kam. 3. Samamukhā - syā kam.

[BJT Page 138]

Brāhmaṇā bhante, evamāhaɱsu: "brāhmaṇo'va seṭṭho vaṇṇo hīnā aññe vaṇṇā brāhmaṇo'va sukko vaṇṇo, kaṇhā aññe vaṇṇā1. Brāhmaṇā'va sujjhanti no abrāhmaṇā brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā. Te tumhe seṭṭhaɱ vaṇṇaɱ hitvā hīnamattha vaṇṇaɱ ajjhupagatā, yadidaɱ muṇaḍake samaṇake ibbhe kaṇhe bandhupādāpacce. Tayidaɱ na sādhu, tayidaɱ nappaṭirūpaɱ, yaɱ tumhe seṭṭhaɱ vaṇṇaɱ hitvā hīnamattha vaṇṇaɱ ajjhupagatā, yadidaɱ muṇḍake samaṇake ibbhe kaṇhe bandhupādāpacce"ti. Evaɱ kho no bhante, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā"ti.

"Taggha vo vāseṭṭhā, brāhmaṇā porāṇaɱ asarantā evamāhaɱsu: brāhmano'va seṭṭho vaṇṇo, hīnā aññe vaṇṇā, brāhmaṇo' sukko vaṇṇo, kaṇhā aññe vaṇṇā, brāhmaṇā'va sujjhanti no abrāhmaṇā, brāhmaṇā'va brahamuno puttā orasā mukhato jātā buhmajā brahmanimmitā buhmadāyādā"ti. Dissanti kho pana vāseṭṭhā, brāhmaṇānaɱ brāhmaṇiyo utuniyo'pi gabbhiniyo'pi [page 082] vijāyamāna'pi jāyamānā'pi. Te ca brāhmaṇā yonijā'va samānā evamāhaɱsu: brāhmaṇo'va seṭṭho vaṇṇo "brāhmaṇo'va seṭṭho vaṇṇo hīnā aññe vaṇṇā brāhmaṇo'va sukko vaṇṇo, kaṇhā aññe vaṇṇā1. Brāhmaṇā'va sujjhanti no abrāhmaṇā brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. Te ca brāhmaṇañceva abbhācikkhanti [C1] musā va bhāsanti bahuñca apuññaɱ pasavanti.

Cātuvaṇṇasuddhi

3. Cattāro' me vāseṭṭhā, vaṇṇā, khattiyā brāhmaṇā vessā suddā. Khattiyo'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, khattiye'pi te idhekacce sandissanti. Brāhmaṇo'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, brāhmaṇo'pi te idhekacce sandissanti. Vesso'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, vesso'pi te idhekacce sandissanti. Suddo'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco sampapphalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, sudde'pi te idhekacce sandissanti.

- - - - - - - - - - - - - - - - - -
1. Kaṇehā añño vaṇṇo - [pts]

[BJT Page: 140 ]

Khattiyo pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, khattiye'pi te vāseṭṭhā, idhekacce sandissanti.

Brāhmaṇo'pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, brāhmaṇo pi te vāseṭṭhā idhekacce sandissanti. Vesso'pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, vesso'pi te vāseṭṭhā, idhekacce sandissanti. Suddo'pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, [page 083] anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, sudde'pi te vāseṭṭhā, idhekacce sandissanti
.
Imesu kho vāseṭṭhā, catusu vaṇṇesu evaɱ ubhayavokiṇṇesu vattamānesu kaṇhasukkesu dhammesu viññūgarahitesu ceva viññūppasatthesu ca. Yadettha brāhmaṇā evamāhaɱsu; brāhmaṇo'va seṭṭho vaṇṇo hīnā aññe vaṇṇā, brāhmaṇo'va sukko vaṇṇo kaṇhā aññe vaṇṇā, brāhmaṇā'va sujjhanti no abrāhmaṇā, brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyāda"ti, taɱ tesaɱ viññū nānujānanti. Taɱ kissa hetu? Imesaɱ hi vāseṭṭhā, catunnaɱ vaṇṇānaɱ yo hoti bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaɱyojano sammadaññāvimutto, sonesaɱ2 aggamakkhāyati. Dhammeneva no adhammena. Dhammo hi vāseṭṭhā, seṭṭho janetasmiɱ diṭṭhe ceva dhamme abhisamparāyeca3.

- - - - - - - - - - - - - - - - - - - -
1. Viññūpasatthā (syā) 2. Tesaɱ. [Pts. 3.] Abhisamaparāyañca. (Machasaɱ [pts]

[BJT Page 142]

4. Tadamināpetaɱ vāseṭṭhā, pariyāyena veditabbaɱ yathā dhammova seṭṭho janetasmiɱ diṭṭhe ceva dhamme abhisamparāye1ca. Jānāti kho pana vāseṭṭhā, rājā pasenadī kosalo "samaṇo gotamo anuttaro sakyakulā pabbajito"ti. Sakyā kho pana vāseṭṭhā, rañño pasenadino kosalassa anantarā anuyuttā bhavanti. Karonti kho vāseṭṭhā, sakyā raññe pasenadimhi kosale nipaccakāraɱ abhivādanaɱ paccuṭhānaɱ añjalikammaɱ sāmīcikammaɱ. Iti kho vāseṭṭhā, yaɱ karonti sakyā raññe pasenadimhi kosale nipaccakāraɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ, [page 084] karoti taɱ rājā pasenadī kosalo tathāgate nipaccakāraɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ. Nanu2 'sujāto samaṇo gotamo, dujjāto3 ' hamasmi, balavā samaṇo gotamo dubbalo'hamasmi, pāsādiko samaṇo gotamo dubbaṇṇo' hamasmi, mahesakkho samaṇo gotamo, appesakkho' hamasmi"ti. Atha kho naɱ dhammaɱ yeva sakkaronto dhammaɱ garukaronto dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno evaɱ rājā pasenadi kosalo tathāgate nipaccakāraɱ karoti abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ. Iminā'pi kho etaɱ vāseṭṭhā, pariyāyena veditabbaɱ yathā dhammo'va seṭṭho jane'tasmiɱ diṭṭhe ceva dhamme abhisamparāye1ca. Tumhe khvattha vāseṭṭhā, nānājaccā nānānāmā nānāgottā nānākulā agārasmā anagāriyaɱ pabbajitā. 'Ke tumhe?'Ti puṭṭhā samānā, 'samaṇā sakyāputtiyamhā'ti paṭijānātha. Yassa kho panassa vāseṭṭhā, tathāgate saddhā niviṭṭhā mūlajātā patiṭṭhitā daḷhā asaɱhāriyā4 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiɱ, tassetaɱ kallaɱ vacanāya: bhagavato'mhi putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo'ti. Taɱ kissa hetu? Tathāgatassa hetaɱ vāseṭṭhā, adhivacanaɱ dhammakāyo itipi, brahmakāyo itipi, dhammabhuto iti pi, brahmabhuto iti pi.

- - - - - - - - - - - - - - - - - - -
1. Abhisamparāyaɱca (machasaɱ. Sīmu) 2. Nanaɱ, machasaɱ 3.Dujāto. Syā 4. Asaɱhārikā [pts]

[BJT Page 144]

5. Hoti kho so vāseṭṭhā, samayo yaɱ kadāci karahaci dīghassa addhuno accayena ayaɱ loko saɱvaṭṭati. Saɱvaṭṭamāne loke yebhuyyena sattā ābhassarasaɱvattanikā honti. Te tattha honti manomayā pītibhakkhā sayampabhā attalikkhavarā subhaṭṭhāyino ciraɱ dīghamaddhānaɱ tiṭṭhanti. Hoti kho so vāseṭṭhā, samayo yaɱ kadāci karahaci dīghassa addhuno accayena ayaɱ loko vivaṭṭati. Vivaṭṭamāne loke yebhuyyena sattā ābhassarakāyā [page 085] cavitvā itthattaɱ āgacchanti. Te'dha honti manomayā pītibhakkhā sayampabhā antalikkhavarā subhaṭṭhāyino. Ciraɱ dīghamaddhānaɱ tiṭṭhanti.

Rasapaṭhavipātubhāvo.

6. Ekodakībhūtaɱ kho pana vāseṭṭhā, tena samayena hoti andhakāro andhakāratimisā. Na candimasuriyā paññāyanti, na nakkhattāni tārakarūpāni paññāyanti, na rattindivā paññāyanti, na māsaddhamāsā1 paññāyanti, na utusaɱvaccharā paññāyanti, na itthipumā2 paññāyanti. Sattā sattātveva saṅkhaɱ gacchanti. Atha kho tesaɱ vāseṭṭhā, sattānaɱ kadāci karahaci dīghassa addhuno accayena rasā paṭhavī udakasmiɱ samatāni3 seyyathāpi nāma payaso3 tattassa5 nibbāyamānassa upari santānakaɱ hoti, eva meva kho sā pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Seyyathāpi nāma sampannaɱ vā sappi sampannaɱ vā navanītaɱ, evaɱ vaṇṇā ahosi, seyyathāpi nāma khuddamadhu6 aneḷakaɱ7 evamassādā ahosi.

Atha kho vāseṭṭhā, aññataro satto lolajātiko, 'ambho kimevidaɱ bhavissatī'ti rasaɱ paṭhaviɱ aṅguliyā sāyi. Tassa rasaɱ paṭhaviɱ aṅguliyā sāyato acchādesi, taṇhā cassa8 okkami. Aññe'pi kho vāseṭṭhā, sattā tassa sattassa diṭṭhānugatiɱ āpajjamānā rasaɱ paṭhaviɱ aṅguliyā sāyiɱsu. Nesaɱ rasaɱ paṭhaviɱ aṅguliyā sāyataɱ acchādesi, taṇhā ca tesaɱ okkami.

- - - - - - - - - - - - - - - - - - -
1. Māsaḍḍhamāsā - machasaɱ 2. Na itthipurisā. Syā 3.Samatani - machasaɱ, samantānī. Syā 4. Pāyāso (sī) 5. Takkassa (sīmu) 6. Khuddaɱ madhu - kam, khuddamadhuɱ - machasaɱ. 7.Anelakaɱ - [pts 8.] Passa. Syā.

[BJT Page 146]

Candimasuriyādipātubhāvo

Atha kho te vāseṭṭhā, sattā rasaɱ paṭhaviɱ hatthehi āluppakārakaɱ upakkamiɱsu paribuñjituɱ. Yatho [page 086] kho te1 vāseṭṭhā, sattā rasaɱ paṭhaviɱ hatthehi āluppakārakaɱ upakkamiɱsu paribhuñjituɱ. Atha kho tesaɱ vāseṭṭhā, sattānaɱ sayampabhā antaradhāyi. Sayampabhāya antarahitāya candimasuriyā pāturahesuɱ. Candimasuriyesu pātubhutesu, nakkhattāni tārakārūpāni pāturahesuɱ, rattindivā paññāyiɱsu. Rattindivesu paññāyamānesu, māsaddhamāsā paññāyiɱsu. Māsaddhamāsesu paññāyamānesu utusaɱvaccharā paññāyiɱsu. Ettāvatā kho vāseṭṭhā, ayaɱ loko puna vivaṭṭo hoti.

7. Atha kho te vāseṭṭhā, sattā rasaɱ paṭhaviɱ paribhuñjantā tambhakkhā2 tadāhārā ciraɱ dīghamaddhānaɱ aṭṭhaɱsu. Yathā yathā kho te vāseṭṭhā, sattā rasaɱ paṭhaviɱ paribhuñjantā tambhakkhā tadāhārā ciraɱ dīghamaddhānaɱ aṭṭhaɱsu, tathā tathā tesaɱ vāseṭṭhā, sattānaɱ rasaɱ paṭhaviɱ paribhuñjantānaɱ kharattañceva kāyasmiɱ okkami, vaṇṇacevaṇṇatā3 ca paññāyittha. Ekidaɱ sattā vaṇṇavanto honti. Ekidaɱ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti. 'Mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā'ti. Tesaɱ vaṇṇatimānappaccayā mānātimānajātikānaɱ rasā paṭhavī antaradhāyi. Rasāya paṭhaviyā antarahitāya sannipatiɱsu, santipatitvā anutthuniɱsu ahorasaɱ ahorasanti. Tadetarahi pi manussā kiñcideva surasaɱ4 labhitvā evamāhaɱsu ahorasaɱ ahorasanti. Tadeva porāṇaɱ aggaññaɱ akkharaɱ anusaranti natvevassa atthaɱ ājānanti.

- - - - - - - - - - - - - - - - - - - -
1. Yato kho vāseṭṭha (sīmu) 2. Tabbhakkhā - syā. 3. Vaṇṇavevajjatā ca - kesuci 4. Sādhurasaɱ - syā - [pts]

- - - - - - - - - - - - - - -
[BJT Page 148]

Bhūmipappaṭakapātubhāvo 8. Atha kho tesaɱ vāseṭṭhā, sattānaɱ rasāya paṭhaviyā [page 087] antarahitāya bhūmipappaṭako1 pāturahosi. Seyyathāpi nāma ahicchattako evameva pāturahosi. So ahosi vaṇṇasampanno gandhasampanno rasasampanno. Seyyathāpi nāma sampannaɱ vā sappī sampannaɱ vā navanītaɱ evaɱvaṇṇo ahosi. Seyyathāpi nāma khuddamadhu aneḷakaɱ evamassādo ahosi.

Atha kho te vāseṭṭhā, sattā bhūmipappaṭakaɱ upakkamiɱsu paribhuñjituɱ. Te taɱ paribhuñjantā tambhakkhā tadāhārā ciraɱ dīghamaddhānaɱ aṭṭhaɱsu. Yathā yathā kho te vāseṭṭhā, sattā bhūmipappaṭakaɱ paribhuñjantā tambhakkhā tadāhārā ciraɱ dīghamaddhānaɱ aṭṭhaɱsu, tathā tathā tesaɱ vāseṭṭhā, sattānaɱ bhīyyo somattāya kharattañce'va kāyasmiɱ okkami, vaṇṇavevaṇṇatāca paññāyittha. Ekidaɱ sattā vaṇṇavanto honti, ekidaɱ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā'ti, tesaɱ vaṇṇātimānappaccayā mānātimānajātikānaɱ bhūmipappaṭako antaradhāyi.

Badālatāpātubhāvo.

9. Bhūmipappaṭake antarahite badālatā2 pāturahosi. Seyyathāpi nāma kalambukā, 3 evameva pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Seyyathāpi nāma sampannaɱ vā sappi sampannaɱ vā navanītaɱ, evaɱvaṇṇā ahosi. Seyyathāpi nāma khuddamadhu aneḷakaɱ, evamassādā ahosi. Atha kho te vāseṭṭhā, sattā badālataɱ upakkamiɱsu paribhuñjituɱ. Te taɱ paribhuñjantā tambhakkhā tadāhārā ciraɱ dīghamaddhānaɱ aṭṭhaɱsu. Yathā yathā kho te vāseṭṭhā, sattā badālataɱ paribhuñjantā tambhakkhā tadāhārā ciraɱ dīghamaddhānaɱ aṭṭhaɱsu, tathā tathā tesaɱ vāseṭṭhā, sattānaɱ bhīyyo somattāya kharattañceva kāyasmiɱ okkami, vaṇṇavevaṇṇatā ca4 paññāyittha. [page 088] ekidaɱ sattā vaṇṇavanto honti, ekidaɱ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti 'mayametehi vaṇṇavantatarā, ambhehete dubbaṇṇatarā'ti. Tesaɱ vaṇṇātimānappaccayā mānātimānajātikānaɱ badālatā antaradhāyi. Badālatāya antarahitāya sannipatiɱsu, sannipatitvā anutthuniɱsu 'ahu vata no, ahāyi vata no badālatā'ti. Tadetarahipi manussā kenacideva dukkhadhammena phuṭṭhā evamāhaɱsu: 'ahu vata no, ahāyi vata no'ti. Tadeva porāṇaɱ aggaññaɱ akkharaɱ anusaranti5, natvevassa atthaɱ ājānanti.

- - - - - - - - - - - - - - - -
1. Bhūmipappāṭikā - syā 2. Padālatā - machasaɱ 3. Kalamabakā - syā 4. Vaṇṇavejjatā - machasaɱ 5. Anupatanti [pts,] anussarantisyā

[BJT Page 150]

Akaṭṭhapākasālipātubhāvo

8. Atha kho tesaɱ vāseṭṭhā, sattānaɱ badālatāya antarahitāya akaṭṭhapāko sāli pāturahosi akaṇo athuso suddho sugandho taṇḍulaphalo.1 Yaɱ taɱ sāyaɱ sāyamāsāya āharanti. Pāto taɱ hoti pakkaɱ paṭiviruḷhaɱ, yaɱ taɱ pāto pātarāsāya āharanti. Sāyaɱ taɱ hoti pakkaɱ paṭiviruḷhaɱ, nāpadānaɱ paññāyati. Atha kho te vāseṭṭhā, sattā akaṭṭhapākaɱ sāliɱ paribhuñjantā tambhakkhā tadāhārā ciraɱ dīghamaddhānaɱ aṭṭhaɱsu.

Liṅgapātubhāvo.

9. Yathā yathā kho te vāseṭṭhā, sattā akaṭṭhapākaɱ sāliɱ paribhuñjantā tambhakkhā tadāhārā ciraɱ dīghamaddhānaɱ aṭṭhaɱsu, tathā tathā tesaɱ vāseṭṭhā, sattānaɱ bhīyyo somattāya kharattañceva kāyasmiɱ okkami, vaṇṇavevaṇṇatā ca paññāyittha. Itthiyā ca itthiliṅgaɱ pāturahosi, purisassa ca purisaliṅgaɱ. Itthi ca sudaɱ 'purisaɱ ativelaɱ upanijjhāyati, puriso ca itthiɱ. Tesaɱ ativelaɱ aññamaññaɱ upanijjhāyataɱ sārāgo udapādi, pariḷāho kāyasmiɱ okkami. Te parilāhapaccayā methunaɱ dhammaɱ paṭiseviɱsu. Ye kho pana te vāseṭṭhā, tena samayena sattā passanti methunaɱ dhammaɱ paṭisevante, aññe paɱsuɱ khipanti, aññe seṭṭhiɱ [page 089] khipanti, aññe gomayaɱ khipanti. 'Nassa vasalī nassa vasalī2, kathaɱ hi nāma satto sattassa evarūpaɱ karissatī'ti. Tadetarahi'pi manussā ekaccesu janapadesu vadhuyā3 nibbuyahamānāya4 aññe paɱsuɱ khipanti, aññe seṭṭhiɱ khipanti, aññe gomayaɱ khipanti. Tadeva porāṇaɱ aggaññaɱ akkharaɱ anusaranti, natvessa atthaɱ ājānanti.

Methunadhammasamācāro.

10. Adhammasammataɱ kho5 pana vāseṭṭhā, yaɱ tena samayena hoti, tadetarahi dhammasammataɱ. Ye kho pana vāseṭṭhā, tena samayena sattā methunaɱ dhammaɱ paṭisevanti, temāsampi dvemāsampi na labhanti gāmaɱ vā nigamaɱ vā pavisituɱ. Yato kho pana te vāseṭṭhā, sattā tasmiɱ samaye asaddhamme ativelaɱ pātabyataɱ āpajjiɱsu, atha kho agārāni upakkamiɱsu kātuɱ, tasseva asaddhammassa paṭicchādanatthaɱ.

- - - - - - - - - - - - - -
1. Taṇḍulatthalo - machasaɱ 2. Nassa asuci nassa asuci ti. - Machasaɱ 3. Vadhaniyā - syā 4. Nivayahamānāya, machasaɱ niggayhamānāya - kam. 5. Adhammasammataɱ taɱ kho - syā.

[BJT Page 152]

Atha kho vāseṭṭhā, aññatarassa sattassa alasajātikassa etadahosi: "ambho kimevāhaɱ vihaññāmi sāliɱ āharanto sāyaɱ sāyamāsāya pāto pātarāsāya? Yannūnāhaɱ sāliɱ āhareyyaɱ sakideva1 sāyapātarāsāyā"ti. Atha kho so vāseṭṭhā, satto sāliɱ āhāsi sakideva sāyapātarāsāya. Atha kho vāseṭṭhā, aññataro satto yena so satto tenupasaṅkami, upasaṅkamitvā taɱ sattaɱ etadavoca: "ehi bho satta sālāhāraɱ gamissāmā"ti. "Alaɱ bho satta, āhaṭo2 me sāli sakideva sāyapātarāsāya"ti. Atha kho so vāseṭṭhā, satto tassa sattassa diṭṭhānugatiɱ āpajjamāno sāliɱ āhāsi sakideva dvīhāya, 'evampi kira bho sādhū"ti. Atha kho vāseṭṭhā, aññataro satto yena so satto tenupasaṅkami, upasaṅkamitvā [page 090] taɱ sattaɱ etadavoca: "ehi bho sālāhāraɱ gamissāyā"ti. "Alaɱ bho satta āhaṭo me sāli sakideva davīhāyā"ti. Atha kho so vāseṭṭhā, satto tassa sattassa diṭṭhānugatiɱ āpajjamāno sāliɱ āhāsi sakideva catuhāya, 'evampī kira bho sādhū'ti. Atha kho vāseṭṭhā, aññataro satto yena so satto tenupasaṅkami, upasaṅkamitvā taɱ sattaɱ etadavoca: "ehi bho sālāhāraɱ gamissāyā"ti. "Alaɱ bho satta āhaṭo me sāli sakideva catuhāyā"ti. Atha kho so vāseṭṭhā, satto tassa sattassa diṭṭhānugatiɱ āpajjamāno sāliɱ āhāsi sakideva aṭṭhāhāya, 'evampi kira bho sādhū'ti. Yatho kho te vāseṭṭhā, sattā sannidhikārakaɱ sāliɱ upakkamiɱsu paribhuñjituɱ, atha kaṇo'pi taṇḍulaɱ pariyonaddhi, thuso'pi taṇḍulaɱ pariyonaddhi, lūnampi nappaṭiviruḷhaɱ apadānaɱ paññāyittha, saṇḍasaṇḍā sālayo3 aṭṭhaɱsu.

Sālivibhāgo

Atha kho te vāseṭṭhā, sattā sannipatiɱsu, sannipatitvā anutthuniɱsu, 'pāpakā vata bho dhammā sattesu pātubhūtā, mayaɱ hi pubbe manomayā ahumha, pītibhakkhā sayampabhā antalikkhavarā subhaṭṭhāyino ciraɱ dīghamaddhānaɱ aṭṭhamha4. Tesaɱ no amhākaɱ kadāci karahaci dīghassa addhuno accayena rasā paṭhavī udakasmiɱ samatānī. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Te mayaɱ rasaɱ paṭhaviɱ hatthehi āluppakārakaɱ upakkamimha paribhuñjituɱ, tesaɱ no rasapaṭhaviɱ hatthehi āluppakārakaɱ upakkamataɱ paribhuñjituɱ sayampabhā antaradhāyi.

- - - - - - - - - - - - -
1. Sakiɱdeva - kam. 2. Āhato - machasaɱ. 3. Sāliyo [pts 4.]Aṭṭhamhā - machasaɱ

[BJT Page 154]

Tāya antarahitāya candimasuriyā1 pāturahesuɱ. Candimasuriyesu pātubhutesu nakkhattāni [page 091] tārakarūpāni pāturahesuɱ, nakkhattesu tārakarūpesu pātubhutesu rattindivā paññāyiɱsu. Rattindivesu paññāyamānesu māsaddhamāsā paññāyiɱsu, māsaddhamāsesu paññāyamānesu utusaɱvaccharā paññāyiɱsu. Te mayaɱ rasaɱ paṭhaviɱ paribhuñjantā tambhakkhā tadāhārā ciraɱ dīghamaddhānaɱ aṭṭhamha. Tesaɱ no pāpakānaññeva akusalānaɱ dhammānaɱ pātubhāvā rasā paṭhavī antaradhāyi. Rasāya paṭhaviyā antarahitāya bhūmipappaṭako pāturahosi. So ahosi vaṇṇasampanno gandhasampanno rasasampanno, te mayaɱ bhūmipappaṭakaɱ upakkamimha paribhuñjituɱ. Te mayaɱ taɱ paribhuñjantā tambhakkhā tadāhārā ciraɱ dīghamaddhānaɱ aṭṭhamha. Tesaɱ no pāpakānaññeva akusalānaɱ dhammānaɱ pātubhāvā bhūmipappaṭako antaradhāyi. Bhūmipappaṭake antarahite badālatā pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Te mayaɱ badālataɱ upakkamimha paribhuñjituɱ. Te mayaɱ taɱ paribhuñjantā tambhakkhā tadāhārā ciraɱ dīghamaddhānaɱ aṭṭhamha. Tesaɱ no pāpakānaññeva akusalānaɱ dhammānaɱ pātubhāvā badālatā antaradhāyi. Badālatāya antarahitāya akaṭṭhapāko sāli pāturahosi, akaṇo athuso suddho sugandho taṇḍulaphalo. Yaɱ taɱ sāyaɱ sāyamāsāya āharāma, pāto taɱ hoti pakkaɱ paṭiviruḷhaɱ. Yaɱ taɱ pāto pātarāsāya ahārāma, sāyantaɱ hoti pakkaɱ paṭiviruḷhaɱ. Nāpadānaɱ paññāyittha. Te mayaɱ akaṭṭhapākaɱ sāḷiɱ paribhuñjantā tambhakkhā tādāhārā ciraɱ dīghamaddhānaɱ aṭṭhamha. Tesaɱ no pāpakānañceva akusalānaɱ dhammānaɱ pātubhāvā kaṇo'pi taṇḍulaɱ pariyonaddhi, thuso'pi taṇḍulaɱ pariyonaddhi, lūnampi nappaṭiviruḷhaɱ, apadānaɱ paññāyittha, saṇḍasaṇḍā [page 092] sālayo ṭhitā. Yannūna mayaɱ sāliɱ vibhajeyyāma, mariyādaɱ ṭhapeyyāmā'ti. Atha kho te vāseṭṭhā, sattā sāliɱ vibhajiɱsu, mariyādaɱ ṭhapesuɱ.

11. Atha kho vāseṭṭhā, aññataro satto lolajātiko sakaɱ bhāgaɱ parirakkhanto aññataraɱ bhāgaɱ adinnaɱ ādiyitvā paribhuñji. Tamenaɱ aggahesuɱ, gahetvā etadavocuɱ: 'pāpakaɱ vata bho satta karosi, yatra hi nāma sakaɱ bhāgaɱ parirakkhanto aññataraɱ bhāgaɱ adinnaɱ ādiyitvā paribhuñjissasi2. Māssu bho satta punapi evarūpamakāsī'ti.

- - - - - - - - - - - - -
1. Candimasūriyā - machasaɱ 2. Paribhuñji - syā, paribhuɱjasi (sīmu)

[BJT Page 156]
'Evaɱ bho'ti kho vāseṭṭhā, so satto tesaɱ sattānaɱ paccasesāsi. Dutiyampi kho vāseṭṭhā so satto sakaɱ bhāgaɱ parirakkhanto aññataraɱ bhāgaɱ adinnaɱ ādiyitvā paribhuñji. Tamenaɱ aggahesuɱ, gahetvā etadavocuɱ: 'pāpakaɱ vata bho satta karosi, yatra hi nāma sakaɱ bhāgaɱ parirakkhanto aññataraɱ bhāgaɱ adinnaɱ ādiyitvā paribhuñjissasi. Māssu bho satta punapi evarūpamakāsī'ti. Tatiyampi kho vaseṭṭhā sattā sakaɱ bhāgaɱ parirakkhanto aññataraɱ bhāgaɱ adinnaɱ ādiyitvā paribhuñji. Tamenaɱ aggahesuɱ, gahetvā etadavocuɱ: 'pāpakaɱ vata bho satta karosi, yatra hi nāma sakaɱ bhāgaɱ parirakkhanto aññataraɱ bhāgaɱ adinnaɱ ādiyitvā paribhuñjissasi. Māssū bho satta punapi evarūpamakāsī'ti. Aññe pāṇinā pahariɱsu, aññe leḍḍunā1 pahariɱsu, aññe daṇḍena pahariɱsu. Tadagge kho pana vāseṭṭhā adinnādānaɱ paññāyati, garahā paññāyati, musāvādo paññāyati, daṇḍādānaɱ paññāyati.

Mahāsammatarājā.

12, Atha kho te vāseṭṭhā sattā sannipatiɱsu, sannipatitvā anutthuniɱsu "pāpakā vata bho dhammā sattesu pātubhūtā, yatra hi nāma adinnādānaɱ paññāyissati, garahā paññāyissati, musāvādo paññāyissati, daṇḍādānaɱ paññāyissati. Yannūna mayaɱ ekaɱ sattaɱ sammanneyyāma, yo2 no sammā khīyitabbaɱ khīyeyya, sammā gaharitabbaɱ garaheyya, sammā pabbājetabbaɱ pabbājeyya. Mayaɱ panassa sālīnaɱ bhāgaɱ anuppadassāmā"ti. [page 093] atha kho te vāseṭṭhā sattā yo nesaɱ satto abhirūpataro ca dassaniyataro ca pāsādikataro ca mahesakkhataro ca, taɱ sattaɱ upasaṅkamitvā etadavocuɱ: ehi bho3 satta, sammā khīyitabbā khīyaɱ, sammā garahitabbaɱ garahaɱ, sammā pabbājetabbaɱ pabbājehi. Mayaɱ pana te sālīnaɱ bhāgaɱ anuppadassāmā"ti. 'Evaɱ bho'ti kho vāseṭṭhā so satto tesaɱ sattānaɱ paṭissunitvā, sammā khīyitabbaɱ khīyi, sammā gaharitabbaɱ garahi, sammā pabbājetabbaɱ pabbājesi. Te panassa sālīnaɱ bhāgaɱ anuppadaɱsu. Mahājanasammato'ti kho vāseṭṭhā 'mahāsammato mahāsammato' tveva paṭhamaɱ akkharaɱ upanibbattaɱ.

- - - - - - - - - - - - - 1. Leṇḍunā - syā 2. Kho - [pts. 3.] So - [pts]

[BJT Page 158]

Khettānaɱ adhipati' ti kho vāseṭṭhā 'khattiyo khattiyo'tveva dutiyaɱ akkharaɱ upanibbattaɱ. Dhammena pare1 rañjatīti kho vāseṭṭhā 'rājā rājā' tveva tatiyaɱ akkharaɱ upanibbattaɱ. Iti kho vāseṭṭhā evametassa khattiyamaṇḍalassa porāṇena aggaññena akkharane abhinibbatti ahosi. Te saññeva sattānaɱ anaññesaɱ, 2sadisānaññeva no dasadisānaɱ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiɱ diṭṭheceva dhamme abhisamparāyeca.
Brāhmaṇamaṇḍalaɱ

13. Atha kho tesaɱ vāseṭṭhā sattānaññeva ekaccānaɱ etadahosi: pāpakā vata bho dhammā sattesu pātubhūtā, yatra hi nāma adinnādānaɱ paññāyissati, garahā paññāyissati, musāvādo paññāyissati, daṇḍādānaɱ paññāyissati, pabbājanaɱ paññāyissati. Yannūna mayaɱ pāpake akusale dhamme vāheyyāmā"ti. Te pāpake akusale dhamme [page 094] bāhesuɱ3. Pāpake akusale dhamme bāhentī'ti kho vāseṭṭhā 'brāhmaṇā brāhmaṇā'tveva paṭhamaɱ akkharaɱ upanibbattaɱ. Te araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu jhāyanti, vitaṅgārā vītadhūmā pannamūsalā sāyaɱ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesānā4 te ghāsaɱ paṭilabhitvā punadve araññāyatane paṇṇakuṭīsu jhāyanti. Tamenaɱ manussā disvā evamāhaɱsu: 'ime kho bho sattā araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu jhāyanti, vītaṅgārā vitadhūmā pannamūsalā sāyaɱ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesānaɱ. Te ghāsaɱ paṭilabhitvā punadeva araññāyatane paṇṇakuṭīsu jhāyanti jhāyantī'ti kho pana vāseṭṭhā 'jhāyakā jhāyakā'tveva dutiyaɱ akkharaɱ upanibbattaɱ. Tesaññeva kho vāseṭṭhā sattānaɱ ekacce sattā araññāyatane paṇṇakuṭīsu taɱ jhānaɱ anabhisambhuṇamānā gāmasāmantaɱ nigamasāmantaɱ osaritvā ganthe karontā acchanti. Tamenaɱ manussā disvā evamāhaɱsu: ime kho bho sattā araññāyatane paṇṇakuṭīsu taɱ jhānaɱ anabhisamabhuṇamānā gāmasāmantaɱ nigamasāmantaɱ osaritvā ganthe karontā acchanti! Na'dāni me jhāyanti, na'dāni me jhāyantī ti kho vāseṭṭhā 'ajjhāyakā ajjhāyakā' tveva tatiyaɱ akkharaɱ upanibbattaɱ.

- - - - - - - - - - - - - - - - - -
1. Paresaɱ - syā 2. Aññesaɱ - syā 3. Vāhesuɱ - machasaɱ 4. Ghāsamesamānā machasaɱ, ghāsamesanā - syā

[BJT Page 160]

Hīnasammataɱ kho pana vāseṭṭhā yaɱ tena samayena hoti, tadetarahi seṭṭhasammataɱ. Iti kho vāseṭṭhā evametassa brāhmaṇamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. Tesaññeva [page 095] sattānaɱ anaññesaɱ, sadisānaññeva no asadisānaɱ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiɱ diṭṭhe ceva dhamme abhisamparāyeca.

Vessamaṇḍalaɱ.

14. Tesaññeva kho vāseṭṭhā sattānaɱ ekacce sattā methunaɱ dhammaɱ samādāya vissutaɱ kammante1 payojesuɱ. Methunaɱ dhammaɱ samādāya visuɱ kammante payojentī'ti kho vāseṭṭhā vessā vessātveva akkharaɱ upanibbattaɱ. Iti kho vāseṭṭhā evametassa vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi, tesaññeva sattānaɱ anaññesaɱ sadisānaññeva no asadisānaɱ dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiɱ diṭṭhe ceva dhamme abhisamparāyeca.

Suddamaṇḍalaɱ

15. Tesaññeva kho vāseṭṭhā sattānaɱ ye te sattā avasesā te ḷuddācārā2 khuddācārā ahesuɱ ḷuddācārā khuddācārā ti kho vāseṭṭhā suddā suddātveva akkharaɱ upanibbattaɱ. Iti kho vāseṭṭhā evametassa suddamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. Tesaññeva sattānaɱ anaññesaɱ, sadisānaññeva no asadisānaɱ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiɱ diṭṭhe ceva dhamme abhisamparāyeca.

16. Ahu kho so vāseṭṭhā samayo yaɱ khattiyo pi sakaɱ dhammaɱ garahamāno agārasmā anagāriyaɱ pabbajati, 'samaṇo bhavissāmī'ti. Brāhmaṇo pi kho vāseṭṭhā sakaɱ dhammaɱ garahamāno agārasmā anagāriyaɱ pabbajati 'samaṇo bhavissāmī'ti, vessopi kho vāseṭṭhā sakaɱ dhammaɱ garahamāno [page 096] agārasmā anagāriyaɱ pabbajati, 'samaṇo bhavissāmī'ti. Suddo pi kho vāseṭṭhā sakaɱ dhammaɱ garahamāno agārasmā anagāriyaɱ pabbajati 'samaṇo bhavissāmī'ti. Imehi kho vāseṭṭhā catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti ahosi. Tesaññeva sattānaɱ anaññesaɱ, sadisānaññeva no asadisānaɱ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiɱ diṭṭhe ceva dhamme abhisamparāyeca.

- - - - - - - - - - - - - - -
1. Visasutakamamanetā [pts.] Visuɱ kamamaneta - (sīmu) 2. Luddacāra. (Sī)

[BJT Page 162]

Duccaritādikathā

Khattiyo pi kho vāseṭṭhā kāyena duccaritaɱ caritvā, vācāya duccaritaɱ caritvā, manasā duccaritaɱ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Brāhmaṇo pi kho vāseṭṭhā kāyena duccaritaɱ caritvā, vācāya duccaritaɱ caritvā, manasā duccaritaɱ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Vesso pi kho vāseṭṭhā kāyena duccaritaɱ caritvā, vācāya duccaritaɱ caritvā, manasā duccaritaɱ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Suddo pi kho vāseṭṭhā kāyena duccaritaɱ caritvā, vācāya duccaritaɱ caritvā, manasā duccaritaɱ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Samaṇo pi kho vāseṭṭhā kāyena duccaritaɱ caritvā, vācāya duccaritaɱ caritvā, manasā duccaritaɱ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati.

Khatitiyopi kho vāseṭṭhā kāyena sucaritaɱ caritvā, vācāya sucaritaɱ caritvā, manasā sucaritaɱ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Brāhmaṇo kho vāseṭṭhā kāyena sucaritaɱ caritvā, vācāya sucaritaɱ caritvā, manasā sucaritaɱ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Vesso kho vāseṭṭhā kāyena sucaritaɱ caritvā, vācāya sucaritaɱ caritvā, manasā sucaritaɱ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Suddo kho vāseṭṭhā kāyena sucaritaɱ caritvā, vācāya sucaritaɱ caritvā, manasā sucaritaɱ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Samaṇo kho vāseṭṭhā kāyena sucaritaɱ caritvā, vācāya sucaritaɱ caritvā, manasā sucaritaɱ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati.

Khattiyo pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaɱvedī1 hoti. Brāhmaṇo pi kho [page 097] vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaɱvedī1 hoti. Vesso pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaɱvedī1 hoti. Suddo pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaɱvedī1 hoti. Samaṇo pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaɱvedī1 hoti.

Bodhipakkhiyabhāvanā

16. Khattiyo pi kho vāseṭṭhā kāyena saɱvuto, vācāya saɱvuto, manasā saɱvuto, sattannaɱ bodhipakkhiyānaɱ dhammānaɱ bhāvanamanvāya, diṭṭheva dhamme parinibbāti2.

- - - - - - - - - - - - - - -
1. Sukhadukkhappaṭisaɱvedi - machasaɱ 2. Parinibbāyati - machasaɱ.

[BJT Page 164]

Brāhmaṇo pi kho vāseṭṭhā, vesso pi kho vāseṭṭhā, suddopi kho vāseṭṭhā, samaṇo pi kho vāseṭṭhā kāyena saɱvuto, vācāya saɱvuto, manasā saɱvuto, sattannaɱ bodhipakkhiyānaɱ dhammānaɱ bhāvanamanvāya diṭṭheva dhamme parinibbāti. Imesaɱ hi vāseṭṭhā catunnaɱ vaṇṇānaɱ yo hoti bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto, so nesaɱ aggamakkhāyati. Dhammeneva no adhammena, dhammohi vāseṭṭhā seṭṭho jane' tasmiɱ diṭṭhe ceva dhamme abhisamparāyeca. Brahmunā pi vāseṭṭhā sanaṅkumārena gāthā bhāsitā:

17. "Khattiyo seṭṭho jane'tasmiɱ ye gottapaṭisārino, 1
Vijjācaraṇasampaṇṇo so seṭṭho devamānuse"ti.

Sā kho panesā vāseṭṭhā gāthā brāhmunā sanaṅkumārena sugītā no duggītā, subhāsitā no dubbhāsitā, atthasaɱhitā2 no anatthasaɱhitā, anumatā mayā, ahampi vāseṭṭhā evaɱ vadāmi:

[page 098] "khattiyo seṭṭho jane'tasmiɱ ye gottapaṭisārino,
Vijjācaraṇasampaṇṇo so seṭṭho devamānuse"ti.

Idamavoca bhagavā. Attamanā vāseṭṭhabhāradvājā bhagavato bhāsitaɱ abhinandunti.

Aggaññasuttaɱ niṭṭhitaɱ catutthaɱ.

- - - - - - - - - - - - - - - - - -
1. Paṭisāriṇo [pts 2.] Atthasañhitā

[BJT Page 166]

5.

[page 099] sampasādaniya suttaɱ

Sāriputta - sihanādo1

1. Evaɱ me sutaɱ:

Ekaɱ samayaɱ bhagavā nāḷandāyaɱ2 viharati pāvārikambavane. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto bhagavantaɱ etadavoca: "evaɱ pasanno ahaɱ bhante bhagavati, na cāhu na ca bhavissati na cetarahi vijjati añño samaṇovā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaɱ sambodhiyanti".

"Uḷārā kho te ayaɱ sāriputta āsabhī vācā bhāsitā, ekaɱso gahito, sīhanādo nadito: 'evaɱ pasanno ahaɱ bhante bhagavati, na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaɱ samambodhiyanti', kiɱ te3 sāriputta ye te ahesuɱ atītamaddhānaɱ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā, evaɱsīlā te bhagavanto ahesuɱ iti pi, evaɱdhammā te bhagavanto ahesuɱ itipi, [page 100] evaɱpaññā te bhagavanto ahesuɱ iti pi, evaɱvihārī te bhagavanto ahesuɱ iti pi, evaɱvimuttā te bhagavanto ahesuɱ itipī?Ti".

"No hetaɱ bhante".

"Kiɱ pana te sāriputta ye te bhavissanti anāgatamaddhānaɱ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā, ecaɱsīlā te bhagavanto bhavissanti iti pi, evaɱdhammā te bhagavanto ahesuɱ itipi, evaɱpaññā. Evaɱvihārī. Evaɱvimuttā te bhagavanto bhavissanti itipī?Ti?.

- - - - - - - - - - - - - - - -
1. Dutiyabhāge dīgha11 130 piṭheṭa. 2. Nālandāyaɱ - machasaɱ 3. Kiɱnu - [pts] kiɱ nu kho te - syā.

[BJT Page 168]

"No hetaɱ bhante".

" Kiɱ pana te sāriputta ahaɱ etarahi arahaɱ sammāsambuddho cetasā ceto paricca vidito evaɱ sīlo bhagavā iti pi evaɱdhammo evaɱpañño evaɱvihārī evaɱvimutto bhagavā itipī"? Ti.

"No hetaɱ bhante".

"Ettha hi1 te sāriputta atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaɱ natthi. Atha kiñcarahi te ayaɱ sāriputta uḷārā āsabhī vācā bhāsitā, ekaɱso gahito, sīhanādo nadito "evaɱ pasanno ahaɱ bhante bhagavati, na cāhu naca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaɱ sambodhiyanti?".

" Na kho meɱ2 bhante atītānāgatapaccuppannesu aharantesu sammāsambuddhesu cetopariyañāṇaɱ atthi. Api ca kho me bhante dhammanvayo vidito. Seyyathāpi [page 101] bhante rañño paccantimaɱ nagaraɱ daḷahuddāpaɱ3 daḷhapākāratoraṇaɱ ekadvāraɱ, tatrassadovāriko paṇḍito byatto4 medhāvī aññātānaɱ nivāretā, ñātānaɱ pavesetā, so tassa nagarassa samantā5 anupariyāyapathaɱ anukkamamāno6 na passeyya pākārasandhiɱ vā pākāravivaraɱ vā antamaso biḷāranissakkanamattampi, tassa evamassa, ye keci oḷārikā pāṇā imaɱ nagaraɱ pavisanti vā nikkhamanti vā, sabbe te iminā' dvārena pavisanti vā nikkhamanti vā'ti, evameva kho me bhante dhammanvayo vidito. Ye te bhante ahesuɱ atītamaddhānaɱ aharanto sammā sambuddhā, sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu7 satipaṭṭhānesu suppatiṭṭhitacittā, sattasambojjhaṅge yathābhūtaɱ bhāvetvā anuttaraɱ sammāsambodhiɱ abhisambujjhiɱsu.

- - - - - - - - - - - - - - - - - -
1. Ettha ca hi. Machasaɱ 2. Na kho panetaɱ. Sīmu. Syā. 3. Daḷahuddhāpa. Machasaɱ, daḷahaddhālaɱ. Syā. 4. Vitto. Syā, [pts 5.] Sāmantā. Sīmu. Syā. 6. Anukkamante. [Pts 7.] Catusuɱ [pts.]

[BJT Page 170]

Ye pi te bhavissanti. Anāgatamaddhānaɱ arahanto sammāsambuddhā, sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhānesu suppatiṭṭhitacittā satta sambojjhaṅge1 yathābhūtaɱ bhāvetvā, anuttaraɱ sammāsambodhiɱ abhisambujjhissanni. Bhagavā pi bhante etarahi arahaɱ sammāsambuddho pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhanesu suppatiṭṭhitacitto satta sambojjhaṅge yathābhūtaɱ bhāvetvā, anuttaraɱ sammāsabbodhiɱ abhisambuddho.

2. Idāhaɱ2 bhante yena [page 102] bhagavā tenupasaṅkamiɱ dhammasavaṇāya. 3 Tissa me bhante bhagavā dhammaɱ desesi. 4 Uttaruttaraɱ paṇītapaṇītaɱ kaṇhasukkasappaṭibhāgaɱ. Yathā yathā me bhante bhagavā dhammaɱ desesi uttaruttaraɱ5 paṇītapaṇītaɱ kaṇhasukkasappaṭibhāgaɱ, tathā tathāhaɱ tasmiɱ dhamme abhiññā idhekaccaɱ dhammaɱ dhammesu niṭṭhamagamaɱ, satthari pasīdiɱ, 'sammāsambuddho vata so bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno6 bhagavato sāvakasaṅgho'ti.

Kusaladhammadesanā

3. Aparaɱ pana bhante etadānuttariyaɱ, yathā bhagavā dhammaɱ deseti kusalesu dhammesu. Tatrime kusalā dhammā: seyyathīdaɱ cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañcabalāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Idha bhante bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Etadānuttariyaɱ bhante kusalesu dhammesu taɱ bhagavā asesamabhijānāti taɱ bhagavato asesamabhijānato uttariɱ abhiññeyyaɱ natthi, yadabhijānaɱ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro assa yadidaɱ kusalesu dhammesu.

- - - - - - - - - - - - - - - -
1. Bojjhaɱpe. [Pts 2.] Idhāhaɱ. Machasaɱ 3. Dhammassavaṇaya. Machasaɱ, dhamma savanāya. [Pts. 4.] Deseti. Machasaɱ 5. Uttāruttariɱ syā. [Pts 6.] Suppaṭipanno sāvakasaɱgho machasaɱ

[BJT Page 172]

Āyatanapaññatti 4. Aparaɱ pana bhante etadānuttariyaɱ, yathā bhagavā dhammā deseti āyatanapaṇṇattīsu1. Chayimāni bhante ajjhattikabāhirāni āyatanāni: cakkhuñca2 rūpāni ca sotañca3 saddāca, ghāṇañca4 gandhā ca jivhā ca5 rasā ca, kāyo ca6 phoṭṭhabbā ca7 mano ca8 dhammā ca. Etadānuttariyaɱ bhante āyatanapaṇṇattīsu. Taɱ bhagavā asesamabhijānāti taɱ bhagavato asesamabhijānato uttariɱ abhiññeyyaɱ natthi, [page 103] yadabhijānaɱ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo' bhiññataro assa yadidaɱ āyatanapaṇṇattīsu.

Gabbhāvakkantidesanā

5. Aparaɱ pana bhante etadānuttariyaɱ, yathā bhagavā dhammaɱ deseti gabbhāvakkantisu. Catasso imā bhante gabbhāvakkantiyo: idha bhante ekacco asampajāno mātukucchiɱ okkamati, asampajāno mātukucchismiɱ ṭhāti, asampajāno mātukucchimhā nikkhamati. Ayaɱ paṭhamā gabbhāvakkanti. Puna ca paraɱ bhante idhekacco sampajāne mātukucchiɱ okkamati, asampajāno mātukucchismiɱ ṭhāti, asampajāno mātukucchīmhā nikkhamati. Ayaɱ dutiyā gabbhāvakkanti. Puna ca paraɱ bhante idhekacco sampajāno9 mātukucchiɱ okkamati, sampajāno mātukucchismiɱ ṭhāti, asampajāno mātukucchimbhā 10 nikkhamati. Ayaɱ tatiyā gabbhāvakkanti. Puna ca paraɱ bhante idhekacco sampajāno mātukucchiɱ okkamati, sampajāno mātukucchismiɱ ṭhāti, sampajāno mātukucchimhā nikkhamati. Ayaɱ catutthi11 gabbhāvakkanti. Etadānuttariyaɱ bhante gabbhāvakkantisu

Ādesanavidhā desanā

6. Aparaɱ pana bhante etadānuttariyaɱ, yathā bhagavā dhammaɱ deseti ādesanavidhāsu. Catasso imā bhante ādesanavidhā. Idha bhante ekacco nimittena ādisati 'evampi te mano, itthampi te mano, iti pi te cittanti'. So bahuɱ cepi ādisati tatheva taɱ hoti, no aññathā. Ayaɱ paṭhamā ādesanavidhā.

- - - - - - - - - - - - - - -
1. Āyatanapaññattīsu - [pts 2.] Cakkhuñceva - sīmu. Machasaɱ 3. So tañceva - [pts 4.] Ghāṇañceva - [pts 5.] Jivhāceva - [pts 6] kāyoceva - [pts 7.] Phoṭṭhabba ceva. - Sīmu 8. Manoceva - [pts 9.] Samapajāno pi - [pts 10.] Mātutucchismā [pts 11.] Catuttha - machasaɱ

[BJT Page 174]

Puna ca paraɱ bhante idhekacco na heva kho nimittena ādisati, api ca kho manussānaɱ vā amanussānaɱ vā devatānaɱ vā saddaɱ sutvā ādisati'. Evampi te mano, itthampī te mano, itipi te cittanti', so bahuɱ cepi ādisati, tatheva taɱ hoti, no aññathā. Ayaɱ dutiyā ādasanavidhā. Puna ca paraɱ bhante idhekacco na heva kho nimittena ādisati, nāpi manussānaɱ vā amanussānaɱ vā devatānaɱ vā saddaɱ sutvā ādisati, [page 104] api ca kho vitakkayato vicārayato vitakkavipphārasaddaɱ sutvā ādisati ' evampi te mano, itthampi te mano, itipi te cittanti'. So bahuɱ ce pi ādisati tatheva taɱ hoti no aññathā. Ayaɱ tatiyā ādesanavidhā. Puna ca paraɱ bhante idhekacco na heva kho nimittena ādisati, nāpi manussānaɱ vā amanussānaɱ vā devatānaɱ vā saddaɱ sutvā ādisati, nāpi vitakkayato vicārayato vitakkavipphārasaddaɱ sutvā ādisati, api ca kho vitakkavicārasamādhisamāpannassa cetasā ceto paricca pajānāti - yathā imassa bhoto manosaṅkhārā paṇihitā, tathā imassa cittassa anantarā imaɱ nāma vitakkaɱ vitakkessatīti. So bahuñcepi ādisati, tatheva taɱ hoti no aññathāti. Ayaɱ catutthā ādesanavidhā. Etadānuttariyaɱ bhante ādesanavidhāsu.

Dassanasamāpatti - desanā

7. Aparaɱ pana bhante etadānuttariyaɱ yathā bhagavā dhammaɱ deseti dassanasamāpattisu. Catasso imā bhante dassanasamāpattiyo: idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaɱ cetosamādhiɱ phusati yathā samāhite citte imameva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūraɱ nānappakārassa asucino paccavekkhati: atthī imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti. Ayaɱ paṭhamā dassanasamāpattī.

- - - - - - - - - - - - - - - - - -
1. Nahāru. Syā [pts 2.] Aṭṭhī. Syā [pts 3.] Aṭṭhīmiñjaɱ machasaɱ

[BJT Page 176]
Puna [page 105] ca paraɱ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaɱ cetosamādhiɱ phusati yathā samāhite citte imañceva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūraɱ nānappakārassa asucino paccavekkhati: atthī imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti. Atikkamma ca purisassa chavimaɱsa lohitaɱ aṭṭhiɱ paccavekkhati. Ayaɱ dutiyādassanasamāpatti.

Puna ca paraɱ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaɱ cetosamādhiɱ phusati yathā samāhite citte imañceva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūraɱ nānappakārassa asucino paccavekkhati: atthī imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti. Atikkamma ca purisassa chavimaɱsa lohitaɱ aṭṭhiɱ paccavekkhati. Purisassa ca viññāṇasotaɱ pajānāti ubhayato abbocchinnaɱ idha loke patiṭṭhitaɱ ca paraloke patiṭṭhitaɱ ca. Ayaɱ tatiyā dassanasamāpatti.

Puna ca paraɱ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaɱ cetosamādhiɱ phusati yathā samāhite citte imameva kāyaɱ uddhaɱ pādatalā adho kesamatthako tacapariyantaɱ pūraɱ nānappakārassa asucino paccavekkhati: atthī imasmiɱ kāya kesā lomā nakhā dantā taco maɱsaɱ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti. Atikkamma ca purisassa chavimaɱsa lohitaɱ aṭṭhiɱ paccavekkhati. Purisassa ca viññāṇasotaɱ pajānāti ubhayato abbocchinnaɱ idha loke appatiṭṭhitañca paraloke appatiṭṭhitañca. Ayaɱ catutthā dassanasamāpatti. Etadānuttariyaɱ bhante dassanasamāpattisu.

Puggalapaṇṇatatidesanā

8. Aparaɱ pana bhante etadānuttariyaɱ, yathā bhagavā dhammaɱ deseti puggalapaṇṇattīsu.1 Sattime bhante puggalā: ubhatobhāgavimutto, paññāvimutto, kāyasakkhi, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī. Etadānuttariyaɱ bhante puggalapaññattīsu.

Padhānadesanā.

9. Aparaɱ pana bhante etadānuttariyaɱ yathā bhagavā [page 106] dhammaɱ deseti padhānesu. Sattime bhante sambojjhaṅgā: satisambojjhaṅgo, dhammavicayasambojjhaṅgo, viriya2 sambojjhaṅgo, pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo, upekkhāsambojjhaṅgo. Etadānuttariyaɱ bhante padhānesu.

- - - - - - - - - - - - - - - -
1.. Puggalapaññattisu - sīmu. 2. Viriyaɱ. - Machasaɱ

[BJT Page 178]

Paṭipadādesanā

10. Aparaɱ pana bhante etadānuttariyaɱ yathā bhagavā dhammaɱ deseti paṭipadāsu. Catasso imā bhante paṭipadā: dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā'ti. Tatra bhante yāyaɱ paṭipadā dukkhā dandhābhiññā, ayaɱ bhante paṭipadā ubhayeneva hīnā akkhāyati dukkhattā ca dandhattā ca. Tatra bhante yāyaɱ paṭipadā dukkhā khippābhiññā, ayaɱ pana bhante paṭipadā dukkhattā hīnā akkhāyati. Tatra bhante yāyaɱ paṭipadā sukhā dandhābhiññā, ayaɱ pana bhante paṭipadā dandhattā hīnā akkhāyati. Tatra bhante yāyaɱ paṭipadā sukhā khippābhiññā, ayaɱ pana bhante paṭipadā ubhayeneva paṇītā akkhāyati sukhattā ca khīppattā ca. Etadānuttariyaɱ bhante paṭipadāsu.

Bhassasamācārādi - desanā

11. Aparaɱ pana bhante etadānuttariyaɱ yathā bhagavā dhammaɱ deseti bhassasasamācāre. Idha bhante ekacco na ceva musāvādūpasaɱhitaɱ vācaɱ bhāsati, na ca vebhūtiyaɱ na ca pesuṇiyaɱ1 na ca sārambhajaɱ jayāpekkho, mantā mantā vācaɱ bhāsati nidhānavatiɱ kālena, etadānuntariyaɱ bhante bhassasamācāre.

12. Aparaɱ pana bhante etadānuttariyaɱ, yathā bhagavā dhammaɱ deseti purisasīlasamācāre. Idha bhante ekacco cassa saddho ca. Na ca kuhako, na ca lapako, na ca nemittiko, na ca nippesiko, na ca [page 107] lābhena lābhaɱ nijihisanako2 indriyesu guttadvāro, bhojane mattaññu, samakārī, jāgariyānuyogamanuyutto, atandito, āraddhaviriyo, jhāyī, satimā, kalyāṇapaṭibhāno, gatimā, dhitimā, matimā na ca kāmesu giddho, sato ca nipako ca.

Etadānuttariyaɱ bhante purisasīlasamācāre.

- - - - - - - - - - - - - - - - -
1. Pesuniyaɱ - machasaɱ 2. Nicigīɱsanako, syā, nijigīnako machasaɱ.

[BJT Page 180]

Anusāsanavidhādesanā

13. Aparaɱ pana bhante etadānuttariyaɱ yathā bhagavā dhammaɱ deseti anusāsanavidhāsu. Catasso imā bhante anusāsanavidhā. Jānāti bhante bhagavā paraɱ puggalaɱ paccattaɱ yoniso manasikārā, 'ayaɱ puggalo yathānusiṭṭhaɱ tathā paṭipajjamāno, tiṇṇaɱ saññojanānaɱ pari-k-khayā sotāpanto bhavissati avinipātadhammo niyato sambodhiparāyaṇo'ti. Jānāti bhante bhagavā paraɱ1 puggalaɱ paccattaɱ yonisomanasikārā, - ayaɱ puggalo yathānusiṭṭhaɱ tathā paṭipajjamāno tiṇṇaɱ saññojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmī bhavissati, sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karissatīti.

Jānāti bhante bhagavā paraɱ puggalaɱ paccattaɱ yoniso manasikārā, ayaɱ puggalo yathānusiṭṭhaɱ tathā paṭipajjamāno, pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātiko bhavissati, tattha parinibbāyī anāvattidhammā tasmā lokāti.

Jānāti bhante bhagavā paraɱ puggalaɱ paccattaɱ yoniso manasikārā, - ayaɱ puggaloyathānusiṭṭhaɱ tathā paṭipajjamāno āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissatīti.

Etadānuttariyaɱ bhante anusāsanavidhāsu.

Parapuggalavimuttiñāṇadesanā

14. [page 108] aparaɱ pana bhante etadānuttariyaɱ yathā bhagavā dhammaɱ deseti parapuggalavimuttiñāṇe. Jānāti bhante bhagavā paraɱ puggalaɱ paccattaɱ yonisomanasikārā, ayaɱ puggalo tiṇṇaɱ saññojanānaɱ pari-k-khayā sotāpanno bhavissati avinipātadhammo niyato sambodhiparāyaṇo'ti. Jānāti bhante bhagavā paraɱ puggalaɱ paccattaɱ yoniso manasikārā, ayaɱ puggalo tiṇṇaɱ saññojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakādāgimī bhavissati sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karissatī'ti.

- - - - - - - - - - - - - - - - - - -
1. Aparā '(majasaɱ) parapuggalaɱ - [pts.]

[BJT Page 182]

Jānāti bhante bhagavā paraɱ puggalaɱ paccattaɱ yoniso manasikārā, 'ayaɱ puggalo pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātiko bhavissati tattha parinibbāyī anāvattidhammā tasmā lokā'ti.

Jānāti bhante bhagavā paraɱ puggalaɱ paccattaɱ yoniso manasikārā 'ayaɱ puggalo āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissatī'ti. Etadānuttariyaɱ bhante parapuggalavimuttiñāṇe.

Sassatavādadesanā

15. Aparaɱ pana bhante etadānuttariyaɱ yathā bhagavā dhammāɱ deseti sassatavādesu. Tayo me bhante sassatavādā. Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamatvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati, yathā samāhite citte anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi1 jātiyo tiɱsampi jātiyo cattāḷīsampi2 jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekānipi jātisatāni anekāni pi jātisahassāni anekāni pi jātisatasahassāni, amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī [page 109] evamāyupariyanto. So tato cuto amutra udapādiɱ3. Tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. So evamāha. Atītampāhaɱ4 addhānaɱ jānāmi 'saɱvaṭṭī5 pi loke vivaṭṭi pi ' ti, anāgatampāhaɱ addhānaɱ jānāmi 'saɱvaṭṭissati vā loko vivaṭṭissati vā'ti. Sassato attā ca loko ca vañjho kuṭaṭṭho6 esikaṭṭhāyī ṭhito te' va sattā sandhāvanti saɱsaranti vacanti upapajjanti, atthitveva sassatisamanti. Ayaɱ paṭhamo sassatavādo.

- - - - - - - - - - - - - - - - -
1. Vīsatimpi - [pts 2.] Cattālisampi. Syā cattārisaɱ - [pts 3.] Uppādi - [pts 4.] Atītaɱ vāhaɱ, syā atītampihaɱ - [pts 5.] Saɱvaṭṭi vā, . . . . Vivaṭṭi vā - sīmu 6. Kuṭaṭṭo - syā

[BJT Page 184]

Punaca paraɱ bhante idhekacco samaṇo vā brāhmaṇo vā ātappavanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaɱ cetosamādhiɱ phusati yathā samāhite citte anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ1 ekampi saɱvaṭṭavivaṭṭaɱ dve pi saɱvaṭṭavivaṭṭāni tīni pi saɱvaṭṭavivaṭṭāni cattārī pi saɱvaṭṭavivaṭṭāni pañca pi saɱvaṭṭavivaṭṭāni dasa pi saɱvaṭṭavivaṭṭāni amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra udapādiɱ, tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto so tato cuto idhuppanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. So evamāha: atītampāhaɱ addhānaɱ jānāmi 'saɱvaṭṭi vā loko vivaṭṭī vā loko, anāgatañca khvāhaɱ addhānaɱ [page 110] jānāmi saɱvaṭṭissati vā loko vivaṭṭissati vāti. Sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyī ṭhito te'va sattā sandhāvanti saɱsaranti cavanti upapajjanti. Atthitveva sassatisamanti. Ayaɱ bhante dutiyo sassatavādo.

Puna ca paraɱ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaɱ cetosamādhiɱ phusati yathā samāhite citte anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ1 ekampi saɱvaṭṭavivaṭṭaɱ dve pi saɱvaṭṭavivaṭṭāni tīni pi saɱvaṭṭavivaṭṭāni cattārī pi saɱvaṭṭavivaṭṭāni pañca pi saɱvaṭṭavivaṭṭāni dasa pi saɱvaṭṭavivaṭṭāni amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra udapādiɱ, tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto idhuppanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. So evamāha: atītampāhaɱ addhānaɱ jānāmi 'saɱvaṭṭī pi loko vivaṭṭī pī'ti. Anāgatampāhaɱ addhānaɱ jānāmi 'saɱvaṭṭissati pi loko vivaṭṭissati pī'ti. 'Sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyī ṭhito, te'va sattā sandhāvanti saɱsaranti cavanti upapajjanti. Atthitveva sassatisamanti'. Ayaɱ bhante tatiyo sassatavādo, etadānuttariyaɱ bhante sassatavādesu.

- - - - - - - - - - - - - - - - -
1. Seyyathīdaɱ - machasaɱ

[BJT Page 186]

Pubbenivāsānussatiñāṇadesanā

13. Aparaɱ pana bhante etadānuttariyaɱ, yathā bhagavā dhammaɱ deseti pubbenivāsānussatiñāṇe. Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaɱ cetosamādhiɱ phusati yathā samāhite citte anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ ekampi jātiɱ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo satampi jātiyo sahassampi jātiyo satasahassampi jātiyo aneke pi saɱvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saɱvaṭṭavivaṭṭakappe, 'amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra udapādi. Tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. [page 111] iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Santi bhante devā1 yesaɱ na sakkā gaṇanāya vā saṅkhānena2 vā āyuɱ saṅkhātuɱ, api ca yasmiɱ yasmiɱ attabhāve abhinivutthapubbo3 hoti yadi vā rūpīsu yadi vā arūpīsu yadi vā saññīsu yadi vā asaññisu yadi vā nevasaññināsaññisu. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Etadānuttariyaɱ bhante pubbenivāsānussati ñāṇe.

Cutupapātañāṇadesanā

14. Aparaɱ pana bhante etadānuttariyaɱ yathā bhagavā dhammaɱ deseti sattānaɱ cūtupapātañāṇe. Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti; ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā [page 112] parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati vacamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Etadānuttariyaɱ bhante sattānaɱ cutupapātañāṇe.

- - - - - - - - - - - - - - - - - -
1. Sattā - syā. 2. Saɱkhāto - [pts 3.] Abhinivuṭṭhapubebā - machasaɱ

[BJT Page 188]

Iddhividhadesanā

15. Aparaɱ pana bhante etadānuttariyaɱ yathā bhagavā dhammaɱ deseti iddhividhāsu. Dve'mā bhante iddhividhāyo.1 Atthi bhante iddhi yā sāsavā saupadhikā no ariyā'ti vuccati. Atthi bhante iddhi yā anāsavā anupadhikā ariyā'ti. Katamā ca bhante iddhi yā sāsavā2 saupadhikā no ariyā'ti vuccati? Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati yathā samāhite citte anekavihitaɱ iddhividhaɱ paccanuhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaɱ tirobhavaɱ tirokuḍḍaɱ3 tiropākāraɱ tiropabbataɱ asajjamāno4 gacchati seyyathāpi ākāse. Paṭhaviyā pi ummujjanimujjaɱ karoti seyyathāpi udake, udake pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ, ākāse pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime pi candima suriye5 evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parimasati6 parimajjati. Yāva brahmalokā pi kāyena vasaɱ vatteti. Ayaɱ bhante iddhi yā sāsavā saupadhikā no ariyā ti vuccati.

Katamā pana bhante iddhi yā anāsavā anupadhikā ariyā ti vuccati? Idha bhante bhikkhu sace ākaṅkhati paṭikule appaṭikūlasaññi vihareyyanti, appaṭikūlasaññi tattha viharati. Sace ākaṅkhati appaṭikūle [page 113] paṭikūlasaññi vihareyyanti, paṭikūlasaññi tattha viharati. Sace ākaṅkhati paṭikūle ca appaṭikūle ca appaṭikūlasaññi vihareyyanti appaṭikūlasaññi tattha viharati. Sace ākaṅkhati paṭikūle ca appaṭikūle ca paṭikūlasaññi vihareyyanti, paṭikūlasaññi tattha viharati. Sace ākaṅkhati paṭikūlañca appaṭikūlañca tadubhayaɱ abhinivajjetvā upekkhako vihareyyaɱ sato sampajāno'ti, upekkhako tattha viharati sato sampajāno. Ayaɱ pana bhante iddhi anāsavā anupadhikā ariyā ti vuccati. Etadānuttariyaɱ bhante iddhividhāsu. Taɱ bhagavā asesamabhijānāti. Taɱ bhagavato asesamabhijānato uttariɱ abhiññeyyaɱ natthi, yadabhijānaɱ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro assa yadidaɱ iddhividhāsu.

- - - - - - - - - - - - - - - -
1. Iddhiye - [pts 2.] Iddhisāsavā - machasaɱ 3. Tirokaṭṭaɱ - machasaɱ 4. Abhijjamāno - [pts 5.] Mūriye - machasaɱ 6. Parāmasati - (sīmu)

[BJT Page 190]

16. Yantaɱ bhante saddhena kulaputtena pattabbaɱ āraddhaviriyena thāmavatā purisathāmena purisaviriyena purisaparakkamena purisadhorayhena, anuppattaɱ taɱ bhagavatā. Na ca bhante bhagavā kāmesu kāmasukhallikānuyogamanuyutto hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, na ca attakilamathānuyogamanuyutto dukkhaɱ anariyaɱ anatthasaɱhitaɱ, catunnaɱ ca bhagavā jhānānaɱ ābhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī akicchalābhī akasiralābhī.

Anuyogadānappakāro

Sace maɱ bhante evaɱ puccheyya 'kinnu kho āvuso sāriputta, ahesuɱ atītamaddhānaɱ aññe samaṇo vā brāhmaṇā vā bhagavatā bhiyyo' bhiññatarā sambodhiyanti? Evaɱ puṭṭho ahaɱ bhante no'ti vadeyyaɱ. 'Kiɱ panāvuso sāriputta bhavissanti anāgatamaddhānaɱ aññe samaṇā vā brāhmaṇā vā bhagavatā bhiyyo'bhiññatarā sabbodhiyanti?' Evaɱ puṭṭho ahaɱ bhante 'no'ti [page 114] vadeyyaɱ. 'Kiɱ panāvuso sāriputta atthetarahi añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro sambodhiyanti?" Evaɱ puṭṭho ahaɱ bhante 'no'ti vadeyyaɱ. Sace pana maɱ bhante evaɱ puccheyya "kinnu kho āvuso sāriputta ahesuɱ atītamaddhānaɱ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti?' Evaɱ puṭṭho ahaɱ bhante 'evanti' vadeyyaɱ. 'Kiɱ panāvuso sāriputta, bhavissanti anāgatamaddhānaɱ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti?' Evaɱ puṭṭho ahaɱ bhante 'evanti' vadeyyaɱ. 'Kaɱ panāvuso sāriputta atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti?' Evaɱ puṭṭho ahaɱ bhante'no'ti vadeyyaɱ. Sace pana maɱ bhante evaɱ puccheyya, 'kiɱ panāyasmā sāriputto ekaccaɱ abbhanujānāti ekaccaɱ nābbhanujānātī?'Ti evaɱ puṭṭho ahaɱ bhante evaɱ byākareyyaɱ 'sammukhā metaɱ āvuso bhagavato sutaɱ, sammukhā paṭiggahitaɱ.' Ahesuɱ atītamaddhānaɱ arahanto sammāsambuddhā mayā samasamā sambodhiyanti. Sammukhā metaɱ āvuso bhagavato sutaɱ, sammukhā paṭiggahitaɱ: bhavissanti anāgatamaddhānaɱ arahanto sammāsambuddhā mayā samasamā sambodhiyanti. Sammukhā metaɱ āvuso bhagavato sutaɱ sammukhā paṭiggahitaɱ:

[BJT Page 192]

"Aṭṭhānametaɱ anavakāso yaɱ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaɱ acarimaɱ uppajeyyuɱ. Netaɱ ṭhānaɱ vijjatī"ti. Ekaccāhaɱ bhante [page 115] evaɱ puṭṭho evaɱ byākaramāno vuttavādī ceva bhagavato homi. Na ca bhagavantaɱ abhutena abbhācikkhāmi, dhammassa cānudhammaɱ byākaromi, na ca koci sahadhammiko. Vādānupāto1 gārayhaɱ ṭhānaɱ āgacchatī?Ti".

17. "Tagagha tvaɱ sāriputta evaɱ puṭṭho evaɱ byākaramāno vuttavādi ceva me hoti na ca maɱ abhutena abbhācikkhasi, dhammassa cānudhammaɱ byākarosi, na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgacchati"ti.

Acchariyabbhūtāni

18. Evaɱ vutte āyasmā udāyī bhagavantaɱ etadavoca: "acchariyaɱ bhante abbhūtaɱ bhante tathāgatassa apapicchatā santuṭṭhitā sallekhatā yatra hī nāma tathāgato evaɱmahiddhiko evaɱmahānubhāvo, atha ca pana nevattānaɱ pātukarissati. Ekamekaɱ cepi ito bhante dhammaɱ aññatitthiyā paribbājakā attani samanupasseyyuɱ, te tāvatakeneva paṭākaɱ parihareyyuɱ. Acchariyaɱ bhante abbhūtaɱ bhante tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma tathāgato evaɱmahiddhiko evaɱmahānubhavo, atha ca pana nevattānaɱ pātukarissatī"ti.

19. "Passa kho tvaɱ udāyi: tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma tathāgato evaɱ mahiddhiko evaɱmahānubhāvo, atha ca pana nevattānaɱ pātukarissati. Ekamekaɱ cepi ito udāyi dhammaɱ aññatitthiyā paribbājakā attani samanupasseyyuɱ, te tāvatakeneva paṭākaɱ parihareyyuɱ. Passa kho tvaɱ udāyi: tathāgatassa apapicchatā santuṭṭhitā sallekhatā, yatra hi nāma tathāgato evaɱmahiddhiko evaɱmahānubhāvo, atha ca pana nevattānaɱ pātukarissatī"ti.

20, [page 116] atha kho bhagavā āyasmantaɱ, sāriputtaɱ āmantesi: "tasmātiha2 tvaɱ sāriputta imaɱ dhammapariyāyaɱ abhikkhaṇaɱ bhāseyyāsi bhikkhunaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ. Yesampi hi sāriputta moghapurisānaɱ bhavissati tathāgate kaṅkhā vā vimati vā tesamimaɱ3 dhammapariyāyaɱ sutvā yā tathāgate kaṅkhā vā vimati vā sā pahīyissatī"ti. Itihidaɱ āyasmā sāriputto bhagavato sammukhā sampasādaɱ pavedesi. Tasmā imassa veyyākaraṇassa sampasādaniyantveva adhivacananti.

Sampasādaniyasuttaɱ nīṭṭhitaɱ pañcamaɱ.

- - - - - - - - - - - - - - -
1. Vādānuvāde - machasaɱ 2. Yasmā - syā. 3. Tesampi imaɱ - [pts] tesampi maɱ - syā.

[BJT Page 194]

6
[page 117] pāsādikasuttaɱ

1. Evaɱ me sutaɱ:

Ekaɱ samayaɱ bhagavā sakkesu viharati, vedhaññā nāma sakyā, tesaɱ ambavane pāsāde.

Nigaṇṭhanātaputtakālakiriyā

Tena kho pana samayena nigaṇṭho nātaputto1 pāvāyaɱ adhunā kālakato hoti. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharanti "na tvaɱ imaɱ dhammavinayaɱ ājānāsi, ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitamme, asahitante, pūre vacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca, aviciṇṇante viparāvattaɱ, āropito te vādo, niggahito tvamasi cara vādappamokkhāya, nibbeṭhehi vā sace pahosī"ti. Vadho yeva kho2 maññe nigaṇṭhesu nātaputtiyesu anuvattati. Ye pi nigaṇṭhassa nātaputtassa sāvakā gihī [page 118] odātavasanā, te tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taɱ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaɱvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.

- - - - - - - - - - - - - - - -
1. Nāṭaputto - machasaɱ 2. Vadho yeveko - kami.

[BJT Page 196]

2. Atha kho cundo samaṇuddeso pāvāyaɱ vassaɱ vuttho, 1 yena sāmagāmo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho cundo samaṇuddeso āyasmantaɱ ānandaɱ etadavoca: nigaṇṭho bhante nātaputto pāvāyaɱ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharanti "na tvaɱ imaɱ dhammavinayaɱ ājānāsi, ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitamme, asahitante, pūre vacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca, aviciṇṇante viparāvattaɱ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī"ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati ye pi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taɱ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaɱvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe'ti.
Evaɱ vutte āyasmā ānando cundaɱ samaṇuddesaɱ etadavoca: atthi kho idaɱ āvuso cunda kathāpābhataɱ bhagavantaɱ dassanāya. Āyāmāvuso cunda, yena bhagavā tenupasaɱkamissāma. Upasaṅkamitvā bhagavato etamatthaɱ ārocessāmā'ti2

'Evaɱ bhante'ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi. Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaɱkamiɱsu, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: ayaɱ bhante cundo samaṇuddeso evamāha:"nigaṇṭho bhante nātaputto pāvāyaɱ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharanti "na tvaɱ imaɱ dhammavinayaɱ ājānāsi, ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitamme, asahitante, pūre vacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca, aviciṇṇante viparāvattaɱ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī"ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati ye pi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taɱ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaɱvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.

Asammā sambuddhappavedita - dhammavinayo

3. "Evaɱ hetaɱ cunda asammāsambuddhappavedite dhammavinaye hoti durakkhāte dhammavinaye [page 119] duppavedite aniyyānike anupasamasaɱvattanike asammāsambuddhappavedite. Idha cunda satthāca hoti asammāsambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaɱvattaniko asammāsambuddheppavedito, sāvako ca tasmiɱ dhamme na dhammānudhammappaṭipanno viharati na sāmicipaṭipanno na anudhammacāri, vokkamma ca tamhā dhammā vattati.

- - - - - - - - - - - - - - -
1. Massaɱ vuṭṭhe - machasaɱ 2. Āroceyyāmā - syā.

[BJT Page 198]

So evamassa vacanīyo "tassa te āvuso lābhā, tassa te suladdhaɱ, tatthā ca te asammāsambuddho dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaɱvattaniko asammāsambuddhappavedito, tvañca tasmiɱ dhamme na dhammānudhammapaṭipanno viharasi na sāmicipaṭipanno na anudhammacārī, vokkamma ca tamhā dhammā vattasī"ti. Iti kho cunda satthā pi tattha gārayho, dhammo pi tattha gārayho, sāvako ca tattha evaɱ pāsaɱso. Yo kho cunda evarūpaɱ sāvakaɱ evaɱ vadeyya "etāyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto"ti, yo ca taɱ samādapeti yañca samādapeti yo ca samādapito tathattāya paṭipajjati, sabbe te bahuɱ apuññaɱ pasavanti. Taɱ kissa hetu? Evaɱ hetaɱ cunda hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaɱvattanike asammāsambuddhappavedite.

4. Idha pana cunda satthā ca hoti asammāsambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaɱvattaniko asammāsambuddhappavedito, sāvako ca tasmiɱ dhamme dhammānudhammappaṭipanno viharati sāmīcipaṭipanno anudhammacārī, samādāya taɱ dhammaɱ vattati. So evamassa vacanīyo "tassa te āvuso alābhā, tassa te dulladdhaɱ, satthā ca te asammāsambuddho [page 120] dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaɱvattaniko asammāsambuddhappavedito tvañca tasmiɱ dhamme dhammānudhammappaṭipanno viharasi sāmīcipaṭipanno anudhammacārī, samādāya taɱ dhammaɱ vattasī"ti.

Iti kho cunda satthāpi tattha gārayehā, dhammo pi tattha gārayho, sāvako pi tattha evaɱ gārayho. Yo kho cunda evarūpaɱ sāvakaɱ evaɱ vadeyya. "Addhāyasmā ñāyapaṭipanno ñāyamārādhessatī"ti, yo ca passati yañca pasaɱsati yo ca pasaɱsito bhiyyosomattāya viriyaɱ ārabhati sabbe te bahuɱ apuññaɱ pasavanti. Taɱ kissa hetu? Evaɱ hetaɱ cunda hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaɱvattanike asammāsambuddhappavedite.

[BJT Page 200]

Sammāsambuddhappavedita - dhammavinayo

5. Idha pana cunda satthā ca hoti sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaɱvattaniko sammāsambuddhappavedito, sāvako ca tasmiɱ dhamme na dhammānudhammapaṭipanno viharati na sāmīcipaṭipanno na anudhammacārī, vokkamma ca tambhā dhammā vattati. So evamassa vacanīyo. "Tassa te āvuso alābhā, tassa te dulladdhaɱ, satthā ca te sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaɱvattaniko sammāsambuddhappavedito, tvañca tasmiɱ dhamme na dhammānudhammapaṭipanno viharasi na sāmicipaṭipanno na anudhammacārī, vokkamma ca tambhā dhammā vattasī"ti. Iti kho cunda satthā pi tattha pāsaɱso, dhammo pi tattha pāsaɱso, sāvako ca tattha evaɱ gārayho, yo kho cunda evarūpaɱ sāvakaɱ evaɱ vadeyya "etāyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto" ti. Yo ca samādapeti yaɱ ca samādapeti ye ca samādapito tathattāya paṭipajjati, sabbe te bahuɱ puññaɱ pasavanti. Taɱ kissa hetu? Evaɱ hetaɱ cunda hoti svākkhāte dhammavinaye suppavedite niyyānike upasamasaɱvattanike sammāsambuddhappavedite.

6. [page 121] idha pana cunda satthā ca hoti sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaɱvattaniko sammāsambuddhappavedito, sāvako ca tasmiɱ dhamme dhammānudhammapaṭipanno viharati, sāmīcipaṭipanno anudhammacārī, sāmadāya taɱ dhammaɱ vattati, so evamassa vacanīyo: tassa te āvuso lābhā, tassa te suladdhaɱ, satthā ca te sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaɱvattaniko sammāsambuddhappavedito, tvañca tasmiɱ dhamme dhammānudhammapaṭipanno viharasi, sāmīcipaṭipanno anudhammacārī, samādāya taɱ dhammaɱ vattasī"ti. Iti kho cunda satthā pi tattha pāsaɱso, dhammo pi tattha pāsaɱso, sāvako pi tattha evaɱ pāsaɱso.

[BJT Page 202]

Yo kho cunda evarūpaɱ sāvakaɱ evaɱ vadeyya "addhāyasmā ñāyapaṭipanno ñāyamārādhessatī"ti, yo ca pasaɱsati yaɱ ca pasaɱsati, yo ca pasaɱsito bhiyyo somattāya viriyaɱ ārabhati, sabbe te bahuɱ puññaɱ pasavanti. Taɱ kissa hetu? Evaɱ hetaɱ cunda hoti svākkhāte dhammavinaye suppavedite niyyānike upasamasaɱvattanike sammāsambuddhappavedite.

Sāvakānutāpakarā satthukālakiriyā

7. Idha pana cunda satthā ca loke udapādi arahaɱ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaɱvattanikā sammāsambuddhappavedito, aviññāpitatthā cassa honti sāvakā saddhimme na ca nesaɱ kevalaparipūraɱ brahmacariyaɱ āvīkataɱ hoti unnānikataɱ sabbasaṅgāhapadakataɱ sappāṭihīrakataɱ [page 122] yāva devamanussehi suppakāsitaɱ, atha nesaɱ satthuno antaradhānaɱ hoti. Evarūpo kho cunda satthā sāvakānaɱ kālaɱ kato ānutappo hoti. Taɱ kissa hetu? Satthā ca no loke udāpādi arahaɱ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaɱvattaniko sammāsambuddhappavedito. Aviññāpitatthā camha saddhamme, na ca no kevalaparipūraɱ brahmacariyaɱ āvīkataɱ he hoti uttānīkataɱ sabbasaṅgāhapadakataɱ sappāṭihīrakataɱ yāva devamanussehi suppakāsitaɱ, atha no satthuno antaradhānaɱ hotī" ti. Evarūpo kho cunda satthā sāvakānaɱ kālakato ānutappo hoti.

[BJT Page 204]

Sāvakānaɱ anānutappā satthukālakiriyā

8. Idha pana cunda satthā ca loke udapādi arahaɱ sammāsambuddho, dhammo ca svākkhāto suppavedito niyāniko upasamasaɱvattaniko sammāsambuddhappavedito, viññāpitatthā cassa honti sāvakā saddhamme. Kevalañca tesaɱ paripūraɱ brahmacariyaɱ āvīkataɱ hoti uttānīkataɱ sabbasaṅgāhapadakataɱ sappāṭihīrakataɱ yā ca devamanussehi suppakāsitaɱ. Atha nesaɱ satthuno antaradhānaɱ hoti evarūpo kho cunda satthā sāvakānaɱ kālakato anānutappo hoti. Taɱ dissa hetu? Satthā ca no loke udapādi arahaɱ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaɱvattaniko sammāsambuddhappavedito viññāpitatthā camhā saddhamme, kevakalañca no paripūraɱ brahmacariyaɱ āvīkataɱ hoti uttānīkataɱ sabbasaṅgāhapadakataɱ sappāṭihīrakataɱ yāva devamanussehi suppakāsitaɱ, [page 123] atha no satthuno antaradhānaɱ hotī"ti. Evarūpo kho cunda satthā sāvakānaɱ kālakato anānutappo hoti.

Brahmacariyaaparipūranādi kathā

9. Etehi ce pi cunda aṅgehi samannāgataɱ brahmacariyaɱ hoti, no ca kho satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, evaɱ taɱ brahmacariyaɱ aparipūraɱ hoti tenaṅgena. Yato ca kho cunda etehi ce pi aṅgehi samannāgataɱ brahmacariyaɱ hoti satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, evaɱ taɱ brahmacariyaɱ parapūraɱ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, no ca khvassa therā bhikkhu sāvakā honti viyantā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, evaɱ taɱ brahmacariyaɱ aparipūraɱ hoti tenaṅgena.

[BJT Page 206]

10. Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, evaɱ taɱ brahmacariyaɱ paripūraɱ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyantā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, no ca khvassa majjhimā bhikkhū sāvakā honti vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, evaɱ taɱ brahmacariyaɱ aparipūraɱ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, evaɱ taɱ brahmacariyaɱ paripūraɱ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhu sāvakā honti viyantā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, no ca khvassa navā bhikkhū sāvakā honti vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, evaɱ taɱ brahmacariyaɱ aparipūraɱ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, evaɱ taɱ brahmacariyaɱ paripūraɱ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, no ca khvassa therā bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, evaɱ taɱ brahmacariyaɱ aparipūraɱ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, evaɱ taɱ brahmacariyaɱ paripūraɱ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, [page 124] no ca khvassa majjhimā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, evaɱ taɱ brahmacariyaɱ aparipūraɱ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, evaɱtaɱ brahmacariyaɱ paripūraɱ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, evaɱ taɱ brahmacariyaɱ aparipūraɱ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataɱ cariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinīta visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, evaɱ taɱ brahmacariyaɱ paripūraɱ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, no ca khvassa upāsakā sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhamamaɱ desetuɱ, evaɱ taɱ brahmacariyaɱ aparipūraɱ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataɱ brahmacariyaɱ satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, evaɱ taɱ brahmacariyaɱ paripūraɱ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhamamaɱ desetuɱ, no ca khvassa upāsikā sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, evaɱ taɱ brahmacariyaɱ aparipūraɱ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ nigagahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, evaɱ taɱ brahmacariyaɱ paripūraɱ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhamamaɱ desetuɱ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, no ca khvassa brahmacariyaɱ hoti iddhañceva phītañca vitthāritaɱ bāhujaññaɱ puthubhūtaɱ yāva devamanussehi suppakāsitaɱ, evaɱ taɱ brahmacariyaɱ aparipūraɱ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā
Visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ nigagahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, brahmacariyaɱ cassa hoti iddhañceva phītañca vitthāritaɱ bāhujaññaɱ puthubhūtaɱ yāva devamanussehi suppakāsitaɱ, evaɱ taɱ brahmacariyaɱ paripūraɱ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhamamaɱ desetuɱ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, brahmacariyaɱ cassa hoti iddhañceva phītañca vitthāritaɱ bāhujaññaɱ puthubhūtaɱ yāva devamanussehi suppakāsitaɱ, no ca kho lābhaggayasaggappattaɱ, evaɱ taɱ brahmacariyaɱ aparipūraɱ hoti tenaṅgena.

[BJT Page 208]

11. Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, [page 125] upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa alaɱ uppannaɱ parappavādaɱ saha dhammehi suniggahītaɱ nigagahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ, brahmacariyaɱ cassa hoti iddhañceva phītañca vitthāritaɱ bāhujaññaɱ puthubhūtaɱ yāva devamanussehi suppakāsitaɱ, lābhaggappattañca yasaggappattañca, evaɱ taɱ brahmacariyaɱ paripūraɱ hoti tenaṅgena.

12. Ahaɱ kho pana cunda etarahi satthā loko appanno arahaɱ sammāsambuddho, dhammo ca svākkhāto suppavedito niyayāniko upasamasaɱvattaniko sammāsambuddhappavedito, viññāpitatthā ca me sāvakā saddhamme, kevalañca tesaɱ paripūraɱ brahmacariyaɱ āvīkataɱ uttānīkataɱ sabbasaṅgāhapadakataɱ sappāṭihīrakataɱ yāva devamanussehi suppakāsitaɱ. Ahaɱ kho pana cunda etarahi satthā thero rattaññū cirapabbajito. Addhagato vayo anuppatto. Santi kho pana me cunda etarahi therā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ sahadhammehi suniggitaɱ niggahetvā sappāṭihāriyaɱdhammaɱ desetuɱ. Santi kho pana me cunda etarahi majjhimā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ sahadhammehi suniggitaɱ niggahetvā sappāṭihāriyaɱdhammaɱ desetuɱ. Santi kho pana me cunda etarahi majjhimā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ sahadhammehi suniggitaɱ niggahetvā sappāṭihāriyaɱdhammaɱ desetuɱ. Santi kho pana me cunda etarahi navā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ sahadhammehi suniggitaɱ niggahetvā sappāṭihāriyaɱdhammaɱ desetuɱ. Santi kho pana me cunda etarahi therā bhikkhuniyo sāvikā viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ sahadhammehi suniggitaɱ niggahetvā sappāṭihāriyaɱdhammaɱ desetuɱ. Santi kho pana me cunda etarahi majjhimā bhikkhuniyo sāvikā viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ sahadhammehi suniggitaɱ niggahetvā sappāṭihāriyaɱdhammaɱ desetuɱ. Santi kho pana me cunda etarahi navā bhikkhuniyo sāvikā viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ sahadhammehi suniggitaɱ niggahetvā sappāṭihāriyaɱdhammaɱ desetuɱ. Santi kho pana me cunda etarahi upāsakā sāvakā gihī ocadātavasanā brahmacārino viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ sahadhammehi suniggitaɱ niggahetvā sappāṭihāriyaɱdhammaɱ desetuɱ. Santi kho pana me cunda etarahi upāsakā sāvakā gihī odātavasanā kāmabhogino viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ sahadhammehi suniggitaɱ niggahetvā sappāṭihāriyaɱdhammaɱ desetuɱ. Santi kho pana me cunda etarahi upāsikā sāvikā gihiniyo odātavasanā brahmacāriniyo viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ sahadhammehi suniggitaɱ niggahetvā sappāṭihāriyaɱdhammaɱ desetuɱ. Santi kho pana me cunda etarahi upāsikā sāvikā gihiniyo odātavasanā brahmacāriniyo viyattā vinītā visāradā pattayogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ sahadhammehi suniggitaɱ niggahetvā sappāṭihāriyaɱdhammaɱ desetuɱ. Santi kho [page 126] pana me cunda etarahi upāsikā sāvikā gihiniyo odātavasanā kāmabhoginiyo.

[BJT Page 210]

Etarahi kho pana me cunda brahmacariyaɱ iddhaɱ ceva phītañca vitthāritaɱ bāhujaññaɱ puthubhūtaɱ yāvadeva manussehi suppakāsitaɱ.

Yāvatā kho cunda etarahi satthāro loke uppannā, nāhaɱ cunda aññaɱ ekasatthārampi samanussami evaɱ lābhaggayasaggappattaɱ yatharivāhaɱ. Yāvatā kho pana cunda etarahi saṅgho vā gaṇo vā loke uppanno, nāhaɱ cunda aññaɱ ekasaṅghampī samanupassāmi evaɱ lābhaggayasaggappattaɱ yatharivāyaɱ cunda bhijhusaṅgho. Yaɱ kho taɱ cunda sammā vadamāno vadeyya sabbākāraparipūraɱ anūnaɱ anadhikaɱ svākkhātaɱ kevalaparipūraɱ buhmacariyaɱ suppakāsitanti, idameva taɱ sammā vadamāno vadeyya sabbākārasampannaɱ anūnaɱ anadhikaɱ svākkhātaɱ kevalaparipūraɱ brahmacariyaɱ suppakāsitanti.

13. Uddako sudaɱ1 cunda rāmaputto evaɱ vācaɱ bhāsati: passaɱ na passatīti. Kiñca passaɱ na passatī?Ti. Khurassa sādhu nisitassa talamassa passati, dhārañca khvassa na passati. Idaɱ vuccati cunda passaɱ na passati. Yaɱ kho panetaɱ cunda uddakena rāmaputtena bhāsitaɱ hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ khūrameva sandhāya, yañcetaɱ cunda sammāvadamāno vadeyya [PTS Page 127 ']passaɱ na passatī'ti, idamevetaɱ sammā vadamāno vadeyya 'passaɱ na passatī'ti.

Kiñca passaɱ na passatī?Ti: evaɱ sabbākārasampannaɱ sabbākāraparipūraɱ anūnaɱ anadhikaɱ svākkhātaɱ kevalaparipūraɱ brahmacariyaɱ suppakāsitanti, iti hetaɱ passati. Idamettha apakaḍḍheyya, evaɱ taɱ parisuddhataraɱ assāti, iti hetaɱ na passati. Idamettha upakaḍḍheyya, evaɱ taɱ parisuddhataraɱ assāti iti hetaɱ na passati. Idaɱ vuccati passaɱ na passatī'ti.

- - - - - - - - - - - - - - -
1. Udako sudaɱ - machasaɱ

[BJT Page 212]

Yaɱ kho taɱ cunda sammā vadamāno vadeyya "sabbākārasampannaɱ anūnaɱ anadhikaɱ svākkhātaɱ kevalaparipūraɱ buhmacariyaɱ suppakāsitanti, idameva taɱ sammā vadamāno vadeyya sabbākārasampannaɱ anūnaɱ anadhikaɱ svākkhātaɱ kevalaparipūraɱ brahmacariya suppakāsitanti.

Saṅgāyitabbā dhammā.

14. Tasmātiha cunda ye vo mayā dhammā abhiññā desitā, tattha sabbeheva saṅgamma samāgamma atthena atthaɱ byañjanena byāñjanaɱ saṅgāyitabbaɱ na vivaditabbaɱ. Yathayidaɱ brahmacarayaɱ addhaniyaɱ assa ciraṭṭhitikaɱ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ. Katame ca vo cunda dhammā mayā abhiññā desitā yattha sabbeheva saṅgamma samāgamma atthena atthaɱ byañjanena byañjanaɱ saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ buhmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ seyyathīdaɱ: cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcinduyāni, pañca balāni, satta [page 128] bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Ime kho te cunda dhammā mayā abhiññā desitā, yattha sabbeheva saṅgamma samāgamma atthena atthaɱ byañjanena byañjanaɱ saṅgāyitabbaɱ, na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ, tadassa bahujanahitāya bahūjanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

Saññāpetabba vidhi

15. Tesaɱ ca vo cunda samaggāna sammodamānānaɱ avivadamānānaɱ sikkhitabbaɱ aññataro sabrahmacārī saṅgho dhammaɱ bhāseyya, tatra ce tumhākaɱ evamassa "ayaɱ kho āyasmā atthañceva micchā gaṇhāti, byañjanāni ca micchā ropetī"ti, tassa neva abhinanditabbaɱ, nappaṭikkositabbaɱ. Anabhinanditvā appaṭikkositvā so evamassa vacanīyo "imassa nu kho āvuso atthassa imāni vā byañjanāni etāni vā byañjanāni katamāni opāyikatarāni imesaɱ vā byañjanānaɱ ayaɱ vā attho eso vā attho, katamo opāyikataro?Ti."

[BJT Page 214]

So ce evaɱ vadeyya "imassa kho āvuso atthassa imāneva byañjanānī opāyikatarānī yāneva etānī' imesaɱ byañjanānaɱ, ayameva attho opāyikataro yāneva eso'ti, so neva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā sveva sādhukaɱ saññāpetabbo, tassa ca atthassa tesaɱ ca byañjanānaɱ nisantiyā.

Aparo pi ce cunda sabrahmacārī saṅghe dhammaɱ bhāseyya, tatra ce tumhākaɱ evamassa "ayaɱ kho āyasmā atthaɱ hi kho micchā gaṇhāti, byañjanāni [page 129] sammā ropetī"ti, tassa neva abhinanditabbaɱ nappaṭikkositabbaɱ. Anabhinanditvā appaṭikkositvā so evamassa vacanīyo "imesaɱ nu kho āvuso byañjanānaɱ ayaɱ vā attho eso vā attho, katamo opāyikataro?"Ti, so ce evaɱ vadeyya "imesaɱ kho āvuso byañjanānaɱ ayameva attho opāyikataro, yo ceva eso"ti, so neva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā sveva sādhukaɱ saññāpetabbo tasseva atthassa nisantiyā.

Aparo pana cunda sabrahmacārī saṅghe dhammaɱ bhāseyya, tatra ce tumhākaɱ evamassa "ayaɱ kho āyasmā atthaɱ hi kho sammā gaṇhāti, byañjanāni micchā ropetī"ti, tassa neva abhinanditabbaɱ nappaṭikkositabbaɱ. Anabhinanditvā appaṭikkositvā so evamassa vacanīyo "imesaɱ nu kho āvuso atthassa imāneva byañjanāni etāni vā byāñjanāni, katamāni opāyikatarānī?"Ti, so ce evaɱ vadeyya "imassa nu kho āvuso atthassa imāneva opāyikatarāva, yāni ceva etānī"ti, 1 so neva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā sveva sādhukaɱ saññāpetabbo tesaññeva byañjanānaɱ nisantiyā.

Aparo pi ce cunda sabrahmacārī saṅghe dhammaɱ bhāseyya, tatra ce tumhākaɱ evamassa "ayaɱ kho āyasmā atthañceva sammā gaṇhāti, byañjanāni ca sammā ropetī"ti, tassa 'sādhū'ti bhāsitaɱ abhinanditabbaɱ anumoditabbaɱ. Tassa'sādhū'ti bhāsitaɱ abhinanditvā anumoditvā so evamassa vacanīyo "lābhā no āvuso suladdhaɱ no āvuso, ye mayaɱ āyasmantaɱ tādisaɱ brahmacāriɱ passāma evaɱ atthupetaɱ byañjanūpetanti."

- - - - - - - - - - - - - -
1. Yāceva otāni - sīmu

[BJT Page 216]

Paccayānuññātakāraṇaɱ

16. Na vo ahaɱ cunda diṭṭhadhammakānaɱ yeva [page 130] āsavānaɱ saɱvarāya dhammaɱ desemi, na panāhaɱ cunda samparāyikānaɱ yeva āsavānaɱ paṭighātāya dhammaɱ desemi. Diṭṭhadhammikānaɱ cevāhaɱ cunda asāvānaɱ saɱvarāya dhammaɱ desemi samparāyikānañca āsavānaɱ paṭighātāya. Tasmātiha cunda yaɱ vo mayā cīvaraɱ anuññātaɱ, alaɱ ve taɱ yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaɱsamakasavātātapasiriɱsapasamphassānaɱ parighātāya, yāvadeva hirikopīnapaṭicchādanatthaɱ. Yo vo mayā piṇḍapāto anuññāto, alaɱ ve so yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiɱsūparatiyā brahmacariyānuggahāya.

Iti purāṇañca vedanaɱ paṭihaṅkhāmi. Navañca vedanaɱ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Yaɱ vo mayā senāsanaɱ anuññātaɱ, alaɱ vo taɱ yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaɱsamakasavātātapasiriɱsapasamphassānaɱ paṭighātāya yāvadeva utuparissayavinodanaɱ paṭisallānārāmatthaɱ.

Yo vo mayā gilānappaccayabhesajjaparikkhāro anuññāto, alaɱ vo so yāvadeva uppannānaɱ veyyābādhikānaɱ vedanānaɱ paṭighātāya abyāpajjhaparamatāyā ti.

Sukhallikānuyogā

17. Ṭhānaɱ kho panetaɱ cunda vijjati, yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ "sukhallikānuyogamanuyuttā samaṇā sakyaputtiyā viharantī"ti. Evaɱ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā "katamo so avuso sukhallikānuyogo? Sukhallikānuyogā hi bahū anekavihitā nānāppakārakā"ti.

[BJT Page 218]

Cattāro'me cunda sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasaɱhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattanti. Katame cattāro? Idha cunda ekacco bālo pāṇe vadhitvā vadhitvā attānaɱ sukheti pīṇeti. Ayaɱ paṭhamo sukhallikānuyogo. Puna ca paraɱ cunda idhekacco [page 131] adinnaɱ ādiyitvā ādisitvā attānaɱ sukheti pīṇeti. Ayaɱ dutiyo sukhallikānuyogo. Puna ca paraɱ cunda idhekacco musā bhaṇitvā bhaṇitvā attānaɱ sukheti pīṇeti. Ayaɱ tatiyo sukhallikānuyogo. Puna ca paraɱ cunda idhekacco pañcahi kāmaguṇehi samappito samaṅgībhuto paricāreti, ayaɱ catuttho sukhallikānuyogo. Ime kho cunda cattāro sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasaɱhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattanti.

18. Ṭhānaɱ kho panetaɱ cunda vijjati. Yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ 'ime cattārā sukhallikānuyoge anuyuttā samaṇā sakyaputtiyā"ti. Te vo 'mā hevantissuvacanīyā. Na te sammā vadamānā vadeyyuɱ abbhācikkheyyuɱ asatā abhutena.

Cattāro'me cunda sukhallikānuyogā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattanti. Katame cattāro? Idha cunda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Ayaɱ paṭhamo sukhallikānuyogo. Puna ca paraɱ cunda bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Ayaɱ dutiyo sukhallikānuyogo.

[BJT Page 220]

Puna ca paraɱ cunda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaɱ ca kāyena paṭisaɱvedeti, yaɱ taɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taɱ tatiyaɱ jhānaɱ upasampajja viharati. Ayaɱ tatiyo sukhallikānuyogo. Puna ca paraɱ cunda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. [page 132] ayaɱ catuttho sukhallikānuyogo. Ime kho cunda cattāro sukhallikānuyogā ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattanti.

18. Ṭhānaɱ, kho panetaɱ cunda vijjati, yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ "ime cattāro sukhallikānuyogā anuyuttā samaṇā sakyaputtiyā viharanti"ti. Te vo evaɱ ti'ssu vacanīyā sammā te vo vadamānā vadeyyuɱ. Na te vo abbhācikkheyyuɱ asatā abhutena.

Sukhallikānuyogānisaɱsā

Ṭhānaɱ kho panetaɱ cunda vijjati, yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ 'ime pana āvuso cattāro sukhallikānuyoge anuyuttānaɱ viharataɱ kati phalāni katānisaɱsā pāṭikaṅkhā?"Ti. Evaɱ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā "ime kho āvuso cattāro sukhallikānuyoge anuyuttānaɱ viharataɱ cattāri phalāni cattāro ānisaɱsā pāṭikaṅkhā, katame cattāro? Idhāvuso bhikkhu tiṇṇaɱ saññojanānaɱ pari-k-khayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Idaɱ paṭhamaɱ phalaɱ paṭhamo ānisaɱso. Puna ca paraɱ āvuso bhikkhu tiṇṇaɱ saññojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmi hoti sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karoti. Idaɱ dutiyaɱ phalaɱ dutiyo ānisaɱso. Puna ca paraɱ āvusā bhikkhu pañcannaɱ orambhāgiyānaɱ saññojanānaɱ parikkhāya opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā'ti. Ida tatiyaɱ phalaɱ tatiyo ānisaɱso. Puna ca paraɱ āvuso bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Idaɱ catutthaɱ phalaɱ catuttho ānisaɱso. Ime kho āvuso cattāro sukhallikānuyoge anuyuttānaɱ viharataɱ imāni cattāri phalāni cattāro ānisaɱsā pāṭikaṅkhā"ti.

[BJT Page 222]

Khīṇāsavānaɱ abhabbaṭṭhānāni.

19, Ṭhānaɱ kho panetaɱ cunda vijjati, yaɱ aññatitthiyaɱ [page 133] paribbājakā evaɱ vadeyyuɱ "aṭṭhitadhammā samaṇā sakyaputtiyā viharantī"ti. Evaɱ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena sāvakānaɱ dhammā desitā paññattā yāvajivaɱ anatikkamanīyā. Seyyathāpi āvuso indakhīlo vā ayokhīlo vā gambhīranemo sunikhāto acalo asampavedhī, evameva kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena sāvakānaɱ dhammā desitā paññattā yāvajivaɱ anatikkamanīyā. Yo so āvuso bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto abhabbo so nava ṭhānāni ajjhācarituɱ:abhabbo āvuso khīṇāsavo bhikkhu saɱcicca pāṇaɱ jīvitā voropetuɱ. Abhabbo khīṇāsavo bhikkhu adinnaɱ theyyasaṅkhātaɱ ādiyituɱ, abhabbo khīṇāsavo bhikkhu methunaɱ dhammaɱ paṭisevituɱ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituɱ, abhabbo khīṇāsavo bhikkhu sannidhikārakaɱ kāme paribhuñjituɱ, seyyathāpi pubbe agārikabhuto. Abhabbo khīṇāsavo bhikkhu chandāgatiɱ gantuɱ, abhabbo khīṇāsavo bhikkhu dosāgatiɱ gantuɱ, abhabbo khīṇāsavo bhikkhu mohāgatiɱ gantuɱ, abhabbo khīṇasavo bhikkhu bhayāgatiɱ gantuɱ. Yo so āvuso bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto, abhabbo so imāni nava ṭhānāni ajjhācaritu"nti.

Pañhabyākaraṇāni

20. [page 134] ṭhānaɱ kho panetaɱ cunda vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ " atītaɱ kho addhānaɱ ahabbha samaṇo gotamo atīrakaɱ1 ñāṇadassanaɱ paññapeti, noca kho anāgataɱ addhānaɱ arabbha atirakaɱ ñāṇadassanaɱ paññapeti. Tayidaɱ kiɱsu, tayidaɱ kathaɱsū?"Ti.

- - - - - - - - - - - - - - - - - - -
1. Atirekaɱ - sīmu

[BJT Page 224]

Te ca aññatitthiyā paribbājakā aññavihitakena ñāṇadassanena aññavihitakaɱ ñāṇadassanaɱ paññāpetabbaɱ maññanti, yathariva bālā abyattā. Atītaɱ kho cunda addhānaɱ ārabbha tathāgatassa satānusāri ñāṇaɱ hoti. So yāvatakaɱ ākaṅkhati tāvatakaɱ anussarati. Anāgatañca kho addhānaɱ ārabbha tathāgatassa bodhijaɱ ñāṇaɱ uppajjati 'ayamantimā jāti, natthidāni punabbhavo'ti. Atītañcepi kho cunda hoti abhūtaɱ atacchaɱ anatthasaɱhitaɱ, na taɱ tathāgato byākaroti. Atītañcepi cunda hoti bhūtaɱ tacchaɱ anatthasaɱhitaɱ, tampi tathāgato na byākaroti. Atītañcepi cunda hoti bhūtaɱ tacchaɱ atthasaɱhitaɱ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya. Anāgataɱ cepi cunda hoti abhūtaɱ atacchaɱ anatthasaɱhitaɱ, na taɱ tathāgato byākaroti. Anāgataɱ ce pi cunda hoti bhūtaɱ tacchaɱ anatthasaɱhitaɱ, tampi tathāgato na byākaroti. Anāgataɱ ce pi cunda hoti bhūtaɱ tacchaɱ atthasaɱhitaɱ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya. Paccuppannaɱ cepi cunda hoti abhūtaɱ atacchaɱ anatthasaɱhitaɱ, na taɱ tathāgato byākaroti. Paccuppannañcepi cunda hoti bhūtaɱ [page 135] tacchaɱ anatthasaɱhitaɱ tampi tathāgato na byākaroti. Paccuppannañcepi cunda hoti bhūtaɱ tacchaɱ atthasaɱhitaɱ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya.

21. Iti kho cunda atītānāgatapaccuppannesu dhammesu tathāgato kālāvādī bhūtavādi atthavādī dhammāvadi vinayavādī, tasmā 'tathāgato'ti. Vuccati. Yañca kho cunda sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaɱ sutaɱ mutaɱ viññātaɱ pattaɱ pariyesitaɱ anuvicaritaɱ manasā, sabbaɱ tathāgatena abhisambuddhaɱ. Tasmā 'tathāgato'ti vuccati. Yañca cunda rattiɱ tathāgato anuttaraɱ sammāsambodhiɱ abisambujjhati, yañca cunda rattiɱ tathāgato anuttaraɱ sammāsambodhiɱ abhisambujjhati, yañca rattiɱ anupādisesāya nibbānadhātuyā parinibbāti, yaɱ etamasmiɱ antare bhāsati lapati niddisati, sabbaɱ taɱ tatheva hoti no aññathā. Tasmā 'tathāgato'ti vuccati. Yathāvādi cunda tathāgato tathākārī, yathākārī tathāvādī iti yathāvādi tathākārī, yathākārī tathāvādī, tasmā 'tathāgato'ti vuccati. Sadevake loke cunda samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhu anabhibhuto aññadatthudaso vasavatti. Tasmā 'tathāgato'ti vuccati.

- - - - - - - - - - - - - - -
1. Kālavādi saccavādi - syā.

[BJT Page 226]

Abyākataṭṭhānāni

22. Ṭhānaɱ kho panetaɱ cunda vijjati, yaɱ'aññatitthiyā paribbājakā evaɱ vadeyyuɱ "kinnū kho āvuso hoti tathāgato parammaraṇā? Idameva saccaɱ, moghamaññanti? Evaɱ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā "abyākataɱ kho āvuso [page 136] bhagavatā: hoti tathāgato parammaraṇā, idameva saccaɱ, moghamaññanti?" Ṭhānaɱ kho panetaɱ cunda vijjati, yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ "kiɱ panāvuso na hoti tathāgato parammaraṇā. Idameva saccaɱ, moghamaññanti?" Evaɱvādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: evampi kho āvuso bhagavatā abyākataɱ; na hoti tathāgato parammaraṇā, idameva saccaɱ moghamaññanti. Ṭhānaɱ kho panetaɱ cunda vijjati, yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ "kiɱ panāvuso hoti ca na hoti ca tathāgato parammaraṇā, idameva saccaɱ moghamaññanti." Evaɱ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "abyākataɱ kho panetaɱ āvuso bhagavatā hoti ca na hoti ca tathāgato parammaraṇā, idameva saccaɱ moghamaññanti"
Ṭhānaɱ kho panetaɱ cunda vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ 'kimpanāvuso neva hoti na na hoti tathāgato parammaraṇā, idameva saccaɱ moghamaññanti. Evaɱ vādino cunda aññatitthiyā paribbājakā evamassū vacanīyā " evampi kho āvuso bhagavatā abyākataɱ: neva hoti na na hoti tathāgato parammaraṇā, idameva saccaɱ moghamaññanti". Ṭhānaɱ kho panetaɱ cunda vijjati yaɱ. Aññatittiyā paribbājakā evaɱ vadeyyuɱ: "kasmā panetaɱ āvuso samaṇena gotamena abyākatanti? "Evaɱ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "nahetaɱ āvuso atthasaɱhitaɱ na dhammasaɱhitaɱ na ādibrahmacariyakaɱ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati. Tasmā naɱ bhagavatā abyākatanti."

[BJT Page 228]

Byākataṭṭhānāni

23. Ṭhānaɱ kho panetaɱ cunda vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ "kiɱ panāvuso samaṇena gotamena byākatanti? "Evaɱ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "idaɱ dukkhanti kho āvuso bhagavatā byākataɱ. Ayaɱ dukkhasamudayoti'kho āvuso bhagavatā byākataɱ, ayaɱ dukkhanirodho'ti kho āvuso bhagavatā byākataɱ, ayaɱ dukkhanirodhagāminī paṭipadā'ti kho āvuso bhagavatā byākatanti".

24. [page 137] ṭhānaɱ kho panetaɱ cunda vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ "kasmā panetaɱ āvuso samaṇena gotamena byākatanti? "Evaɱ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "etañhi āvuso atthasaɱhitaɱ, etaɱ dhammasaɱhitaɱ, etaɱ ādibrahmacariyakaɱ, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Tasmā taɱ bhagavatā byākatanti."

Pubbantasahagatā diṭṭhinissayā

Ye pi te cunda pubbantasahagatā diṭṭhinissayā, tepi vo mayā byākatā yathā te byākātabbā. Yathā ca te na byākātabbā kiɱ vo ahaɱ te tattha byākarissāmi? Ye pi te cunda aparantasahagatā diṭṭhinissayā, te pi vo mayā byākatā, yathā te byākātabbā. Yathā ca te na byākātabbā kiɱ vo ahaɱ te tattha byākarissāmi.

25. Katame ca te cunda pubbannasahagatā diṭṭhinissayā ye vo mayā byākatā yathā te byākātabbā? Santi kho cunda eke samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino: 'sassato attā ca loko ca' idameva saccaɱ moghamaññanti. Santi pana cunda ekesamaṇabuhmaṇā evaɱ vādino evaɱ diṭṭhino: 'asassato attā ca loko ca, sassato ca asassato ca attā ca loko ca, neva sassato nāsassato attā ca loko ca, sayaɱkato attā ca loko ca, parakato attā ca loko ca, sayaɱ kato ca para kato ca attā ca loko ca, [page 138] asayaɱkāro aparakāro adhiccasamuppanno attā ca loko ca, idameva saccaɱ, moghavaññanti. Sassataɱ sukhadukkhaɱ, asassataɱ sukhadukkhaɱ, sassatañca asassatañca sukhadukkhaɱ, neva sassataɱ nāsassataɱ sukhadukkhaɱ, sayaɱkata sukhadukkhaɱ, paraɱkataɱ sukhadukkhaɱ, sayaɱkatañca paraɱkatañca sukhadukkhaɱ, asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ sukhadukkhaɱ, idameva saccaɱ moghamaññanti.
[BJT Page 230]

26. Tatra cunda ye te samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino sassato attā ca loko ca, idameva saccaɱ moghamaññanti. Tyāhaɱ upasaṅkamitvā evaɱ vādami: atthinu kho idaɱ āvuso, vuccati sassato attā ca leko cā? "Ti yañca kho te evamāhaɱsu 'idameva saccaɱ. Moghamaññanti, taɱ tesaɱ nānujānāmi. Taɱ kissa hetu? Aññathāsaññino pi hettha cunda santeke sattā. Imāya pi kho ahaɱ cunda paññattiyā neva attanā samasamaɱ samanupassāmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadidaɱ adhippaññatti.

27. Tatra cunda ye te samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino "sassato attā ca loko ca, 'asassato attā ca loko ca, sassato ca asassato ca attā ca loko ca, neva sassato nāsassato attā ca loko ca, sayaɱkato attā ca loko ca, paraɱkato attā ca loko ca, sayaɱkato ca parakato ca attā ca loko ca, asayaɱkāro aparakāro adhiccasamuppanno attā ca loko ca, sassataɱ sukhadukkhaɱ, [page 139] asassataɱ sukhadukkhaɱ, sassatañca asassatañca sukhadukkhaɱ, neva sassataɱ nāsassataɱ sukhadukkhaɱ, sayaɱkataɱ sukhadukkhaɱ, paraɱkataɱ sukhadukkhaɱ, sayaɱkataɱ ca paraɱkataɱ ca sukhadukkhaɱ, asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ sukhadukkhaɱ, idameva saccaɱ moghamaññanti. " Tyāhaɱ upasaṅkamitvā evaɱ vadāmi "atthi kho idaɱ āvuso vuccati asayaɱkāraɱ aparakāraɱ adhiccasamuppannaɱ sukhadukkhanti?" Yañca kho te evamāhaɱsu idameva saccaɱ, moghamaññanti', taɱ tesaɱ nānujānāmi, taɱ kissa hetu? Aññathāsaññino pi hettha cunda santeke sattā. Imāya pi kho ahaɱ cunda paññattiyā neva attanā samasamaɱ samanupassāmi kuto bhiyyo. Atha kho ahameva tattha bhiyyo yadidaɱ adhipaññatti. Ime kho te cunda pubbantasahagatā diṭṭhinissayā, ye te mayā byākatā yathā te byākātabbā yathā ca te na byākātabbā, kiɱ vo ahaɱ te tattha byākarissamī?"Ti.

[BJT Page 232]

Aparantasahagatā diṭṭhinissayā

28. Katame ca cunda aparantasahagatā diṭhinissayā ye te mayā byākatā yathā te byākātabbā? Yathā ca te na byākātabbā, kiɱ vo ahaɱ te tattha byākarissāmī?"Ti. Santi cunda eko samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino: "rūpī attā hoti arogo parammaraṇā, idameva saccaɱ, moghamaññanti. " Santi pana cunda eke samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino "nārūpī attā hoti arogo parammaraṇā, idameva saccaɱ, moghamaññanti, " rūpi ca arūpī ca attā hoti arogo parammaraṇā, idameva saccaɱ, moghamaññanti. " Neva rūpī nānarūpī attā hoti arogo parammaraṇā, idameva saccaɱ, moghamaññanti. " [page 140] saññi attā hoti arogo parammaraṇā, idameva saccaɱ, moghamaññanti. " Asaññi attā hoti arogo parammaraṇā, idameva saccaɱ, moghamaññanti. " Nevasaññīnāsaññī attā hoti arogo parammaraṇā, idameva saccaɱ, moghamaññanti. "Attā ucchijjati vinassati, na hoti parammaraṇā, idameva saccaɱ, moghamaññanti. " Tatra cunda ye te samaṇabuhmaṇā evaɱ vādino evaɱ diṭṭhino, rūpī attā hoti arogo parammaraṇā, idameva saccaɱ, moghamaññanti. Tyāhaɱ upasaṅkamitvā evaɱ vadāmi: atthi kho idaɱ āvuso, vuccati "rūpī attā hoti arogo parammaraṇā?"Ti. Yaɱ kho te evamāhaɱsu "idameva saccaɱ, moghamaññanti" taɱ tesaɱ nānujānāmi. Taɱ kissa hetu? Aññathāsaññino pi hettha cunda santeke sattā. Imāyapi kho ahaɱ cunda paññattiyā neva attanā samasamaɱ samanupassāmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadidaɱ adhippaññatti.

29. Tatra cunda ye te samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino arūpi attā hoti arogo parammaraṇā, idameva saccaɱ, moghamaññanti. " Rūpī ca arūpī ca attā hoti arogo parammaraṇā, idameva saccaɱ, moghamaññanti. " Neva rūpi nārūpi attā hoti arogo parammaraṇā, idameva saccaɱ, moghamaññanti. " Saññi attā hoti arogo parammaraṇā, idameva saccaɱ, moghamaññanti. " Asaññi attā hoti arogo parammaraṇā, idameva saccaɱ, moghamaññanti. " Nevasaññināsaññi attā hoti arogo parammaraṇā, idameva saccaɱ, moghamaññanti. " "Attā ucchijjati vinassati, na hoti parammaraṇā, idameva saccaɱ, moghamaññanti, tyāhaɱ upasaɱkamitvā evaɱ vadāmi: atthi kho idaɱ āvuso, vuccati "attā ucchijjati vinassati, na hoti parammaraṇā ti" mañca kho te cunda evamāhaɱsu: idameva saccaɱ moghamaññanti, taɱ tesaɱ nānujānāmi. Taɱ kissa hetu? Aññathāsaññino pi hettha cunda santeke sattā. Imāyapi kho ahaɱ cunda paññattiyā neva attanā samasamaɱ samanupassāmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadidaɱ adhippaññatti. Ime kho te cunda aparantasahagatā diṭṭhinissayā, ye te mayā byākatā [page 141] yathā te byākātabbā. Yathā ca te na byākātabbā kiɱ vo ahaɱ te tattha byākarissāmī"ti.

[BJT Page 234]

30. Imesaɱ ca cunda pubbantasahagatānaɱ diṭṭhinassayānaɱ imesaɱ ca aparantasahagatānaɱ diṭṭhinissayānaɱ pahānāya samatikkamāya evaɱ mayā cattāro satipaṭṭhānā desitā paññattā. Katame cattāro? Idha cunda bhikkhu kāye kāyāyanupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaɱ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaɱ, citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaɱ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaɱ, imesaɱ ca cunda pubbantasahagatānaɱ diṭṭhinissayānaɱ imesaɱ ca aparantasahagatānaɱ diṭṭhinissayānaɱ pahānāya samatikkamāya evaɱ mayā ime cattāro satipaṭṭhānā desitā paññattā ti.

31. Tena kho pana samayena āyasmā upavāno bhagavato piṭṭhito hoti bhagavantaɱ vījayamāno. Atha kho āyasmā upavāno bhagavantaɱ etadavoca: acchariyaɱ bhante abbhūtaɱ bhante, pāsādiko vatāyaɱ bhante dhammapariyāyo, supāsādiko vatāyaɱ bhante dhammapariyāyo. Ko nāmāyaɱ bhante dhammapariyāyo?"Ti. "Tasmā tiha tvaɱ upavāna imaɱ dhammapariyāyaɱ pāsādikotveva naɱ dhārehī"ti.

Idamavoca bhagavā attamano āyasmā upavāno bhagavato bhāsitaɱ abhinandīti.

Pāsādikasuttaɱ niṭṭhitaɱ chaṭṭhaɱ.

[BJT Page 236]
7.
[page 142]

Lakkhaṇasuttaɱ

1. Evaɱ me sutaɱ:

Ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti1 te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Dvattiɱsimāni bhikkhave mahāpurisassa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dve gatiyo bhavanti anaññā: sace agāraɱ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ adaṇḍena asatthena dhammena samena abhivijīya ajjhāvasati. Sace kho pana agārasmā anagāriyaɱ pabbajati arahaɱ hoti sammāsambuddho loke vivattacchado2 katamāni tāni bhikkhave dvattiɱsa mahāpurisassa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa [page 143] dveva gatiyo bhavanti anaññā? Sace agāraɱ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ adaṇḍena asatthena dhammena samena abhivijīya ajjhāvasati. Sace kho pana agārasmā anagāriyaɱ pabbajati arahaɱ hoti sammāsambuddho loke vivattacchado2

2. Idha bhikkhave mahāpuriso suppatiṭṭhitapādo hoti. Yampi bhikkhave mahāpuriso suppatiṭṭhitapādo hoti. Idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

- - - - - - - - - - - - -
1. Bhaddante ti - machasaɱ. 2. Vivaṭacchado - syā, kam. Vivaṭṭacchado - machasaɱ

[BJT Page 238]

Puna ca paraɱ bhikkhave mahāpurisassa heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni. 1 Yampi bhikkhave mahāpurisassa heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Puna ca paraɱ bhikkhave mahāpuriso āyatapaṇhī hoti yampi bhikkhave mahāpuriso āyatapaṇhī hoti, idampi bhikkhave mahāpurissa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso dīghaɱgulī hoti. Yampi bhikkhave mahāpuriso dīghaṅgulī hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso mudutalunahatthapādo hoti. Yampi bhikkhave mahāpuriso mudutaḷunahatthapādo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso jālahatthapādo hoti. Yampi bhikkhave mahāpuriso jālahatthapādo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso ussaṅkhapādo hoti. Yampi bhikkhave mahāpuriso ussaṅghapādo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso eṇijaṅgho hoti. Yampi bhikkhave mahāpuriso eṇijaṅgho hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso ṭhitako'va anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati. Yampi bhikkhave mahāpuriso ṭhitako'va anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimaccati, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso kosohitavatthaguyho hoti. Yampi bhikkhave mahāpuriso kosohitavatthaguyho hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso suvaṇṇavaṇṇo hoti. Yampi bhikkhave mahāpuriso suvaṇṇavaṇṇo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso kañcanasannibhattaco hoti. Yampi bhikkhave mahāpuriso kañcanasannibhattaco hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso sukhumacchavi hoti. Yampi bhikkhave mahāpuriso sukhumacchavi hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso sukhumattā chaviyā rajojallaɱ kāye na upalippati. Yampi bhikkhave mahāpuriso sukhumattā chaviyā rajojallaɱ kāye na upalippati, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso ekekalomo hoti, ekekāni lomāni lomakūpesu jātāni honti. Yampi bhikkhave mahāpuriso [page 144] ekekalomo hoti, ekekāni lomāni lomakūpesu jātāni hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso uddhaggalomo hoti, uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni padakkhiṇāvattakajātāni honti. Yampi bhikkhave mahāpuriso uddhaggalomo hoti, uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍaḍalāvattāni2 padakkhiṇāvattakajātāni honti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso brahmujjugatto hoti. Yampi bhikkhave mahāpuriso brahmujjugatto hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso sattussado hoti. Yampi bhikkhave mahāpuriso sattussado hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati puna ca paraɱ bhikkhave mahāpuriso sīhapubbaddhakāyo hoti. Yampi bhikkhave mahāpuriso sīhapubbaddhakāyo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso citantaraɱso hoti. Yampi bhikkhave mahāpuriso citantaraɱso hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso nigrodhaparimaṇḍalo hoti, yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo, yampi bhikkhave mahāpuriso nigrodhaparimaṇḍalo hoti, yāvatakavassa kāyo, tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso samavattakkhandho hoti. Yampi bhikkhave mahāpuriso samavattakkhandho hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso rasaggasaggī hoti. Yampi bhikkhave mahāpuriso rasaggasaggī hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso sīhahanu hoti. Yampi bhikkhave mahāpuriso sīhahanu hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso cattāḷīsadanto hoti. Yampi bhikkhave mahāpuriso cattāḷīsadanto hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso samadanto hoti. Yampi bhikkhave mahāpuriso samadanto hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso aviraḷadanto hoti. Yampi bhikkhave mahāpuriso aviraḷadanto hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso susukkadāṭho hoti. Yampi bhikkhave mahāpuriso susukkadāṭho hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso pahūtajivho hoti. Yampi bhikkhave mahāpuriso pahūtajivho hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso buhmassaro hoti, karavīkabhiṇī. Yampi bhikkhave mahāpuriso brahmassaro hoti, karavīkabhāṇī. Idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso abhinīlanetto hoti. Yampi bhikkhave mahāpuriso ahīnīlanetto hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso gopamukho hoti. Yampi bhikkhave mahāpuriso gopakhumo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Puna ca paraɱ bhikkhave mahāpuriso uṇṇā bhamukantare jātā hoti odātā mudutūlasannibhā. Yampi bhikkhave mahāpuriso uṇṇā bhamukantare jātā hoti odātā mudutulasannibhā, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. [page 145] puna ca paraɱ bhikkhave mahāpuriso uṇhīsasīso hoti. Yampi bhikkhave mahāpuriso unhīsasīso hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.
- - - - - - - - - - - -
1. Sabbākāra paripūrāṇi suvibhattantarāṇi - [pts 2.] Kuṇḍalāvaṭṭāni - machasaɱ.

[BJT Page 240]

Imāni kho tāni bhikkhave dvattiɱsa mahāpurisassa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraɱ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado.

3. Imāni kho bhikkhave dvattiɱsa mahāpurisassa mahāpurisalakkhaṇāni bāhirakā pi isayo dhārenti. No ca kho te jānanti 'imassa kammassa katattā imaɱ lakkhaṇaɱ paṭilabhantī'ti.

Suppatiṭṭhitapādalakkhaṇaɱ (1)

Yampi bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ puramaɱ niketaɱ pubbe manussabhūto samāno daḷhasamādāno ahosi, kusalesu dhammesu avatthitasamādāno, kāyasucarite vacīsucarite manosucarite, dānasaɱvibhāge sīlasamādāne uposathupavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kulejeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu [page 146] dhammesu, so tassa kammassa katattā upacitattā ussannattā vipulantā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imaɱ mahāpurisalakkhaṇaɱ paṭilabhati, suppatiṭṭhitapādo hoti, samaɱ pādaɱ bhūmiyaɱ nikkhipati, samaɱ uddharati, samaɱ sabbāvantehi pādatalehi bhūmiɱ phusati. So tena lakkhaṇena samannāgato sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ.

[BJT Page 242]

Parosahassaɱ kho panassa puttā bhavanti surā vīraṅgarūpā parasenappamaddanā, so imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena ahivijiya ajjhāvasati. Rājā samāno kiɱ labhati? Avikkhamhiyo hoti kenaci manussabhūtena paccattikena paccāmittena. Rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado, buddho samāno kiɱ labhati? Avikkhamabhiyo1 hoti. Abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena [page 147] vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiɱ. Buddho samāno idaɱ labhati. Etamatthaɱ bhagavā avoca.

Tatthetaɱ vuccati:

Sacce ca dhamme ca dame ca saɱyame
Soceyya sīlālayuposathesu ca,
Dāne ahiɱsāya asāhase rato
Daḷhaɱ samādāya samattamācari2

So tena kammena divaɱ apakkami3
Sukhaɱ ca khiḍḍāratiyo ca anvahi
Tato cavitvā punarāgato idha
Samehi pādehi phusī vasundharaɱ.

Byākaɱsu veyyañjanikā samāgatā
Samappatiṭṭhassa na hoti khambhanā,
Gihissa vā pabbajitassa vā puna4
Taɱ lakkhaṇaɱ bhavati tadatthajotakaɱ.

Akkhambhiyo hoti agāramāvasaɱ
Parābhibhu sattubhī sattumaddano,
Manussabhūtenidha hoti kenaci
Akkhambhiyo tassa phalena kammuno

- - - - - - - - - - - - -
1. Akakhamabhiyo - machasaɱ
2. Samanatamācari - syā. Kam

3. Samakakami. Machasaɱ 4. Bana - syā.

[BJT Page 244]

Sace ca pabbajjamupeti tādiso
Nekkhammachandābhirato vicakkhaṇo,
Aggo na so gacchati jātu khambhataɱ
Naruttamo esahi tassa dhammatā'ti.

Pādatalesu cakkalakkhaṇaɱ (2)

4. Yampi bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno [page 148] bahujanassa sukhāvaho ahosi, ubbegaɱ uttāsaɱ bhayaɱ apanuditā dhammikaɱ ca rakkāvaraṇaguttiɱ saɱvidhātā saparivāraɱ ca dānaɱ adāsi. So tassakammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imaɱ mahāpurisalakkhaṇaɱ paṭilabhati. Heṭṭhā pādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni suvihattantarāni. So tena lakkhaṇena samannāgato sace agāraɱ ajjhāvasati, rājā hoti cakkavatatī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ.
Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiɱ labhati? Mahāparivāro hoti, mahā'ssa honti parivārā brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaɱ labhati.

Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiɱ labhati? Mahāparivāro hoti, mahā'ssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaɱ labhati. Etamatthaɱ bhagavā āvoca tatthetaɱ vuccati:

Pure puratthā purimāsu jātisu
Manussabhūto bahunaɱ sukhāvaho,
Ubbegauttāsabhayāpanūdano
Guttīsu rakkhāvaraṇesu ussuko.

[page 149] so tena kammena divaɱ samakkami
Sukhañca khiḍḍā ratiyo ca anvabhī,
Tato civitvā punarāgato idha
Cakkāni pādesu duvesu vindati
Samantanemīni sahassarāni ca.

[BJT Page 246]

Byākaɱsu veyyañjanikā samāgatā,
Disvā kumāraɱ satapuññalakkhaṇaɱ
Parivāravā hessati sattumaddano
Tathā hi cakkāni samantanemini.

Sace na pabbajjamupeti tādiso,
Vatteti cakkaɱ paṭhaviɱ pasāsati
Tassānuyuttā'dha1 bhavanti khattiyā
Mahāyasaɱ samparivārayanti naɱ.

Sace ca pabbajjamupeti tādiso,
Nekkhammachandābhirato vicakkhaṇo
Devāmanussā surasakka2 rakkhasā
Gandhabbanāgā vihagā catuppadā
Anuttaraɱ devamanussapūjitaɱ
Mahāyasaɱ samparivārayanti nanti.

Āyatapaṇahitādini tīni lakkhaṇāni (3 - 5)

5. Yampi bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno pāṇātipātaɱ pahāya pāṇātipātā paṭivirato ahosi, nihitadaṇeḍā nihitasattho lajjī dayāpanto sabbapāṇabhūtahitānukampi vihāsi, so tassa kammassa katattā upacitattā ussantattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imāni tīṇi māhāpurisalakkhaṇāni [page 150] paṭilabhati, āyatapaṇhī ca hoti dīghaṅgulī ca brahmujugatto ca. So tehi lakkhaṇehi samannāgato, sace agāraɱ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ.
Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiɱ labhati? Dīghāyuko hoti viraṭṭhitiko, dīghamāyumpāleti. Na sakkā hoti antarā jīvitā vorepetuɱ kenaci manussabhūtena paccatthikena paccāmittena. Rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati arahaɱ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiɱ labhati? Dīghāyuko hoti ciraṭṭhitiko, dīghamāyumpāleti, na sakkā hoti antarā jīvitā voropetuɱ paccatthikehi paccāmittehi samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiɱ. Buddho samāno idaɱ labhati. Etamatthaɱ bhagavā avoca. Tatthetaɱ vuccati:
- - - - - - - - - -
1. Tassānu yattā ca - machasaɱ 2. Satta (kam)

[BJT Page 248]

Maraṇavadha1 bhayattano viditvā
Paṭivirato paramāraṇāyahosi2
Tena sucaritena saggamagamā3
Sukataphalavipākamanuhosi.

Caviya punaridhāgato samāno
Paṭilabhati idha tīṇi lakkhaṇāni,
Bhavati vipuladīghapāsaṇabhiko
Brahmā'va sūju subho sujātagatto.

Subhujo susu susaṇṭhito sujāto
Mudutaḷuṇaṅguliyassa honti dīghā,
[page 151] tīhi purisavaraggalakkhaṇehi
Cirayapanāya4 kumāramādiyanti.

Bhavati yadi gihī ciraɱ yapeti
Cirataraɱ pabbajati yadi tato hi
Yāpayati vasiddhi bhāvanāya
Iti dīghāyukatāya tannimittanti.

Satatussadatālakkhaṇaɱ (6)

6. Yampi bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno dātā ahosi paṇītānaɱ rasitānaɱ khādanīyānaɱ bhojanīyānaɱ sāyanīyānaɱ lehanīyānaɱ pānānaɱ, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imaɱ mahāpurisalakkhaṇaɱ paṭilabhati, sattussado hoti. Sattassa ussadā honti: uhosu hatthesu ussadā honti, uhosu pādosu ussadā honti, uhosu aɱsakūṭesu ussadā honti, khandhe ussadā hoti. So tena lakkhaṇena samannāgato sace agāraɱ ajjhāvasati rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiɱ labhati? Lābhī hoti paṇītānaɱ rasitānaɱ khādanīyānaɱ bhojanīyānaɱ sāyanīyānaɱ lehanīyānaɱ pānānaɱ. Rājā samāno idaɱ labhati. Buddho samāno kiɱ labhati? Lābhī hoti paṇītānaɱ rasitānaɱ khādanīyānaɱ bhojanīyānaɱ sāyanīyānaɱ lehanīyānaɱ pānānaɱ. Buddho samāno idaɱ labhati. [page 152] etamatthaɱ bhagavā avoca. Tatthetaɱ vuccati:

- - - - - - - - - - -
1. Maraṇa (machasaɱ) 2. Māraṇāya hoti (machasaɱ) 3. Tena so sucaritena saggamagamāsi (syā) 4. Cirayāpatāya (syā)

[BJT Page 250]

Khajjabhojanaɱ atha leyyasāyiyaɱ
Uttamaggarasadāyako ahu.
Tena so sucaritena kammunā
Nandane ciramahippamodati.

Sattavussado idhādhigacchati
Hatthapādamudutalañca vindati,
Āhu byañjananimittakovidā
Khajja bhojja rasalābhitāya naɱ.

Taɱ gihissapi tadatthajotakaɱ
Pabbajampi ca tadādhigacchati,
Khajjabhojanassa lābhiruttamaɱ
Āhu sabbagihibandhanacchidanti.

Karacaraṇamudutājālatālakkhaṇāni (7 - 8)

7. Yampi bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno catūhi saṅgahavatthūhi janaɱ saṅgāhako ahosi dānena peyyavajjena1 atthacariyāya samānattatāya, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imāni dve [page 153] mahāpurisalakkhaṇāni paṭilabhati, mudutaḷuṇahatthapādo ca hoti jālahatthapādo ca. So tehi lakkhaṇehi samannāgato, sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā, so imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiɱ labhati? Susaṅgahitaparijano hoti, susaṅgahitāssa honti brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaɱ labhati. Buddho samāno kiɱ labhati? Susaṅgahitaparijano hoti, susaṅgahitā'ssa honti bhikkhū bhikkhūṇiyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaɱ labhati. Etamatthaɱ bhagavā avoca. Tatthetaɱ vuccati:

Dānampi catthacariyatañca2
Piyavadanaɱ ca samānachandataɱ ca3
Kariya cariya susaṅgahaɱ bahunnaɱ4
Anavamatena guṇena yāti saggaɱ.

- - - - - - - - - - - -
1. Piyavāvena (syā kam)
2. Dānampi ca atthacariyatamapi ca [pts] 3. Piyavāditaɱ ca samānāttataɱ ca (machasaɱ) 4. Bahūnaɱ (machasaɱ)

[BJT Page 252]

Vacīya punaridhāgato samāno
Karacaraṇamudutalañca jālino ca,
Atirucirasuvaggudassaneyyaɱ
Paṭilabhati daharo susu kumāro.

[page 154] bhavati parijanassavo vidheyyo
Mahimiva māvasate1 susaṅgahīto,
Piyavadu hitasukhataɱ jigiɱsamāno2
Abhirucitāni guṇāni ācaranto. 3

Yadi ca jahati sabbakāmabhogaɱ
Kathayati dhammakathaɱ jino janassa,
Vacanapaṭikarassabhippasannā
Sutvā dhammanudhammamācarantī4ti

Ussaṅkhapāda uddhaggalomatālakkhaṇāni (9 - 10)

8. Yampi bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno bahuno janassa atthūpasaɱhitaɱ dhammūpasaɱhitaɱ vācambhāsitā ahosi, bahujanaɱ nidaɱsesi, pāṇīnaɱ hitasukhāvaho dhammayāgī, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, ussaṅkhapādo ca hoti uddhaggalomo ca. So tehi lakkhaṇehi samannāgato sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ.
Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiɱ labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaroca kāmabhogīnaɱ. Rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiɱ labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca sabbasattānaɱ. Buddho samāno idaɱ labhati. Etamatthaɱ bhagavā āvoca. Tatthetaɱ vuccati:

[page 155] atthadhammasaɱhitaɱ5 pure giraɱ
Erayaɱ bahujanaɱ nidaɱsayī,
Pāṇīnaɱ hitasukhāvaho ahū
Dhammayāgamayajī6 amaccharī.

- - - - - - - - - - - - -
1. Mahimaɱ āvayate (sīmu. Machasaɱ) 2. Jīgīsamāno(machasaɱ) 3. Ācarati (sīmu. Machasaɱ) 4. Sutvāna dhammānudhamma mācaranati (machasaɱ) 5. Atthadhammasaɱhitaɱ (kam. [Pts] 6. Dhammayāgaɱ asasaji (kam)

[BJT Page 254]

Tena so sucaritena kammunā
Sugatiɱ vajati tattha modati
Lakkhaṇāni ca duve idhāgato
Uttamappamukhatāya1 vindati.

Ubbhamuppatitalomavāsaso
Pādagaṇṭhirahū sādu saṇṭhitā,
Maɱsalohitā citā tacotthaṭā
Uparivaraṇā ca sohanā2ahu.

Gehamāvasati ce tathāvidho
Aggataɱ vajati kāmabhoginaɱ,
Tena uttarītaro na vijjati
Jambudīpamahibhuyya irīyati.

[page 156] pabbajampi ca anomanikkamo
Aggataɱ vajati sabbapāṇinaɱ,
Tena uttarītaro na vijjati
Sabbalokamahibhuyya viharatī'ti.

Eṇījaṅghalakkhaṇaɱ (11)

9. Yampi bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno sakkaccaɱ vācetā ahosi sippaɱ vā vijjaɱ vā caraṇaɱ vā kammaɱ vā, 'kinti me khippaɱ vijāneyyuɱ, kinti'me khippaɱ paṭipajjeyyuɱ na ciraɱ kilisseyyunti.
So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno idaɱ mahāpurisalakkhaṇaɱ paṭilabhati, eṇijaṅgho hoti. So tena lakkhaṇe samannāgato sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ.
Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiɱ labhati? Yāni tāni rājārahāni rājaṅgāni rājūpabhogāni rājanucchavikāni, tāni khippaɱ paṭilabhati. Rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiɱ labhati? Yāni tāni samaṇārahāni samaṇaṅgāni samanūpabhogāni samaṇānucchavikāni, tāni khippaɱ paṭilabhati. Buddho samāno idaɱ labhati. Etamatthaɱ bhagavā āvoca. Tatthetaɱ vuccati:

Sippesu vijjācaraṇesu kammasu3
Kathaɱ vijāneyyu3 lahunti icchati.
[page 157] yadūpaghātāya na hoti kassaci
Vāceti khippaɱ na ciraɱ kilissati.

- - - - - - - - - - - -
1. Utatama sukhatāya (sayyā. Utatama pamukakhatāya (kam) utatamapamukhatāya sukhāni (sīmu)
2. Uparijānu sobanā (syā). Papari ca pana sobhatā [pts] 3. Kammesu - (machasaɱ)
3. Vijāneyyuɱ - (machasaɱ)

[BJT Page 256]

Taɱ kammaɱ katvā kusalaɱ sukhudrayaɱ1
Chaṅghā manuññā labhate susaṇṭhitā,
Vaṭṭā sujātā anupubbamuggatā
Uddhaggalomā sukhumattacotthaṭā.

Eṇeyyajaṅgho'ti tamāhu puggalaɱ
Sampattiyā khippamidāhu lakkhaṇaɱ,
Gehānulomāni yadābhikaṅkhati
Apabbajaɱ khippamidhādhigacchati.

Sace va pabbajjamupeti tādiso
Nekkhammachandābhirato vicakkhaṇo,
Anucchavikassa yadānulomikaɱ
Taɱ vindati khippamanomavikkamo'ti. 2

Subumacchavilakkhaṇaɱ (12)

10. Yampi bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno samaṇaɱ vā brāhmaṇaɱ vā upasaṅkamitvā paripucchitā ahosi: kiɱ bhante kusalaɱ, kiɱ akusalaɱ, kiɱ sāvajjaɱ, kiɱ anavajjaɱ, kiɱ sevitabbaɱ, kiɱ nasevitabbaɱ, kimme karīyamānaɱ dīgharattaɱ ahitāya dukkhāya assa, kiɱ vā pana me karīyamānaɱ dīgharattaɱ hitāya sukhāya assā?Ti. So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno idaɱ mahāpurisalakkhaṇaɱ paṭilabhati, sukhumacchavī hoti, sukhumattā chaviyā rajojallaɱ kāye na upalippati. [page 158] so tena lakkhaṇena samannāgato, sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ.
Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiɱ labhati? Mahāpañño hoti, nāssa hoti koci paññāya sadiso vā, seṭṭho vā kāmabhoginaɱ. Rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiɱ labhati? Mahāpañño hoti, puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño. Nāssa hoti koci paññāya sadiso vā, seṭṭho vā sabbasattānaɱ. Buddho samāno idaɱ labhati. Etamatthaɱ bhagavā āvoca. Tatthetaɱ vuccati:

Pure puratthā purimāsu jātisu
Aññātukāmo paripucchitā ahu,
Sussūsitā pabbajitaɱ upāsitā
Atthantaro atthakathaɱ nisāmayi.

- - - - - - - - - - -
1. Sukhinadriyaɱ - (kam) 2. Khippamanomanikkamo - (syā. [Pts]

[BJT Page 258]

Paññāpaṭilābhagatena1 kammunā
Manussabhūto sukhumacchavī ahu,
Byākaɱsu uppādanimittakovidā
Sukhumāni atthāni avecca dakkhati.

Sace na pabbajjamupeti tādiso
Vatteti cakkaɱ paṭhaviɱ passāti.
Atthānusatthīsu pariggahesu ca
Na tena seyyo sadiso va vijjati.

[page 159] sace ca pabbajjamupeti tādiso
Nekkhammachandābhirato vicakkhaṇe,
Paññāvisiṭṭhaɱ labhate anuttaraɱ
Pappoti bodhiɱ varabhurimedhaso'ti.

Suvaṇṇavaṇṇatālakkhaṇaɱ (13)

11. Yampi bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno akkodhano ahosi anupāyāsabahulo, bahumpi vutto samāno nābhisajji, na kuppi, na byāpajji, nappatitthayi, na kopañca dosañca appaccayañca pātvākāsi. Dātā ca ahosi sukhumānaɱ mudukānaɱ attharaṇānaɱ pāpuraṇānaɱ2 khomasukhumānaɱ kappāsikasukhumānaɱ koseyyasukhumānaɱ kambalasukhumānaɱ. So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno idaɱ mahāpurisalakkhaṇaɱ paṭilabhati, suvaṇṇavaṇṇo hoti kañcanasannibhattaco. So tena lakkhaṇe samannāgato sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiɱ labhati? Lābhī hoti sukhumānaɱ mudukānaɱ attharaṇānaɱ pāpuraṇānaɱ khomasukhumānaɱ kappāsikasukhumānaɱ koseyyasukhumānaɱ kambalasukhumānaɱ. Rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiɱ labhati? Lābhī hoti sukhumānaɱ mudukānaɱ attharaṇānaɱ pāpuraṇānaɱ khomasukhumānaɱ kappāsikasukhumānaɱ koseyyasukhumānaɱ kambalasukhumānaɱ. Buddho samāno idaɱ labhati. Etamatthaɱ bhagavā āvoca. Tatthetaɱ vuccati:

1. Akkodhañca adhiṭṭhahī adāsi3
Dānañca vatthāni sukhumāni succhavini.
[page 160] purimatarabhave ṭhito'bhivissaji4 mahimiva suro abhivassaɱ,
- - - - - - - - -
1. Paññapaṭilābhakatena - [pts] 2. Pāravuṇānaɱ - (machasaɱ) 3. Adāsī ca - [pts] 4. Abhivisasaji (machasaɱ)

[BJT Page 260]

2. Taɱ katvāna ito cuto divaɱ
Uppajja1 sukataphalavipākamanubhutvā,
Kaṇakatanusannibho idhābhibhavati
Suravarataroriva indo.

3. Gehamāvasati naro apabbajja
Micchāmahatimahiɱ anusāsatī
Pasayha sa hī ca sattaratanaɱ
Paṭilabhati vimala2 sukhumacchaviɱ suciñca.

4. Lābhī acchādanavatthamokkhapāpuraṇānaɱ3
Bhavati sadi anagāriyataɱ upeti.
Sa hi4 purimakataphalaɱ anubhavati
Na bhavati katassa panāso'ti.

Kosohitavatthaguyhatālakkhaṇaɱ (14)

12. Yampi bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbemanussabhūto samāno cirappanaṭṭhe sucirappavāsino ñātī mitte suhajje sakhino samānetā ahosi, mātarampi puttena samānetā ahosi, puttampi mātarā samānetā ahosi, pitarampī [page 161] puttena samānetā ahosi, puttampi pitarā samānetā ahosi, bhātarampi bhātarā samānetā ahosi, bhātarampi bhaginiyā samānetā ahosi, bhaginimpi bhātarā samānetā ahosi, samaṅgīkatvā ca abbhanumoditā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno idaɱ mahāpurisalakkhaṇaɱ paṭilabhati, kosohitavatthaguyho hoti. So tena lakkhaṇena samannāgato sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiɱ labhati? Pahūtaputto hoti, parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. Rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiɱ labhati? Pahūtaputto hoti anekasahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. Buddho samāno idaɱ labhati. Etamatthaɱ bhagavā āvoca. Tatthetaɱ vuccati:

Pure puratthā purimāsu jātisu
Cirappanaṭṭhe sucirappavāsino,
Ñātī suhajje sakhino samānayī
Samaṅgikatvā5 anumoditā ahu

- - - - - - - - - - -
1. Uppajji - (machasaɱ) 2. Vipula - (syāma) vipulaɱ - [pts 3.] Pāvuraṇānaɱ - (machasaɱ) 4. Sāhito - (machasaɱ) 5. Samaggiɱ katvā - (syā [pts]

[BJT Page 262]

So tena1 kammena divaɱ apakkami2
Sukhañca khiḍḍā ratiyo ca aṇvabhī.
Tato cavitvā punarāgato idha
Kosohitaɱ vindati vatthachādiyaɱ.

[page 162] pahūtaputto bhavatī tathāvidho
Parosahassaɱ ca bhavanti atrajā.
Sūrā ca vīrā ca3 amittatāpanā
Gihissa pītiɱ jananā piyaɱvadā.

Bahutarā pabbajitassa irīyato
Bhavanti puttā vacanānusārino.
Gihissa vā pabbajitassa vā puna
Taɱ lakkhaṇaɱ bhavati5 tadatthajotakanti.

Paṭhamabhāṇavāro niṭṭhito.

Parimaṇḍala - anonama - ja'ṇṇuparimasanalakkhaṇāni (15, 16)

13. Yampī bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno mahājanasaṅgahaɱ samekkhamāno samaɱ jānāti, sāmaɱ jānāti, purisaɱ jānāti, purisavisesaɱ jānāti ayamidamarahati ayamidamarahatī'ti. Tattha tattha purisavisesakaro pure ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, nigrodhaparimaṇḍalo ca hoti ṭhitako'va anonamanto ubhohī pāṇītalehi jaṇṇukāni parimasati parimajjati, so tehi lakkhaṇehi samannāgato sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiɱ [page 163] labhati? Aḍḍho hoti mahaddhano mahābhogo pahūtajātarūparajato pahūtavittupakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiɱ labhati? Aḍḍho hoti mahaddhano mahābhogo. Tassimāni dhanāni honti, seyyathīdaɱ saddhādhanaɱ sīladhanaɱ hirīdhanaɱ ottappadhanaɱ sutadhanaɱ cāgadhanaɱ paññādhanaɱ, buddho samāno idaɱ labhati. Etamatthaɱ bhagavā āvoca. Tatthetaɱ vuccati:

- - - - - - - - - -
1. Sa tena - (kam) 2. Samakkami - (machasaɱ) 3. Viraṅgarūpā - (kam) 4. Jāyati - (machasaɱ) 5. Mahāṇasaṅgāhataɱ samapekkhamāno (kam)

[BJT Page 264]

Tuliya paṭiviciya1 cinnayitvā
Mahajanasaṅgahanaɱ2 samekkhamāno,
Ayamidamarahatīti tattha tattha
Purisavisesakaro pure ahosi.

3Sa hi ca pana ṭhito anonamanto
Phusati karehi ubhohi jaṇṇukāni,
Mahiruhaparimaṇḍalo ahosi
Sucaritakammavipākasesakena.

Bahuvividha nimitta lakkhaṇaññū
Abhinipuṇā manujā viyākariɱsu,
Bahuvividhāni gihīnamarahāni
Paṭilabhati daharo susū kumāro,

[page 164] idha mahīpati'ssa kāmabhogī
Gihipaṭirūpakā bahū bhavanti,
Yadi ca jahati sabbakāmabhogaɱ
Labhati anuttaramuttamaɱ dhanagganti.

Sīhapubbaddhakāyādīni tīṇi lakkhaṇāni (17 - 19)

14. Yampī bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno bahuno janassa atthakāmo ahosi hitakāmo phāsukāmo yogakkhemakāmo 'kinti me saddhāya vaḍḍheyyuɱ, sīlena vaḍḍheyyuɱ, sutena vaḍḍheyyuɱ, 4 cāgena caḍḍheyyuɱ, dhammena vaḍḍheyyuɱ, paññāya vaḍḍheyyuɱ dhanadhaññena caḍḍheyyuɱ, khettavatthunā vaḍḍheyyuɱ, dvipadacatuppadehi vaḍḍheyyuɱ, puttadārehi vaḍḍheyyuɱ, dāsakammakaraporisehi vaḍḍheyyuɱ, ñātīhi vaḍḍheyyuɱ, mittehi vaḍḍheyyuɱ, bandhavehi vaḍḍheyyunti.

- - - - - - - - - - - - - -
1. Paṭivicaya - (machasaɱ) 2. Mahājanaɱ saṅgāhataɱ - (kam) 3. Mahiɱca - (machasaɱ) ghamā ca pana (syā) 4. Sutena vaḍḍheyyuɱ(syā)

[BJT Page 266]

So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati, sīhapubbaddhakāyo ca hoti citantaraɱso ca samavattakkhandho ca. So tehi lakkhaṇehi samannāgato sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiɱ labhati? [page 165] aparihānadhammo hoti, na parihāyati dhanadhaññena khettavatthunā dīpadacatuppadehi puttadārehi dāsakammakaraporisehi ñātīhi mittehi bandhavehi. Na parihāyati sabbasampattiyā. Rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiɱ labhati? Aparihānadhammo hoti, na parihāyati saddhāya sīlena sutena cāgena paññāye na parihāyati sabbasampattiyā. Buddho samāno idaɱ labhati.
Etamatthaɱ bhagavā avoca. Tatthetaɱ vuccati:

Saddhāya sīlena sutena buddhiyā
Cāgena dhammena bahūhi sādhuhi
Dhanena dhaññena ca khettavatthunā
Puttehi dārehi catuppadehi ca.

Ñātīhi mittemi ca bandhavehi ca
Balena vaṇṇena sukhena cūbhayaɱ,
Kathaɱ na hāyyeɱ pare'ti icchati
Idaɱ samiddhaɱ ca2 panābhikaṅkhati.

Sa sīhapubbaddhasusaṇṭhito ahu
Samavattakkhandho ca citantaraɱso
Pubbe suciṇṇena katena kammunā
Aha niyaɱ pubbanimittamassataɱ.

Gihī pi dhaññena dhanena vaḍḍhati
Puttehi dārehi catuppadehi ca,
Akiñcano pabbajito anuttaraɱ
Pappoti sambodhimahānadhammatanti. 1

- - - - - - - - - - - -
1. Atthassa midadhi ca - (machasaɱ) addhaɱ samidhaɱ ca (syā)
2. Pappeɱti boyiɱ asahāna dhammatanti (machasaɱ)

[BJT Page 268]

Rasaggasaggitālakkhaṇaɱ (20)

15. [page 166] yampi bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno sattānaɱ aviheṭhakajātiko ahosi pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imaɱ mahāpurisalakkhaṇaɱ paṭilabhati, rasaggasaggī hoti, uddhaggāssa rasaharaṇīyo gīvāya jātā honti samāvāhiniyo. 1 So tena lakkhaṇena samannāgato sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiɱ labhati? Appābādho hoti appātaṅko samavepākiniyā gahaniyā samannāgato nātisītāya nāccuṇhāya. Rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiɱ labhati? Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Buddho samāno idaɱ labhati.

Etamatthaɱ bhagavā āvoca. Tatthetaɱ vuccati:

Na pāṇidaṇḍehi panātha leḍḍunā
Satthena vā maraṇavadhena vā puna,
Ubbādhanāya paritajjanāya vā
Na heṭhayī janatamaheṭhako ahu.

Teneva so sugatisu pecca modati
Sukhapphalaɱ kariya sukhāni vindati,
[page 167] samojasā2 rasaharaṇī susaṇaṭhitā
Idhāgato labhati rasaggasaggitaɱ.

Tenāhu naɱ atinipuṇā vicakkhaṇā
Ayaɱ naro sukhabahulo bhavissati
Gihissa vā pabbajitassa vā puna3
Taɱ lakkhaṇaɱ bhavati tadatthajotakanti.

- - - - - - - - - - -
1. Samābhivāhitva yo (machasaɱ) 2. Sampajjasā [pts] pā muñjasā (syā) sāmañcasā (kam) 3. Pana (syaɱ)

[BJT Page 270]

Abhinīlanetta - gopakhumalakkhaṇāni (21, 22)

16. Yampī bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno na ca visaṭaɱ na ca visācī1 na ca pana viceyya pekkhitā, ujū. Tathā pasaṭamujumano piyacakkhunā bahujanaɱ udikkhitā ahosi. So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, abhinīlanetto ca hoti gopakhumo ca. So tehi lakkhaṇehi samannāgato sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiɱ labhati? Piyadassano hoti, bahuno janassa piyo hoti manāpo brāhmaṇagahapatikānaɱ negamajānapadānaɱ [page 168] gaṇakānaɱ mahāmattānaɱ anīkaṭṭhānaɱ dovārikānaɱ amaccānaɱ pārisajjānaɱ rājūnaɱ bhogiyānaɱ kumārānaɱ, rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiɱ labhati? Piyadassano hoti, bahuno janassa piyo hoti manāpo bhikkhunaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ devānaɱ manussānaɱ asurānaɱ nāgānaɱ gandhabbānaɱ. Buddho samāno idaɱ labhati.

Etamatthaɱ bhagavā āvoca. Tatthetaɱ vuccati:

Na ca visaṭaɱ na ca visācī2
Na ca pana viceyya pekkhitā
Ujuɱ tathā pasaṭamujumano
Piyacakkhunā bahujanaɱ udikkhitā.

Sugatīsu so phalavipākaɱ
Anubhavati tattha modati.
Idha ca pana bhavati gopakhumo
Abhinīlanettanayano sudassano.

Abhiyogino ca nipuṇā
Bahū pana nimittakovidā
Sukhumanayanakusala manujā
Piyadassano'ti abhiniddisanti naɱ.

- - - - - - - - - - - - -
1. Na ca visācitaɱ [pts], na ca visāvī (syā) 2. Na ca visāvitaɱ [pts], na ca visāvi (syā)

[BJT Page 272]

Piyadassano gihī pi santo ca
Bhavati bahujanapiyāṭhito,
[page 169] yadi ca na bhavati gihī samano hoti
Piyo bahūnaɱ sokanāsano'ti.

Uṇhīsasīsalakkhaṇaɱ (23)

17. Yampi bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno bahujanapubbaṅgame ahosi kusalesu dhammesu bahujanānaɱ pāmokkho kāyasucarite vacīsucarite manosucarite dānasaɱvibhāge sīlasamādāne uposathūpavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu. So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imaɱ mahāpurisalakkhaṇaɱ paṭilabhati, uṇhīsasīso hoti. So tena lakkhaṇena samannāgato sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiɱ labhati? Mahā'ssa jano anvāyiko hoti, brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiɱ labhati? Mahāssa jano anvāyiko hoti, bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaɱ labhati.

Etamatthaɱ bhagavā āvoca. Tatthetaɱ vuccati:

Pubbaṅgamo sucaritesu ahū
Dhammesu dhammacariyāya1 abhirato,
Anavāyiko bahujanassa ahū
Saggesu vedayittha puññaphalaɱ.

[page 170] vediyitvā so sucaritassa phalaɱ
Uṇhīsa sīsattamidhajjhagamā
Byākaɱsu byañjana nimittadharā
Pubbaṅgamo bahujanassa2 hessati.

Paṭibhogiyā manujesu idha
Pubbeva tassa abhiharanati tadā
Yadikhattiyo bhavati bhūmipati
Paṭihārakabahujane3 labhati.

- - - - - - - - - - - -
1. Dhammacariyābhirato (machasaɱ) 2. Pubbaṅgamo bahujanaɱ (machasaɱ) 3. Paṭihārakaɱ bahujano (machasaɱ)

[BJT Page 274]

Atha ce pi pabbajati so manujo
Dhammesu hoti paguno visāvī.
Tassānusāsaniguṇābhirato
Anvāyiko bahujano bhavatī ti.

Ekekalomatāuṇṇālakkhaṇādīni. (24, 25)

18. Yampī bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno musāvādaɱ pahāya musāvādā paṭivirato ahosi saccavādī saccasandho theto paccayiko avisaɱvādako lokassa, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, ekekalomo ca hoti, uṇṇā ca bhamukantare jātā hoti odātā mudutūlasannihā. So tehi lakkhaṇehi samannāgato sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiɱ labhati? Mahā'ssa jano upavattati brāhmaṇagahapatikā negamajānapadā [page 171] gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiɱ labhati? Mahā'ssa jano upavattati bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaɱ labhati,

Etamatthaɱ bhagavā āvoca. Tatthetaɱ vuccati:

Saccappaṭiñño purimāsu jātisu
Advejjhavāco alikaɱ avajjayī
Na so visaɱvādayitā pi kassaci
Bhūtena tacchena tathena bhāsayi. 1

Setā susukkā mudutūlasannibhā
Uṇṇāsujātā2 bhamukantare ahū
Na lomakūpesu duve ajāyisuɱ
Ekekalomūpacitaṅgavā ahū.

- - - - - - - - - - - - -
1. Tosayi [pts] 2. Uṇṇasujātā (machasaɱ)

[BJT Page 276]

Taɱ lakkhaṇaññū bahavo samāgatā
Byākaɱsu uppādanimittakovidā.
Uṇṇā ca lomā ca yathā susaṇṭhitā
Upavattatī īdisakaɱ bahujjano.

Gihimpi santaɱ upavattatī jano
Bahū puratthā pakatena kammunā
Akiñcanaɱ pabbajitaɱ anuttaraɱ
Buddhampī santaɱ upavattatī jano'ti.

Cattāḷīsadanta - aviraladanta - lakkhaṇādīni (26, 27)

19. Yampi bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno pisuṇaɱ vācaɱ pahāya pisuṇāya vācāya paṭivirato ahosi. Ito sutvā na amutra akkhātā imesambhedāya, amutra vā sutvā na imesaɱ akkhātā amūsambhedāya. Iti bhinnānaɱ vā sandhātā [page 172] saɱhitānaɱ vā anuppadātā samaggārāmo samaggarato samagganandi samaggakaraṇiɱ vācaɱ bhāsitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, cattāḷīsadanto ca hoti aviraḷadanto ca. So tehi lakkhaṇehi samannāgato sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiɱ labhati? Abhejjapariso hoti abhejjā'ssa honti parisā brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā aṇīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiɱ labhati? Abhejjapariso hoti abejjā'ssa honti parisā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaɱ labhati.
Etamatthaɱ bhagavā āvoca. Tatthetaɱ vuccati:

Vebhūtiyaɱ saɱhitabhedakāriɱ1
Bhedappavaḍḍhana vivādakāriɱ
Kalahappavaḍḍhana akiccakāriɱ
Saɱhitānaɱ bhedajananīɱ na bhaṇi.

- - - - - - - - - - - - - -
1. Sahitabhedakāriɱ (machasaɱ)

[BJT Page 278]

Avivādavaḍḍhanakāriɱ sugiraɱ
Bhinnānaɱ sandhijanniɱ ahaṇi.
[page 173] kalahaɱ janassa panudi samaṅgi
Saɱhitehi nandati pamodati ca.

Sugatīsu so phalavipākaɱ
Anubhavati tattha modati.
Dantā idha honti aciraḷā sahitā
Caturo dasassa mukhajā susaṇṭhitā.

Yadi khattiyo bhavati bhūmipati
Avibhediyā'ssa parisā bhavanti
Samano ca hoti virajo vītamalo
Parisā'ssa hoti anugatā acalā'ti.

Pahūtajivhā - brahmassara lakkhaṇāni (28, 29)

20. Yampi bhikkhave purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato ahosi, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārupiɱ vācaɱ bhāsitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, pahūta jivho ca hoti brahmassaro ca karavīkabhāṇī. So tehi lakkhaṇehi samannāgato sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Tāni dvattiɱsa sace ratanāni rājā samāno kiɱ labhati? Ādeyyavāco hoti, ādīyanti'ssa vacanaɱ brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā aṇīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiɱ labhati? [page 174] ādeyyavāco hoti, ādiyanti'ssa vacanaɱ bhikkhū bhakkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaɱ labhati.

Etamatthaɱ bhagavā āvoca. Tatthetaɱ vuccati:

Akkosabhaṇḍanavihesakāriɱ
Ubbādhakaɱ1 bahujanamaddanaɱ
Bāḷhaɱ2 giraɱ so na bhaṇi pharusaɱ
Madhuraɱ bhaṇī sūsañhitaɱ sakhilaɱ.

- - - - - - - - - - - - - - - - - - 1. Ubbādhakaraɱ (machasaɱ)
2. Abāḷhaɱ (machasaɱ)

[BJT Page 280]

Manaso piyā hadayagāminiyo
Vācā so erayati kaṇṇasubā
Vācā suciṇṇaphalamanubhavi.
Saggesu vedaya puññaphalaɱ.

Veditvā so sucaritassa phalaɱ
Brahmassarattamidhajjhagamā.
Jivhā'ssa hoti vipulā puthulā
Ādeyyavākyavacano bhavati.

Gihino'pi ijjhati yathā bhaṇato
Atha ce pabbajati so manujo
[page 175] ādiyantī'ssa vacanaɱ janatā
Bahuno bahuɱ subhaṇitaɱ2 bhaṇato'ti.

Sīhahanulakkhaṇaɱ (30)

21. Yampi bikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussabhūto samāno samphappalāpaɱ pahāya samphappalāpā paṭivirato ahosi, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiɱ vācaɱ bhāsitā kālena sāpadesaɱ pariyannavatiɱ atthasaɱhitaɱ, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imaɱ mahāpurisalakkhaṇaɱ paṭilabhati, sīhahanu hoti. So tena lakkhaṇena samannāgato sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamaṇimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Tassimāni rājā samāno kiɱ labhati? Appadhaɱsiyo hoti kenaci manussabhūtena paccatthikena paccāmittena. Rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammasambuddho loke vivattacchado. Buddho samāno kiɱ labhati? Appadhaɱsiyo hoti abbhantarehi vā bāhirehi vā paccattikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiɱ. Buddho samāno idaɱ labhati.

Etamatthaɱ bhagavā avoca. Tatthetaɱ vuccati:

Samphappalāpaɱ na abuddhatantiɱ3
Avikiṇṇavacanabyappato ahosi.
Ahitampi ca apanudi
Hitampi ca bahujanasukhañca abhaṇi.

- - - - - - - - - - - - - - - - -
2. Susahitaɱ (syā) 3. Na samphappalāpaɱ na muddhataɱ (machasaɱ)

[BJT Page 282]

[page 176] taɱ katvā ito cuto divamupapajji
Sukataphalavipākamanubhosi
Caviya punaridhāgato samāno
Dviduggamavaratarahanuttamalattha.

Rājā hoti suduppadhaɱsiyo
Manujindo manujādhipatī mahānubhāvo,
Tidivapuravarasamo bhavati
Suravarataroriva indo.

Gandhabbāsurayakkharakkhasehi
Surehi na hi bhavati suppadhaɱsiyo,
Tathatto yadi bhavati tathāvidho
Idha disā ca paṭidisā ca vidisācāti.

Samadanta - susukkadāṭhā - lakkhaṇāti ( 31, 32)

22. Yampi bhikkhave tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe munassabhūto samāno micchāājīvaɱ pahāya sammāājīvena jivikaɱ kappesi. Tulākūṭa - kaɱsakūṭa - mānakūṭa - ukkoṭana - vañcana - nikati - - sāciyoga - chedana - vadhabandhana viparāmosa - ālopa - sahasākārā paṭivirato ahosi, so tassa kammassa [page 177] katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, samadanto ca hoti susukkadāṭho ca.
[BJT Page 284]
So tehi lakkhaṇehi samannāgato sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti, sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ akhīlamanimittamakaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena samena ahivijiya ajjhāvasati. Rājā samāno kiɱ labhati? Suviparivāro hoti, sucī'ssa honti parivārā brāhmaṇagahapatikā negama jānapadā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaɱ labhati. Sace kho pana agārasmā anagāriyaɱ pabbajati arahaɱ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiɱ labhati? Suciparivāro hoti, suci'ssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaɱ labhati.

Etamatthaɱ bhagavā avoca. Tatthetaɱ vuccati:

Micchājīvañca avassaji samena vuttiɱ
Suvinā so janayittha dhammikena
[page 178] ahitampi ca apānudi1
Hitampi ca bahujanasukhañca ācari.2
Sagge vedayati naro sukhaphalāni
Karitvā nipuṇehi vudūhi
Sabbhī vaṇṇitāni tidivapuravarasamo
Abhiramati ratikhiḍḍāsamaṅgī.

Laddhā3 mānusakaɱ bhavaɱ tato
Cavitvā4 sukataphalavipākaɱ
Sesakena paṭilabhati lapanajaɱ
Samamapi suci susukkaɱ.5
- - - - - - - - - - - - - - - - -
1. Apanudī (machasaɱ) 2. Acari (machasaɱ) 3. Laddhāna (machasaɱ) 4. Cavitvāna (machasaɱ) 5. Laddhāna manussakaɱ bhavaɱ tato caviya puna sukata, phalavipāka, ye sakena paṭilabhati lapanajaɱ samamapi suci ca suvisuddha susukkaɱ (syā)

[BJT Page 286]

Taɱ veyyañjanikā samāgatā
Bahavo byākaɱsu nipuṇasammatā manujā
Sucijanaparivāragaṇo bhavati
Dijasamasukkasucisobhanadanto.

Rañño hoti bahujano
Suciparivāro mahatiɱ mahiɱ anusāsako,
[page 179] pasayha na ca janapadatudanaɱ
Hitampi ca bahujanasukhañca caranti.

Atha ce pabbajati bhavati vipāpo
Samaṇo samitarajo vivattachaddo,
Vigatadarathakilamatho
Imampi ca parampi ca1 passati lokaɱ.

Tassovādakarā bahū gihī ca pabbajitā ca
Asucigarahitaɱ2 dhunanti pāpaɱ,
Sa hi sucihi parivuto bhavati
Malakhīlakalikilese panudetī ti. 3

Lakkhaṇasuttaɱ niṭṭhitaɱ sattamaɱ.

- - - - - - - - - - - - - - - -
1. Imamaji ca paramaphi ca [pts], paramapi paramapi ca (syā) 2. Apuciɱ garahitaɱ (machasaɱ) 3. Tassovādakā bahugihī ca. Pabbajito ca asucīvigarahita - panudi pāsasasa hi sucihi parivuto, bhavati malakhilaka kilase panudeti (syā)

[BJT Page 288]

8.
[page 180]
Sīgālasuttaɱ.

1. Evaɱ me sutaɱ:

Ekaɱ samayaɱ bhagavā rājagahe viharati veṭavane kalandakanivāpe. Tena kho pana samayena sigālako1 gahapatiputto kālasseva vuṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthuddisā2 namassati, purattimaɱ disaɱ dakkhiṇaɱ disaɱ pacchimaɱ disaɱ uttaraɱ disaɱ heṭṭhimaɱ disaɱ uparimaɱ disaɱ.

2. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya rājagahaɱ piṇḍāya pāvisi. Addasā kho bhagavā sigālakaɱ gahapatiputtaɱ kālasseva vuṭṭhāya rājagahā nikkhamitvā allavattaɱ allakesaɱ pañjalikaɱ puthudadisā namassantaɱ, puratthimaɱ disaɱ dakkhiṇaɱ disaɱ pacchimaɱ disaɱ uttaraɱ disaɱ heṭṭhimaɱ disaɱ uparimaɱ disaɱ. Disvāna sigālakaɱ gahapatiputtaɱ etadavoca: kinnu kho tvaɱ gahapatiputta kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthuddisā [page 181] namassasi, puratthimaɱ disaɱ dakkhiṇaɱ disaɱ pacchimaɱ disaɱ uttaraɱ disaɱ heṭṭhimaɱ disaɱ uparimaɱ disanti?".

"Pitā maɱ bhante kālaɱ karonto evaɱ avaca: 'disā tāta namasseyyāsī'ti. So kho ahaɱ bhante pituvacanaɱ sakkaronto garukaronto mānento pūjento kālasseva vuṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthuddisā namassāmi, puratthimaɱ disaɱ dakkhiṇaɱ disaɱ pacchimaɱ disaɱ uttaraɱ disaɱ heṭṭhimaɱ disaɱ uparimaɱ disanti".

"Na kho gahapatiputta ariyassa vinaye evaɱ chaddisā namassitabbā"ti.
"Yathākathaɱ pana bhante ariyassa vinaye chaddisā namassitabbā? Sādhu me bhante bhagavā tathā dhammaɱ desetu yathā ariyassa vinaye chaddisā namassitabbā"ti.

- - - - - - - - - - - - -
Lakkhaṇasuttaɱko(machasaɱ) 2. Puthudisā(machasaɱ)

[BJT Page 290]

Chaddisā

3. Tena hi gahapatiputta suṇāhi, sādhukaɱ manasi karohi, bhāsissāmī'ti.

'Evaɱ bhante'ti kho sigālo gahapatiputto bhagavato paccassosi.

Bhagavā etadavoca:

"Yato kho gahapatiputta ariyasāvakassa cattāro kammakilesā pahīṇā honti, catūhi ṭhānehi pāpakammaɱ na karoti, cha ca bhogānaɱ apāyamukhāni na sevati, so evaɱ cuddasapāpakāpagato, chaddisāpaṭicchādī,1 ubhayalokavijayāya paṭipanno hoti, tassa ayaɱ ceva loko āraddho hoti paro ca loko. So kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati.

Kammakilesā

4. Katamassa cattāro kammakilesā pahīṇā honti? Pāṇātipāto kho gahapatiputta kammakileso, adinnādānaɱ kammakileso, kāmesu micchācāro kammakiloso, musāvādo kammakileso. Imassa cattāro kammakilesā pahīṇā hontī"ti. Idamavoca bhagavā. Idaɱ vatvā2 sugato, athāparaɱ etadavoca satthā:

[page 182] pāṇātipātaɱ adinnādānaɱ musāvādo ca vuccati
Paradāragamanañceva nappasaɱsanti paṇḍitā'ti.

Agatigamanāni

5. Katamehi catūhi ṭhānehi pāpakammaɱ karoti? Chandāgatiɱ gacchanto pāpakammaɱ karoti, dosāgatiɱ gacchanto pāpakammaɱ karoti, mohāgataɱ gacchanto pāpakammaɱ karoti, bhayāgatiɱ gacchanto pāpakammaɱ karoti. Yato kho gahapatiputta ariyasāvako neva chandāgatiɱ gacchati, na dosāgatiɱ gacchati, na mohāgatiɱ gacchati, na bhayāgatiɱ gacchati, imehi catūhi ṭhānehi pāpakammaɱ na karotī'ti. Idamavoca bhagavā idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Chandā dosā bhayā mohā yo dhammaɱ ativattati,
Nihīyati tassa yaso3 kāḷapakkhe'va candimā.

- - - - - - - - - - - - - -
1. Chaddisā paṭicchādi hoti (syā) 2. Vatvāna (machasaɱ) 3. Yaso tassa (machasaɱ)

[BJT Page 292]

Chandā dosā bhayā mohā yo dhammaɱ nātivattati,
Āpūrati tassa yaso1 sukkapakkhe'va2 candimā'ti.

Cha apāyamukhāni

6. Katamāni cha bhogānaɱ apāyamukhāni na sevati? Surāmerayamajjapamādaṭṭhānānuyogo kho gahapatiputta bhogānaɱ apāyamukhaɱ. Vikālavisikhācariyānuyogo bhogānaɱ apāyamukhaɱ. Samajjābhicaraṇaɱ bhogānaɱ apāyamukhaɱ. Jūtappamādaṭṭhānānuyogo bhogānaɱ apāyamukhaɱ. Pāpamittānuyogo bhogānaɱ apāyamukhaɱ. Ālassānuyogo bhogānaɱ apāyamukhaɱ.

Majjapanādīnavā

Cha kho'me gahapatiputta ādīnavā surāmerayamajjapamādaṭṭhānānuyoge: sandiṭṭhikā dhanajānī, kalahappavaḍḍhanī, rogānaɱ āyatanaɱ, akittisañjananī, [page 183] kopīnanidaɱsanī paññāyadubbalīkaraṇītveva chaṭṭhaɱ padaɱ bhavati. Ime kho gahapatiputta cha ādīnavā surāmerayamajjapamādaṭṭhānānuyoge.

Vikālacariyādīnāvā

Cha kho'me gahapatiputta ādīnavā vikālavisikhācariyānuyoge: attā'pi'ssa agutto arakkhito hoti puttadāro'pi'ssa agutto arakkhito hoti, sāpateyyampi'ssa aguttaɱ arakkhitaɱ hoti, saṅkiyo ca hoti pāpakesu ṭhānesu, abhūtavacanaɱ ca tasmiɱ rūhati, bahūnañca dukkhadhammānaɱ purakkhato hoti. Ime kho gahapatiputta cha ādīnavā vikālavisikhācariyānuyoge.

Samajjābhivaraṇādīnavā

Cha kho'me gahapatiputta ādīnavā samajjābhicaraṇe: kva3 naccaɱ, kva gītaɱ, kva vāditaɱ, kva akkhānaɱ, kva pāṇissaraɱ, kva kumbhathūṇanti? Ime kho gahapatiputta cha ādīnavā samajjābhivaraṇe.

- - - - - - - - - - - - - -
1. Yaso tassa (machasaɱ) 2. Juṇhapakkeva (kam) 3. Kuvaɱ [pts]

[BJT Page 294]

Jūtappamādādīnavā

Cha kho'me gahapatiputta ādīnavā jūtappamādaṭṭhānānuyoge: jayaɱ veraɱ pasavati, jito vittamanusocati, sandiṭṭhikā dhanajāni, sabhāgatassa1 vacanaɱ na rūhati, mittāmaccānaɱ paribhūto hoti, āvāhavivāhakānaɱ apatthito hoti, akkhadhutto ayaɱ purisapuggalo nālaɱ dārabharaṇāyā'ti. Ime kho gahapatiputta cha ādīnavā jūtappamādaṭṭhānānuyoge.

Pāpamittānuyogādīnavā

Cha kho'me gahapatiputta ādīnavā pāpamittānuyoge: ye dhuttā, ye soṇḍā, ye pipāsā, ye nekatikā, ye cañcanikā, ye sāhasikā, tyāssa mittā honti. Te sahāyā. [page 184] ime kho gahapatiputta cha ādīnavā pāpamittānuyoge.

Ālassādīnāvā

Cha kho'me gahapatiputta ādīnavā ālassānuyoge: atisītanti kammaɱ na karoti, atiuṇhanti kammaɱ na karoti, atisāyanti kammaɱ na karoti, atipāto'ti kammaɱ na karoti, atichāto'smīti kammaɱ na karoti, atidhāto'smīti kammaɱ na karoti. Tassa evaɱ kiccāpadesabahulassa viharato anuppannā ceva bhogā nūppajjanti, uppannā ca bhogā parikkhayaɱ gacchanti. Imo kho gahapati putta cha ādīnavā ālassānuyoge"ti.

Idamavoca bhagavā, idaɱ vatvā sugato athāparaɱ etadavoca satthā:

- - - - - - - - - -
1. Sabhāye tassa (kam)

[BJT Page 296]

7. "Hoti pānasakhā nāma hoti sammiyasammiyo
Yo ca atthesu jātesu sahāyo hoti so sakhā. 1

Ussūraseyyā paradārasevanā
Verappasaṅgo1 ca anatthatā ca
Pāpā ca mittā sukadariyatā ca
Ete cha ṭhānā purisaɱ dhaɱsayanti. 2

Pāpamitto pāpasakho pāpaācāragocaro
Asmā lokā parambhā ca ubhayā dhaɱsate naro. 3.

Akkhitthiyo vāruṇī naccagītaɱ
Divāsoppaɱ pāricariyā akāle
Pāpā ca mittā sukadariyatā ca
Ete cha ṭhānā purisaɱ dhaɱsayanti. 4

Akkhehi dibbanti suraɱ pīvanti
Yantitthiyo pāṇasamā paresaɱ
[page 185] nihīnasevī na ca vuddhasevi2
Nihīyare kāḷapakkhe'va cando. 5

Yo vāruṇī adhano akiñcano
Pipāso pivaɱ pāpaɱ gato3
Udakamiva iṇaɱ vigāhati
Akulaɱ4 kāhiti khippamattano. 6

Na divāsoppasīlena rattimuṭṭhānadessinā5,
Niccaɱ mattena soṇḍena sakkā āvasituɱ gharaɱ. 7

Atisītaɱ atiuṇhaɱ atisāyamidaɱ ahū,
Iti vissaṭṭhakammanne atthā accenti māṇave. 8

Yo'dha sītañca uṇhañca tīṇā bhiyyo na maññati
Karaɱ purisakiccāni so sukhā6 na vihāyatī"ti 9

- - - - - - - - - - - - -
1. Verappasavo (machasaɱ) 2. Vudadhisevi (syā), khudadhisevi (kam)
3. Pipāsosi atthapāgato (syā), pipāsopi samappapāgaso (kam) papagato (machasaɱ)
4. Ākulaɱ (syā, kam) 5. Rattinuṭṭhānadassinā [pts] 6. Sukaɱ (machasaɱ)

[BJT Page 298]

Mittapatirūpakā

8. Cattāro'me gahapatiputta amittā mittapatirūpakā1 veditabbā. Aññadatthuharo amitto mittapatirūpako veditabbo, vacīparamo amitto mittapatirūpako veditabbo, anuppiyabhāṇī amitto mittapatirūpako veditabbo, apāyasahāyo amitto mittapatirūpako veditabbo.

Catūhi kho gahapatiputta ṭhānehi aññadatthuharo [page 186] amitto mittapatirūpako veditabbo.

Aññadatthuharo hoti appena bahumicchati,
Bhayassa kiccaɱ karoti sevati atthakāraṇā.

Imehi kho gahapatiputta catūhi ṭhānehi aññadatthuharo amitto mittapatirūpako veditabbo.

Catūhi kho gahapatiputta ṭhānehi vacīparamo amitto mittapatirūpako veditabbo. Atītena paṭisantharati2 anāgatena paṭisantharatiɱ, niratthakena saṅgaṇhāti, paccuppannesu kivecasu byasanaɱ dasseti. Imehi kho gahapatiputta catūhi ṭhānehi vacīparamo amitto mittapatirūpako veditabbo.

Catūhi kho gahapatiputta ṭhanehi anuppiyabhāṇi amitto mittapatirūpako veditabbo. Pāpakampi'ssaɱ3 anujānāti, kalyāṇampi'ssa anujānāti, sammukhā'ssa vaṇṇaɱ bhāsati, parammukhā'ssa avaṇṇaɱ bhāsati. Imehi kho gahapatiputta catūhi ṭhānehi anuppiyabhāṇī amitto mittapatirūpa veditabbo.

Catūhi kho gahapatiputta ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo: surāmerayamajjapamādaṭṭhānānuyoge sahāyo hoti, vikālavisikhācariyānuyoge sahāyo hoti, samajjābhivaraṇe sahāyo hoti, jūtappamādaṭṭhānānuyoge sahāyo hoti. Imehi kho gahapatiputta catūhi ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo'ti.

- - - - - - - - - - - - -
1. Mittapaṭirūpakā (sīmu) 2. Paṭisandharati (kam) 3. Pāpakammampissa (syā)

[BJT Page 300]
Idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā:

"Aññadatthuharo mitto yo ca mitto vacīparo, 1
Anuppiyañca yo āha apāyesu ca yo sakhā.
Ete amitte cattāro iti viññāya paṇḍito,
Ārakā parivajjeyya maggaɱ paṭibhayaɱ yathā"ti.

Suhadamittā

9. [page 187] cattāro'me gahapatiputta mittā suhadā veditabbā: upakāro2 mitto suhado veditabbo, samānasukhadukkho mitto suhado veditabbo, atthakkhāyī mitto suhado veditabbo, anukampako mitto suhado veditabbo.

Catūhi kho gahapatiputta ṭhānehi upakāro mitto suhado veditabbo. Pamattaɱ rakkhati, pamattassa sāpateyyaɱ rakkhati, bhītassa saraṇaɱ hoti, uppanne kiccakaraṇīye taddiguṇaɱ bhogaɱ anuppadeti. Imehi kho gahapatiputta catūhi ṭhānehi upakāro mitto suhado veditabbo.

Catūhi kho gahapatiputta ṭhānehi samānasukhadukkho mitto suhado veditabbo: guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitampi'ssa atthāya pariccattaɱ hoti. Imehi kho gahapatiputta catūhi ṭhānehi samānasukhadukkho mitto suhado veditabbo.

Catūhi kho pana gahapatiputta ṭhānehi atthakkhāyī mitto suhado veditabbo: pāpā nivāreti, kalyāṇe niveseti, assutaɱ sāveti, saggassa maggaɱ ācikkhati. Imehi kho gahapatiputta catūhi ṭhānehi atthakkhāyī mitto suhado veditabbo.

Catūhi kho pana gahapatiputta ṭhānehi ānukampako mitto suhado veditabbo: abhavenassa na nandati, bhavenassa nandati, avaṇṇaɱ bhaṇamānaɱ nivāreti, vaṇṇaɱ bhaṇamānaɱ pasaɱsati. Imehi kho gahapatiputta catūhi ṭhānehi ānukampako mitto suhado veditabbo"ti.

- - - - - - - - - - -
1. Vacīparamo (syā) 2. Upakārako (syā)

[BJT Page 302]

Idamavoca bhagavā. Idaɱ vatvā sugato, athāparaɱ etadavoca satthā:

10. [page 188] "upakāro ca yo mitto yo ca mitto sukhe dukkhe1
Atthakkhāyī ca yo mitato yo ca mitto'nukampako.

Etepi mitte cattāro iti viññāya paṇḍito
Sakkaccaɱ payirupāseyya mātā puttaɱ'va orasaɱ.

Paṇḍito sīlasampanno jalaɱ aggī va bhāsati
Bhoge saɱharamānassa bhamarasseva irīyato
Bhogā sannicayaɱ yanti vammiko'vupacīyatī.

Evaɱ bhoge samāhatvā2 alamatto kule gihī
Catudhā vibhaje bhoge sa ve mittāni ganthati.
Ekena bhoge bhuñjeyya dvīhi kammaɱ payojaye
Catutthañca nidhāpeyya āpadāsu bhavissatī"ti.

Chaddisāpaṭicchādanaɱ

11. Kathañca gahapatiputta ariyasāvako chaddisāpaṭicchādī hoti? Chayimā gahapatiputta disā veditabbā: puratthimā disā mātāpitaro veditabbā. Dakkhiṇā [page 189] disā ācariyā veditabbā. Pacchimā disā puttadārā veditabbā. Uttarā disā mittāmaccā veditabbā. Heṭṭhimā disā dāsakammakarā veditabbā. Uparimā disā samaṇabrāhmaṇā veditabbā.

- - - - - - - - - - -
1. Sukhe dukkhe ca ye sakhā (machasaɱ) 2. Samāharītvā (syā)

[BJT Page 304]

Pañcahi kho gahapatiputta ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā: bhato nesambharissāmi1, kiccaɱ nesaɱ karissāmi, kulavaɱsaɱ ṭhapessāmi, dāyajjaɱ paṭipacchāmi2, atha vā pana petānaɱ kālakatānaɱ dakkhiṇaɱ anuppadassāmī"ti. Imehi kho gahapatiputta pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaɱ anukampanti: pāpā nivārenti, kaḷyāṇe nivesenti, sippaɱ sikkhāpenti, patirūpena dārena saɱyojenti, samaye dāyajjaɱ niyyātenti3. Imehi kho gahapatiputta pañcahi ṭhānehi puttena puratthimā disāmātāpitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaɱ anukampanti. Evamassa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā.

12. Pañcahi kho gahapatiputta ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā: uṭṭhānena, upaṭṭhānena, sussūsāya, pāricariyāya, sakkaccaɱ sippapaṭiggahaṇena4.

Imehi kho gahapatiputta pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā, pañcahi ṭhānehi antevāsiɱ anukampanti: suvinītaɱ vinenti, suggahitaɱ gāhāpenti, sabbasippasutaɱ samakkhāyino bhavanti, mittāmaccesu paṭiyādenti5, disāsu parittānaɱ karonti. Imehi kho gahapatiputta pañcahi ṭhānehi antevāsinā [page 190] dakkhiṇā disā ācariyā paccupaṭṭhitā, imehi pañcahi ṭhānehi antevāsiɱ anukampanti. Evamassa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā.

- - - - - - - - - - -
1. Nesaɱ harissāmi (machasaɱ) 2. Paṭipajjāmi (machasaɱ) 3. Niyya denati (machasaɱ) 4. Sippaɱ paṭiggahaṇena (syā) sippauggahaṇena (kam) 5. Paṭivedenati ( syā)

[BJT Page 306]

13. Pañcahi kho gahapatiputta ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā: sammānanāya, anavamānanāya, 1 anaticariyāya, issariyavossaggena, alaṅkārānuppadānena. Imehi kho gahapatiputta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā, pañcahi ṭhānehi sāmikaɱ anukampati: susaɱvihitakammantā ca hoti, susaɱgahitaparijanā ca2, anaticārinī ca, sambhataɱ anurakkhati, dakkhā ca hoti analasā sabbakiccesu. Imehi kho gahapatiputta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi pañcahi ṭhānehi sāmikaɱ anukampati. Evamassa esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā.

14. Pañcahi kho gahapatiputta ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhātabbā: dānena, peyyavajjena3, atthacariyāya, samānattatāya, avisavādanatāya. Imehi kho gahapatiputta pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā pañcahi ṭhānehi kulaputtaɱ anukampanti: pamattaɱ rakkhanti, pamattassa sāpateyyaɱ rakkhanti, bhītassa saraṇaɱ honti, āpadāsu na vijahanti, aparapajā cassa paṭipūjenti. Imehi kho gahapatiputta pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā imehi pañcahi ṭhānehi kulaputtaɱ anukampanti. Evamassa esā uttarā disā paṭicchannā hoti khemā appaṭibhayā.

- - - - - - - - - - - - - -
1. Avimānanāya (syā,[pts] 2. Saṅgahita parijanā ca (machasaɱ) 3. Piyavajjena (syā kam)

[BJT Page 308]

15. Pañcahi kho gahapatiputta ṭhānehi ayirakena 1 [page 191] heṭṭhimā disā dāsakammakarā paccupaṭṭhātabbā: yathābalaɱ kammantasaɱvidhānena, bhattavetanānuppadānena, gilānupaṭṭhānena, acchariyānaɱ rasānaɱ saɱvibhāgena, samaye vossaggena. Imehi kho gahapatiputta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā pañcahi ṭhānehi ayirakaɱ anukampanti. Pubbuṭṭhāyino ca honti, pacchānipātino ca, dinnādāyino ca, sukatakammakarā ca, kittivaṇṇaharā ca. Imehi kho gahapatiputta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā imehi pañcahi ṭhānehi ayirakaɱ anukampanti. Evamassa esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā.

16. Pañcahi kho gahapatiputta ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhātabbā: mettena kāyakammena, mettena vacīkammena, mettena manokammena, anāvaṭadvaratāya, āmisānuppadānena. Imehi kho gahapatiputta pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā chahi ṭhānehi kulaputtaɱ anukampanti. Pāpā nivārenti, kalyāṇe nivesenti, kalyāṇena manasā anukampanti, assutaɱ sāventi, sutaɱ pariyodapenti, saggassa maggaɱ ācikkhanti. Imehi kho gahapatiputta chahi ṭhānehi kulaputtena uparimā disā samaṇabuhmaṇā paccupaṭṭhitā imehi chabhi ṭhānehi kulaputtaɱ anukampanti. Evamassa esā uparimā disā paṭicchannā hoti khemā appaṭibhayā"ti.

Idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā:

17. "Mātāpitā disā pubbā ācariyā dakkhiṇā disā
[page 192] puttadārā disā paccā mittāmaccā ca uttarā.

Dāsakammakarā heṭṭhā uddhaɱ samaṇabrāhmaṇā
Etā disā namasseyya alamatto kule gihī.

- - - - - - - - - - - - -
1. Assirakena (machasaɱ)

[BJT Page 310]

Paṇḍito sīlasampanno sanho ca paṭibhānavā,
Nivātavutti atthaddho tādiso labhate yasaɱ.

Uṭṭhānako analaso āpadāsu na vedhati,
Acchinnavutti medhāvī tādiso labhate yasaɱ.

Saṅgāhako mittakaro vadaññū vītamaccharo,
Netā vinetā anunetā tādiso labhate yasaɱ.

Dānañca peyyavajjañca atthacariyā ca yā idha,
Samānattatā ca dhammesu tattha tattha yathārahaɱ.

Ete kho saṅgahā loke rathassāṇī'va yāyato,
Ete ca saṅgahā nāssu na mātā puttakāraṇā,
Labhetha mānaɱ pūjaɱ vā pitā vā puttakāraṇā.

Yasmā ca saṅgahe ete samavekkhanti1 paṇḍitā,
[page 193] tasmā mahattaɱ papponti pāsaɱsā ca bhavanti te"ti.

18. Evaɱ vutte sigālako2 gahapatiputto bhagavantaɱ etadavoca: abhikkantaɱ bhante, abhikkantaɱ bhante. Seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhantīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi, dhammañca bhikkhusaṅgañca. Upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

Sigālasuttaɱ niṭṭhitaɱ aṭṭhamaɱ.

- - - - - - - - - - -
1. Sammapekkhanti (machasaɱ) 2. Siṅgālovādasuttaɱtaɱ [pts]

[BJT Page 312]
[page 194]

9.
Āṭānāṭiyasuttaɱ.

1. Evaɱ me sutaɱ:

Ekaɱ samayaɱ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho cattāro mahārājā1 mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya, catuddisaɱ rakkhaɱ ṭhapetvā, catuddisaɱ gumbaɱ ṭhapetvā, catuddisaɱ ovaraṇaɱ ṭhapetvā, abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ gijjhakūṭaɱ2 obhāsetvā, yena bhagavā tenupasaɱkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Te pi kho yakkhā appekacce bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, appekacce bhagavatā saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārānīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Appekacce yena bhagavā tenañjaliɱ panāmetvā ekamantaɱ nisīdiɱsu. Appekacce nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu.

2. Ekamantaɱ nisinno kho vessavaṇo mahārājā bhagavantaɱ etadavoca:

"Santi hi bhante uḷārā yakkhā bhagavato appasannā. Santi hi bhante uḷārā yakkhā bhagavato pasannā. Santi [page 195] hi bhante majjhimā yakkhā bhagavato appasannā. Santi hi bhante majjhimā yakkhā bhagavato pasannā. Santi hi bhante nīcā yakkhā bhagavato appasannā. Santi hi bhante nīcā yakkhā bhagavato pasannā.

- - - - - - - - - - - -
- - - - - - - - - - - - - - - - - - - 1. Mahārājāno - machasaɱ 2. Gijjhakūṭa pabbataɱ - machasaɱ

[BJT Page 314]

Yebhuyyena kho pana bhante yakkhā appasannā yeva bhagavato. Taɱ kissa hetu: bhagavā hi bhante pāṇātipātā veramaṇiyā dhammaɱ deseti, adinnādānā veramaṇiyā dhammaɱ deseti, kāmesu micchācārā veramaṇiyā dhammaɱ deseti, musāvādā veramaṇiyā dhammaɱ deseti, surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaɱ deseti, yebhuyyena kho pana bhante yakkhā appaṭiviratā yeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesu micchācārā, appaṭiviratā musāvādā, appaṭiviratā surāmerayamajjappamādaṭṭhānā. Tesantaɱ hoti appiyaɱ amanāpaɱ. Santi hi bhante bhagavato sāvakā, araññe vanapatthāni1 pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni2 paṭisallānasāruppāni. Tattha santi uḷārā yakkhā nivāsino ye imasmiɱ bhagavato pāvacane appasannā. Tesaɱ pāsādāya! Uggaṇhātu bhante bhagavā āṭānāṭiyaɱ rakkhaɱ bhikkhūnaɱ bhikkhuṇīnaɱ upāsakānaɱ upāsikānaɱ guttiyā rakkhāya avihiɱsāya phāsuvihārāyā"ti.

3. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho vessavaṇo mahārājā bhagavato adhivāsanaɱ viditvā tāyaɱ velāyaɱ imaɱ āṭānāṭiyaɱ rakkhaɱ abhāsi:

4. "Vipassissa3 namatthu cakkhumantassa sirīmato
Sikhissa pi3 namatthu sabbabhūtānukampino.

Vessabhussa5 namatthu nahātakassa6 tapassino
[page 196] namatthu kakusandhassa mārasenāpamaddino

Koṇāgamanassa namatthu brāhmaṇassa vusīmato,
Kassapassa namatthu vippamuttassa sabbadhi.

- - - - - - - - - - - - - -
1. Araññavanapatthāni (machasaɱ) 2. Rārasseyyakāni (sīmu, machasaɱ) 3. Vipassissa ca (machasaɱ) 4. Sikhissapi ca (machasaɱ); Vessabhussa ca (machasaɱ)
[BJT Page 316]

Aṅgīrasassa namatthu sakyaputtassa sirīmato
Yo imaɱ dhammamadesesi1 sabbadukkhāpanūdanaɱ.

Ye cāpi nibbutā loke yathābhūtaɱ vipassisuɱ
Te janā apisunā' mahantā vītasāradā.

5. Hitaɱ devamanussānaɱ yaɱ namassanti gotamaɱ
Vijjācaraṇasampannaɱ mahantaɱ vītasāradaɱ.

Yato uggacchati suriyo2 ādicco maṇḍalī mahā
Yassa cuggacchamānassa saɱvarī pi nirujjhati.

Yassa cuggate suriye3 divaso'ti pavuccati,
Rahado pi tattha gambhīro samuddo saritodako

Evaɱ naɱ tattha jānanti samuddo saritodako,
[page 197] ito sā purimā disā iti naɱ ācikkhatī jano
Yaɱ disaɱ abhipāleti mahārājā yasassi so

Gandhabbānaɱ ādhipati dhataraṭṭho'ti nāma so
Ramatī naccagītehi gandhabbehi purakkhato

Puttā pi tassa bahāvo ekanāmā'ti me sutaɱ,
Asītiɱ dasa eko ca indanāmā mahabbalā

Te cāpi buddhaɱ disvāna buddhaɱ ādiccabandhunaɱ
Dūrato'va namassanti mahantaɱ vītasāradaɱ
Namo te purisājañña namo te purisuttama

Kusalena samekkhasi.
Amanussā pi taɱ vandanti.
Sutaɱ netaɱ abhiṇhaso tasmā evaɱ vademase

- - - - - - - - - - - -
1. Dhammaɱ desesi - machasaɱ 2. Suriyo - machasaɱ 3. Suriye - machasaɱ

[BJT Page 318]
'Jinaɱ vandatha gotamaɱ 'jinaɱ vandāma gotamaɱ'
"Vijjācaraṇasampannaɱ buddhaɱ vandāma gotamaɱ"

6. Yena petā pavuccanti pisuṇā piṭṭhimaɱsikā,
Pāṇātipātino eddā corā nekatikā janā

[page 198] ito sā dakkhiṇā disā iti naɱ ācikkhatī jano,
Yaɱ disaɱ abhipāleti mahārājā yasassī so

Kumbhaṇḍānaɱ ādhipati virūḷho iti nāmaso,
Ramati naccagītehi kumbhaṇḍehi purakkhato.

Puttā pi tassa bahavo ekanāmā'ti me sutaɱ
Asītiɱ dasa eko ca indanāmā mahabbalā

Te cāpi buddhaɱ disvāna buddhaɱ ādiccabandhunaɱ
Durato'va namassanti mahantaɱ vītasāradaɱ
'Namo te purisājañña namo te purisuttama'.

Kusalena samekkhasi.
Amanussā pi taɱ vandanti
Sutaɱ netaɱ abhiṇhaso tasmā evaɱ vademase

'Jinaɱ vandatha gotamaɱ jinaɱ vandāma gotamaɱ,
Vijjācaraṇasampannaɱ buddhaɱ vandāma gotamaɱ'.

7. Yattha coggacchati suriyo ādicco maṇḍalī mahā
Yassa coggacchamānassa divaso pi nirujjhati.

Yassa coggate suriye saɱvarī'ti pavuccati,
Rahado pi tattha gambhīro samuddo saritodako.

- - - - - - - - - - - - - - -
1. Luddhā - [pts.] Kam
2. Teṣāmayipati rājā dhatarāṣṭrnaii nāmata:,
Gandharvādhipati rājā devehi sa ca rakṣita:
3. Teṣāmadhipati rājā viruḍhakoti nāmata:,
Kumabhāṇḍādhipati rājā yamena saha rakṣatu
Kumbhaṇḍehī surakṣita: - mahāvasatu.
Putrā pi tasya bahava - ekanāmā vicakṣaṇā:
Aśītirdaśa cekāśva - idranāmā mahābalā: - lalitavistara

[BJT Page 320]

Evaɱ naɱ tattha jānanti samuddo saritodako
Ito sā pacchimā disā iti naɱ ācikkhatī jano
[page 199] yaɱ disaɱ abhipāleti mahārājā yasassī so.

Nāgānañca1 ādhipati virūpakkho'iti nāmaso,
Ramati naccagītehi nāgeheva purekkhato2

Puttā pi tassa bahavo ekanāmā'ti me sutaɱ,
Asītiɱ dasa eko ca indanāmā mahabbalā

Te cāpi buddhaɱ disvāna buddhaɱ ādiccabandhunaɱ
Dūrato'va namassanti mahantaɱ vītasāradaɱ,
Namo te purisājañña namo te purisuttama

Kusalena samekkhasi.
Amanussā pi taɱ vandanti.
Sutaɱ netaɱ abhiṇhaso tasmā evaɱ vademase:

"Jinaɱ vandatha gotamaɱ jinaɱ vandāma gotamaɱ,
Vijjācaraṇasampannaɱ buddhaɱ vandāma gotamaɱ"

8. Yena uttarakuru rammā3 mahāneru sudassano,
Manussā tattha jāyanti amamā apariggahā

Na te bījaɱ pavapanti napi nīyanti naṅgalā
Akaṭṭhapākimaɱ sāliɱ paribhuñjanti mānusā

Akaṇaɱ athusaɱ suddhaɱ sugandhaɱ taṇḍulapphalaɱ,
[page 200] tuṇḍikīre pacinvāna tato bhuñjanti bhojanaɱ

Gāviɱ ekakhuraɱ katvā anuyanti disodisaɱ,
Pasuɱ ekakhuraɱ katvā anuyanti disodisaɱ

- - - - - - - - - - -
1. Nāgānaɱ - [pts]
2. Virūpakkho iti - [pts]
3. Uttarakuruvho - machasaɱ
4. Itthivāhanaɱ - [pts.] Itthiɱ vā vāhanaɱ - machasaɱ
5. Teṣāmadhipati rājā virūpākṣe iti nāmataḥ
Sa vo nāgādhipo rājā varuṇena saha rakṣatu sarvanāgehi rakṣitaḥ - mahāvastu

[BJT Page 322]

Itthivāhanaɱ katvā anuyanti disodisaɱ,
Purisavāhanaɱ katvā anuyanti disodisaɱ.

Kumārivāhanaɱ katvā anuyanti disodisaɱ,
Kumāravāhanaɱ katvā anuyanti disodisaɱ.

Te yāne abhirūhitvā sabbā disā anupariyanti1
Pacārā tassa rājino:

Hatthiyānaɱ assayānaɱ dibbaɱ yānaɱ upaṭṭhitaɱ.

Pāsādā sivikā ceva mahārājassa yasassino
Tassa ca nagarā ahu antaḷikkhe sumāpitā
Āṭānāṭā kusināṭā parakusināṭā
Nāṭapuriyā2 parakusita nāṭā3.

[page 201] uttarena kapīvanto4 janoghamaparena ca,
Navanavutiyo ambarambaravatiyo āḷakamandā nāma rājadhānī.

Kuverassa kho pana mārisa mahārājassa visāṇā nāma rājadhānī.
Tasmā kuvero mahārājā vessavaṇo'ti pavuccati.

Paccesanto pakāsenti tatolā tattalā tatotalā
Ojasi tejasi tatojasī sūro rājā ariṭṭho nemi.

Rahado pi tattha dharaṇī nāma, yato meghā pavassanti
Vassā yato patāyanti.
Sabhāpi tattha bhagalavatī5 nāma yattha yakkhā payirupāsanti.

Tattha niccaphalā rukkhā nānādijagaṇāyutā
Mayūrakoñcābhirutā6 kokilādīhi vaggubhi.

- - - - - - - - - - - - - - -
1. Anupariyāyanti - machasaɱ 2. Nāṭasuriyā - machasaɱ 3. Parakusiṭanāṭā - machasaɱ 4. Kasīvanto - machasaɱ 5. Sālavanī - machasaɱ 6. Mayurakoñcābhirudā - machasaɱ

[BJT Page 324]

Jīvaɱ jīvakasaddettha atho uṭṭhavacittakā1
[page 202] kukutthakā2 kuḷīrakā vane pokkharasātakā.

Sukasāḷikasaddettha daṇḍamāṇavakāni ca
Sobhati sabbakālaɱ sā kuveranaḷinī sadā.

10. Ito sā uttarā disā iti naɱ ācikkhatī jano
Yaɱ disaɱ abhipāleti mahārājā yasassī so.

Yakkhānaɱ ādhipati kuvero iti nāmaso3
Ramatī naccagītehi yakkhehi purakkhato.

Puttā pi tassa bahavo ekanāmā'ti me sutaɱ,
Asītiɱ dasa eko ca indanāmā mahabbalā.

Te cāpi buddhaɱ disvāna buddhaɱ ādiccabandhunaɱ,
Dūrato'va namassanti mahantaɱ vītasāradaɱ
'Namo te purisājañña namo te purisuttama'.

'Kusalena samekkhasi'
Amanussāpi taɱ vandanti, sutaɱ netaɱ abhiṇhaso.
Tasmā evaɱ vademase:
'Jinaɱ vandatha gotamaɱ' 'jinaɱ vandāma gotamaɱ,
Vijjācaraṇasampannaɱ buddhaɱ vandāma gotamanti".

11. [page 203] ayaɱ kho sā mārisa āṭānāṭiyā rakkhā bhikkhūnaɱ bhikkhuṇīnaɱ upāsakānaɱ upāsikānaɱ guttiyā rakkhāya avihiɱsāya phāsuvihārāyāti. Yassa kassaci mārisa bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaɱ āṭānāṭiyā rakkhā suggahitā bhavissati samattāpariyāputā, 4

- - - - - - - - - - - - - - - -
1, Oṭṭhavacittakā (machasaɱ)
2. Kukkuḷakā (machasaɱ)
3. Nāṣāmadhipati rājā kuvera iti nāmata: sarvayakṣādhipo rājā rākṣasīhi saha rakṣatu yakṣa rākṣasa rakṣita: - mahāvastu.
4. Pariyāpuṭā - kam.

[BJT Page 326]

Tañce amanusso yakkho vā yakkhiṇī vā, yakkhapotako vā yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā, kumbhaṇḍapotako vā kumbhaṇḍapotikā vā, kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāginī1 vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuɱ vā bhikkhuṇiɱ vā upāsakaɱ vā upāsikaɱ vā gacchantaɱ vā anugaccheyya, ṭhitaɱ vā upatiṭṭheyya, nisinnaɱ vā upanisīdeyya, nipannaɱ vā upanipajjeyya, na me so mārisa amanusso labheyya, gāmesu vā nigamesu vā, sakkāraɱ vā garukāraɱ vā. Na me so mārisa amanusso labheyya, āḷakamandāya rājadhāniyā vatthuɱ vā vāsaɱ vā, na me so mārisa amanussā labheyya, yakkhānaɱ samitiɱ gantuɱ. Apissu naɱ mārisa amanussā, anavayhampi naɱ kareyyuɱ avivayhaɱ. Apissu naɱ mārisa amanussā, attāhi'pi paripuṇṇāhi paribhāsāhi paribhāseyyuɱ. Apissu naɱ mārisa amanussā, rittampissa pattaɱ sīse nikkujjeyyuɱ. Apissu naɱ mārisa amanussā, sattadhāpi'ssa muddhaɱ phāleyyuɱ.

12. Santi hi mārisa amanussā caṇḍā ruddā rabhasā. Te neva mahārājānaɱ ādiyanti, na mahārājānaɱ purisakānaɱ ādiyanti, na mahārājānaɱ purisakānaɱ purisakānaɱ ādiyanti. Te kho te mārisa amanussā mahārājānaɱ [page 204] avaruddhā nāma vuccanti.

- - - - - - - - - - - - - -
1. Nāgī vā (machasaɱ)

[BJT Page 328]

Seyyathāpi mārisa rañño māgadhassa vijite mahācorā, te neva rañño māgadhassa ādiyanti, na rañño māgadhassa purisakānaɱ ādiyanti, na rañño māgadhassa purisakānaɱ purisakānaɱ ādiyanti, te kho te mārisa mahācorā rañño māgadhassa avaruddhā nāma vuccanti, evameva kho mārisa santi hi amanussā caṇḍā ruddā rabhasā, te neva mahārājānaɱ ādiyanti, na mahārājānaɱ purisakānaɱ ādiyanti, na mahārājānaɱ purisakānaɱ purisakānaɱ ādiyanti. Te kho te mārisa amanussā mahārājānaɱ avaruddhā nāma vuccanti.

13. Yo hi koci mārisa amanusso, yakkho vā yakkhiṇī vā, yakkhapotako vā yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā, kumbhaṇḍapotako vā kumbhaṇḍapotikā vā, kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāginī vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto: bhikkhuɱ vā bhikkhuṇiɱ vā, upāsakaɱ vā upāsikaɱ vā, gacchantaɱ vā anugaccheyya, ṭhitaɱ vā upatiṭṭheyya, nisinnaɱ vā upanisīdeyya, nipannaɱ vā upanipajjeyya, imesaɱ yakkhānaɱ mahāyakkhānaɱ, senāpatīnaɱ mahāsenāpatīnaɱ, ujjhāpetabbaɱ vikkanditabbaɱ viravitabbaɱ; "ayaɱ yakkho gaṇhāti, ayaɱ yakkho āvisati, ayaɱ yakkho heṭheti, ayaɱ yakkho viheṭheti, ayaɱ yakkho hiɱsati, ayaɱ yakkho vihiɱsati, ayaɱ yakkho na muñcatī"ti.

14. Katamesaɱ yakkhānaɱ mahāyakkhānaɱ senāpatīnaɱ mahāsenāpatīnaɱ:

[BJT Page 330]

Indo some varuṇo ca bhāradvājo pajāpati,
Candano kāmaseṭṭho ca kinnighaṇḍu nighaṇḍu ca.

Panādo opamañño ca devasūto ca mātali,
Cittaseno ca gandhabbo naḷo rājā janesabho.

Sātāgiro hemavato puṇṇako karatiyo guḷo,
[page 205] sīvako mucalindo ca vessāmitto yugandharo..

Gopālo suppagedho ca2 hiri netti ca madiyo.
Pañcālacaṇḍo āḷavako pajjanto3 sumano sumukho dadhīmukho,
Maṇi māṇi caro dīgho atho serissako4 saha.

15. Imesaɱ yakkhānaɱ mahāyakkhānaɱ, senāpatīnaɱ mahāsenāpatīnaɱ ujjhāpetabbaɱ vikkaditabbaɱ viravitabbaɱ: ayaɱ yakkho gaṇhāti, ayaɱ yakkhā āvisati, ayaɱ yakkho heṭṭheti, ayaɱ yakkho viheṭheti, ayaɱ yakkho hiɱsati, ayaɱ yakkho vihiɱsati, ayaɱ yakkho na muñcatī ti.

Ayaɱ kho sā mārisa āṭānāṭiyā rakkhā bhikkhūnaɱ bhikkhuṇīnaɱ upāsakānaɱ upāsikānaɱ guttiyā rakkhāya avihiɱsāya phāsu vihārāyā'ti.

Handa ca dāni mayaɱ mārisa gacchāma, bahukiccā mayaɱ bahukaraṇīyā'ti.

'Yassa' dāni tumhe mahārājāno kālaɱ maññathā'ti.

16, Atha kho cattāro mahārājāno uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatthevantaradhāyiɱsu. Te pi kho yakkhā uṭṭhāyāsanā appekacce bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatthevantaradhāyiɱsu. Appekacce bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārānīyaɱ vītisāretvā tatthevantaradhāyiɱsu, appekacce [page 206] yena bhagavā tenañjalimpaṇāmetvā tatthevantaradhāyiɱsu, appekacce nāmagottaɱ sāvetvā tatthevantaradhāyiɱsu, appekacce tuṇhībhūtā tatthevantaradhāyiɱsū'ti.

Paṭhamakabhāṇavāro niṭṭhito.

- - - - - - - - - - - - - -
1. Sivako - machasaɱ 2. Supparodho ca - machasaɱ 3. Pajjunno - machasaɱ 4. Serīsako - machasaɱ

[BJT Page 332]

16. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi:

Imaɱ bhikkhave rattiɱ cattāro mahārājāno mahatiyā ca yakkhasenāya, mahatiyā ca gandhabbasenāya, mahatiyā ca kumbhaṇḍasenāya, mahatiyā ca nāgasenaya, catuddisaɱ rakkhaɱ ṭhapetvā, catuddisaɱ gumbaɱ ṭhapetvā, catuddisaɱ ovaraṇaɱ ṭhapetvā, abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ gijjhakūṭaɱ pabbataɱ obhāsetvā yenāhaɱ tenupasaɱkamiɱsu, upakaṅkamitvā maɱ abhivādetvā ekamantaɱ nisīdiɱsu. Tepi kho bhikkhave yakkhā appekacce maɱ abhivādetvā ekamantaɱ nisīdiɱsu: appekacce mama saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu: appekacce yenāhaɱ tenañjalimpaṇāmetvā ekamantaɱ nisīdiɱsu: appekacce nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu: appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu.

17. Ekamantaɱ nisinno kho bhikkhave vessavaṇo mahārājā maɱ etadavoca:

Santi hi bhante uḷārā yakkhā bhagavato appasannā, santi hi bhante uḷārā yakkhā bhagavato pasannā: santi hi bhante majjhimā yakkhā bhagavato appasannā, santi hi bhante majjhimā yakkhā bhagavato pasannā: santi hi bhante nīcā yakkhā bhagavato appasannā, santi hi bhante nīcā yakkhā bhagavato pasannā: yebhuyyena kho pana bhante yakkhā appasannā yeva bhagavato. Taɱ kissa hetu? Bhagavā hi bhante pāṇātipātā veramaṇiyā dhammaɱ deseti, adinnādānā veramaṇiyā dhammaɱ deseti, kāmesu micchācārā veramaṇiyā dhammaɱ deseti, musāvādā veramaṇiyā dhammaɱ deseti, surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaɱ deseti. Yebhuyyena kho pana bhante yakkhā appaṭiviratā yeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesu micchācārā, appaṭiviratā musāvādā, appaṭiviratā surāmerayamajjappamādaṭṭhānā. Tesaɱ taɱ hoti appiyaɱ amanāpaɱ.

[BJT Page 334]

Santi hi bhante bhagavato sāvakā, araññe vanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni.

Tattha santi uḷārā yakkhā nivāsino ye imasmiɱ bhagavato pāvacane appasannā. Tesaɱ pasādāya. Uggaṇhātu bhante bhagavā āṭānāṭiyaɱ rakkhaɱ bhikkhūnaɱ bhikkhuṇīnaɱ upāsakānaɱ upāsikānaɱ guttiyā rakkhāya avihiɱsāya phāsuvihārāyāti.

Adhivāsesiɱ kho ahaɱ bhikkhave tuṇhībhāvena.

18, Atha kho bhikkhave vessavaṇo mahārājā maɱ adhivāsanaɱ viditvā tāyaɱ velāyaɱ imaɱ āṭānāṭiyaɱ rakkhaɱ abhāsi:

Vipassissa namatthu cakkhumantassa sirīmato,
Sikhissapi namatthu sabbabhūtānukampino. 1.

Vessabhussa namatthu nahātakassa tapassino,
Namatthu kakusandhassa mārasenappamaddino. 2

Koṇāgamanassa namatthu brāhmaṇassa vusīmato.
Kassapassa ca namatthu vippamuttassa sabbadhi. 3.

Aṅgīrasassa namatthu sakyaputtassa sirīmato,
Yo imaɱ dhammamadesesi sabbadukkhāpanūdanaɱ 4.

Ye cāpi nibbutā loke yathābhūtaɱ vipassisuɱ,
Te janā apisunā mahantā vītasāradā. 5

19, Hitaɱ devamanussānaɱ yaɱ namassanti gotamaɱ,
Vijjācaraṇasampannaɱ mahantaɱ vītasāradaɱ6.

Yato uggacchati suriyo ādicco maṇḍalī mahā,
Yassa cuggacchamānassa saɱvarī pi nirujjhati 7.

[BJT Page 336]

Yassa cuggate suriye divaso ti pavuccati,
Rahado pi tattha gambhīro samuddo saritodako. 8

Evaɱ naɱ tattha jānanti samuddo saritodako
Ito sā purimā disā iti naɱ ācikkhatī jano,
Yaɱ disaɱ abhipāleti mahārājā yasassi so. 9

Gandhabbānaɱ ādhipati dhataraṭṭho iti nāmaso,
Ramati naccagītehi gandhabbehi purakkhato, 10

Puttā pi tassa bahavo ekanāmā'ti me sutaɱ.
Asītiɱ dasa eko ca indanāmā mahabbalā11.

Te cāpi buddhaɱ disvāna buddhaɱ ādiccabandhunaɱ
Dūrato'va namassanti mahantaɱ vītasāradaɱ,
Namo te purisājañña namo te purisuttama 12.

Kusalena samekkhasi. Amanussāpi taɱ vandanti,
Sutaɱ netaɱ abhiṇhaso tasmā evaɱ vademase13.

Jinaɱ vadatha gotamaɱ jinaɱ vandāma gotamaɱ,
Vijjācaraṇasampannaɱ buddhaɱ vadāma gotamaɱ14

Yena petā pavuccanti pisuṇā piṭṭhimaɱsikā,
Pāṇātipātino eddā corā nekatikā janā 15.

Ito sā dakkhiṇā disā iti naɱ ācikkhatī jano,
Yaɱ disaɱ abhipāleti mahārājā yasassi so16.

Kumbhaṇḍānaɱ ādhipati virūḷho iti nāmaso,
Ramati naccagītehi kumbhaṇḍehi purakkhato 17.

Puttā pi tassa bahavo ekanāmā'ti me sutaɱ,
Asītiɱ dasa eko ca indanāmā mahabbalā18

[BJT Page 338]

Te cāpi buddhaɱ disvāna buddhaɱ ādiccabandhunaɱ
Dūrato'ca namassanti mahantaɱ vītasāradaɱ,
Namo te purisājañña namo te purisuttama.

Kusalena samekkhasi,
Amanussā pi taɱ vandanti, sutaɱ netaɱ abhiṇhaso
Tasmā evaɱ vademase.
Jinaɱ vandatha gotamaɱ jinaɱ vandāma gotamaɱ,
Vijjācaraṇasampannaɱ buddhaɱ vandāma gotamaɱ.

21. Yattha coggacchati suriyo ādicco maṇḍalī mahā,
Yassa coggacchamānassa divaso pi nirujjhati.

Yassa coggate suriye saɱvarī ti pavuccati,
Rahado pi tattha gambhīro samuddo saritodako.

Evaɱ naɱ tattha jānanti samuddo sāritodako,
Ito sā pacchimā disā iti naɱ ācikkhatī jano
Yaɱ disaɱ abhipāleti mahārājā yasassī so.

Nāgānaɱ ādhipati virūpakkho iti nāmaso,
Ramati naccagītehi nāgeheva purakkhato,

Puttā pi tassa bahavo ekanāmā'ti me sutaɱ
Asītiɱ dasa eko ca indanāmā mahabbalā.

Te cāpi buddhaɱ disvāna buddhaɱ ādiccabandhunaɱ
Dūrato'ca namassanti mahantaɱ vītasāradaɱ,
'Namo te purisājañña namo te purisuttama'

Kusalena samekkhasi
Amanussā pi taɱ vandanti, sutaɱ netaɱ abhiṇhaso
Tasmā evaɱ vademase.
Jinaɱ vandatha gotamaɱ jinaɱ vandāma gotamaɱ,
Vijjācaraṇasampannaɱ buddhaɱ vandāma gotamaɱ.

[BJT Page 340]

22. Yena uttarakurū rammā mahāneru sudassano,
Manussā tattha jāyanti amamā apariggahā.

Na te bījaɱ pavapanti napi nīyanti naṅgalā,
Akaṭṭhāpākimaɱ sāliɱ paribhuñjanti mānusā.

Akaṇaɱ athusaɱ suddhaɱ sugandhaɱ taṇḍulapphalaɱ,
Tuṇḍikīre pacitvāna tato bhuñjanti bhojanaɱ.

Gāviɱ ekakhuraɱ katvā anuyanti disodisaɱ,
Pasuɱ ekakhuraɱ katvā anuyanti disodisaɱ.

Itthi vāhanaɱ katvā anuyanti disodisaɱ,
Purisa vāhanaɱ katvā anuyanti disodisaɱ

Kumāri vāhanaɱ katvā anuyanti disodisaɱ,
Kumāra vāhanaɱ katvā anuyanti disodisaɱ.

Te yāne abhirūhitvā sabbā disā anupariyanti,
Pacārā tassa rājino.

Hatthiyānaɱ assayānaɱ dibbaɱ yānaɱ upaṭṭhitaɱ
Pāsādā sivikā ceva mahārājassa yasassino.

Tassa ca nagarā ahū antaḷikkhe sumāpitā,
Āṭānāṭā kusināṭā parakusināṭā nāṭapuriyā parakusitanāṭā.

Uttarena kapivanto janoghamaparena ca
Navanavatiyo ambaraambaravatiyo āḷakamandā nāma rājadhānī,

Kuverassa kho pana mārisa mahārājassa visāṇā nāma rājadhānī,
Tasmā kuvero mahārājā vessavaṇo'ti pavuccati.

23. Paccesanto pakāsenti tatolā tattalā tatotalā,
Ojasi tejasi tatojasi sūro rājā ariṭṭho nemi.
[BJT Page 342]

Rahado'pi tattha dharaṇī nāma yato meghā pavassanti
Vassā yato patāyanti,
Sabhā pi tattha bhagalavatī nāma yattha yakkhā payirupāsanti.

Tattha niccaphalā rukkhā nānādijagaṇāyutā,
Mayūrakoñcābhirudā kokilādihi vagguhi.

Jīvaɱjīvaka saddettha atho uṭṭhavacittakā,
Kukutthakā kuḷīrakā vane pokkharasātakā

Sukasālikasaddettha daṇḍamānavakāni ca,
Sobhati sabbakālaɱ sā kuveranalinī sadā.

Ito sā uttarā disā iti naɱ ācikkhatī jano,
Yaɱ disaɱ abhipāleti mahārājā yasassi so.

Yakkhānaɱ ādhipati kuvero iti nāmaso,
Ramati naccagītehi yakkheheva purakkhato.

Puttāpi tassa bahāvo ekanāmāti me sutaɱ.
Asītiɱ dasa eko ca indanāmā mahabbalā.

Te cāpi buddhaɱ disvāna buddhaɱ ādiccabandhunaɱ
Durato'va namassanti mahantaɱ vītasāradaɱ,
Namo te purisājañña namo te purisuttama

Kusalena samekkhasi.
Amanussā pi taɱ vandanti, sutaɱ netaɱ abhiṇhaso.
Tasmā evaɱ vademase.
Jinaɱ vadatha gotamaɱ jinaɱ vandāma gotamaɱ,
Vijjācaraṇasampannaɱ buddhaɱ vandāma gotamanti.

[BJT Page 344]

24. Ayaɱ kho sā mārisa, āṭānāṭiyā rakkhā bhikkhūnaɱ bhikkhuṇīnaɱ upāsakānaɱ upāsikānaɱ guttiyā rakkhāya avihiɱsāya phāsuvihārāyāti. Yassa kassaci mārisa bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaɱ āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā. Tañce amanusso, yakkho vā yakkhiṇī vā yakkhapotako vā yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā, kumbhaṇḍapotako vā kumbhaṇḍapotikā vā, kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāginī vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto, bhikkhuɱ vā bhikkhuṇiɱ vā, upāsakaɱ vā upāsikaɱ vā, gacchantaɱ vā anugaccheyya, ṭhitaɱ vā upatiṭṭheyya. Nisinnaɱ vā upanisīdeyya, nipannaɱ vā upanipajjeyya, na me so mārisa, amanusso labheyya, gāmesu vā nigamesu vā, sakkāraɱ vā garukāraɱ vā. Na me so mārisa, amanusso labheyya, āḷakamandāya nāma rājadhāniyā vatthuɱ vā vāsaɱ vā. Na me so mārisa, amanusso labheyya, yakkhānaɱ samitiɱ gantuɱ. Apissu naɱ mārisa, amanussā anavayhampi naɱ kareyyuɱ avivayhaɱ. Apissu naɱ mārisa, amanussā attāhi paripuṇṇāhi paribhāsāhi paribhāseyyuɱ. Apissu naɱ mārisa, amanussā rittampi'ssa pattaɱ sīse nikkujjeyyuɱ, apissu naɱ mārisa, amanussā sattadhā pi'ssa muddhaɱ phāleyyuɱ. Santi hi mārisa, amanussā caṇḍā ruddhā rabhasā. Te neva mahārājānaɱ ādiyanti, na mahārājānaɱ purisakānaɱ ādiyanti, na mahārājānaɱ purisakānaɱ purisakānaɱ ādiyanti. Te kho te mārisa, amanussā mahārājānaɱ avaruddhā nāma vuccanti.

[BJT Page 346]

25. Seyyathāpi mārisa, rañño māgadhassa vijite mahācorā te neva rañño māgadhassa ādiyanti, na rañño māgadhassa purisakānaɱ ādiyanti, na rañño māgadhassa purisakānaɱ purisakānaɱ ādiyanti, te kho te mārisa, mahācorā rañño māgadhassa avaruddhā nāma vuccanti, evameva kho mārisa, santi hi amanussā caṇḍā ruddhā rabhasā. Te neva mahārājānaɱ ādiyanti, na mahārājānaɱ purisakānaɱ ādiyanti, na mahārājānaɱ purisakānaɱ purisakānaɱ ādiyanti, te kho mārisa, amanussā mahārājānaɱ avaruddhā nāma vuccanti.

26. Yo hi koci mārisa amanusso yakkho vā yakkhiṇī vā, yakkhapotako vā yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā, kumbhaṇḍapotako vā kumbhaṇḍapotikā vā, kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāginī vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto: bhikkhuɱ vā bhikkhuṇiɱ vā, upāsakaɱ vā upāsikaɱ vā, gacchantaɱ vā anugaccheyya, ṭhitaɱ vā upatiṭṭheyya, nisinnaɱ vā upanisīdeyya, nipannaɱ vā upanipajjeyya, imesaɱ yakkhānaɱ mahāyakkhānaɱ, senāpatīnaɱ mahāsenāpatīnaɱ ujjhāpetabbaɱ vikkanditabbaɱ viravitabbaɱ; "ayaɱ yakkho gaṇhāti, ayaɱ yakkho āvisati, ayaɱ yakkho heṭheti, ayaɱ yakkho viheṭheti ayaɱ yakkho hiɱsati, ayaɱ yakkho vihiɱsati, ayaɱ yakkho na muñcatī"ti.

[BJT Page 348]

Katamesaɱ yakkhānaɱ mahāyakkhānaɱ senāpatīnaɱ mahāsenāpatīnaɱ:

27. Indo some varuṇo ca bhāradvājo pajāpati,
Candano kāmaseṭṭho ca kinnighaṇḍu1 nighaṇḍu ca.

Panādo opamañño ca devasūto ca mātali,
Cittaseno ca gandhabbo naḷo rājā janesabho.

Sātāgiro hemavato puṇṇako karatiyo guḷo,
Sīvako mucalindo ca vessāmitto yugandharo.

Gopālo suppagedho ca hiri netti ca madiyo.
Pañcālacaṇḍo āḷavako pajjunno sumano sumukho dadhīmukho,
Maṇi māṇi caro dīgho atho serissako saha.

28. Imesaɱ yakkhānaɱ mahāyakkhānaɱ, senāpatīnaɱ mahāsenāpatīnaɱ, ujjhāpetabbaɱ vikkanditabbaɱ viravitabbaɱ: ayaɱ yakkho gaṇhāti, ayaɱ yakkhā āvisati, ayaɱ yakkho heṭheti, ayaɱ yakkho viheṭheti, ayaɱ yakkho hiɱsati, ayaɱ yakkho vihiɱsati, ayaɱ yakkho na muñcatī'ti. Ayaɱ kho sā mārisa āṭānāṭiyā rakkhā bhikkhūnaɱ bikkhuṇīnaɱ upāsakānaɱ upāsikānaɱ guttiyā rakkhāya avihiɱsāya phāsuvihārāyā'ti. Handa ca dāni mayaɱ mārisa gacchāma bahukiccā mayaɱ bahukaraṇīyā'ti. 'Yassa'dāni tumhe mahārājāno kālaɱ maññathā'ti.

29. Atha kho cattāro mahārājāno uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatthevantaradhāyiɱsu. Te pi kho yakkhā uṭṭhāyāsanā appekacce bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatthevantaradhāyiɱsu.

- - - - - - - - - - - - - - - -

1. Indraḥ somaḥ sūryyaḥ varuṇaḥ prajāpatiḥ bhāradvājaḥ
Śīra śānaśca vandanaḥ kāmaśreṣṭhaḥ kunikaṇṭho
. . . . . . Nikaṇṭhakaḥ trīśūli ceva mātaliḥ
Citrasenaśca gandharvaḥ nararājo jinarśabhaḥ
Śātāgirir hemavataḥ pūrṇakaḥ khadira kovidhaḥ
Gopāla yakṣo āṭavako paɱcālagaṇḍā sumukho
Dīgho yakṣaḥ saparijanaḥ (lalitavistara)

[BJT Page 350]

Appekacce bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārānīyaɱ vītisāretvā tatthevantaradhāyiɱsu, appekacce yena bhagavā tenañjalimpaṇāmetvā tatthevantaradhāyiɱsu, appekacce nāmagottaɱ sāvetvā tatthevantaradhāyiɱsu, appekacce tuṇhībhūtā tatthevantaradhāyiɱsū'ti.

30. Uggaṇhātha bhikkhave āṭānāṭiyaɱ rakkhaɱ. Pariyāpuṇātha bhikkhave āṭānāṭiyaɱ rakkhaɱ. Dhāretha bhikkhave āṭānāṭiyaɱ rakkhaɱ. Atthasaɱhitā1 bhikkhave āṭānāṭiyā rakkhā, bhikkhūnaɱ bhikkhuṇīnaɱ upāsakānaɱ upāsikānaɱ guttiyā rakkhāya avihiɱsāya phāsuvihārāyā ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Āṭānāṭiyasuttaɱ niṭṭhitaɱ navamaɱ.

- - - - - - - - - - - - -
1. Atthasaɱhitāya (syā)

[BJT Page 352]

10.
[page 207] saṅgītisuttaɱ

1. Evaɱ me sutaɱ:

Ekaɱ samayaɱ bhagavā mallesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi yena pāvā nāma mallānaɱ nagaraɱ tadavasarī. Tatra sudaɱ bhagavā pāvāyaɱ viharati cundassa kammāraputtassa ambavane.

2. Tena kho pana samayena pāveyyakānaɱ mallānaɱ ubbhatakaɱ1 navaɱ santhāgāraɱ2 acirakāritaɱ hoti, anajjhāvutthaɱ3 samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Assosuɱ kho pāveyyakā mallā: bhagavā kira mallesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi pāvaɱ anuppatto pāvāyaɱ viharati cundassa kammāraputtassa ambavane'ti. Atha kho pāveyyakā mallā yena bhagavā tenupasaṅkami su, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho pāveyyakā mallā bhagavantaɱ etadavocuɱ: idha bhante pāveyyakānaɱ mallānaɱ ubbhatakaɱ navaɱ santhāgāraɱ acirakāritaɱ hoti anajjhāvutthaɱ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. [page 208] taɱ ca bhante bhagavā paṭhamaɱ paribhuñjatu. Bhagavatā paṭhamaɱ paribhuttaɱ paccā pāveyyakā mallā paribhuñjissanti tadassa pāveyyakānaɱ mallānaɱ dīgharattaɱ hitāya sukhāyā"ti.

3. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho pāveyyakā mallā bhagavato adivāsanaɱ viditvā, uṭṭhāyāsanā bhagavantaɱ abhivādetvā, padakkhiṇaɱ katvā yena santhāgāraɱ tenupasaṅkamiɱsu. Upasaṅkamitvā sabbasanthariɱ4 santhāgaraɱ santharitvā āsanāni paññapetvā, udakamaṇikaɱ patiṭṭhapetvā, telappadīpaɱ āropetvā, yena bhagavā tenupasaṅkamiɱsu, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu.

- - - - - - - - - - - - - - - - - - -
1. Ubbhaṭakaɱ [pts] 2. Sandhāgāraɱ (machasaɱ), saṇṭhāgāraɱ (syā, kam) 3. Anajjhāvuṭṭhaɱ (machasaɱ) 4. Sabbasanathariɱ sanathanaɱ [pts,] kam)

[BJT Page 354]

Ekamantaɱ ṭhitā kho te pāveyyakā mallā bhagavantaɱ etadavocuɱ, sabbasanthariɱ santhataɱ bhante santhāgāraɱ, āsanāni paññattāni: udakamaṇiko patiṭṭhāpito, telappadīpo āropito. Yassa'dāni bhante bhagavā kālaɱ maññatī"ti.

4. Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiɱ bhikkhusaṅghena yena santhāgāraɱ tenupasaṅkami. Upasaṅkamitvā pāde pakkhāletvā santhāgāraɱ pavisitvā majjhimaɱ thamhaɱ nissāya puratthābhimukho nisīdi. Bhikkhusaṅgho'pi kho pāde pakkhāletvā santhāgāraɱ pavisitvā pacchimaɱ bhittiɱ nissāya puratthābhimukho [page 209] nisīdi bhagavantaɱ yeva purakkhatvā. Pāveyyakā'pi kho mallā pāde pakkhāletvā santhāgāraɱ pavisitvā puratthimaɱ bhittiɱ nissāya pacchimābhimukhā nisīdiɱsu bhagavantaɱ yeva purakkhatvā. Atha kho bhagavā pāveyyake malle bahudevā rattiɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uyyojesi; abhikkantā kho vāseṭṭhā ratti. Yassa'dāni tumhe kālaɱ maññathā'ti. 'Evaɱ bhante'ti kho pāveyyakā mallā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu.

5. Atha kho bhagavā acirapakkantesu pāveyyakesu mallesu tuṇhībhūtaɱ tuṇhībhūtaɱ bhikkhusaṅghaɱ anuviloketvā āyasmantaɱ sāriputtaɱ āmantesi, 'vigatathinamiddho kho sāriputta bhikkhusaṅgho. Paṭibhātu taɱ sāriputta bhikkhūnaɱ dhammi kathā. Piṭṭhi me āgilāyati, tamahaɱ āyamissāmī"ti. 'Evaɱ bhante'ti kho āyasmā sāriputto bhagavato paccassosi.

Atha kho bhagavā catugguṇaɱ saṅghāṭiɱ paññapetvā dakkiṇena passena sīhaseyyaɱ kappesi, pāde pādaɱ accādhāya sato sampajāno uṭṭhānasaññaɱ manasi karitvā.

[BJT Page 356]

6. Tena kho pana samayena nigaṇṭho nātaputto [page 210] pāvāyaɱ adhunā kālakato hoti. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā1 bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharanti: ' na tvaɱ imaɱ dhammavinayaɱ ājānāsi, ahaɱ imaɱ dhammaviyanaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno saɱhitamme2 asaɱhitatte, pure vacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca, āciṇṇante viparāvattaɱ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi ca sace pahosī'ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati. Ye'pi te nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te'pi tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā yathā taɱ durakkhāte dhammavinaye duppavedite aniyyāniko anupasamasaɱvattanike asammāsambuddhappavadite bhinnathūpe appaṭisaraṇe.

7. Atha kho āyasmā sāriputto bhikkhū āmantesi: nigaṇṭho āvuso nātaputto pāvāyaɱ adhunā kālakato, tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharanti: ' na tvaɱ imaɱ dhammavinayaɱ ājānāsi, ahaɱ imaɱ dhammaviyanaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno saɱhitamme asaɱhitatte, pure vacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca, āciṇṇante viparāvattaɱ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi ca sace pahosī'ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati. Ye'pi te nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te'pi tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā yathā taɱ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaɱvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe. Evaɱ hetaɱ āvuso hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaɱvattanike asammāsambuddhappavedite. [page 211] ayaɱ kho pana āvuso amhākaɱ bhagavatā dhammo svākkhāto suppavedito niyyāniko upasamasaɱvattaniko sammāsambuddhappavedito. Tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ. Katamocāvuso amhākaɱ bhagavatā dhammo svākkhāto suppavedito niyyāniko upasamasaɱvattaniko sammāsambuddhappavedito, tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ. Yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

- - - - - - - - - - - - - - - -
1. Devajjhakajātā (syā. Kam) 2. Sahitaɱ me (machasaɱ)

[BJT Page 358]

Ekakaɱ

8. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena eko dhammo sammadakkhāto, tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ. Katamo eko dhammo? Sabbe sattā āhāraṭṭhitikā, sabbe sattā saṅkhāraṭṭhitikā. Ayaɱ kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena eko dhammo sammadakkhāto. Tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ, [page 212] yathayidaɱ brahmacariyaɱ addhaniyaɱ. Assa ciraṭṭhitikaɱ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.
Dukaɱ

9. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena dve dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

Katame dve?

Nāmañca rūpañca
Avijjā ca bhavataṇhā ca
Bhavadiṭṭhi ca vibhavadiṭṭhi ca
Ahirikañca anottappañca
Hiri ca ottappañca
Dovacassatā ca pāpamittatā ca,
Sovacassatā ca kalyāṇamittatā ca
Āpattikusalatā ca āpattivuṭṭhānakusalatā ca

[BJT Page 360]

Samāpattikusalatā ca samāpattivuṭṭhānakusalatā ca
Dhātukusalatā ca manasikārakusalatā ca
Āyatanakusalatā ca paṭiccasamuppādakusalatā ca
Ṭhānakusalatā ca aṭṭhānakusalatā ca
[page 213]
Ajjavañca lajjavañca
Khantī ca soraccañca
Sākhalyañca paṭisanthāro ca
Avihiɱsā ca soceyyañca
Muṭṭhasaccañca asampajaññañca
Sati ca sampajaññañca
Indriyesu guttadvāratā ca bhojane amattaññutā ca
Indriyesu guttadvāratā ca bhojane mattaññutā ca
Paṭisaṅkhānabalañca1 bhāvanābalañca
Satibalañca samādhibalañca
Samatho ca vipassanāca
Samathanimittañca paggahanimittañca
Paggāho ca avikkhepo ca
Sīlavipatti ca diṭṭhivipatti ca
Sīlasampadā ca diṭṭhisampadā ca
[page 214] sīlavisuddhi ca diṭṭhivisuddhi ca
Diṭṭhivisuddhi kho pana yathā diṭṭhissa ca padhānaɱ saɱvego ca saɱvejanīyesu ṭhānesu saɱviggassa ca yoniso padhānaɱ

Asantuṭṭhitā ca kusalesu dhammesu appaṭivānitā ca padhānasmiɱ

Vijjā ca vimutti ca
Khaye ñāṇaɱ anuppāde ñāṇaɱ

- - - - - - - - - - - - - -
1. Paṭisandhāna balaɱca (syā)

[BJT Page 362]

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena dve dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

Tikaɱ

10. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

Katame tayo?
Tīni akusalamūlāni: lobho akusalamūlaɱ, doso akusalamūlaɱ, moho akusalamūlaɱ.
Tīṇi kusalamūlāni: alobho kusalamūlaɱ, adoso kusalamūlaɱ, amoho kusalamūlaɱ.

Taṇi duccaritāni: kāyaduccaritaɱ, vacīduccaritaɱ, manoduccaritaɱ.
[page 215] tīṇi sucaritāni: kāyasucaritaɱ, vacīsucaritaɱ , manosucaritaɱ.
Tayo akusalavitakkā: kāmavitakko, byāpādavitakko, vihiɱsāvitakko.

Tayo kusalavitakkā:nekkhammavitakko, abyāpādavitakko, avihiɱsāvitakko.
Tayo akusalasaɱkappā: kāmasaɱkappo, byāpādasaɱkappo, vihiɱsāsaɱkappo.
Tayo kusalasaɱkappā: nekkhammasaɱkappo, abyāpādasaɱkappo, avihiɱsāsaɱkapo.

Tisso akusalasaññā: kāmasaññā, byāpādasaññā, vihiɱsāsaññā.
Tisso kusalasaññā: nekkhammasaññā, abyāpādasaññā, avihiɱsāsaññā.
Tisso akusaladhātuyo: kāmadhātu, byāpādadhātu, vihiɱsādhātu,
Tisso kusaladhātuyo:nekkhammadhātu, abyāpādadhātu, avihiɱsādhātu
Aparā'pi tisso dhātuyo: kāmadhātu, rūpadhātu, arūpadhātu.
Aparā'pi tisso dhātuyo: rūpadhātu, arūpadhātu, nirodhadhātu.
Aparā'pi tisso dhātuyo: hīnadhātu, majjhimadhātu, paṇītadhātu.
[page 216] tisso taṇhā: kāmataṇhā, bhavataṇhā, vibhavataṇhā.

[BJT Page 364]

Aparā'pi tisso taṇhā: kāmataṇhā, rūpataṇhā, arūpataṇhā.
Aparā'pi tisso taṇhā: rūpataṇhā, arūpataṇhā, nirodhataṇhā.
Tīṇi saɱyojanāni: sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
Tayo āsavā: kāmāsavo, bhavāsavo, avijjāsavo.
Tayo bhavā: kāmabhavo, rūpabhavo, arūpabhavo.
Tisso esanā: kāmesanā, bhavesanā, brahmacariyesanā.
Tisso vidhā: seyyo'hamasmī'ti vidhā. Sadiso'hamasmī'ti vidhā, hīno'hamasmī'ti vīdhā.
Tayo addhā: atīto addhā, anāgato addhā, paccuppanno addhā.
Tayo antā: sakkāyo anto, sakkāyasamudayo anto, sakkāyanirodho anto.
Tisso vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
Tisso dukkhatā: dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhātā.
[page 217] tayo rāsī: micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi.

Tisso kaṅkhā:1 atītaɱ vā addhānaɱ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, anāgataɱ vā addhānaɱ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, etarahi vā paccuppannaɱ addhānaɱ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati.

Tīni tathāgatassa arakkheyyāni: parisuddhakāyasamācāro āvuso tathāgato, natthi tathāgatassa kāyaduccaritaɱ yaɱ tathāgato rakkheyya mā me idaɱ paro aññāsī'ti; parisuddhavacīsamācāro āvuso tathāgato, natthi tathāgatassa vacīduccaritaɱ yaɱ tathāgato rakkheyya 'mā me idaɱ paro aññāsī'ti; parisuddhamanosamācāro āvuso, tathāgato, natthi tathāgatassa manoduccaritaɱ yaɱ tathāgato rakkheyya 'mā me idaɱ paro aññāsī'ti.

- - - - - - - - - - - - - - -
1. Tayo tamā (machasaɱ)
[BJT Page 366]

Tayo kiñcanā: rāgo kiñcanaɱ, doso kiñcanaɱ, moho kiñcanaɱ.
Tayo aggī: rāgaggī, dosaggi, mohaggi.
Apare'pi tayo aggī: āhuneyyaggi, gahapataggi, dakkiṇeyyaggi.

Tividhena rūpasaṅgaho: sanidassanasappaṭighaɱ rūpaɱ, anidassanasappaṭighaɱ rūpaɱ1, anidassanaappaṭighaɱ rūpaɱ.

Tayo saṅkhārā: puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro.

[page 218] tayo puggalā: sekkho puggalo, asekkho puggalo nevasekkho nāsekkho puggalo.

Tayo therā: jātithero, dhammathero, sammatithero.2

Tīṇi puññakiriyavatthūni: dānamayaɱ puññakiriyavatthu, sīlamayaɱ puññakiriyavatthu, bhāvanāmayaɱ puññakiriyavatthu.

Tīṇi codanāvatthūni: diṭṭhena, sutena, parisaɱkāya.

Tisso kāmūpapattiyo3: santāvuso sattā paccupaṭṭhitakāmā. Te paccupaṭṭhitesu kāmesu vasaɱ vattenti seyyathāpi manussā ekacco ca devā ekacce ca vinipātikā. Ayaɱ paṭhamā kāmūpapatti. Santāvuso sattā nimmitakāmā. Te nimminitvā nimminitvā kāmesu vasaɱ vattenti seyyathāpi devā nimmāṇaratī. Ayaɱ dutiyā kāmūpapatti. Santāvuso sattā paranimmitakāmā. Te paranimmitesu kāmesu vasaɱ vattenti, seyyathāpi devā paranimmitavasavattī. Ayaɱ tatiyā kāmūpapatti.

- - - - - - - - - - - - - - - -
1. Anidassanasappaṭigharūpaɱ (syā, kam) 2. Sammutithero (machasaɱ) 3. Kāmuppattiyo [pts,] syā, kam)

[BJT Page 368]

Tisso sukhūpapattiyo1 santāvuso sattā uppādetvā uppādetvā sukhaɱ viharanti, seyyathāpi devā brahmakāyikā. Ayaɱ paṭhamā sukhūpapatti. Santāvuso sattā sukhena abhissannā parissannā paripūrā paripphuṭā. Te kadāci karahaci udānaɱ udānenti aho sukhaɱ aho sukhanti, seyyathāpi devā ābhassarā. Ayaɱ dutiyā sukhūpapatti. Santāvuso sattā sukhena abhissannā parissannā paripūrā paripphuṭā, te santaɱ yeva kusitā [page 219] sukhaɱ paṭisaɱvedenti. Seyyathāpi devā subhakiṇhā. Ayaɱ tatiyā sukhūpapatti.

Tisso paññā: sekkhā paññā, asekkhā paññā, nevasekkhā nāsekkhā paññā.

Aparā'pi tisso paññā: cintāmayā paññā, sutamayā paññā bhāvanāmayā paññā.

Tīṇāvudhāni: sutāvudhaɱ, pavivekāvudhaɱ, paññāvudhaɱ.

Tīṇindriyāni: anaññātaññassāmītindriyaɱ, aññindriyaɱ, aññātāvindriyaɱ.

Tīṇi cakkhuni: maɱsacakkhu, dibbacakkhu, paññācakkhu.

Tisso sikkhā: adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.

Tisso bhāvanā: kāyabhāvanā, cittabhāvanā, paññābhāvanā.

Tīṇi anuttariyāni: dassanānuttariyaɱ, paṭipadānuttariyaɱ, vimuttānuttariyaɱ.

Tayo samādhi: savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro sāmādhi.

Apare'pi tayo samādhi: suññato samādhi, animitto samādhi, appaṇihito samādhi.

- - - - - - - - - - - - - -
1. Sukhupapattiyo [pts,] syā, kam)

[BJT Page 370]

Tīṇi soceyyāni: kāyasoceyyaɱ vacīsoceyyaɱ manosoceyyaɱ.

[page 220] tīṇi moneyyāni: kāyamoneyyaɱ, vacīmoneyyaɱ, manomoneyyaɱ.

Tīṇi kosallāni: āyakosallaɱ apāyakosallaɱ upāyakosallaɱ.

Tayo madā: ārogyamado yebbanamado jīvitamado.

Tīṇi ādhipateyyāni: attādhipateyyaɱ, lokādhipateyyaɱ, dhammādhipateyyaɱ.

Tīṇi kathāvatthūni: atītaɱ vā addhānaɱ ārabbha kathaɱ katheyya, evaɱ ahosi atītamaddhānanti, anāgataɱ vā addhānaɱ ārabbha kathaɱ katheyya, evaɱ bhavissati anāgatamaddhānanti, etarahi vā paccuppannaɱ adhānaɱ ārabbha kathaɱ katheyya, evaɱ hoti etarahi paccuppannaɱ addhānanti.

Tisso vijjā: pubbenivāsānussatiñāṇaɱ vijjā, sattānaɱ cutūpapāte ñāṇaɱ vijjā, āsavānaɱ khaye ñāṇaɱ vijjā.

Tayo vihārā: dibbo vihāro, buhmā vihāro, ariyo vihāro.

Tīṇi pāṭihāriyāni: iddhipāṭihāriyā, ādesanāpāṭihāriyaɱ, anusāsanīpāṭihāriyaɱ.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaɱ na viṭaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

[BJT Page 372]

Catukkaɱ

10. [page 221] atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ. Tadassa bahujanahitāya bahujanasukāya atthāya hitāya sukhāya dvemanussānaɱ katame cattāro?

Cattāro satipaṭṭhānā: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, vedanāsu vedānānupassī viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassaɱ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, dhammesu dhammānupassī viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassaɱ.

Cattāro sammappadhānā: idāvuso bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāpāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati.

Cattāro iddhipādā: idhāvuso bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaɱkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ [page 222] iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipadāɱ bhāveti.

[BJT Page 374]

Cattāri jhānāni: idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ1 upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ2 upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaɱ ca kāyena paṭisaɱvedeti, yantaɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taɱ tatiyaɱ jhānaɱ3 upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ4 upasampajja viharati.

Catasso samādhibhāvanā: atthāvusā samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saɱvattati, atthāvuso samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saɱvattati, atthāvuso samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saɱvattati, atthāvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaɱ khayāya saɱvattati.

Katamā cāvuso samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saɱvattati? Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaɱ ca kāyena paṭisaɱvedeti, yantaɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taɱ tatiyaɱ jhānaɱ upasampajja viharati. Sukhassaca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Ayaɱ [page 223] āvuso samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saɱvattati.

Katamā cāvuso samādibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saɱvattati? Idhāvuso bhikkhu ālokasaññaɱ manasikaroti, divāsaññaɱ adhiṭṭhāti yathā divā tathā rattiɱ yathā rattiɱ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti. Ayaɱ āvuso samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saɱvattati.

- - - - - - - - - - - - - - -
1. Paṭhamajjhānaɱ - (syā - kam) 2. Dutiyajjhānaɱ (syā, kam) 3. Tatiyajjhānaɱ (syā, kami) 4. Catutthajjhānaɱ (syā kam)

[BJT Page 376]

Katamā cāvuso samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saɱvattati? Idhāvuso bhikkhuno viditā vedanā uppajjanti. Viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti. Ayaɱ āvuso samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saɱvattati.

Katamā cāvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaɱ khayāya saɱvattati? Idhāvuso bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati. Iti rūpaɱ, iti rūpassa samudayo, iti rūpassa atthaɱgamo. Iti vedanā, iti vedanāsu samudayo, iti vedanāssu atthaɱgamo. Iti saññā, iti saññā samudayo, iti saññā atthaɱgamo, iti saɱkhārā, iti saɱkhāro samudayo, iti saɱkhāro atthaɱgamo, iti viññāṇaɱ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo. Ayaɱ āvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaɱ khayāya saɱvattati.

Catasso appamaññā: idhāvuso bhikkhu mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho [page 224] tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharati. Idhāvuso bhikkhu karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Idhāvuso bhikkhu muditāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Idhāvuso bhikkhu upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati

Cattāro āruppaɱ:2 idhāvuso bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharati, sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇanti' viññāṇañcāyatanaɱ upasampajja viharati, sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaɱ upasampajja viharati, sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati.

- - - - - - - - - - - - - - -
1. Abyāpajjhena [pts] syā, kam) 2. Arūpā [pts,]syā,kam)

[BJT Page 378]

Cattāri apassenāni: idhāvuso bhikkhu saṅkhāyekaɱ paṭisevati, saṅkhāyekaɱ adhivāseti, saṅkhāyekaɱ parivajjeti, saṅkhāyekaɱ vinodeti.

Cattāro ariyavaɱsā: idhāvuso bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca, cīvarahetu anesanaɱ appaṭirūpaɱ āpajjati, aladdhā ca cīvaraɱ na paritassati, laddhā ca cīvaraɱ agathito1 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaɱseti na paraɱ vambheti. So hi tattha dakkho hoti, analaso sampajāno patissato. Ayaɱ vuccatāvuso [page 225] bhikkhu porāṇe aggaññe ariyavaɱse ṭhitoti.

Puna ca paraɱ āvuso bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaɱ appaṭirūpaɱ āpajjati, aladdhā ca piṇḍapātaɱ na paritassati, laddhā ca piṇḍapātaɱ agathito amucchito anajjhāpanno ādinavadassāvī nissaraṇapañño paribhuñajati, tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaɱseti na paraɱ vamheti. So hi tattha dakkho hoti analaso sampajāno patissato, ayaɱ vuccatāvuso bhikkhu porāṇe aggaññe ariyavaɱse ṭhitoti.

- - - - - - - - - - - - -
1. Agamito (machasaɱ)

[BJT Page 380]

Puna ca paraɱ āvuso bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaɱ appaṭirūpaɱ āpajjati, aladdhā ca senāsanaɱ na paritassati, laddhā ca senāsanaɱ agathito amucchito anajjhāpanno ādinavadassāvī nissaraṇapañño paribhuñajati, tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaɱseti na paraɱ vamheti. So hi tattha dakkho hoti analaso sampajāno patissato, ayaɱ vuccatāvuso bhikkhu porāṇe aggaññe ariyavaɱse ṭhitoti.

Puna ca paraɱ āvuso bhikkhu pahānārāmo hoti pahānarato bhāvanārāmo hoti bhāvanārato, tāya ca pana pahānārāmatāya pahānaratiyā bhāvanārāmatāya bhāvanāratiyā neva attānukkaɱseti na paraɱ vamehati. Yo hi tattha dakkho analaso sampajāno patissato. Ayaɱ vuccatāvuso bhikkhu porāṇe aggaññe ariyavaɱse ṭhitoti.

Cattāri padhānāni: saɱvarappadhānaɱ, pahānappadhānaɱ, bhāvanappadhānaɱ1, anurakkhanappadhānaɱ2.

Katamañcāvuso saɱvarappadhānaɱ? Idhāvuso bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ cakkhundriyaɱ [page 226] asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati cakkhundriyaɱ, cakkhundriye saɱvarāya āpajjati, sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaɱ sotendriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati sotandriyaɱ, sotendriye saɱvaraɱ āpajjati, ghānena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ ghānendriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati ghānendriyaɱ, ghānendriye saɱvaraɱ āpajjati, jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati jivhindriyaɱ, jivhindriye saɱvaraɱ āpajjati, kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati kāyindriyaɱ, kāyindriye saɱvaraɱ āpajjati, manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati manindriyaɱ, manindriye saɱvaraɱ āpajjati, idaɱ vuccatāvuso saɱvarappadhānaɱ.
- - - - - - - - - - - -

1. Bhāvanāppadhānaɱ (syā), bhāvanāpadhānaɱ (machasaɱ) 2. Anurakkhanāppadhānaɱ (syā) anurakkhanāpadhānaɱ (machasaɱ) 3. Byanti karoti (machasaɱ)

[BJT Page 382]

Katamañcāvuso pahānappadhānaɱ? Idhāvuso bhikkhu uppannaɱ kāmavitakkaɱ nādhivāseti pajahati vinodeti byantītaroti anabhāvaɱ gameti, uppannaɱ byāpādavitakkaɱ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaɱ gameti, uppannaɱ vihiɱsāvitakkaɱ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaɱ gameti, uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaɱ gameti. Idaɱ vuccatāvuso pahānappadhānaɱ.

Katamañcāvuso bhāvanappadhānaɱ? Idhāvuso bhikkhu satisambejjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggaparināmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggaparināmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggaparināmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggaparināmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggaparināmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggaparināmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ: idaɱ vuccatāvuso bhāvanappadhānaɱ.

Katamañcāvuso anurakkhanappadhānaɱ? Idhāvuso bhikkhu uppanna bhaddakaɱ1 samādhinimittaɱ anurakkhati aṭṭhikasaññaɱ pulavakasaññaɱ2 vinīlakasaññaɱ vicchiddakasaññaɱ uddhumātakasaññaɱ. Idaɱ vuccatāvuso anurakkhanappadhānaɱ.

Cattāri ñāṇāni: dhamme ñāṇaɱ, anvaye ñāṇaɱ, pariyāye3 ñāṇaɱ sammutiyā ñāṇaɱ."

[page 227] aparāni'pi cattāri ñāṇāni: dukkhe ñāṇaɱ, dukkhasamudaye ñāṇaɱ, dukkhanirodhe ñāṇaɱ, dukkhanirodhagāminiyā paṭipadāya ñāṇaɱ.

Cattāri sotāpattiyaṅgāni: sappurisasaɱsevo, saddhammasavaṇaɱ, yonisomanasikāro, dhammānudhammappaṭipatti.

Cattāri sotāpannassa aṅgāni: idhāvuso ariyasāvako buddhe aveccappasādena samannāgato hoti: iti pi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā'ti.

- - - - - - - - - - - - - - - - -
1. Bhadrakaɱ (machasaɱ) 2. Puḷuvaka saññaɱ (machasaɱ), puḷavaka saññaɱ [pts,] syā, kam) 3. Paricce (kam), paricchede [pts,] syā, kam)

[BJT Page 384]
Dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaɱ veditabbo viññūhī'ti.

Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni, aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuṇeyyo pāhuṇeyayā dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā'ti.

Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi.

Cattāri sāmaññaphalāni: sotāpattiphalaɱ, sakadāgāmiphalaɱ, anāgāmiphalaɱ, arahattaphalaɱ,

[page 228] catasso dhātuyo: paṭhavidhātu. Āpodhātu, tejodhātu, vāyodhātu.

Cattāro āhārā: kabalīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaɱ catutthaɱ.

Catasso viññāṇaṭṭhitiyo: rūpūpayaɱ vā āvuso viññāṇaɱ tiṭṭhamānaɱ tiṭṭhati, rūpārammaṇaɱ rūpappatiṭṭhaɱ nandupasecanaɱ vuddhiɱ virūḷhiɱ vepullaɱ āpajjati. Vedanūpayaɱ vā āvuso viññāṇaɱ tiṭṭhamānaɱ tiṭṭhati, vedanārammaṇaɱ vedanappatiṭṭhaɱ nandūpasecanaɱ vuddhiɱ virūḷhiɱ vepullaɱ āpajjati. Saññūpayaɱ vā āvuso viññāṇaɱ tiṭṭhamānaɱ tiṭṭhati, saññārammaṇaɱ saññāppatiṭṭhaɱ nandūpasecanaɱ vuddhiɱ virūḷhiɱ vepullaɱ āpajjati. Saṅkhārūpayaɱ vā āvuso viññāṇaɱ tiṭṭhamānaɱ tiṭṭhati, saṅkhārammaṇaɱ saṅkhārappatiṭṭhaɱ nandūpasecanaɱ vuddhiɱ virūḷhiɱ vepullaɱ āpajjati.

- - - - - - - - - - - - - - - - - -
1. Opaneyiyako (machasaɱ)

[BJT Page 386]

Cattāri agatigamanāni: chandāgatiɱ gacchati, dosāgatiɱ gacchati, mohāgatiɱ gacchati, bhayāgatiɱ gacchati.

Cattāro taṇhuppādā: cīvarahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati, senāsanahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati, itibhavābhavahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati,

Catasso paṭipadā: dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā. Sukhā paṭipadā khippābhiññā.

[page 229] aparā'pi catasso paṭipadā: akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā,

Cattāri dhammapadāni: anabhijjhā dhammapadaɱ, abyāpādo dhammapadaɱ, sammāsati dhammapadaɱ, sammāsamādhi dhammapadaɱ.

Cattāri dhammasamādānāni: atthāvuso dhammasamādānaɱ paccuppanna
Dukkhañceva āyatiñca dukkhavipākaɱ, atthāvuso dhammasamādānaɱ paccuppannadukkhaɱ āyatiɱ sukhavipākaɱ, atthāvuso dhammasamādānaɱ paccupannasukhaɱ āyatiɱ dukkhavipākaɱ, atthāvuso dhammasamādānaɱ paccuppannasukhañcava āyatiɱ ca sukhavipākaɱ.

Cattāro dhammakkhandhā: sīlakkhandho, samādhikkhandho, paññākkhandho, vimuttikkhandho.

Cattāri balāni: viriyabalaɱ, satibalaɱ, samādhibalaɱ, paññābalaɱ.

Cattāri adhiṭṭhānāni: paññādiṭṭhānaɱ, saccādhiṭṭhānaɱ, cāgādhiṭṭhānaɱ, upasamādhiṭṭhānaɱ.

Cattāri pañhabyākaraṇāni: ekaɱsabyākaraṇīyo pañho, paṭipucchābyākaraṇīyo pañho, vibhajjabyākaraṇīyo pañho, ṭhapaṇīyo pañho.

- - - - - - - - - - - - - - - - -
1. Catatāro pañhābyākaraṇā [pts,] syā. Kam)
[BJT Page 388]
[page 230]

Cattārī kammāni: atthāvuso kammaɱ kaṇhaɱ kaṇhavipākaɱ, atthāvuso kammaɱ sukkaɱ sukkavipākaɱ, atthāvuso kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ. Atthāvuso kammaɱ akaṇhaɱ asukkaɱ akaṇhaasukkavipākaɱ kammakkhayāya saɱvattati.

Cattāro sacchikaraṇīyā dhammā: pubbenivāso satiyā sacchikaraṇīyo, sattānaɱ cutūpapāto cakkhunā sacchikaraṇiyo, aṭṭha vimokkhā kāyena sacchikaraṇīyā, āsavānaɱ khayo paññāya sacchikaraṇīyo.

Cattāro oghā: kāmogho, bhavogho, diṭṭhogho, avijjogho.

Cattāro yogā: kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo.

Cattāro visaññogā: kāmayogaviññogo, bhavayogavisaññogo, diṭṭhiyogavisaññogo, avijjāyogavisaññogo.

Cattāro ganthā: abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaɱ saccābhiniveso kāyagantho.

Cattāri upādānāni: kāmūpadānaɱ, diṭṭhupādānaɱ, sīlabbatūpādānaɱ, attavādūpādānaɱ.

Catasso yoniyo: aṇaḍajayoni, jalābujayoni, saɱsedajayoni, opapātikayoni.

[BJT Page 390]

[page 231] catasso gabbhāvakkanatiyo: idhāvuso ekacco asampajāno mātukucchiɱ okkamati, asampajāno mātukucchismiɱ ṭhāti, asampajāno mātukucchismā nikkhamati. Ayaɱ paṭhamā gabbhāvakkanti.

Puna ca paraɱ āvuso idhekacco sampajāno mātukucchiɱ okkamati, asampajāno mātukucchismiɱ ṭhāti, asampajāno mātukucchismā nikkhamati. Ayaɱ dutiyā gabbhāvakkanti.

Puna ca paraɱ āvuso idhekacco sampajāno mātukucchiɱ okkamati, sampajāno mātukucchismiɱ ṭhāti, asampajāno mātukucchismā nikkhamati. Ayaɱ tatiyā gabbhāvakkanti.

Puna ca paraɱ āvuso idhekacco sampajāno ceva mātukucchiɱ okkamati, sampajāno mātukucchismiɱ ṭhāti, sampajāno mātukucchismā nikkhamati. Ayaɱ catutthā gabbhāvakkanti.

Cattāro attabhāvapaṭilābhā: atthāvuso attabhāvapaṭilābho yasmiɱ attabhāvapaṭilābhe attasañcetanā yeva kamati no parasañcetanā. Atthāvuso attabhāvapaṭilābho yasmiɱ attabhāvapaṭilābhe parasañcetanā yeva kamati no attasañcetanā. Atthāvuso attabhāvapaṭilābho yasmiɱ attabhāvapaṭilābhe attasañcetanā ceva kamati parasañcetanā ca. Atthāvuso attabhāvapaṭilābho yasmiɱ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā.

Catasso dakkhiṇāvisuddhiyo: atthāvuso dakkhiṇā dāyakato visujjhati no paṭiggāhakato, atthāvuso dakkhiṇā paṭiggāhakato visujjhati no dāyakato, atthāvuso dakkhiṇā neva dāyakato visujjhati [page 232] no paṭiggāhakato, atthāvuso dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.

Cattāri saṅgahavatthūni: dānaɱ, peyyavajjaɱ, 1 atthacariyaɱ, samānattatā.

Cattāro anariyavohārā: musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo.

- - - - - - - - - - - - -
1. Piyavajjaɱ (syā. Kam)

[BJT Page 392]

Cattāro ariyavohārā: musāvādā veramaṇī,1 pisuṇāya vācāya veramaṇī, pharāsāya vācāya veramaṇī, samphappalāpā veramaṇī.

Apare'pi cattāro anariyavohārā: adiṭṭhe diṭṭhavāditā, assute sutavāditā, amute mutavāditā, aviññāte viññātavāditā.

Apare'pi cattāro ariyavoharā: adiṭṭhe adiṭṭhavāditā, assute assutavāditā, amute amutavāditā, aviññāte aviññātavāditā.

Apare'pi cattāro: anariyavohārā. Diṭṭhe adiṭṭhavāditā, sute assutavāditā, mute amutavāditā, viññāte aviññātavāditā.

Apare'pi cattāro ariyavohārā: diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā.

Cattāro puggalā: idhāvuso ekacco puggalo attannapo hoti attaparitāpanānuyogamanuyutto, idhāvuso ekacce puggalo parantapo hoti paraparitāpanānuyogamanuyutto, idhāvuso ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto, idha panāvuso ekacco puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto na parantapo na paraparitāpanuyogamanuyutto. So anattantapo aparantapo [page 233] diṭṭheva dhamme nicchāto nibbuto sītībhuto2 sukhapaṭisaɱvedi brahmabhutena attanā viharati.

Apare'pi cattāro puggalā: idhāvuso ekacco puggalo attahitāya paṭipanno hoti no parahitāya, idhāvuso ekacco puggalo parahitāya paṭipanno hoti no attahitāya, idhāvuso ekacco puggalo neva attahitāya paṭipanno hoti na parahitāya, idhāvuso ekacco puggalo attahitāya ceva paṭipanno hoti parahitāya ca.

- - - - - - - - - - - - - - - - - -
1. Veramaṇi (kesuci) sītibhuto (kesuci)

[BJT Page 394]

Apare'pi cattāro puggalā: tamotamaparāyano, tamojotiparāyano, jotitamaparāyano, jotijotiparāyano.

Apare'pi cattāro puggalā: samaṇamacalo, samaṇapadumo, samaṇapuṇḍariko, samaṇesu samaṇasukhumālo.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

Pañcataɱ

11. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena pañcadhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaɱ na vivaditabaɱ. Yathayidaɱ brahmavariyaɱ addhaniyaɱ assa ciraṭṭhinikaɱ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

Katame pañca: pañcakkhandhā - rūpakkhandho, vedanākkhandho, saññākkhandho, saɱkhārakkhandho, viññāṇakkhandho.

Pañcupādānakkhandhā: rūpūpādānakkhandho2 [page 234] vedanūpādānakkhandho, saññūpādānakkhandho, saṅkhārūpādānakkhandho, viññāṇūpādānakkhandho,

Pañca kāmaguṇā: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā,
Ghāṇaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, kāya viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā.

- - - - - - - - - - - - - - -
2. Rupupādānakkhandhe (machasaɱ)

[BJT Page 396]

Pañca gatiyo: nirayo, tiracchānayoni, pettivisayo, manussā, devā.

Pañca macchariyāni: āvāsamacchariyaɱ, kulamacchariyaɱ, lābhamacchariyaɱ, vaṇṇamacchariyaɱ, dhammamacchariyaɱ.

Pañca nīvaraṇāni: kāmacchandanīvaraṇaɱ, byāpādanīvaranaɱ, thīnamiddhanīvaraṇaɱ, uddhaccakukkuccanīvaraṇaɱ, vicikicchānīvaraṇaɱ.

Pañcorambhāgiyāni saɱyojanānā: sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo.
Pañcuddhamabhāgiyāni saɱyojanāni: rūparāgo, arūparāgo, māno, uddhaccaɱ, avijjā.

[page 235] pañca sikkhāpadāni: pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, surāmerayamajjapamādaṭṭhanā veramaṇī.
Pañca abhabbaṭṭhānāni: abhabbo āvuso khīṇāsavo bhikkhu saɱcicca pāṇā jīvitā voropetuɱ, abhabbo khīṇāsavo bhikkhu adinnaɱ theyyasaṅkhātaɱ ādiyituɱ, abhabbo khīṇāsavo bhikkhu methunaɱ dhammaɱ paṭisevituɱ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituɱ, abhabbo khīṇāsavo bhikkhu sannidhikārakaɱ kāme paribhuñjituɱ seyyathāpi pubbe agāriyakabhūto.

Pañca byasanāni: ñātibyasanaɱ, bhogabyasanaɱ, rogabyasanaɱ, sīlabyasanaɱ, diṭṭhibyasanaɱ, nāvuso sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti. Sīlabyasanahetu vā āvuso sattā diṭṭhibyasanahetu vā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinīpātaɱ nirayaɱ upapajjanti."

[BJT Page 398]

Pañca sampadā: ñātisampadā, bhogasampadā, ārogyasampadā, sīlasampadā, diṭṭhisampadā, nāvuso sattā ñātisampadāhetu vā bhogasampadāhetu vā ārogyasampadāhetu vā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Sīlasampadāhetu vā āvuso sattā diṭṭhisampadāhetu vā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti.

Pañca ādīnāvā dussīlassa sīlavipattiyā: idhāvuso [page 236] dussīlo sīlavipanno pamādādhikaraṇaɱ mahatiɱ bhogajāniɱ nigacchati. Ayaɱ paṭhamo ādīnavo dussīlassa sīlavipattiyā.

Punaca paraɱ āvuso dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaɱ dutiyo ādīnāvo dussīlassa sīlavipattiyā.

Puna ca paraɱ āvuso dussīlo sīlavipanno yaññadeva parisaɱ upasaṅkamati yadi khattiyaparisaɱ yadi brāmhaṇaparisaɱ yadi gahapatiparisaɱ yadi samaṇaparisaɱ avisārado upasaṅkamati maṅkubhūto. Ayaɱ tatiyo ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraɱ āvuso dussīlo sīlavipanno sammūḷho kālaɱ karoti. Ayaɱ catuttho ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraɱ āvuso dussīlo silavipanno kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Ayaɱ pañcamo ādīnavo dussīlassa sīlavipattiyā.

Pañca ānisaɱsā sīlavato sīlasampadāya: idhāvuso sīlavā sīlasampanno appamādādhikaraṇaɱ mahantaɱ bhogakkhandhaɱ adhigacchati. Ayaɱ paṭhamo ānisaɱso sīlavato sīlasampadāya.

Puna ca paraɱ āvuso sīlavato sīlasampannassa kalyāṇo kittisaddo ababhuggacchati. Ayaɱ dutiyo ānisaɱso sīlavato sīlasampadāya.
[BJT Page 400]

Puna ca paraɱ āvuso sīlavā sīlasampanno yaññadeva parisaɱ upasaṅkamati yadi khattiyaparisaɱ yadi brāhmaṇaparīsaɱ yadi gahapatiparisaɱ yadi samaṇaparisaɱ visārado upasaṅkamati amaṅkubhūto. Ayaɱ tatiyo ānisaɱso sīlavato sīlasampadāya.

Puna ca paraɱ āvuso sīlavā sīlasampanno asammūḷho kālaɱ karoti. Ayaɱ catuttho ānisaɱso sīlavato sīlasampadāya.

Puna ca paraɱ āvuso sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Ayaɱ pañcamo ānisaɱso sīlavato sīlasampadāya.

Codakena āvuso bhikkhunā paraɱ codetukāmena pañca dhamme ajjhattaɱ upaṭṭhepetvā paro codetabbo: kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaɱhitena [page 237] vakkhāmi no anatthasaɱhitena, mettacittena1 vakkhāmi no dosantarenā ti. Codakena āvuso bhikkhunā paraɱ codetukāmena ime pañca dhamme ajjhattaɱ upaṭṭhapetvā paro codetabbo.

Pañca padhāniyaṅgāni: idhāvuso bhikkhu saddho hoti, saddahati tathāgatassa bodhiɱ: itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā'ti, appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya, asaṭho hoti amāyāvī yathābhūtaɱ attānaɱ āvikattā satthari vā viññūsu vā sabrahmacārīsu, āraddhaviriyo viharati akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.

- - - - - - - - - - - - - - - - - -
1. Mettācittena (kesuci)

[BJT Page 402]

Pañca suddhāvāsā: avihā atappā sudassā sudassī akaniṭṭhā.

Pañca anāgāmino: antarāparinibbāyī, upahaccaparinibbāyī, asaɱkhāraparinibbāyī, sasaɱkhāraparibbāyī, uddhaɱsoto akaniṭṭhagāmī.

Pañca cetokhīlā: idhāvuso bhikkhu satthari [page 238] kaṅkhati vivikicchati nādhimuccati na sampasīdati. Yo so āvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccayā padhānāya. Ayaɱ paṭhamo cetokhīlo.

Puna ca paraɱ āvuso bhikkhu dhamme kaṅkhāti vicikicchati, nādhimuccati na sampasīdati. Yo so āvuso bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya.Ayaɱ dutiyo cetokhīlo.

Puna ca paraɱ āvuso bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so āvuso bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya sātaccāya padhānāya. Ayaɱ tatiyo cetokhīlo.
Puna ca paraɱ āvuso bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so āvuso bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaɱ catuttho cotokhīlo. Puna ca paraɱ āvuso bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto. Yo so āvuso bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaɱ pañcamo cetokhīlo.

Pañca cetaso vinibandhā: idhāvuso bhikkhu kāmesu avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so āvuso bhikkhu kāmesu avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaɱ paṭhamo cetaso vinibandho.

[BJT Page 404]

Puna ca para āvuso bhikkhu kāye avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so āvuso bhikkhu kāye avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaɱ dutiyo cetaso vinibandho.

Puna ca paraɱ āvuso bhikkhu rūpe avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so āvuso bhikkhu rūpe avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaɱ tatiyo cetaso vinibandho.

Puna ca paraɱ āvuso bhikkhu yāvadatthaɱ udarāvahedakaɱ bhuñjitvā seyyasukhaɱ passasukhaɱ middhasukhaɱ anuyutto viharati. Yo so āvuso bhikkhu yāvadatthaɱ udarāvahedakaɱ bhuñjitvā seyyasukhaɱ passasukhaɱ middhasukhaɱ anuyutto viharati. Tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaɱ catuttho cetaso vinibandho.
Puna ca paraɱ āvuso [page 239] bhikkhu aññataraɱ devanikāyaɱ paṇidhāya brahmacariyaɱ carati 'imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmī devaññataro cā'ti. Yo so āvuso bhikkhu aññataraɱ devanikāyaɱ paṇidhāya brahmacariyaɱ carati 'imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā'ti. Tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaɱ pañcamo cetaso vinibandho.

Pañcindriyāni: cakkhundriyaɱ, sotindriyaɱ, ghānindriyaɱ, jivahindriyaɱ kāyindriyaɱ.

Aparāni'pi pañcindriyāni: sukhindriyaɱ, dukkhindriyaɱ, somanassindriyaɱ, demanassindriyaɱ, upekkhindriyaɱ.

Aparāni'pi pañcindriyāni: saddhindriyaɱ, viriyindriyaɱ, satindriyaɱ, samādhindriyaɱ, paññindiyaɱ.

Pañca nissaraṇiyā1 dhātuyo:idhāvuso bhikkhuno kāme manasikaroto kāmesu cittaɱ na pakkhandati nappasīdati santiṭṭhati na vimuccati nekkhammaɱ kho panassa manasikaroto nekkhamme cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taɱ cittaɱ sugataɱ [page 240] subhāvitaɱ suvuṭṭhitaɱ suvimuttaɱ visaɱyuttaɱ kāmehi, ye ca kāmappaccayā uppajjanti āsavā vighātā pariḷāhā2, mutto so tehi, na so taɱ vedanaɱ vedeti, idamakkhātaɱ kāmānaɱ nissaraṇaɱ.

- - - - - - - - - - - - - -
[BJT] nissāraṇiyā [pts,] syā, kam) 2. Vighāta pariḷāhā (syā, kam)

[BJT Page 406]

Puna ca paraɱ āvuso bhikkhuno byāpadaɱ manasikaroto byāpāde cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Abyāpādaɱ kho panassa manasikaroto abyāpade cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taɱ cittaɱ sugataɱ subhāvitaɱ suvuṭṭhitaɱ suvimuttaɱ visaɱyuttaɱ byāpādena. Ye ca byāpādapaccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi. Na so taɱ vedanaɱ vedeti. Idamakkhātaɱ byāpādassa nissaraṇaɱ.

Puna ca paraɱ āvuso bhikkhuno vihesaɱ manasikaroto vihesāya cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Avihesaɱ kho panassa manasikaroto avihesāya cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taɱ cittaɱ sugataɱ subhāvitaɱ suvuṭṭhitaɱ suvimuttaɱ visaɱyuttaɱ vihesāya. Ye ca vibhesapaccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi. Na so taɱ vedanaɱ vedeti. Idamakkhātaɱ vihesāya nissaraṇaɱ.

Puna ca paraɱ āvuso bhikkhuno rūpe manasikaroto rūpesu cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Arūpaɱ kho panassa manasikaroto arūpe cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taɱ cittaɱ sugataɱ subhāvitaɱ suvuṭṭhitaɱ suvimuttaɱ visaɱyuttaɱ rūpehi. Ye ca rūpappaccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi. Na so taɱ vedanaɱ vedeti. Idamakkhātaɱ rūpānaɱ nissaraṇaɱ.

[BJT Page 408]
Puna ca paraɱ āvuso bhikkhuno sakkāyaɱ manasikaroto sakkāye cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Sakkāyanirodhaɱ kho panassa manasikaroto sakkāyanirodho cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taɱ cittaɱ sugataɱ subhāvitaɱ suvuṭṭhitaɱ suvimuttaɱ visaɱyuttaɱ sakkāyena. Ye ca sakkāyapaccayā uppajjanti āsavā vighātā pariḷāhā mutto [page 241] so tehi. Na so taɱ vedanaɱ vedeti. Idamakkhātaɱ sakkāyassa nissaraṇaɱ.

Pañca vimuttāyatanāni: idhāvuso bhikkhuno satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī. Yathā yathā āvuso bhikkhuno satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī, tathā tathā so tasmiɱ dhamme atthappaṭisaɱvedī ca hoti dhammapaṭisaɱvedī ca. Tassa atthappaṭisaɱvedino dhammappaṭisaɱvedino pāmujjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati. Idaɱ paṭhamaɱ vimuttāyatanaɱ.

Puna ca paraɱ āvuso bhikkhuno na heva kho satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī. Api ca kho yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena paresaɱ deseti. Yathā yathā āvuso bhikkhu yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena paresaɱ deseti, tathā tathā so tasmiɱ dhamme atthappaṭisaɱvedī ca tena dhammapaṭisaɱvedī ca. Tassa atthappaṭisaɱvedino dhammappaṭisaɱvedino pāmujjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati. Idaɱ dutiyaɱ vimuttāyatanaɱ

[BJT Page 410]

Puna ca paraɱ āvuso bhikkhuno na heva kho satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena paresaɱ deseti, api ca kho yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena sajjhāyaɱ karoti. Yathā yathāvuso bhikkhu yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena sajjhāyaɱ karoti, tatā tathā so tasmiɱ dhamme atthapaṭisaɱvedī ca hoti dhammapaṭisaɱvedī ca. Tassa atthapaṭisaɱvedino dhammapaṭisaɱvedino pāmujjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, [page 242] passaddhakāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati. Idaɱ tatiyaɱ vimuttāyatanaɱ.

Puna ca paraɱ āvuso bhikkhuno na heva kho satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena paresaɱ deseti, nāpi yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena sajjhāyaɱ karoti, api ca kho yathāsutaɱ yathāpariyattaɱ dhammaɱ cetasā anuvitakketi anuvicāreti manasānupekkhati. Yathā yathā āvuso bhikkhu yathāsutaɱ yathāpariyattaɱ dhammaɱ cetasā anuvitakketi anuvicāreti manasānupekkhati, tathā tathā so tasmiɱ dhamme atthapaṭisaɱvedī ca hoti dhammapaṭisaɱvedī ca. Tassa atthapaṭisaɱvedino dhammapaṭisaɱvedino pāmujjaɱ jāyati, pamuditassa pīti jāyati pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ samādhiyati. Idaɱ catutthaɱ vimuttāyatanaɱ.

Puna ca paraɱ āvuso bhikkhuno naheva kho satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena paresaɱ doseti, nāpi yathā sutaɱ yathāpariyattaɱ dhammaɱ vitthārena sajjhāyaɱ karoti, nāpi yathāsutaɱ yathāpariyattaɱ dhammaɱ cetasā anuvitakketi anuvicāreti manasānupekkhati, api ca khvassa aññataraɱ samādhinimittaɱ suggahitaɱ hoti sumanasikataɱ, sūpadhāritaɱ suppaṭividdhaɱ paññāya, yathā yathā āvuso bhikkhuno aññataraɱ samādhinimittaɱ suggahitaɱ hoti sumanasikataɱ sūpadhāritaɱ suppaṭividdhaɱ paññāya, tathā tathā so tasmiɱ dhamme atthapaṭisaɱvedī ca hoti dhammapaṭisaɱvedī ca. Tassa atthapaṭisaɱvedino dhammapaṭisaɱvedino pāmujjaɱ jāyati, pamuditassa pīti jāyati. Pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ [page 243] vedeti, sukhino cittaɱ samādhiyati. Idaɱ pañcamaɱ vimuttāyatanaɱ.

[BJT Page 412]

Pañca vimutatiparipācaniyā saññā: aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena pañca dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

Chakkaɱ

12. Atthi kho āvuso tena bhagavatā janatā passatā arahatā sammā sambuddhena cha dhammā sammadakkhātā. Tattha sabbe heva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ. Katame cha:

Cha ajjhattikāni āyatanāni: cakkhāyatanaɱ, sotāyatanaɱ, ghānāyatanaɱ. Jivhāyatanaɱ. , Kāyātanaɱ, manāyatanaɱ.

Cha bāhirāni āyatanāni: rūpāyatanaɱ, saddāyatanaɱ, gandhāyatanaɱ, rasāyatanaɱ, phoṭṭhabbāyatanaɱ, dhammāyatanaɱ.

Cha viññāṇakāyā: cakkhuviññaṇaɱ, ghānaviññāṇaɱ jivhāviññāṇaɱ, kāyaviññāṇaɱ, manoviññāṇaɱ.

Cha phassakāyā: cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso.

Cha vedanākāyā: cakkhusamphassajā vedanā, [page 244] sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.

Cha saññākāyā: rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā.

[BJT Page 414]

Cha sañcetanākāyā: rūpasañcetanā, saddasañcetanā, gandhasañcetanā, rasasañcetanā, phoṭṭhabbasañcetanā, dhammasañcetanā.

Cha taṇhākāyā: rūpataṇhā, saddatanhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā.

Cha agāravā: idhāvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya agāravo viharati appatissavo, appamāde agāravo viharati appatissavo, paṭisanthāre agāravo viharati appatissavo.

Cha gāravā: idhāvuso bhikkhu satthari sagāravo viharati sappatissavo, dhamme sagāravo viharati sappatissavo, saṅghe sagāravo viharati sappatissavo, sikkhāya sagāravo viharati sappatissavo, appamāde sagāravo viharati sappatissavo, paṭisanthāre sagāravo viharati sappatissavo.

Cha somanassūpavicārā: cakkhunā rūpaɱ disvā somanassaṭṭhāniyaɱ rūpaɱ upavicarati. Sotena saddaɱ sutvā somanassaṭṭhāniyaɱ saddaɱ upavicarati. Ghānena gandhaɱ ghāyitvā somanassaṭṭhāniyaɱ gandhaɱ upavicarati. Jivhāya rasaɱ sāyitvā somanassaṭṭhāniyaɱ rasaɱ upavicarati. Kāyena phoṭṭhabbaɱ phūsitvā somanassaṭṭhāniyaɱ phoṭṭhabbaɱ upavicarati. Manasā dhammaɱ viññāya somanassaṭṭhāniyaɱ dhammaɱ upavicarati.

[page 245] cha domanassūpavicārā: cakkhunā rūpaɱ disvā domanassaṭṭhāniyaɱ rūpaɱ upavicarati. Sotena saddaɱ sutvā domanassaṭṭhāniyaɱ saddaɱ upavicarati. Ghānena gandhaɱ ghāyitvā domanassaṭṭhāniyaɱ gandhaɱ upavicarati. Jivhāya rasaɱ sāyitvā demanassaṭṭhāniyaɱ rasaɱ upavicarati. Kāyena phoṭṭhabbaɱ phusitvā demanassaṭṭhāniyaɱ phoṭṭhabbaɱ upavicarati. Manasā dhammaɱ viññāya domanassaṭṭhāniyaɱ dhammaɱ upavicarati.

Cha upekkhūpavicārā: cakkhunā rūpaɱ disvā upekkhāṭhāniyaɱ rūpaɱ upavicarati. Sotena saddaɱ sutvā upekkhāṭhāniyaɱ saddaɱ upavicarati. Ghānena gandhaɱ ghāyitvā upekkhāṭhāniyaɱ gandhaɱ upavicarati. Jivhāya rasaɱ sāyitvā upekkhāṭhāniyaɱ rasaɱ upavicarati. Kāyena phoṭṭhabbaɱ phusitvā upekkhāṭhāniyaɱ phoṭṭhabbaɱ upavicarati. Manasā dhammaɱ viññāya upekkhāṭhāniyaɱ1 dhammaɱ upavicarati.

- - - - - - - - - - - - -
1. Upekkhāṭṭhāniyaɱ (machasaɱ)

[BJT Page 416]

Cha sārānīyā dhammā: idhāvuso bhikkhuno mettaɱ kāyakammaɱ paccupaṭṭhitaɱ hoti sabrahmacārīsu āvī1 ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo, saɱgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saɱvattati.

Puna ca paraɱ āvuso bhikkuno mettaɱ vacīkammaɱ paccupaṭṭhitaɱ hoti sabrahmacārīsu āvī ceva rahoca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo, saɱgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saɱvatti.

Puna ca paraɱ āvuso bhikkhuno mettaɱ manokammaɱ paccupaṭṭhitaɱ hoti sabrahmacārīsu āvī ceva raho ca, ayampi dhammo sārānīyo piyakaṇo garukaraṇo, saɱgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saɱvattati.

Puna ca paraɱ āvuso bhikkhuno ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, ayampi dhammo sārānīyo piyakaraṇo garukaraṇo, saṅgahāya vivādāya avihesāya sāmaggiyā ekībhāvāya saɱvattati.

Puna ca paraɱ āvuso bhikkhu yāni tāni sīlāni akhaṇaḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaɱvattanikāni. Tathārūpesu sīlesu sīlasāmaññagato [page 246] viharati sabrahmacārīhi āvī veva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo, saɱgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saɱvattati.

Puna ca paraɱ āvuso bhikkhu yāyaɱ diṭṭhi ariyā niyyāṇikā niyyāti takkarassa sammā dukkhakkhayāya, tathā rūpāya diṭṭhiyā disāṭṭhimaññagato viharati sabrahmacārīhi āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakarano garukarano saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saɱvattati.

Cha vivādamūlāni: idhāvuso bhikkhu kodhano hoti upanāhī. Yo so āvuso bhikkhu kodhano hoti upanāhī, so sattharī'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī2 hoti.

- - - - - - - - - - - - - - - -
1. Āvi (machasaɱ) 2. Paripūrikārī ( syā. Kam)

[BJT Page 418]
Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaɱ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpañce tumhe āvuso vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe āvuso vivādamūlaɱ ajjhattaɱ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha, evametassa pāpakassa vivādamūlassa pahānaɱ hoti. Evametassa pāpakassa vivādamūlassa āyatiɱ anavassavo hoti.

Puna ca paraɱ āvuso bhikkhu makkhī hoti palāsī. Yo so āvuso bhikkhu [page 247] makkhī hoti palāsī, so sattharī'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti.
Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaɱ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpaɱ ce tumhe āvuso vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaɱ ce tumhe āvuso vivādamūlaɱ ajjhattaɱ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaɱ hoti, evametassa pāpakassa vivādamūlassa āyatiɱ anavassavo hoti.

Puna ca paraɱ āvuso bhikkhu issukī hoti maccharī. Yo so āvuso bhikkhu issukī hoti maccharī, so satthari'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti. Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaɱ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpaɱ ce tumhe āvuso vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaɱ ce tumhe āvuso vivādamūlaɱ ajjhattaɱ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaɱ hoti, evametassa pāpakassa vivādamūlassa āyatiɱ anavassavo hoti.

Puna ca paraɱ āvuso bhikkhu saṭho hoti māyāvi, yo so āvuso bhikkhu saṭho hoti māyāvī, so satthari'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti. Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaɱ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpaɱ ce tumhe āvuso vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaɱ ce tumhe āvuso vivādamūlaɱ ajjhattaɱ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaɱ hoti, evametassa pāpakassa vivādamūlassa āyatiɱ anavassavo hoti.

Puna ca paraɱ āvuso bhikkhu pāpiccho hoti micchādiṭṭhi, yo so āvuso bhikkhu pāpiccho hoti micchādiṭṭhī, so satthari'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti. Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaɱ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpaɱ ce tumhe āvuso vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaɱ ce tumhe āvuso vivādamūlaɱ ajjhattaɱ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaɱ hoti, evametassa pāpakassa vivādamūlassa āyatiɱ anavassavo hoti.

Puna ca paraɱ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī. Yo so āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī so sattharī'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti. Yo so āvuso bhikkhu sattharī
Agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaɱ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpaɱ ce tumhe āvuso vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaɱ ce tumhe āvuso vivādamūlaɱ ajjhattaɱ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaɱ hoti, evametassa pāpakassa vivādamūlassa āyatiɱ anavassavo hoti.

[BJT Page 420]

Cha dhātuyo: paṭhavīdhātu āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu.

Cha nissaraṇiyā dhātuyo: idhāvuso bhikkhu evaɱ vadeyya: mettā hi kho me āvuso cetovimutti bhāvitā [page 248] bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me byāpādo cittaɱ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaɱ avaca, mā bhagavantaɱ abbhācikkhi, [C1] na hi sādhu bhagavato abbhakkhānaɱ, na hi bhagavā evaɱ vadeyya. Aṭṭhānametaɱ āvuso anavakāso yaɱ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya; atha ca panassa byāpādo cittaɱ pariyādāya ṭhassatī'ti netaɱ ṭhānaɱ vijjati. Nissaraṇaɱ hetaɱ āvuso byāpādassa yadidaɱ mettā cetovimuttī'ti.

Idha pana āvuso bhikkhu evaɱ vadeyya: - karuṇā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me vihesā cittaɱ pariyādāya tiṭṭhatī'ti, so mā hevanti'ssa vacanīyo: mā'yasmā evaɱ avaca, mā bhagavantaɱ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaɱ, na hi bhagavā evaɱ vadeyya. Aṭṭhānametaɱ āvuso anavakāso yaɱ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa vihesā cittaɱ pariyādāya ṭhassatī'ti netaɱ ṭhānaɱ vijjati. Nissaraṇaɱ hetaɱ āvuso vihesāya yadidaɱ karuṇā cetovimutti.

- - - - - - - - - - - - - - -
[C1] abbhācikkhī (buja)

[BJT Page 422]

Idhāvuso bhikkhu evaɱ vadeyya: "muditā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me arati cittaɱ pariyādāya tiṭṭhatī"ti. So 'mā hevanti'ssa vacanīyo, māyasmā evaɱ avaca. Mā bhagavantaɱ abbhācikkhi, [C1] na hi sādhu bhagavato abbhakkhānaɱ, na hi bhagavā evaɱ vadeyya. Aṭṭhānametaɱ āvuso anavakāso yaɱ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya [page 249] anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa arati cittaɱ pariyādāya ṭhassatī'ti netaɱ ṭhānaɱ vijjati. Nissaraṇaɱ hetaɱ āvuso aratiyā, yadidaɱ
Ttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukata
Muditā cetovimutti.

Idha panāvuso bhikkhu evaɱ vadeyya: upekkhā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me rāgo cittaɱ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, māyasmā evaɱ avaca, mā bhagavantaɱ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaɱ, na hi bhagavā evaɱ vadeyya. Aṭṭhānametaɱ āvuso anavakāso yaɱ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa rāgo cittaɱ pariyādāya ṭhassatī'ti, netaɱ ṭhānaɱ vijjati. Nissaraṇaɱ hetaɱ āvuso rāgassa, yadidaɱ upekkhā cetovimutti.
- - - - - - - - - - - - - -

[C11] abbhācikkhī buja
[BJT Page 424]
Idhāvuso bhikkhu evaɱ vadeyya: "animittā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me taɱ nimittānusārī viññāṇaɱ hotī'ti. So 'mā hevanti'ssa vacanīyo, māyasmā evaɱ avaca, mā bhagavantaɱ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaɱ, na hi bhagavā evaɱ vadeyya. Aṭṭhānametaɱ āvuso anavakāso yaɱ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa nimittānusārī viññāṇaɱ bhavissati'ti ti netaɱ ṭhānaɱ vijjati. Nissaraṇaɱ hetaɱ āvuso sabbanimittānaɱ yadidaɱ animittā cetovimutti.

Idha panāvuso bhikkhu evaɱ vadeyya: asmī'ti kho me vigataɱ1 ayamahamasmī'ti na samanupassāmi. Atha ca pana me vicikicchā kathaɱkathāsallaɱ cittaɱ pariyādāya tiṭṭhatī'ti, so 'mā heva 'ntissa vacanīyo, 'māyasmā evaɱ avaca, mā bhagavantaɱ abbhācikkhi, na hi [page 250] sādhu bhagavato abbhakkhānaɱ, na hi bhagavā evaɱ vadeyya. Aṭṭhānametaɱ āvuso anavakāso yaɱ asmī'ti vigate1 ayamahamasmī'ti asamanupassato, atha ca panassa vicikicchākathaɱkathāsallaɱ cittaɱ pariyādāya ṭhassatī'ti netaɱ ṭhānaɱ vijjati. Nissaraṇaɱ hetaɱ āvuso vicikicchākathaɱkathāsallassa, yadidaɱ asmī'ti mānassa samugghāto.

Cha anuttariyāni: dassanānuttariyaɱ, savanānuttariyaɱ lābhānuttariyaɱ, sikkhānuttariyaɱ, pāricariyānuttariyaɱ, anussatānuttariyaɱ

Cha anussatiṭhānāni: buddhānussati, dhammānussati, saṅghānussati sīlānussati, cāgānussati, devatānussati.

- - - - - - - - - - - - - - - -
1. Visātaɱ )[pts] vighāte (syā)

[BJT Page 426]

Cha satatavihārā: idhāvuso bhikkhu cakkhunā rūpaɱ disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, sotena saddaɱ sutvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Ghāṇena gandhaɱ ghāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, jivhāya rasaɱ sāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, kāyena phoṭṭhabbaɱ phūsitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, manasā dhammaɱ viññāya neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno,

Chaḷābhijātiyo: idhāvuso ekacco kaṇhābhijātiko [page 251] samāno kaṇhaɱ dhammaɱ abhijāyati. Idhāvuso ekacco kaṇhābhijātiko samāno sukkaɱ dhammaɱ abhijāyati. Idhāvuso ekacco kaṇhābhijātiko samāno akaṇhaɱ asukkaɱ nibbānaɱ abhijāyati. Idhāvuso ekacco sukkābhijātiko samāno sukkaɱ dhammaɱ abhijāyati. Idhāvuso ekacco sukkābhijātiko samāno kaṇhaɱ dhammaɱ abhijāyati. Idhāvuso ekacco sukkābhijātiko samāno akaṇhaɱ asukkaɱ nibbānaɱ abhijāyati.

Cha nibbedhabhāgiyā saññā. Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā,

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cha dhammā sammādakkhātā, tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

Sattakaɱ

13. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattadhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ
.
Katame satta:

Satta ariyadhanāni: saddhādhanaɱ, sīladhanaɱ, hiridhanaɱ, ottappadhanaɱ sutadhanaɱ cāgadhanaɱ, paññādhanaɱ.

[BJT Page 428]

Satta sabbojjhaṅgā: satisambojjhaṅgo, dhammavicayasambojjhaṅgo, [page 252] viriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

Satta samādhiparikkhārā: sammādiṭṭhi, sammāsaɱkappo sammāvācā sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati.

Satta asaddhammā: idhāvuso bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassatī hoti, duppañño hoti.

Satta saddhammā: idhāvuso bhikkhu saddho hoti, hirīmā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhitasati hoti, paññavā hoti.

Satta sappurisadhammā: idhāvuso bhikkhu dhammaññū ca hoti, atthaññū ca, attaññū ca, mattaññū ca, kālaññū ca, parisaññū ca, puggalaññū ca.

Satata niddasavatthūni: idhāvuso bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā tibbacchando hoti āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti āyatiñca icchāvinaye avigatapemo. Paṭisallāne tibbacchando hoti āyatiñca paṭisallāne avigatapemo. Vīriyārambhe tibbacchando hoti āyatiñca viriyārambhe avigatapemo. Satinepakke tibbacchando hoti āyatiñca satinapakke avigatapemo. [page 253] diṭṭhipaṭivedhe tibbacchando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo.

[BJT Page 430]

Satta saññā: aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.

Satta balāni: saddhābalaɱ, viriyabalaɱ, hiribalaɱ, ottappabalaɱ, satibalaɱ, samādhibalaɱ, paññābalaɱ.

Satta viññāṇaṭṭhitiyo: santāvuso sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaɱ paṭhamā viññāṇaṭṭhiti.

Santāvuso sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaɱ dutiyā viññāṇaṭṭhiti.

Santāvuso sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaɱ tatiyā viññāṇaṭṭhiti.

Santāvuso sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaɱ catutthi viññāṇaṭṭhiti.

Santāvuso sattā sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāso'ti ākāsānañcāyatanūpagā. Ayaɱ pañcami viññāṇaṭṭhiti.

Santāvuso sattā sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcāyatanūpagā. Ayaɱ chaṭṭhi viññāṇaṭṭhiti.

Santāvuso sattā sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñcī'ti ākiñcaññāyatanūpagā. Ayaɱ sattamī viññāṇaṭṭhiti.
[BJT Page 432]

Satta puggalā dakkhiṇeyyo: ubhatobhāgavimutto, [page 254] paññāvimutto, kāyasakkhī, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.

Satta anusayā: kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.

Satta saɱyojanāni: anunayasaɱyojanaɱ,1 paṭighasaɱyojanaɱ, diṭṭhisaɱyojanaɱ, vicikicchāsaɱyojanaɱ, mānasaɱyojanaɱ, bhavarāgasaɱyojanaɱ, avijjāsaɱyojanaɱ.

Satta adhikaraṇasamathā: uppannuppannānaɱ adhikaraṇānaɱ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaɱ, yebhuyyasikā, tassapāpiyyasikā, tiṇavatthārako.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena satta dhamamā sammadakkhātā. Sattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

Aṭṭhakaɱ

14. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena aṭṭhadhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

Katame aṭṭha?

Aṭṭha micchattā: micchādiṭṭhi, micchāsaɱkappo, miccāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi. (1)

[page 255] aṭṭha sammattā: sammādiṭṭhi, sammāsaɱkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. (2)

Aṭṭha puggalā dakkhiṇeyyā: sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, arahā, arahattaphalasacchikiriyāya paṭipanno. (3)

- - - - - - - - - - - - -
1. Kāmasaññejanaɱ (syā)

[BJT Page 434]

Aṭṭha kusītavatthūni: idhāvuso bhikkhunā kammaɱ kātabbaɱ hoti. Tassa evaɱ hoti: kammaɱ kho me kātabbaɱ bhavissati, kammaɱ kho pana me karontassa kāyo kilamissati, handāhaɱ nipajjāmī'ti so nipajjati, na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ paṭhamaɱ kusītavatthu.

Puna ca paraɱ āvuso bhikkhunā kammaɱ kataɱ hoti. Tassa evaɱ hoti: ahaɱ kho kammaɱ akāsiɱ, kammaɱ kho pana me karontassa kāyo kilanto, handāhaɱ nipajjāmī'ti. So nipajjati, na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ dutiyaɱ kusītavatthu.

Puna ca paraɱ āvuso bhikkhunā maggo gantabbo hoti. Tassa evaɱ hoti: maggo kho me gantabbo bhavissati. Maggaɱ kho pana me gacchantassa kāyo kilamissati. Handāhaɱ nipajjāmī'ti. So nipajjati. Na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ tatiyaɱ kusitavatthu.

Puna ca paraɱ āvuso bhikkhunā maggo gato hoti. Tassa evaɱ hoti: ahaɱ kho maggaɱ agamāsiɱ. Maggaɱ kho pana me gacchantassa kāyo kilanto. Handāhaɱ nipajjāmī'ti. So nipajjati, na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchitakassa sacchikiriyāya. Idaɱ catutthaɱ kusītavatthu.

Puna ca paraɱ āvuso bhikkhu gāmaɱ vā nigamaɱ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa evaɱ hoti: 'ahaɱ kho gāmaɱ vā nigamaɱ vā piṇḍāya [page 256] caranto nālatthaɱ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa me kāyo kilanto akammañño. Handāhaɱ nipajjāmī'ti. So nipajjati, na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ pañcamaɱ kusītavatthu.

[BJT Page 436]

Puna ca paraɱ āvuso bhikkhu gāmaɱ vā nigamaɱ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa evaɱ hoti:'ahaɱ kho gāmaɱ vā nigamaɱ vā piṇḍāya caranto alatthaɱ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa me kāyo garuko akammañño. Māsācitaɱ maññe. Handāhaɱ nipajjāmī'ti. So nipajjati, na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ chaṭṭhaɱ kusītavatthu.

Puna ca paraɱ āvuso bhikkhuno uppanno hoti appamattako ābādho. Tassa evaɱ hoti: 'uppanno kho me appamattako ābādho. Atthi kappo nipajjituɱ, handāhaɱ nipajjāmī'ti. So nipajjati, na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ sattamaɱ kusītavatthu.

Puna ca paraɱ, āvuso bhikkhu gilānā vuṭṭhito1 hoti, aciravuṭṭhito gelaññā. Tassa evaɱ hoti: ahaɱ kho gilānā vuṭṭhito acitavuṭṭhito gelaññā. Tassa me kāyo dubbalo akammañño, atthi kappo nipajjituɱ handāhaɱ nipajjāmī'ti. So nipajjati, na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ aṭṭhamaɱ kusītavatthu.

Aṭṭha ārambhavatthūni: idhāvuso bhikkhunā kammaɱ kātabbaɱ hoti. Tassa evaɱ hotī; 'kammaɱ kho me kātabbaɱ bhavissati, kammaɱ kho pana me karontena na sukaraɱ buddhānaɱ sāsanaɱ manasikātuɱ. Handāhaɱ viriyaɱ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ paṭhamaɱ ārambhavatthu.

- - - - - - - - - - - - - - -
1. Gilānavuṭṭhito (machasaɱ)

[BJT Page 438]

Puna ca paraɱ āvuso, bhikkhunā [page 257] kammaɱ kataɱ hoti. Tassa evaɱ hoti: ahaɱ kho kammaɱ akāsiɱ. Kammaɱ kho panāhaɱ karonto nāsakkhiɱ buddhānaɱ sāsanaɱ manasikātuɱ. Handāhaɱ virayaɱ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ dutiyaɱ ārambhavatthu.

Puna ca paraɱ āvuso bhikkhunā maggo gantabbo hoti. Tassa evaɱ hoti: 'maggo kho me gantabbo bhavissati. Maggaɱ kho pana me gacchantena na sukaraɱ buddhānaɱ sāsanaɱ manasikātuɱ. Handāhaɱ viriyaɱ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ tatiyaɱ ārambhavatthu.

Puna ca paraɱ āvuso bhikkhunā maggo gato hoti. Tassa evaɱ hoti: 'ahaɱ kho maggaɱ agamāsiɱ. Maggaɱ kho panāhaɱ gacchanto nāsakkhiɱ buddhānaɱ sāsanaɱ manasikātuɱ. Handāhaɱ viriyaɱ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, idaɱ catutthaɱ ārambhavatthu.

Puna ca paraɱ āvuso bhikkhu gāmaɱ vā nigamaɱ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa evaɱ hoti: 'ahaɱ kho gāmaɱ vā nigamaɱ piṇḍāya caranto nālanthaɱ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa me kāyo lahuko kammañño. Handāhaɱ viriyaɱ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ pañcamaɱ ārambhavatthu.

[BJT Page 440]

Puna ca paraɱ āvuso bhikkhu gāmaɱ vā nigamaɱ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa evaɱ hoti: 'ahaɱ kho gāmaɱ vā nigamaɱ vā piṇḍāya caranto alatthaɱ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa me kāyo balavā kammañño. Handāhaɱ viriyaɱ ārabhāmi, appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ chaṭṭhaɱ ārambhavatthu.

Puna ca paraɱ āvuso bhikkhuno uppanno hoti appamattako ābādho tassa evaɱ hoti: ' uppanno kho me ayaɱ appamattako. Ābādho ṭhānaɱ kho panetaɱ vijjati yaɱ me ābādho pavaḍḍheyya, handāhaɱ viriyaɱ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. [page 258] idaɱ sattamaɱ ārambhavatthu.

Puna ca paraɱ āvuso bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tassa evaɱ hoti: 'ahaɱ kho gilānā vuṭṭhito1 aciravuṭṭhito gelaññā. Ṭhānaɱ kho panetaɱ vijjati yaɱ me ābādho paccudāvatteyya, handāhaɱ viriyaɱ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ aṭṭhamaɱ ārambhavatthu.

Aṭṭha dānavatthūni: āsajja dānaɱ deti. Bhayā dānaɱ deti. 'Adāsi me'ti dānaɱ deti. 'Dassati me'ti dānaɱ deti. 'Sāhu dānanti dānaɱ deti, 'ahaɱ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaɱ na dātu'nti dānaɱ deti. 'Imaɱ me dānaɱ dadato kalyāṇo kittisaddo abbhuggacchatī'ti dānaɱ deti, cittālaṅkāracittaparikkhāratthaɱ dānaɱ deti.

- - - - - - - - - - - - -
1. Gilānavuṭṭhito (machasaɱ)
[BJT Page 442]

Aṭṭha dānūpapattiyo: idhāvuso ekacco dānaɱ deti. Samaṇassa vā brāhamaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ. So yaɱ deti taɱ paccāsiɱsati. So passati khattiyamahāsālaɱ vā brāhmaṇamahāsālaɱ vā gahapatimahāsālaɱ vā pañcahi kāmaguṇehi samappitaɱ samaṅgībhūtaɱ paricārayamānaɱ. Tassa evaɱ hoti 'ahovatāhaɱ kāyassa bhedā parammaraṇā khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā sahabyataɱ upapajjeyya'nti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa taɱ cittaɱ hīne'dhimuttaɱ uttariɱ abhāvitaɱ tatrupapattiyā saɱvattati. [page 259] tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraɱ āvuso idhekacco dānaɱ deti samaṇassa vā buhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ. So yaɱ deti taɱ paccāsiɱsati.1 Tassa sutaɱ hoti 'cātummahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaɱ hoti "aho vatāhaɱ kāyassa bhedā parammaranā cātummahārājikānaɱ2 devānaɱ sahabyātaɱ upapajjeyyanti". So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa taɱ cittaɱ hīne'dhimuttaɱ uttariɱ abhāvitaɱ tatrupapattiyā saɱvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraɱ āvuso idhekacco dānaɱ deti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ. So yaɱ deti taɱ paccāsiɱsati. Tassa sutaɱ hoti 'tāvatiɱsā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaɱ hoti "aho vatāhaɱ kāyassa bhedā parammaranā tāvatiɱsānaɱ devānaɱ sahabyātaɱ upapajjeyyanti". So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa taɱ cittaɱ hīne'dhimuttaɱ uttariɱ abhāvitaɱ tatrupapattiyā saɱvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraɱ āvuso idhekacco dānaɱ deti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ vānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ. So yaɱ deti taɱ paccāsiɱsati.Tassa sutaɱ hoti 'yāmā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaɱ hoti "aho vatāhaɱ kāyassa bhedā parammaranā yāmānaɱ devānaɱ sahabyātaɱ upapajjeyyanti". So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa taɱ cittaɱ hīne'dhimuttaɱ uttariɱ abhāvitaɱ tatrupapattiyā saɱvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraɱ āvuso idhekacco dānaɱ deti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepana seyyāvasathapadīpaɱ. So yaɱ deti taɱ paccāsiɱsati. Tassa sutaɱ hoti 'tusitā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaɱ hoti "aho vatāhaɱ kāyassa bhedā parammaraṇā tusitānaɱ devānaɱ sahabyātaɱ upapajjeyyanti". So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa taɱ cittaɱ hīne'dhimuttaɱ uttariɱ abhāvitaɱ tatrupapattiyā saɱvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraɱ āvuso idhekacco dānaɱ deti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ. So yaɱ deti taɱ paccāsiɱsati. Tassa sutaɱ hoti 'nimmāṇaratī devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaɱ hoti "aho vatāhaɱ kāyassa bhedā parammaraṇā nimmāṇaratīnaɱ devānaɱ sahabyataɱ upapajjeyyanti". So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa taɱ cittaɱ hīne'dhimuttaɱ uttariɱ abhāvitaɱ tatrupapattiyā saɱvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraɱ āvuso idhekaccodānaɱ deti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ. So yaɱ deti taɱ paccāsiɱsati. Tassa sutaɱ hoti 'paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaɱ hoti "aho vatāhaɱ kāyassa bhedā parammaraṇā paranimmitavasavattīnaɱ devānaɱ sahabyataɱ upapajjeyyanti". So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti taɱ cittaɱ bhāveti. Tassa taɱ cittaɱ hīne'dhimuttaɱ uttariɱ abhāvitaɱ tatrupapattiyā saɱvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

- - - - - - - - - - - - - - - -
1. Paccāsīsati (machasaɱ) 2. Cātumahārājikānaɱ (machasaɱ)

[BJT Page 444]

Puna ca paraɱ āvuso idhekacco dānaɱ deti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ. So yaɱ deti taɱ paccāsiɱsati. Tassa sutaɱ hoti 'brahmakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaɱ hoti "aho vatāhaɱ kāyassa bhedā parammaraṇā brahmakāyikānaɱ devānaɱ sahabyataɱ upapajjeyyanti". So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa taɱ cittaɱ hīne'dhimuttaɱ uttariɱ abhāvitaɱ tatrupapattiyā saɱvattati. Tañca kho [page 260] sīlavato vadāmi no dussīlassa. Vītarāgassa no sarāgassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Aṭṭha parisā: khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātummahārājikaparisā, tāvatiɱsaparisā, māraparisā, brahmaparisā.

Aṭṭha lokadhammā: lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaɱsā ca, sukhañca, dukkhañca.

Aṭṭha abhibhāyatanāni: ajjhattaɱ rūpasaññi eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmī'ti evaɱ saññī hoti. Idaɱ paṭhamaɱ abhibhāyatanaɱ.

Ajjhattaɱ arūpasaññi eko bahiddhā rupāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaɱ saññī hoti. Idaɱ dutiyaɱ abhibhāyatanaɱ.

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abibhuyya jānāmi passāmīti evaɱ saññi he ti. Idaɱ tatiyaɱ abhibhāyatanaɱ.

Ajjhattaɱ arūpasaññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaɱ saññī hoti. Idaɱ catutthaɱ abhibhāyatanaɱ.

[BJT Page 446]

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni - seyyathāpi nāma ummāpupphaɱ nīlaɱ nīlavaṇṇaɱ nīlanidassanaɱ nīlanihāsaɱ seyyathā vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭhaɱ nīlaɱ nīlavaṇṇaɱ nīlanidassanaɱ nilanibhāsaɱ. Evamevaɱ ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati [page 261] nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti evaɱ saññī hoti. Idaɱ pañcamaɱ abhibhāyatanaɱ.

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni - seyyathāpi nāma kaṇikārapupphaɱ pītaɱ pītavaṇṇaɱ pītanidassanaɱ pītanihāsaɱ. Seyyathā vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭhaɱ pītaɱ pītavaṇṇaɱ pītanidassanaɱ pītanibhāsaɱ. Evamevaɱ ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti evaɱ saññī hoti. Idaɱ jaṭṭhaɱ abhibhāyatanaɱ.

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaɱ lohitakaɱ lohitakavaṇṇaɱ lohitakanidassanaɱ lohitakanibhāsaɱ. Seyyathā vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭhaɱ lohitakaɱ lohitakavaṇṇaɱ lohitakanidassanaɱ lohitakanibhāsaɱ. Evamevaɱ ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti evaɱ saññī hotī. Idaɱ sattamaɱ abhihāyatanaɱ.

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passatī odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhītārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā. Seyyathā vā pana taɱ vatthaɱ bārāṇayeyyakaɱ ubhatobhāgavimaṭṭhaɱ odātaɱ odātavaṇṇaɱ odātanidassanaɱ odātanibhāsaɱ. Evamevaɱ ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti evaɱ saññī hoti. Idaɱ aṭṭhamaɱ abhibhāyatanaɱ.

[BJT Page 448]

Aṭṭha vimokkhā: rūpī rūpāni passati. Ayaɱ paṭhamo vimokkho. Ajjhattaɱ arūpasaññī [page 262] bahiddhā rūpāni passati. Ayaɱ dutiyo vimokkho.

Subhanteva adhimutto hoti. Ayaɱ tatiyo vimokkho.

Sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharati. Ayaɱ catuttho vimokkho.

Sabbaso ākāsānāñcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcāyatanaɱ upasampajja viharati. Ayaɱ pañcamo vimokkho.
Sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthikiñcī'ti ākiñcaññāyatanaɱ upasampajja viharati. Ayaɱ chaṭṭho vimokkho.

Sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati. Ayaɱ sattamo vimokkho.

Sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayita nirodhaɱ upasampajja viharati. Ayaɱ aṭṭhamo vimokkho.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena aṭṭha dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

Navakaɱ

15. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena nava dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

Katame nava?

Nava āghātavatthūni: anatthaɱ me acarī'ti āghātaɱ bandhati, anatthaɱ me caratī'ti āghātaɱ bandhati, anatthaɱ me carissatī'ti āghātaɱ bandhati, piyassa me manāpassa anatthaɱ acarī'ti āghātaɱ bandhati, piyassa me manāpassa anatthaɱ caratī'ti āghātaɱ bandhati, piyassa me manāpassa anatthaɱ carissatī'ti āghātaɱ bandhati, appiyassa me amanāpassa atthaɱ acarī'ti āghātaɱ bandhati, appiyassa me amanāpassa atthaɱ caratī'ti āghātaɱ bandhati, appiyassa me amanāpassa atthaɱ carissatī'ti āghātaɱ bandhati.

[BJT Page 450]

Nava āghātapaṭivinayā: anatthaɱ me acarī'ti, taɱ kutettha labbhā'ti āghātaɱ paṭivineti, anatthaɱ [page 263] me caratī'ti taɱ kutettha labbhā'ti āghātaɱ paṭivineti, anātthaɱ me carissatī'ti taɱ kutettha labbhā'ti āghātaɱ paṭivineti, piyassa me manāpassa anatthaɱ acarī'ti taɱ kutettha labbhā'ti āghātaɱ paṭivineti, piyassa me manāpassa anatthaɱ caratī'ti taɱ kutettha labbhā'ti āghātaɱ paṭivineti, piyassa me manāpassa anatthaɱ carissatī'ti taɱ kutettha labbhā'ti āghātaɱ paṭivineti, appiyassa me amanāpassa atthaɱ acarī'ti taɱ kutettha labbhā'ti āghātaɱ paṭivineti, appiyassa me amanāpassa atthaɱ caratī'ti taɱ kutettha labbhā'ti āghātaɱ paṭivineti, appiyassa me amanāpassa atthaɱ carissatī'ti taɱ kutetthe labbhā ti āghātaɱ paṭivineti.

Nava sattāvāsā: santāvuso, sattā nānattakāyā nānatta saññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaɱ paṭhamo sattāvāso.

Santāvuso, sattā nānāttakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaɱ dutiyo sattāvāso.

Santāvuso, sattā ekattakāyā nānattasaññino seyyathāpi devā ābhassarā. Ayaɱ tatiyo sattāvāso.

Santāvuso, sattā ekattakāyā ekattasaññino seyyathāpi devā subhakiṇhā. Ayaɱ catuttho sattāvāso,

Santāvuso, sattā asaññino appaṭisaɱvedino seyyathāpi devā asaññasattā.1 Ayaɱ pañcamo sattāvāso.

Santāvuso, sattā sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāso'ti ākāsānañcāyatanūpagā. Ayaɱ chaṭṭho sattāvāso.

Sattāvuso, sattā sabbaso akākāsānañcāyatanaɱ samatikkamma anantaɱ viññānaṇanti viññāṇañcāyatanūpagā. Ayaɱ sattamo sattāvāso.

- - - - - - - - - - - - - -
1. Asaññisattā (syā, kam)

[BJT Page 452]

Santāvuso, sattā sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñcī'ti ākiñcaññāyatanūpagā. Ayaɱ aṭṭhamo sattāvāso.

Santāvuso, sattā sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanūpagā. Ayaɱ navamo sattāvāso.

Nava akkhaṇā asamayā brahmacariyavāsāya: [page 264] idhāvuso, tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaɱ ca puggalo nirayaɱ upapanno hoti. Ayaɱ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraɱ āvuso, tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho. Dhammo ca desīyati opasamiko parinibbāniko sambodhagāmi sugatappavedito. Ayaɱ ca puggalo tiracchānayoniɱ upapanno hoti. Ayaɱ dutiyo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraɱ āvuso, tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayaɱ ca puggalo pettivisayaɱ upapanno hoti. Ayaɱ tatiyo akkhaṇo asamayo brahvacariyavāsāya.

Puna ca paraɱ āvuso, tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaɱ ca puggalo asurakāyaɱ upapanno hoti. Ayaɱ catuttho akkhaṇo asamayo brahmacariyavāsāya,

Puna ca paraɱ āvuso, tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaɱ ca puggalo aññataraɱ dīghāyukaɱ devanikāyaɱ upapanno hoti. Ayaɱ pañcamo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraɱ āvuso, tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaɱ ca puggalo paccantimesu janapadesu paccājāto hoti milakkhesu1 aviññātāresu, yattha natthi gati bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ. Ayaɱ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraɱ āvuso, tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayaɱ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti micchādiṭṭhiko viparītadassano natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ2 kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paro loko, [page 265] natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imaɱ ca lokaɱ paraɱ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentī'ti. Ayaɱ sattamo akkhaṇo asamayo brahmacariyavāsāya.

- - - - - - - - - - - - - -
1. Milakkhakesu (syā, kam) milakakhuṣū (katthaci) 2. Sukatadukkatānaɱ (machasaɱ)

[BJT Page 454]

Puna ca paraɱ āvuso, tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayaɱ ca puggalo majjhimesu janapadesu paccājāto hoti. So ca hoti duppañño jaḷo eḷamugo na paṭibalo subhāsitadubbhāsitānamatthamaññātuɱ. Ayaɱ aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraɱ āvuso, tathāgato ca loke na uppanno hoti arahaɱ sammāsambuddho, dhammo ca na desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaɱ ca puggalo majjhimesu janapadesu paccājāto hoti so ca hoti paññavā ajaḷo anelamugo paṭibalo subhāsitadubbhāsitānamatthamaññātuɱ. Ayaɱ navamo akkhaṇo asamayo brahmacariyavāsāya.

Nava anupubbavihārā: idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati.
Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati.
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaɱ ca kāyena paṭisaɱvedeti, yaɱ taɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taɱ tatiyaɱ jhānaɱ upasampajja viharati.
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati.

Sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharati.

Sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcāyatanaɱ upasampajja viharati.

Sabbaso viññāṇañcāyatanaɱ samatikkamma [page 266] natthi kiñcī'ti ākiñcaññāyatanaɱ upasampajja viharati.

Sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati.

[BJT Page 456]

Sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati.

Nava anupubbanirodhā: paṭhamaɱ jhānaɱ samāpannassa kāmasaññā niruddhā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā nirāddhā honti, tatiyaɱ jhānaɱ samāpannassa pīti niruddhā hoti, catutthaɱ jhānaɱ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaɱ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaɱ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaɱ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaɱ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca niruddhā honti.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena nava dhammāsammadakkhātā. Tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

Dasakaɱ

16. Atthi kho āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.

Katame dasa:

Dasa nāthakaraṇā dhammā: idhāvuso, bhikkhu sīlavā hoti pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Yaɱ āvuso bhikkhu [page 267] sīlavā hoti, pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, ayampi dhammo nāthakaraṇo.

[BJT Page 458]

Puna ca paraɱ āvuso, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā1 kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti, tathārūpa'ssa dhammā bahussutā honti dhatā2 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Yampāvuso, bhikkhu bahussuto hoti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ayampi dhammo nāthakaraṇo.

Puna ca paraɱ āvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yampāvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko, ayampi dhammo nāthakaraṇo.

Puna ca paraɱ āvuso, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anussāniɱ. Yampāvuso, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniɱ. Ayampi dhammo nāthakaraṇo.

Puna ca paraɱ āvuso, bhikkhu yāni tāni sabrahmacārīnaɱ uccāvacāni kiɱkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaɱsāya samannāgato alaɱ kātuɱ alaɱ saɱvidhātuɱ. Yampāvuso, bhikkhu yāni tāni sabrahmacārīnaɱ uccāvacāni kiɱkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaɱsāya samannāgato alaɱ kātuɱ alaɱ saɱvidhātuɱ, ayampi dhammo nāthakaraṇo.

Puna ca paraɱ āvuso, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Yampāvuso, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme ahivinaye uḷārapāmojjo, ayampi dhammo nāthakaraṇo.

- - - - - - - - - - - - - - - -
1. Sātthaɱ sabyañjanaɱ [pts] syā, ) 2. Dhātā (machasaɱ)

[BJT Page 460]

Puna ca paraɱ [page 268] āvuso, bhikkhu santuṭṭho hoti itarītarehi civarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkārehi, yampāvuso, bhikkhu santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi ayampi dhammo nāthakaraṇo.

Puna ca paraɱ āvuso, bhikkhu āraddhaviriyo viharati akusalānaɱ dhammānaɱ pahānāya, kusalānaɱ dhammānaɱ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yampāvuso, bhikkhu āraddhaviriyo virahati akusalānaɱ dhammānaɱ pahānāya, kusalānaɱ dhammānaɱ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, ayampi dhammo nāthakaraṇo.

Puna ca paraɱ āvuso, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Yampāvuso, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā, ayampi dhammo nāthakaraṇo.

Puna ca paraɱ āvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, yampāvuso, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, ayampi dhammo nāthakaraṇo.

Dasa kasiṇāyatanāni: paṭhavīkasiṇameko1 sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Āpokasinameko sañjānāti uddhaɱ adho tirayaɱ advayaɱ appamāṇaɱ. Tejokasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Vāyokasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Nīlakasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Pītakasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Lohitakasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Odātakasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Ākāsakasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Viññāṇakasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ.

- - - - - - - - - - - - - -
1. Pathavikasiṇameko (machasaɱ)

[BJT Page 462]

[page 269] dasa akusalakammapathā: pāṇātipāto, adinnādānaɱ, kāmesu micchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi.

Dasa kusalakammapathā: pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, sampappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi,

Dasa ariyavāsā: idhāvuso, bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panunnapaccekasacco samavayasaṭṭhesano anāvilasaɱkappo passaddhakāyasaṅkāro suvimuttacitto suvimuttapañño.

Kathañca āvuso, bhikkhu pañcaṅgavippahīno hoti: idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddhaɱ pahīnaɱ hoti, uddhaccakukkuccaɱ pahīnaɱ hoti, vicikicchā pahīnā hoti. Evaɱ kho āvuso bhikkhu pañcaṅgavippahīno hoti.

Kathañca āvuso, bhikkhu jaḷaṅgasamannāgato hoti: idhāvuso, bhikkhu cakkhunā rūpaɱ disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Sotena saddaɱ sutvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Ghānena gandhaɱ ghāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Jivhāya rasaɱ sāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Kāyena phoṭṭhabbaɱ phusitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Manasā dhammaɱ viññāya neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Evaɱ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti.

Kathañca āvuso, bhikkhu ekārakkho hoti: idhāvuso, bhikkhu satārakkhena cetasā samannāgato hoti. Evaɱ kho āvuso, bhikkhu ekārakkho hoti.

[BJT Page 464]

[page 270] kathañca āvuso, bhikkhu caturāpasseno hoti, idhāvuso, bhikkhu saṅkhāyekaɱ parisevati, saṅkhāyekaɱ adhivāseti, saṅkhāyekaɱ vinodeti, saṅkhāyekaɱ parivajjeti. Evaɱ kho āvuso, bhikkhu caturāpasseno hoti.

Kathañca āvuso, bhikkhu panunnapaccekasacco hoti, idhāvuso, bhikkhuno yāni tāni puthuyamaṇabrāhmaṇānaɱ puthupaccekasaccāni sabbāni tāni nunnāni honti panunnāni cattāni vantāni muttāni pahīnāni paṭippassaddhāni. Evaɱ kho āvuso, bhikkhu panunnaɱ paccekasacco hoti.

Kathañcāvuso, bhikkhu samavayasaṭṭhesano hoti: idhāvuso bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā hoti. Evaɱ kho āvuso, bhikkhu samavayasaṭṭhesano hoti,

Kathañcāvuso, bhikkhu anāvilasaṅkappo hoti: idhāvuso, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiɱsāsaɱkappo pahīno hoti. Evaɱ kho āvuso, bhikkhu anāvilasaṅkappo hoti.

Kathañcāvuso, bhikkhu passaddhakāyasaṅkhāro hoti: idhāvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Evaɱ kho āvuso, bhikkhu passaddhakāya saṅkhāro hoti.

Kathañcāvuso, bhikkhu suvimuttacitto hoti: idhāvuso bhikkhuno rāgā cittaɱ vimuttaɱ hoti dosā cittaɱ vimuttaɱ hoti mohā cittaɱ vimuttaɱ hoti. Evaɱ kho āvuso, bhikkhu suvimuttacitto hoti.

[BJT Page 466]

Kathañcāvuso bhikkhu suvimuttapañño hoti: idhāvuso, bhikkhu rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaɱ gato āyatiɱ anuppādadhammoti pajānāti, doso me pahīno ucchinnamūlo tālāvatthukato anabhāvaɱ [page 271] gato āyatiɱ anuppādadhammoti pajānāti, moho me pahīno ucchinnamūlo tālāvatthukato anabhāvaɱ gato āyatiɱ anuppādadhammoti pajānāti. Evaɱ kho āvuso bhikkhu suvimuttapañño hoti.

Dasa asekkhā dhammā: asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho sammākammanto, asekkho sammāājīvo, asekkho sammāvāyāmo, asekkhā sammāsati, asekkho sammāsamādhi, asekkhaɱ sammāñāṇaɱ, asekkhā sammāvimutti.
Ime kho āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaɱ na vivaditabbaɱ. Yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.

17. Atha kho bhagavā vuṭṭhahitvā āyasmantaɱ sāriputtaɱ āmantesi: "sādhu sādhu sāriputta, sādhu kho tvaɱ sāriputta, bhikkhunaɱ saṅgītipariyāyaɱ abhāsī"ti.

Idamavoca āyasmā sāriputto. Samanuñño satthā ahosi. Attamanā ca te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinandunti.

Saṅgītisuttaɱ niṭṭhitaɱ dasamaɱ.

[BJT Page 468]

34.

[page 272] dasuttarasuttaɱ

1. Evaɱ me sutaɱ:

Ekaɱ samayaɱ bhagavā campāyaɱ viharati gaggarāya pokkharaṇīyā tīre mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi.

Tatra kho āyasmā sāriputto bhikkhū āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti kho te bhikkhū āyasmato sāriputtassa paccassosuɱ. Āyasmā sāriputto etadavoca:

Dasuttaraɱ pavakkhāmi dhammaɱ nibbānapattiyā,
Dukkhassantakiriyāya sabbaganthappamocanaɱ.

Eko dhammo

2. Eko āvuso dhammo bahukāro, eko dhammo bhāvetabbo, eko dhammo pariññeyyo, eko dhammo pahātabbo, eko dhammo hānabhāgiyo, eko dhammo visesabhāgiyo, eko dhammo duppaṭivijjho, eko dhammo uppādetabbo, eko dhammo abhiññeyyo, eko dhammo sacchikātabbo.

Katamo eko dhammo bahukāro? Appamādo kusalesu dhammesu ayaɱ eko dhammo bahukāro.

Katamo eko dhammo bhāvetabbo? Kāyagatāsati sātasahagatā. Ayaɱ eko dhammo bhāvetabbo.

Katamo eko dhammo pariññeyyo? Phasso sāsavo upādāniyo. Ayaɱ eko dhammo pariññeyyo.

[BJT Page 470]

[page 273] katamo eko dhammo pahātabbo? Asmimāno, ayaɱ eko dhammo pahātabbo.

Katamo eko dhammo hānabhāgiyo? Ayoniso manasikāro. Ayaɱ eko dhammo hānabhāgiyo.

Katamo eko dhammo visesabhāgiyo? Yoniso manasikāro. Ayaɱ eko dhammo visesabhāgiyo.

Katamo eko dhammo duppaṭivijjho? Ānantariko cetosamādhi. Ayaɱ eko dhammo duppaṭivijjho.

Katamo eko dhammo uppādetabbo? Akuppaɱ ñāṇaɱ. Ayaɱ eko dhammo uppādetabbo.

Katamo eko dhammo abhiññeyyo? Sabbe sattā āhāraṭṭhitikā. Ayaɱ eko dhammo abhiññeyyo.

Katamo eko dhammo sacchikātabbo? Akuppā cetovimutti. Ayaɱ eko dhammo sacchikātabbo.

Iti ime dasa dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.

Dvedhammā.

3. Dve dhammā bahukārā, dve dhammā bhāvetabbā? Dve dhammā pariññeyyā, dve dhammā pahātabbā, dve dhammā hānabhāgiyā, dve dhammā visesabhāgiyā. Dve dhammā duppaṭivijjhā, dve dhammā uppādetabbā, dve dhammā abhiññeyyā, dve dhammā sacchikātabbā.

Katame dve dhammā bahukārā? Sati ca sampajaññaɱ ca. Ime dve dhammā bahukārā.

Katame dve dhammā bhāvatabbā? Samatho ca vipassanā ca. Ime dve dhammā bhāvetabbā.

[BJT Page 472]

Katame dve dhammā pariññeyyā? Nāmañca rūpañca. Ime dve dhammā pariññeyyā.

[page 274] katame dve dhammā pahātabbā? Avijjā ca bhavataṇhā ca. Ime dve dhammā pahātabbā.

Katame dve dhammā hānabhāgiyā? Dovacassatā ca, pāpamittatā ca. Ime dve dhammā hānabhāgiyā.

Katame dve dhammā visesabhāgiyā? Sovacassatā ca kalyāṇamittatā ca. Ime dve dhammā visesabhāgiyā.

Katame dve dhammā duppaṭivijjhā? Yo ca hetu yo ca paccayo sattānaɱ saɱkilesāya, yo ca hetu yo ca paccayo sattānaɱ visuddhiyā. Ime dve dhammā duppaṭivijjhā.

Katame dve dhammā uppādetabbā? Dve ñāṇāni khaye ñāṇaɱ anuppāde ñāṇaɱ. Ime dve dhammā uppādetabbā.

Katame dve dhammā abhiññeyyā? Dve dhātuyo: saṅkhatā ca dhātu, asaṅkhatā ca dhātu. Ime dve dhammā abhiññeyyā.

Katame dve dhammā sacchikātabbā? Vijjā ca vimutti ca. Ime dve dhammā sacchikātabbā.

Iti ime vīsati dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.

Tayodhammā

4. Tayo dhammā bahukārā, tayo dhammā bhāvetabbā, tayo dhammā bahukārā, tayo dhammā bhāvetabbā, tayo dhammā pariññayyā, tayo dhammā pahātabbā, tayo dhammā hānabhāgiyā, tayo dhammā visesabhāgiyā, tayo dhammā duppaṭivijjhā, tayo dhammā uppādetabbā, tayo dhammā abhiññeyyā, tayo dhammā sacchikātabbā.

Piṭuva:474

Katame tayo dhammā bahukārā? Sappurisasaɱsevo, saddhammasavanaɱ dhammānudhammappaṭipatti. Ime tayo dhammā bahukārā.

Katame tayo dhammā bhāvetabbā? Tayo samādhī: savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakka avicāro samādhi. Ime tayo dhammā bhāvetabbā.

[page 275] katame tayo dhammā pariññeyyā? Tisso vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedānā. Ime tayo dhammā pariññeyyā.

Katame tayo dhammā pahātabbā? Tisso taṇhā: kāmataṇhā, bhavataṇhā, vibhavataṇhā. Ime tayo dhammā pahātabbā.

Katame tayo dhammā hānabhāgiyā? Tīṇi akusalamūlāni: lobho akusalamūlaɱ, doso akusalamūlaɱ, moho akusalamūlaɱ. Ime tayo dhammā hānabhāgiyā.

Katame tayo dhammā visesabhāgiyā? Tīṇi kusalamūlāni: alobho kusalamūlaɱ, adoso kusalamūlaɱ, amoho kusalamūlaɱ, ime tayo dhammā visesabhāgiyā.

Katame tayo dhammā duppaṭivijjhā? Tisso nissaraṇiyā dhātuyo: kāmānametaɱ nissaraṇaɱ yadidaɱ nekkhammaɱ, rūpānametaɱ nissaraṇaɱ yadidaɱ āruppaɱ, yaɱ kho pana kiñci bhūtaɱ saṅkhataɱ paṭiccasamuppannaɱ nirodho tassa nissaraṇaɱ. Ime tayo dhammā duppaṭivijjhā.

Katame tayo dhammā uppādetabbā? Tīṇi ñāṇāni. Atītaɱse ñānaɱ, anāgataɱse ñāṇaɱ, paccuppannaɱse ñāṇaɱ. Ime tayo dhammā uppādetabbā.

Katame tayo dhammā abhiññeyyā? Tisso dhātuyo: kāmadhātu, rūpadhātu, arūpadhātu. Ime tayo dhammā abhiññeyyā.

Katame tayo dhammā sacchikātabbā? Tisso vijjā: pubbenivāsānussatiñāṇaɱ vijjā, sattānaɱ cutūpapāte ñāṇaɱ vijjā, āsavānaɱ khaye ñāṇaɱ vijjā: ime tayo dhammā sacchikātabbā.

[BJT Page 476]

[page 276] iti ime tiɱsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.

Cattāro dhammā

5. Cattāro dhammā bahukārā, cattāro dhammā bhāvetabbā cattāro dhammā pariññeyyā, cattāro dhammā pahātabbā, cattāro dhammā hānabhāgiyā, cattāro dhammā visesabhāgiyā, cattāro dhammā duppaṭivijjhā, cattāro dhammā uppādetabbā, cattāro dhammā abhiññeyyā, cattāro dhammā sacchikātabbā.

Katame cattāro dhammā bahukārā? Cattāri cakkāni: patirūpadesavāso, sappurisūpanissayo,1 attasammāpaṇidhi, pubbe ca katapuññatā. Ime cattāro dhammā bahukārā.

Katame cattāro dhammā bhāvetabbā? Cattāro satipaṭṭhānā: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, idhāvuso bhikkhu vedanā vedanāsupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, idhāvuso bhikkhu citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, idhāvuso bhikkhu dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ime cattāro dhammā bhāvetabbā.

Katame cattāro dhammā pariññeyyā? Cattāro āhārā: kabalīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaɱ catutthaɱ. Ime cattāro dhammā pariññeyyā.

Katame cattāro dhammā pahātabbā? Cattāro oghā: kāmogho, bhavogho, diṭṭhogho, avijjogho. Ime cattāro dhammā pahātabbā.

Katame cattāro dhammā hānabhāgiyā? Cattāro yogā: kāma yogo bhavayogo, diṭṭhiyogo, avijjāyogo. Ime cattāro dhammā hānabhāgiyā.

Katame cattāro dhammā visesabhāgiyā? Cattāro visaɱyogā: kāmayogavisaɱyogo, bhavayogavisaɱyogo, diṭṭhiyogavisaɱyogo, avijjāyogavisaɱyogo. Ime cattāro dhammā visesabhāgiyā.

- - - - - - - - - - - - - -
1. Sappurisupassayo (sayā. Kam)

[BJT Page 478]

[page 277] katame cattāro dhammā duppaṭivijjhā? Cattāro samādhiyo: hānabhāgiyo samādhi, ṭhitibhāgiyo samādhi, visesabhāgiyo samādhi, nibbedhabhāgiyo samādhi. Ime cattaro dhammā duppaṭivijjhā.

Katame cattāro dhammā uppādetabbā? Cattāri ñāṇāni, dhamme ñāṇaɱ, anavaye ñāṇaɱ, pariye ñāṇaɱ, sammutiyā ñāṇaɱ. Ime cattāro dhammā uppādetabbā.

Katame cattāro dhammā abhiññeyyā? Cattāri ariyasaccāni: dukkhaɱ ariyasaccaɱ, dukkhamudayo ariyasaccaɱ, dukkhanirodho ariyasaccaɱ, dukkhanirodhagāminīpaṭipadā ariyasaccaɱ. Ime cattāro dhammā abhiññeyyā.

Katame cattāro dhammā sacchikātabbā? Cattāri sāmaññaphalāni: sotāpattiphalaɱ, sakadāgāmiphalaɱ, anāgāmiphalaɱ, arahattaphalaɱ. Ime cattāro dhammā sacchikātabbā.

Iti ime cattārīsaɱ dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.

Pañca dhammā

6. Pañca dhammā bahukārā, pañca dhammā bhāvetabbā, pañca dhammā pariññeyyā, pañca dhammā pahātabbā, pañca dhammā hānabhāgiyā, pañca dhammā visesabhāgiyā. Pañca dhammā duppaṭivijjhā, pañca dhammā uppādetabbā, pañca dhammā abhiññeyyā, pañca dhammā sacchikātabbā.

Katame pañca dhammā bahukārā? Pañca padhāniyaṅgāni: idhāvuso bhikkhu saddho hoti saddahati tathāgatassa bodhiɱ; iti pi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā'ti, appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya, asaṭho hoti amāyāvī yathābhūtaɱ attānaɱ āvikattā satthari vā viññūsu vā sabrahmacārīsu, āraddhaviriyo viharati akusalānaɱ dhammānaɱ pahānāya, kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ime pañca dhammā bahukārā.

[BJT Page 480]

Katame pañca dhammā bhāvetabbā? Pañcaṅgiko sammāsamādhi; pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, [page 278] ālokapharaṇatā, paccavekkhaṇanimittaɱ. Ime pañca dhammā bhāvetabbā.

Katame pañca dhammā pariññeyyā? Pañcupādānakkhandhā: seyyathīdaɱ rūpūpādānakkhandho, vedanūpādanakkhandho, saññūpādānakkhandho, saṅkhārūpādānakkhandho, viññāṇūpādānakkhandho. Ime pañca dhammā pariññeyyā.

Katame pañca dhammā pahātabbā? Pañca nīvaraṇāni: kāmacchandanīvaraṇaɱ, byāpādanīvaraṇaɱ, thīnamiddhanīvaraṇaɱ, uddhaccakukkuccanīvaraṇaɱ, vicikicchānīvaraṇaɱ. Ime pañca dhammā pahātabbā.

Katame pañca dhammā hānabhāgiyā? Pañca cetokhīlā: idhāvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati yo so āvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaɱ na namati ātappāya anuyogāya sātaccayā padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaɱ paṭhamo cetokhīlo.
Puna ca paraɱ āvuso bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so āvuso bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaɱ dutiyo cetokhīlo.
Puna ca paraɱ āvuso bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so āvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaɱ na namati ātappāya anuyogāya sāccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaɱ tatiyo cetokhīlo.
Puna ca paraɱ āvuso bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaɱ catuttho cetokhīlo.
Puna ca paraɱ āvuso bhikkhu sabuhmacārīsu kupito hoti anattamano āhatacitto khīlajāto. Yo so āvuso bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaɱ pañcamo cetokhīlo. Ime pañca dhammā hānabhāgiyā.

Katame pañca dhammā visesabhāgiyā? Pañcindriyāni: saddhindriyaɱ, viriyindriyaɱ. Satindriyaɱ, samādhindriyaɱ, paññindriyaɱ. Ime pañca dhammā visesabhāgiyā.

[BJT Page 482]

Katame pañca dhammā duppaṭivijjhā? Pañcanissāraṇīyā dhātuyo: idhāvuso, bhikkhuno kāme manasikaroto kāmesu cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Nekkhammaɱ kho panassa manasikaroto nekkhamme cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taɱ cittaɱ sugataɱ subhāvitaɱ suvuṭṭhitaɱ suvimuttaɱ visaɱyuttaɱ kāmehi. Yeca kāmappaccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi, na so taɱ vedanaɱ vedeti. Idamakkhātaɱ kāmānaɱ nissaraṇaɱ.

Puna ca paraɱ āvuso, bhikkhuno byāpādaɱ manasikaroto byāpāde cittaɱ na pakkhandati, nappasīdati na sanniṭṭhati na vimuccati. Abyāpādaɱ kho panassa manasikāroto abyāpāde cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taɱ cittaɱ sugataɱ subhāvitaɱ suvuṭṭhitaɱ suvimuttaɱ visaɱyuttaɱ byāpādena. Ye ca byāpādapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taɱ vedanaɱ vedeti. Idamakkhātaɱ byāpādassa nissaraṇaɱ.

Puna ca paraɱ āvuso, bhikkhuno vihesaɱ manasikaroto vihesāya cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Avihesaɱ kho panassa manasikaroto avihesāya cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taɱ cittaɱ sugataɱ subhāvitaɱ suvuṭṭhitaɱ suvimuttaɱ visaɱyuttaɱ vihesāya. Ye ca vihesappaccā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taɱ vedanaɱ vedeti. Idamakkhātaɱ vihesāya nissaraṇaɱ.

Puna ca paraɱ āvuso bhikkhuno rūpe manasikāroto rūpesu cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Arūpaɱ kho panassa manasikaroto arūpe cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taɱ cittaɱ sugataɱ subhāvitaɱ suvuṭṭhitaɱ suvimuttaɱ visaɱyuttaɱ rūpehi. Ye ca rūpappaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taɱ vedanaɱ vedeti. Idamakkhātaɱ rūpānaɱ nissaraṇaɱ.

[BJT Page 484]

Puna ca paraɱ āvuso bhikkhuno sakkāyaɱ manasikaroto sakkāye cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Sakkāyanirodhaɱ kho panassa manasikaroto sakkāyanirodhe cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taɱ cittaɱ sugataɱ subhāvitaɱ suvuṭṭhitaɱ suvimuttaɱ visaɱyuttaɱ sakkāyena. Ye ca sakkāyappaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taɱ vedanaɱ vedeti. Idamakkhātaɱ sakkāyassa nissaraṇaɱ. Ime pañca dhammā duppaṭivijjhā.

Katame pañca dhammā uppādetabbā? Pañca ñāṇiko sammāsamādhi. Ayaɱ samādhi paccuppannasuko ceva āyatiñca sukhavipāko'ti paccattaññeva ñāṇaɱ uppajjati, ayaɱ samādhi ariyo nirāmiso'ti [page 279] paccattaññeva ñāṇaɱ uppajjati, ayaɱ samādhi akāpurisasevito'ti paccattaññeva ñāṇaɱ uppajjati, ayaɱ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato na saṅkhāraniggayhavāritāvatoti1 paccattaññeva ñāṇaɱ uppajjati, so kho panāhaɱ imaɱ samādhiɱ sato'va samāpajjāmi, sato vuṭṭhahāmī'ti paccattaññeva ñāṇaɱ uppajjati. Ime pañca dhammā uppādetabbā.

Katame pañca dhammā abhiññeyyā? Pañca vimuttāyatanāni: idhāvuso bhikkhuno satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī. Yathā yathā āvuso bhikkhano satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī, tathā tathā so tasmiɱ dhamme atthapaṭisaɱvedī ca hoti dhammapaṭisaɱvedī ca. Tassa atthapaṭisaɱvedino dhammapaṭisaɱvedino pāmujjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati. Idaɱ paṭhamaɱ vimuttāyatanaɱ.

- - - - - - - - - - - - - - -
1. Sasaṅkhāraniggayhavāritagato (machasā)

[BJT Page 486]

Puna ca paraɱ āvuso bhikkhuno na heva kho satthā dhammaɱ deseti. Aññataro vā garuṭṭhāniko sabrahmacārī, api ca kho yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena paresaɱ deseti. Yathā yathā āvuso bhikkhu yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena paresaɱ deseti, tathā tathā so tasmiɱ dhamme atthappaṭisaɱvedī ca hoti dhammappaṭisaɱvedī ca. Tassa atthapaṭisaɱvedino dhammapaṭisaɱvedino pāmujjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati. Idaɱ dutiyaɱ vimuttāyatanaɱ.

Puna ca paraɱ āvuso bhikkhuno na heva kho satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena paresaɱ deseti. Api ca kho yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena sajjhāyaɱ karoti. Tathā tathāvuso bhikkhu yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena sajjhāyaɱ karoti, tathā tathā so tasmiɱ dhamme atthapaṭisaɱvedi ca hoti dhammappaṭisaɱvedī ca. Tassa atthapaṭisaɱvedino dhammapaṭisaɱvedino pāmujjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati. Idaɱ tatiyaɱ vimuttāyatanaɱ.

Puna ca paraɱ āvuso bhikkhuno na heva kho satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathā sutaɱ yathāpariyattaɱ dhammaɱ vitthārena paresaɱ deseti, nāpi yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena sajjhāyaɱ karoti, api ca kho yathāsutaɱ yathāpariyattaɱ dhammaɱ cetasā anuvitakketi anuvicāreti manasānupekkhati. Yathā yathā āvuso bhikkhu yathāsutaɱ yathāpariyattaɱ dhammaɱ cetasā anuvitakketi anuvicāreti manasānupekkhati, tathā tathā so tasmiɱ dhamme atthappaṭisaɱvedī ca hoti dhammappaṭisaɱvedī ca. Tassa atthapaṭisaɱvedino dhammapaṭisaɱvedino pāmujjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati. Idaɱ catutthaɱ vimuttāyatanaɱ.

[BJT Page 488]

Puna ca paraɱ āvuso bhikkhuno na heva kho satthā dhammaɱ desetī, aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena paresaɱ deseti. Nāpi yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena sajjhāyaɱ karotī, nāpi yathāsutaɱ yathāpariyattaɱ dhammaɱ cetasā anuvitakketi anuvicāreti manasānupekkhati. Api ca khvassa aññataraɱ samādhinimittaɱ suggahitaɱ hoti sumanasikataɱ sūpadhāritaɱ suppaṭividdhaɱ paññāya. Yathā yathā āvuso bhikkhuno aññataraɱ samādhinimittaɱ suggahitaɱ hoti sumanasikataɱ sūpadhāritaɱ suppaṭividdhaɱ paññāya. Tathā tathā so tasmiɱ dhamme atthapaṭisaɱvedī ca hoti dhammapaṭisaɱvedī ca. Tassa atthapaṭisaɱvedino dhammapaṭisaɱvedino pāmujjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati. Idaɱ pañcamaɱ vimuttāyatanaɱ. Ime pañca dhammā abhiññeyyā.

Katame pañca dhammā sacchikātabbā? Pañca dhammakkhandhā: sīlakkhandho, samādhikkhandho, paññākkhandho, vimuttikkhandho, vimuttiñāṇadassanakkhandho. Ime pañca dhammā sacchikātabbā.

Iti ime paññāsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.

Cha dhammā

7. Cha dhammā bahukārā, cha dhammā bhāvetabbā, cha dhammā pariññeyyā, cha dhammā pahātabbā, cha dhammā hānabhāgiyā, cha dhammā visesabhāgiyā. Cha dhammā duppaṭivijjhā, cha dhammā uppādetabbā, cha dhammā abhiññeyyā, cha dhammā sacchikātabbā.

Katame cha dhammā bahukārā? Cha sārānīyā dhammā: idhāvuso bhikkhuno mettaɱ kāyakammaɱ [page 280] paccupaṭṭhitaɱ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saɱvattati.

[BJT Page 490]

Puna ca paraɱ āvuso bhikkhuno mettaɱ vacīkammaɱ paccupaṭṭhitaɱ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saɱvattati.

Puna ca paraɱ āvuso bhikkhuno mettaɱ manokammaɱ paccupaṭṭhitaɱ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saɱvattati.

Puna ca paraɱ āvuso bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampī tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sārāniyo piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saɱvattati.

Puna ca paraɱ āvuso bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaɱvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āviceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saɱvattati.

Puna ca paraɱ āvuso bhikkhu yā'yaɱ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukarano saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saɱvattati. Ime cha dhammā bahukārā,

Katame cha dhammā bhāvetabbā? Cha anussatiṭṭhānini: buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati. Ime cha dhammā bhāvetabbā.

Katame cha dhammā pariññeyyā? Cha ajjhattikāni āyatanāni: cakkhāyatanaɱ, sotāyatanaɱ, ghānāyatanaɱ, jivhāyatanaɱ, kāyāyatanaɱ, manāyatanaɱ. Ime cha dhammā pariññeyyā.

[BJT Page 492]

Katame cha dhammā pahātabbā? Cha taṇhākāyā, rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ima cha dhammā pahātabbā.

Katame cha dhammā hānabhāgiyā? Cha agāravā: idhāvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya agāravo viharati appatissavo, appamāde agāravo viharati appatissavo, paṭisanthāre agāravo viharati appatissavo, ime cha dhammā hānabhāgiyā.

Katame cha dhammā visesabhāgiyā? Cha gāravā: idhāvuso bhikkhu satthari sagāravo viharati sappatissavo, dhamme sagāravo viharati sappatissavo, saṅghe sagāravo viharati sappatissavo, sikkhāya sagāravo viharati sappatissavo, appamāde sagāravo viharati sappatissavo, paṭisanthāre sagāravo viharati sappatissavo. Ime cha dhammā visesabhāgiyā.

Katame cha dhammā duppaṭivijjhā? Cha nissaraṇiyā dhātuyo: idhāvuso, bhikkhu evaɱ vadeyya: mettā hi kho me āvuso, cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me byāpādo cittaɱ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaɱ avaca, mā bhagavantaɱ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaɱ, na hi bhagavā evaɱ vadeyya. Aṭṭhānametaɱ āvuso anavakāso, yaɱ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa byāpādo cittaɱ pariyādāya ṭhassatī'ti netaɱ ṭhānaɱ vijjati. Nissaraṇaɱ hetaɱ āvuso byāpādassa yadidaɱ mettācetovimutti.

[BJT Page 494]

Idha panāvuso, bhikkhu evaɱ vadeyya: karuṇāhi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me vihesā cittaɱ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaɱ avaca, mā bhagavantaɱ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaɱ, na hi bhagavā evaɱ vadeyya. Aṭṭhānametaɱ āvuso anavakāso yaɱ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa vihesā cittaɱ pariyādāya ṭhassatī'ti netaɱ ṭhānaɱ vijjati. Nissaraṇaɱ hetaɱ āvuso, vihesāya yadidaɱ karuṇā cetovimutti.

Idhāvuso, bhikkhu evaɱ vadeyya: muditā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me arati cittaɱ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaɱ avaca, mā bhagavantaɱ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaɱ, na hi bhagavā evaɱ vadeyya. Aṭṭhānametaɱ āvuso anavakāso yaɱ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa muditā cittaɱ pariyādāya ṭhassatī'ti netaɱ ṭhānaɱ vijjati. Nissaraṇaɱ hetaɱ āvuso aratiyā yadidaɱ muditā cetovimutti.

Idha pana āvuso, bhikkhu evaɱ vadeyya: upekkhāhi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me rāgo cittaɱ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaɱ avaca, mā bhagavantaɱ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaɱ, na hi bhagavā evaɱ vadeyya. Aṭṭhānametaɱ āvuso anavakāso yaɱ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa rāgo cittaɱ pariyādāya ṭhassatī'ti netaɱ ṭhānaɱ vijjati. Nissaraṇaɱ hetaɱ āvuso rāgassa yadidaɱ upekkhā cetovimutti.

Idha panāvuso, bhikkhu evaɱ vadeyya: animittā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me taɱ nimittānusārī ñāṇaɱ hotī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaɱ avaca, mā bhagavantaɱ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaɱ, na hi bhagavā evaɱ vadeyya. Aṭṭhānametaɱ āvuso anavakāso yaɱ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa animitto cittaɱ pariyādāya ṭhassatī'ti netaɱ ṭhānaɱ vijjati. Nissaraṇaɱ hetaɱ āvuso sabbanimittānaɱ yadidaɱ animittā cetovimutti.

[BJT Page 496]

Idha pana āvuso, bhikkhu evaɱ vadeyya: asmī'ti kho me vigataɱ, ayamahasmī'ti na samanupassāmi. Atha ca pana me vicikicchā kathaɱkathāsallaɱ cittaɱ pariyādāya tiṭṭhatī'ti. So 'mā hevanti'ssa vacanīyo, mā'yasmā evaɱ avaca, mā bhagavantaɱ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaɱ. Na hi bhagavā evaɱ vadeyya. Aṭṭhānametaɱ āvuso, anavakāso, yaɱ asmī'ti vigate ayamahamasmī'ti asamanupassato, atha ca panassa vicikicchā kathaɱkathāsallaɱ cittaɱ pariyādāya ṭhassatī'ti, netaɱ ṭhānaɱ vijjati. Nissaraṇaɱ hetaɱ āvuso vicikicchā kathaɱkathāsallassa, yadidaɱ asmī'ti mānassa samugghāto.
Ime cha dhammā duppaṭivijjhā.

[page 281]
Katame cha dhammā uppādetabbā? Cha satatavihārā: idhāvuso bhikkhu cakkhunā rūpaɱ disvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Sotena saddaɱ sutvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Ghānena gandhaɱ ghāyitvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Jivhāya rasaɱ sāyitvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Kāyena phoṭṭhabbaɱ phusitvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Manasā dhammaɱ viññāya neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Ime cha dhammā uppādetabbā.

Katame cha dhammā abhiññeyyā? Ca anuttariyāni: dassānānuttariyaɱ, savaṇānuttariyaɱ, lābhānuttariyaɱ, sikkhānuttariyaɱ, pāricariyānuttariyaɱ, anussatānuttariyaɱ. Ime dhammā abhiññeyyā.

Katame cha dhammā sacchikātabbā? Cha abhiññā: idhāvuso, bhikkhu anekavihitaɱ iddhividhaɱ paccanuhoti eko'pi hutvā bahudhā hoti, bahudhā'pi hutvā eko hoti, āvībhāvaɱ tirobhāvaɱ tirokuḍḍhaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati, seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujja karoti, seyyathā pi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ, ākāse'pi pallaṅkena khamati seyyathāpi pakkhisakuṇo. Imepi candima suriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokā'pi kāyena vasaɱ vatteti. Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti. Dibbe ca mānuse ca ye dūre santike vā parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti. Sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ vā cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ vā cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ vā cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Savuttaraɱ vā cittaɱ savuttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti. So anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ ekampi jātiɱ, dve'pi jātiyo, tisso'pi jātiyo, catasso'pi jātiyo, pañca'pi pi jātiyo, dasa'pi pi jātiyo, vīsampi jātiyo, tiɱsampi jātiyo, cattāḷīsampi jātiyo, paññāsampi jātiyo, jātisatampi, jātisahassampi, jātisatasahassampi, anekāni'pi jātisatāni anekāni'pi jātisahassāni, anekāni'pi jātisatasahassāni, aneke'pi saɱvaṭṭakappe, aneke'pi vivaṭṭakappe, aneke'pi saɱvaṭṭavivaṭṭakappe: amutrāsiɱ evannāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra udapādiɱ. Tatrāpāsiɱ evaɱ nāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāya duccaritena samannāgatā vacī duccaritena samannāgatā mano duccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhi kamma samādānā, te kāyassabhedā parammaraṇā apāyaɱ duggatiɱ vinīpātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, mano sucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikamma samādānā, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ime cha dhammā sacchikātabbā.

[BJT Page 498]

Iti ime saṭṭhi dhammā bhūtā tacchā tathā avitatā anaññathā sammā tathāgatena abhisambuddhā.

Sattadhammā

8. [page 282] satta dhammā bahukārā, satta dhammā bhāvetabbā, satta dhammā pariññeyyā, satta dhammā pahātabbā, satta dhammā hānabhāgiyā, satta dhammā visesabhāgiyā, satta dhammā duppaṭivijjhā, satta dhammā uppādetabbā, sattadhammā abhiññeyyā, satta dhammā sacchikātabbā.

Katame satta dhammā bahukārā? Satta ariyadhanāni: saddhādhanaɱ, sīladhanaɱ, hiridhanaɱ, ottappadhanaɱ, sutadhanaɱ, cāgadhanaɱ, paññādhanaɱ. Ime satta dhammā bahukārā.

Katame satta dhammā bhāvetabbā? Sattasambojjhaṅgā: satisambojjhaṅgo, dhammavicayasambojjhaṅgo, viriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo. Ime satta dhammā bhāvetabbā.

Katame satta dhammā pariññeyyā? Satta viññāṇaṭṭhitiyo: sattāvuso sattā nānattakāyā nānāttasaññino, seyyathāpi manussā ekacco ca devā ekacco ca vinipātikā. Ayaɱ paṭhamā viññāṇaṭṭhiti.

Santāvuso sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā, ayaɱ dutiyā viññāṇaṭṭhiti.

Santāvuso sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaɱ tatiyā viññāṇaṭṭhiti.

Santāvuso sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaɱ catutthā viññāṇaṭṭhiti.

Santāvuso sattā sabbaso rūpasaññānaɱ samatikkamma paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāso'ti ākāsānañcāyatanūpagā. Ayaɱ pañcamī viññāṇaṭṭhiti.

[BJT Page 500]

Santāvuso sattā sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcāyatanūpagā. Ayaɱ chaṭṭhā
Viññāṇaṭṭhiti.

Santāvuso sattā sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñcī'ti ākiñcaññāyatanūpagā. Ayaɱ sattamī viññāṇaṭṭhiti. Ime satta dhammā pariññeyyā.

Katame satta dhammā pahātabbā? Sattānusayā: kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo. Ime satta dhammā pahātabbā.

Katame satta dhammā hānabhāgiyā? Satta asaddhammā: idhāvuso bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. Ime satta dhammā hānabhāgiyā.

Katame satta dhammā visesabhāgiyā? Satta saddhammā: idhāvuso bhikkhu saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhitasati hoti, paññavā hoti. Ime satta dhammā visesabhāgiyā.

[page 283] katame satta dhammā duppaṭivijjhā? Satta sappurisadhammā: idhāvuso bhikkhu dhammaññū ca hoti, atthaññūca, attaññū ca, mattaññū ca kālaññū ca, parisaññū ca, puggalaññū ca. Ime satta dhammā duppaṭivijjhā.

Katame satta dhammā uppādetabbā? Satta saññā: aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahāṇasaññā, virāgasaññā, nirodhasaññā. Ime satta dhammā uppādetabbā. 8

[BJT Page 502]

Katame satta dhammā abhiññeyayā? Satta niddasavatthūni: idhāvuso bhikkhu sikkhāsamādāne tibbachando hoti āyatiñca sikkhāsamādāne avigatapemo, dhammanisantiyā tibbachando hoti āyatiñca dhammanisantiyā avigatapemo, icchāvinaye tibbachando hoti āyatiñca icchāvinaye avigatapemo, paṭisallāne tibbachando hoti āyatiñca paṭisallāne avigatapemo, viriyārambhe tibbachando hoti āyatiñca viriyārambhe avigatapemo, satinepakke tibbachando hoti āyatiñca satinepakke avigatapemo, diṭṭhipaṭivedhe tibbachando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo, ime satta dhammā abhiññeyyā.

Katame satta dhammā sacchikātabbā? Satta khīṇāsavabalāni: idhāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaɱ sammappaññāya sudiṭṭhā honti, yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaɱ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaɱ hoti, yaɱ balaɱ āgamma khīṇāsavo bhikkhu āsavānaɱ khayaɱ paṭijānāti, 'khīṇā me āsavā'ti.

Puna ca paraɱ āvuso khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaɱ sammappaññāya sudiṭṭhā honti. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaɱ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaɱ hoti, yaɱ balaɱ āgamma khīṇāsavo bhikkhu āsavānaɱ khayaɱ paṭijānāti, 'khīṇā me āsavā'ti.

Puna ca paraɱ āvuso khīṇāsavassa bhikkhuno viveka nintaɱ cittaɱ hoti vivekapoṇaɱ vivekapabbhāraɱ vivekaṭṭhaɱ nekkhammābhirataɱ vyantibhūtaɱ sabbaso āsavaṭṭhāniyehi dhammehi. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaɱ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaɱ hoti, yaɱ balaɱ āgamma khīṇāsavo bhikkhu āsavānaɱ khayaɱ paṭijānāti, 'khīṇā me āsavā'ti.

Puna ca paraɱ āvuso khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti [page 284] subhāvitā. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaɱ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaɱ hoti, yaɱ balaɱ āgamma khīṇāsavo bhikkhu āsavānaɱ khayaɱ paṭijānāti, 'khīṇā me āsavā'ti.

Puna ca paraɱ āvuso khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaɱ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaɱ hoti, yaɱ balaɱ āgamma khīṇāsavo bhikkhu āsavānaɱ khayaɱ paṭijānāti, 'khīṇā me āsavā'ti.

[BJT Page 504]

Puna ca paraɱ āvuso khīṇāsavassa bhikkhuno satta bojjhaṅgā bhāvitā honti subhāvitā. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaɱ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaɱ hoti, yaɱ balaɱ āgamma khīṇāsavo bhikkhu āsavānaɱ khayaɱ paṭijānāti, 'khīṇā me āsavā'ti.

Puna ca paraɱ āvuso khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Yampāvuso khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Idampi khīṇāsavassa bhikkhuno balaɱ hoti, yaɱ balaɱ āgamma khīṇāsavo bhikkhu āsavānaɱ khayaɱ paṭijānāti, 'khīṇā me āsavā'ti.

Ime satta dhammā sacchikātabbā.

Iti me sattati dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.

Aṭṭha dhammā

9. Aṭṭha dhammā bahukārā, aṭṭha dhammā bhāvetabbā, aṭṭha dhammā pariññeyyā, aṭṭha dhammā pahātabbā, aṭṭha dhammā hānabhāgiyā, aṭṭha dhammā visesabhāgiyā, aṭṭha dhammā duppaṭivijjhā, aṭṭha dhammā uppādetabbā, aṭṭha dhammā abhiññeyyā, aṭṭha dhammā sacchikātabbā.

Katame aṭṭha dhammā bahukārā? Aṭṭha hetu aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattanti. Katame aṭṭha:

Idhāvuso bhikkhu satthāraɱ vā upanissāya viharati aññataraɱ vā garuṭṭhāniyaɱ sabrahmacāraɱ, yatthassa tibbaɱ hirottappaɱ paccupaṭṭhitaɱ hoti, pemañca gāravo ca. Ayaɱ paṭhamo hetu, paṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya [page 285] paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati.

Taɱ kho pana satthāraɱ upanissāya viharati aññataraɱ vā garuṭṭhāniyaɱ sabrahmacāriɱ yatthassa tibbaɱ hirottappaɱ paccupaṭṭhitaɱ hoti pemaɱ ca gāravo ca, te kālena kālaɱ upasaṅkamitvā paripucchati paripañhati. Idaɱ bhante kathaɱ? Imassa ko attho'ti? Tassa te āyasmanto avivaṭaɱ ceva vivaranti, anuttānikatañca uttānīkaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaɱ paṭivinodenti. Ayaɱ dutiyo hetu dutiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati.

[BJT Page 506]

Taɱ kho pana dhammaɱ sutvā dvayena vūpakāsena sampādeti kāyavūpakāsena ca cittavūpakāsena ca. Ayaɱ tatiyo hetu tatiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati.

Puna ca paraɱ āvuso bhikkhu sīlavā hoti, pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno, anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Ayaɱ catuttho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati.

Puna ca paraɱ āvuso bhikkhu bahussuto hoti sutadharo sutasananicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyā abhivadanti, tathārūpā'ssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ayaɱ pañcamo hetu pañcamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati.

Puna ca paraɱ āvuso bhikkhu āraddhaviriyo viharati akusalānaɱ dhammānaɱ pahāṇāya, kusalānaɱ dhammānaɱ upasampadāya, thāmavaɱ daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Ayaɱ [page 286] chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyikāya paññāya appaṭiladdhā paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati.

Puna ca paraɱ āvuso bhikkhu satimā hoti paramena sati nepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Ayaɱ sattamo hetu sattamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati.

[BJT Page 508]

Puna ca paraɱ āvuso bhikkhu pañcasupādānakkhandhesu udayabbayānupassī virahati iti rūpaɱ, iti rūpassa samudayo, iti rūpassa atthaɱgamo, iti vedanā iti vedanāya samudayo, iti vedanāya atthaɱgamo. Iti saññā, itisaññāya samudayo, iti saññāya atthaɱgamo, iti saṅkhārā, iti saṅkhārānaɱ samudayo, iti saṅkhārānaɱ atthaɱgamo. Iti viññāṇaɱ, iti viññāṇassa samudayo, iti viññāṇassa atthaɱgamo'ti. Ayaɱ aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati. Ime aṭṭha dhammā bahūkārā.

Katame aṭṭha dhammā bhāvetabbā? Ariyo aṭṭhaṅgiko maggo

Seyyathīdaɱ: sammādiṭṭhi, sammāsaɱkappo, sammāvācā, sammā kammanto, sammāājīvo, sammāvāyāmo, sammāsati sammāsamādhi. Ime aṭṭhadhammā bhāvetabbā.

Katame aṭṭha dhammā pariññeyyā? Aṭṭha lokadhammā: lābho ca, alābho ca, ayaso ca, yaso ca, nindā ca, pasaɱsā ca, sukhaɱ ca, dukkhaɱ ca. Ime aṭṭha dhammā pariññeyyā.

Katame aṭṭha dhammā pahātabbā? Aṭṭhamicchattā: [page 287] micchādiṭṭhi, micchāsaɱkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi. Ime aṭṭha dhammā pabātabbā.

Katame aṭṭha dhammā hānabhāgiyā? Aṭṭha kusītavatthūni: idhāvuso bhikkhunā kammaɱ kātabbaɱ hoti. Tassa evaɱ hoti: kammaɱ kho me kātabbaɱ bhavissati, kammaɱ kho pana me karontassa kāyo kilamissati, handāhaɱ nipajjāmī'ti. So nipajjati, na viriyaɱ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaɱ paṭhamaɱ kusītavatthu.

[BJT Page 510]

Puna ca paraɱ āvuso bhikkhunā kammaɱ kataɱ hoti. Tassa evaɱ hoti: ahaɱ kho kammaɱ akāsiɱ, kammaɱ kho pana me karontassa kāyo kilanto, handāhaɱ nipajjāmī'ti. So nipajjati, na viriyaɱ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaɱ dutiyaɱ kusītavatthu.

Puna ca paraɱ āvuso bhikkhunā maggo gantabbo hoti, tassa evaɱ hoti: maggo kho me gantabbo bhavissati, maggaɱ kho pana me gacchantassa kāyo kilamissati, handāhaɱ nipajjāmī'ti. So nipajjati, na viriyaɱ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaɱ tatiyaɱ kusītavatthu.

Puna ca paraɱ āvuso bhikkhunā maggo gato hoti, tassa evaɱ hoti: ahaɱ kho maggaɱ agamāsiɱ, maggaɱ kho pana me gacchantassa kāyo kilamissati, handāhaɱ nipajjāmī'ti. So nipajjati, na viriyaɱ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaɱ catutthaɱ kusītavatthu.

Puna ca paraɱ āvuso bhikkhu gāmaɱ vā nigamaɱ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa evaɱ hoti: "ahaɱ kho gāmaɱ vā nigamaɱ vā piṇḍāya caranto nālatthaɱ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ, tassa me kāyo kilanto akammañño, handāhaɱ nipajjāmī"ti so nipajjati, na viriyaɱ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaɱ pañcamaɱ kusītavatthu.

Puna ca paraɱ āvuso bhikkhu gāmaɱ vā nigamaɱ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa evaɱ hoti: "ahaɱ kho gāmaɱ vā nigamaɱ vā piṇḍāya caranto alatthaɱ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ, tassa me kāyo garuko akammañño māsācitaɱ maññe. Handāhaɱ nipajjāmī"ti so nipajjati, na viriyaɱ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaɱ chaṭṭhaɱ kusītavatthu.

Puna ca paraɱ āvuso bhikkhuno uppanno hoti appamattako ābādho, tassa evaɱ hoti: uppanno kho me ayaɱ appamattako ābādho, atthi kappo nipajjituɱ, handāhaɱ nipajjāmī'ti so nipajjati, na viriyaɱ āhabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaɱ sattamaɱ kusītavatthu.

Puna ca paraɱ āvuso bhikkhu gilānā vuṭṭhito hoti, aciravuṭṭhito gelaññā, tassa evaɱ hoti: 'ahaɱ kho gilānā vuṭṭhito, aciravuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño, atthi kappo nipajjituɱ, handāhaɱ nipajjāmī'ti so nipajjati, na viriyaɱ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaɱ aṭṭhamaɱ kusītavatthu. Ime aṭṭha dhammā hānabhāgiyā.

[BJT Page 512]

Katame aṭṭha dhammā visesabhāgiyā? Aṭṭha ārambhavatthūni: idhāvuso bhikkhunā kammaɱ kātabbaɱ hoti tassa evaɱ hoti: 'kammaɱ kho me kātabbaɱ bhavissati, kammaɱ kho pana me karontena na sukaraɱ buddhānaɱ sāsanaɱ manasikātuɱ, handāhaɱ viriyaɱ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ paṭhamaɱ ārambhavatthu.

Puna ca paraɱ āvuso bhikkhunā kammaɱ kataɱ hoti, tassa evaɱ hoti: 'ahaɱ kho kammaɱ ākāsiɱ, kammaɱ kho panāhaɱ karonto nāsakkhiɱ buddhānaɱ sāsanaɱ manasikātuɱ, handāhaɱ viriyaɱ ārabhāmi. Appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaɱ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaɱ dutiyaɱ ārambhavatthu.

Puna ca paraɱ āvuso bhikkhunā maggo gantabbo hoti. Tassa evaɱ hoti: 'maggo kho me gantabbo bhavissati, maggaɱ kho pana me gacchantena na sukaraɱ buddhānaɱ sāsanaɱ manasikātuɱ, handāhaɱ viriyaɱ ārabhāmi appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaɱ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaɱ tatiyaɱ ārambhavatthu.

Puna ca paraɱ āvuso bhikkhunā maggo gato hoti. Tassa evaɱ hoti: 'ahaɱ kho maggaɱ agamāsiɱ, maggaɱ kho panāhaɱ gacchanto nāsakkhiɱ buddhānaɱ sāsanaɱ manasikātuɱ, handāhaɱ viriyaɱ ārabhāmi', appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaɱ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaɱ catutthaɱ ārambhavatthu.

Puna ca paraɱ āvuso bhikkhu gāmaɱ vā nigamaɱ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa evaɱ hoti: 'ahaɱ kho gāmaɱ vā nigamaɱ vā piṇḍāya caranto nālatthaɱ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ, tassa me kāyo lahuko kammañño handāhaɱ viriyaɱ ārabhāmi' appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaɱ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaɱ pañcamaɱ ārambhavatthu.

[BJT Page 514]

Puna ca paraɱ āvuso bhikkhu gāmaɱ vā nigamaɱ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa evaɱ hoti 'ahaɱ kho gāmaɱ vā nigamaɱ vā piṇḍāya caranto alatthaɱ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ, tassa me kāyo balavā kammañño, handāhaɱ viriyaɱ ārabhāmi' appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaɱ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaɱ chaṭṭhaɱ ārambhavatthu.

Puna ca paraɱ āvuso bhikkhuno uppanno hoti appamattako ābādho. Tassa evaɱ hoti 'uppanno kho me ayaɱ appamattako ābādho, ṭhānaɱ kho panetaɱ vijjati. Yaɱ me ābādho pavaḍḍheyya, handāhaɱ viriyaɱ ārabhāmi' appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaɱ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaɱ sattamaɱ ārambhavatthu.

Puna ca paraɱ āvuso bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā, tassa evaɱ hoti 'ahaɱ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ṭhānaɱ kho panetaɱ vijjati, yaɱ me ābādho paccudāvatteyya, handāhaɱ viriyaɱ ārabhāmi, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaɱ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyāti. Idaɱ aṭṭhamaɱ ārambhavatthu.

Ime aṭṭha dhammā visesabhāgiyā.

Katame aṭṭha dhammā duppaṭivijjhā? Aṭṭha akkhaṇā asamayā brahmacariyavāsāya. Idhāvuso tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sabbodhagāmī sugatappavedito. Ayañca puggalo nirayaɱ upapanno hoti. Ayaɱ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraɱ āvuso tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo tiracchānayoniɱ upapanno hoti. Ayaɱ dutiyo akkhaṇo asamayo brahmacariyavāsāya.

[BJT Page 516]

Puna ca paraɱ āvuso tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo pettivisayaɱ upapanno hoti. Ayaɱ tatiyo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraɱ āvuso tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo dīghāyukaɱ devanikāyaɱ upapanno hoti. Ayaɱ catuttho akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraɱ āvuso tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo paccantimesu janapadesu paccājāto hoti. Milakkhesu aviññātāresu yattha natthi gati bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ. Ayaɱ pañcamo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraɱ āvuso tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo majjhimesu janapadesu paccājāto hoti, soca hoti micchādiṭṭhiko viparītadassano 'natthi dinnaɱ, natthi diṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedentī'ti. Ayaɱ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraɱ āvuso tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo majjhimesu janapadadesu paccājāto hoti, so ca hoti duppañño jaḷo eḷamugo na paṭibalo subhāsitadubbhāsitānaɱ atthamaññātuɱ. Ayaɱ sattamo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraɱ āvuso dhammo ca na desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññāvā ajaḷo aneḷamūgo paṭibalo subhāsitadubbhāsitānaɱ atthamaññātuɱ. Ayaɱ aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya.

Ime aṭṭha dhammā duppaṭivijjhā.

Katame aṭṭha dhammā uppādetabbā? Aṭṭhamahāpurisavitakkā: appicchassāyaɱ dhammo nāyaɱ dhammo mahicchassa.

[BJT Page 518]

Santuṭṭhassāyaɱ dhammo nāyaɱ dhammo asantuṭṭhassa.

Pavivittassāyaɱ dhammo nāyaɱ dhammo saṅgaṇikārāmassa.

Āraddhaviriyassāyaɱ dhammo nāyaɱ dhammo kusitassa.

Upaṭṭhitasatissāyaɱ dhammo nāyaɱ dhammo muṭṭhassatissa.

Samāhitassāyaɱ dhammo nāyaɱ dhammo asamāhitassa.

Paññavato ayaɱ dhammo nāyaɱ dhammo duppaññassa.

Nippapañcassāyaɱ dhammo nāyaɱ dhammo papañcārāmassa, nippapañcaratino ayaɱ dhammo nāyaɱ dhammo papañcaratino'ti.

Ime aṭṭha dhammā uppādetabbā.

Katame aṭṭha dhammā abhiññeyyā? Aṭṭha abhibhāyatanāni: ajjhattaɱ rūpasaññi eko bahiddhā rupāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaɱ saññi hoti. Idaɱ paṭhamaɱ abhibhāyatanaɱ.

Ajjhattaɱ arupasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaɱ saññī hoti. Idaɱ dutiyaɱ abhibhāyatanaɱ.

Ajjhattaɱ arupasaññī eko bahiddhā rupāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaɱ saññī hoti. Idaɱ tatiyaɱ abhibhāyatanaɱ.

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaɱ saññī hoti. Idaɱ catutthaɱ abhibhāyatanaɱ.

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati nīlāni nilavaṇṇāni nīlanidassanāni nīlanibhāsāni, seyyathāpi nāma ummāpupphaɱ nīlaɱ nīlavaṇṇaɱ nilanidassanaɱ nīlanibhāsaɱ, seyyathā vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭhaɱ nīlaɱ nīlavaṇṇaɱ nīlanidassanaɱ nīlanibhāsaɱ, evamevaɱ ajjhattaɱ arūpasaññi eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmī'ti evaɱ saññī hoti. Idaɱ pañcamaɱ abhibhāyatanaɱ.

[BJT Page 520]

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaɱ pītaɱ pītavaṇṇaɱ pītanidassanaɱ pītanibhāsaɱ, seyyathā vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭhaɱ pītaɱ pītavaṇṇaɱ pītanidassanaɱ pītanibhāsaɱ, evamevaɱ ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati. Pītāni pītavaṇṇāni pītanidassanānā pītanibhāsāni, tāni abhibhuyya jānāmi passāmī'ti evaɱ saññi hoti. Idaɱ chaṭṭhaɱ abhibhāyatanaɱ.

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, seyyathāpi nāma bandhujīvakapupphaɱ lohitakaɱ lohitakavaṇṇaɱ lohitakanidassanaɱ lohatikanibhāsaɱ seyyathā vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭhaɱ lohitakaɱ lohitakavaṇṇaɱ lohitakanidassanaɱ lohitakanibhāsaɱ, evamevaɱ ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, tāni abhibhuyya jānāmi passāmī'ti evaɱ saññī hoti. Idaɱ sattamaɱ abhibhāyatanaɱ.

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. - Seyyathāpi nāma osadhītārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā, seyyathā vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭhaɱ odātaɱ odātavaṇṇaɱ odātanidassanaɱ odātanibhāsaɱ, evamevaɱ ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, tāni abhibhuyya jānāmi passāmī'ti evaɱ saññī hoti. Idaɱ aṭṭhamaɱ abhibhāyatanaɱ.

Ime aṭṭha dhammā abhiññeyyā.

[page 288] katame aṭṭha dhammā sacchikātabbā? Aṭṭha vimokkhā: rūpī rūpāni passati. Ayaɱ paṭhamo vimokkho.

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati, ayaɱ dutiyo vimokkho.

Subhanteva ayimutto hoti ayaɱ tatiyo vimokkho.

[BJT Page 522]

Sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharati. Ayaɱ catuttho vimokkho.

Sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcāyatanaɱ upasampajja viharati. Ayaɱ pañcamo vimokkho.

Sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñcī'ti ākiñcaññāyatanaɱ upasampajja viharati. Ayaɱ chaṭṭho vimokkho.

Sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati. Ayaɱ sattamo vimokkho.

Sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati. Ayaɱ aṭṭhamo vimokkho.

Ime aṭṭha dhammā sacchikātabbā.

Iti ime asīti dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.

Nava dhammā

10. Nava dhammā bahukārā, nava dhammā bhāvetabbā, nava dhammā pariññeyyā, nava dhammā pahātabbā, nava dhammā hānabhāgiyā, nava dhammā visesabhāgiyā, nava dhammā duppaṭivijjhā, nava dhammā uppādetabbā, nava dhammā abhiññeyyā, nava dhammā sacchikātabbā.

Katame nava dhammā bahukārā? Nava yonisomanasikāramūlakā dhammā: yoniso manasikaroto pāmojjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati, samāhite citte yathābhūtaɱ jānāti. Yathābhūtaɱ jānaɱ passaɱ nibbindati, nibbindaɱ virajjati, virāgā vimuccati. Ime nava dhammā bahukārā.

[BJT Page 524]

Katame nava dhammā bhāvetabbā? Nava pārisuddhipadhāniyaṅgāni. Sīlavisuddhi pārisuddhipadhāniyaṅgaɱ, cittavisuddhi pārisuddhipadhāniyaṅgaɱ, diṭṭhivisuddhi pārisuddhipadhāniyaṅgaɱ, kaṅkhāvitaraṇavisuddhi pārisuddhipadhāniyaṅgaɱ, maggāmaggañāṇadassanavisuddhi pārisuddhipadhāniyaṅgaɱ paṭipadāñāṇadassanavisuddhi pārisuddhipadāniyaṅgaɱ, ñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaɱ, paññāvisuddhi pārisuddhipadāniyaṅgaɱ, vimuttivisuddhi pārisuddhipadhāniyaṅgaɱ. Ime nava dhammā bhāvetabbā.

Katame nava dhammā pariññeyyā: nava sattāvāsā. Santāvuso sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātā. Ayaɱ paṭhamo sattāvāso.

Santāvuso sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaɱ dutiyo sattāvāso.

Santāvuso sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaɱ tatiyo sattāvāso.

Santāvuso sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaɱ catuttho sattāvāso.

Santāvuso sattā asaññino appaṭisaɱvedino, seyyathāpi devā asaññasattā. Ayaɱ pañcamo sattāvāso.

Santāvuso sattā sabbaso rūpasaññānaɱ samatikkamā, paṭighasaññānaɱ atthāgamā, nānattasaññānaɱ amanasikārā, ananto ākāso'ti akāsānañcāyatanūpagā. Ayaɱ chaṭṭho sattāvāso.

Santāvuso sattā sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcāyatanūpagā. Ayaɱ sattamo sattāvāso.

Santāvuso sattā sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñcī'ti ākiñcaññāyatanūpagā, ayaɱ aṭṭhamo sattāvāso.

[BJT Page 526]

Santāvuso sattā sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanūpagā. Ayaɱ navamo sattāvāso.

Ime nava dhammā pariññeyyā.

Katame nava dhammā pahātabbā? Nava taṇhāmūlakā [page 289] dhammā: taṇhaɱ paṭicca pariyesanā, pariyesanaɱ paṭicca lābho, lābhaɱ paṭicca vinicchayo, vinicchayaɱ paṭicca chandarāgo, chandarāgaɱ paṭicca ajjhosānaɱ, ajjhosānaɱ paṭicca pariggaho. Pariggahaɱ
Paṭicca macchariyaɱ, macchariyaɱ paṭicca ārakkho, ārakkhādhikaraṇaɱ paṭicca1 daṇḍādānasatthādānakalahaviggahavivādatuvaɱtuvaɱpesuññamusāvādā, aneke pāpakā akusalā dhammā saɱvattanti. Ime nava dhammā pahātabbā.

Katame nava dhammā hānabhāgiyā? Nava āghātavatthūni: anatthaɱ me acarī'ti āghātaɱ bandhati, anatthaɱ me caratī'ti āghātaɱ bandhati, anatthaɱ me carissatī'ti āghātaɱ bandhati, piyassa me manāpassa anatthaɱ acarī'ti āghātaɱ bandhati, piyassa me manāpassa anatthaɱ caratī'ti āghātaɱ bandhati, piyassa me manāpassa anatthaɱ carissatī'ti āghātaɱ bandhatī, appiyassa me amanāpassa atthaɱ acarī'ti āghātaɱ bandhati, appiyassa me amanāpassa atthaɱ caratī'ti āghātaɱ bandhati, appiyassa me amanāpassa atthaɱ carissatī'ti āghātaɱ khandhati. Ime nava dhammā hānabhāgiyā.

Katame nava dhammā visesabhāgiyā? Nava āghātapaṭivinayā. Anatthaɱ me acarī'ti taɱ kutettha labbhā'ti āghātaɱ paṭivineti. Anatthaɱ me caratī'ti taɱ kutettha labbhā'ti āghātaɱ paṭivineti. Anatthaɱ me carissatī'ti, taɱ kutettha labbhā'ti āghātaɱ paṭivineti, piyassa me manāpassa anatthaɱ acarī'ti taɱ tutettha labbhā'ti āghātaɱ paṭivineti. Piyassa me manāpassa anatthaɱ caratī'ti taɱ tutettha labbhāti āghātaɱ paṭivineti. Piyassa me manāpassa anatthaɱ carissatī'ti taɱ kutettha labbhā'ti āghātaɱ paṭivineti, appiyassa me amanāpassa atthaɱ acarī'ti taɱ kutettha labbhā'ti āghātaɱ paṭivineti. Appiyassa me amanāpassa atthaɱ caratī'ti taɱ kutettha labbhā'ti āghātaɱ paṭivineti. Appiyassa me amanāpassa atthaɱ carassatī'ti taɱ kutettha labbhā'ti āghātaɱ paṭivineti. Ime nava dhammā visesabhāgiyā.

- - - - - - - - - - - - - - - -
1. Ārakkhādhikaraṇaɱ daṇḍādāna. . . . . (Machasaɱ)

[BJT Page 528]

Katame nava dhammā duppaṭivijjhā? Nava nānāttā: dhātunānattaɱ paṭicca uppajjati phassanānattaɱ, phassanānattaɱ paṭicca uppajjati vedanānānattaɱ, vedanānānattaɱ paṭicca uppajjati saññānānattaɱ, saññānānattaɱ paṭicca uppajjati saṅgappanānattaɱ, saṅkappanānattaɱ paṭicca uppajjati chandanānattaɱ, chandanānānattaɱ paṭicca uppajjati pariḷāhanānattaɱ, paṭiḷāhanānattaɱ paṭicca uppajjati pariyesanānānattaɱ, pariyesanānānattaɱ paṭicca uppajjati lābhanānattaɱ, lābhanānattaɱ paṭicca uppajjati maññanānānattaɱ, ime nava dhammā duppaṭivijjhā.

Katame nava dhammā uppādetabbā? Nava saññā: asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratisaññā, aniccasaññā, anacce dukkhasaññā, [page 290] dukkhe anattasaññā, pahāṇasaññā, virāgasaññā. Ime nava dhammā uppādetabbā.

Katame nava dhammā abhiññeyyā? Nava anupubbavihārā: idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaɱ ca kāyane paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taɱ tatiyaɱ jhānaɱ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Sabbāso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharati, sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcāyatanaɱ upasampajja viharati, sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñcī'ti ākiñcaññāyatanaɱ upasampajja viharati, sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati, sabbaso nevasaññā nāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati. Ime nava dhammā abhiññeyyā.

[BJT Page 530]

Katame nava dhammā sacchikātabbā? Nava anupubbanirodhā: paṭhamaɱ jhānaɱ samāpannassa kāmasaññā niruddhā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā niruddhā honti, tatiyaɱ jhānaɱ samāpannassa pīti niruddhā hoti. Catutthaɱ jhānaɱ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaɱ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaɱ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaɱ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaɱ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca niruddhā honti. Ime nava dhammā sacchikātabbā.

Iti ime navutī dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.

Dasa dhammā

11. Dasa dhammā bahukārā. Dasa dhammā bhāvetabbā, dasa dhammā pariññeyyā, dasa dhammā pabhātabbā. Dasa dhammā hānabhāgiyā. Dasa dhammā visesabhāgiyā. Dasa dhammā duppaṭivijjhā. Dasa dhammā uppādetabbā. Dasa dhammā abhiññeyyā. Dasa dhammā sacchikātabbā.

Katame dasa dhammā bahukārā? Dasa nāthakaraṇā dhammā: idhāvuso bhikkhu sīlavā hoti pātimokkhasaɱvarasaɱvuto viharati ācāragocarasappanno anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Yaɱ āvuso bhikkhu sīlavā hoti pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, ayampi dhammo nāthakaraṇo.

Puna ca paraɱ āvuso bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā, majjhe kalyāṇā, pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti, tathārūpā'ssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, yampāvuso bhikkhu bahussuto hoti sutadharo sutasannivayo ye te dhammā ādikalyāṇā, majjhe kalyāṇā, pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti, tathā rūpā'ssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ayampi dhammo nāthakaraṇo.
[BJT Page 532]

Puna ca paraɱ āvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yampāvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Ayampi dhammo nāthakaraṇo.
Puna ca paraɱ āvuso bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniɱ, yampāvuso bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniɱ, ayampi dhammo nāthakaraṇo.

Puna ca paraɱ āvuso bhikkhu yāni tāni sabrahmacārīnaɱ uccāvacāni kiɱkaraṇīyāni, tattha dakkho hoti analaso tatrupāyāya vīmaɱsāya samannāgato alaɱ kātuɱ alaɱ saɱvidhātuɱ. Yampāvuso bhikkhu yāni tāni sabrahmacārīnaɱ uccāvacāni kiɱkaraṇīyāni, tattha dakkho hoti analaso tatrupāyāya vīmaɱsāya samannāgato alaɱ kātuɱ alaɱ saɱvidhātuɱ. Ayampi dhammo nāthakaraṇo.

Puna ca paraɱ āvuso bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo. Yampāvuso bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo. Ayampi dhammo nāthakaraṇo.

Puna ca paraɱ āvuso bhikkhu santuṭṭho hoti itarītarehi civarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkārehi. Yampāvuso bhikkhu santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, ayampi dhammo nāthakaraṇo.

Puna ca paraɱ āvuso bhikkhu āraddhaviriyo viharati, akusalānaɱ dhammānaɱ pahānāya, kusalānaɱ dhammānaɱ upasampadāya, thāmavā daḷhaparakkamo, anikkhittadhuro kusalesu dhammesu. Yampāvuso bhikkhu āraddhaviriyo virahati, akusalānaɱ dhammānaɱ pahānāya, kusalānaɱ dhammānaɱ upasampādaya, thāmavā daḷhaparakkamo, anikkhittadhuro kusalesu dhammesu ayampi dhammo nāthakaraṇo.

[BJT Page 534]

Puna ca paraɱ āvuso bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi sarītā anussaritā. Yampāvuso bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi sarītā anussaritā, ayampi dhammo nāthakaraṇo.

Puna ca paraɱ āvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Yampāvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā, ayampi dhammo nāthakaraṇo.

Ime dasa dhammā bahukārā.

Katame dasa dhammā bhāvetabbā? Dasa kasiṇāyatanāni: paṭhavīkasiṇameko sañjānāti uddhaɱ adho tirayaɱ advayaɱ appamāṇaɱ, āpokasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ, tejokasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ, vāyokasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ, nīlakasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ, pītakasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ, lohitakasiṇameko sañjanāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ, odātakasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ, ākāsakasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ, viññāṇakasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ, ime dasa dhammā bhāvetabbā.

Katame dasa dhammā pariññeyyā? Dasāyatanāni: cakkhāyatanaɱ, rūpāyatanaɱ, sotāyatanaɱ, saddāyatanaɱ, ghānāyatanaɱ, gandhāyatanaɱ, jivhāyatanaɱ, rasāyatanaɱ, kāyāyatanaɱ, phoṭṭhabbāyatanaɱ.

Ime dasa dhammā pariññeyyā.

Katame dasa dhammā pahātabbā? Dasa micchattā: micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi, micchāñāṇaɱ, micchāvimutti. Ime dasa dhammā pahātabbā.

Katame dasa dhammā hānabhāgiyā? Dasa akusalakammapathā: pāṇātipāto, adinnādānaɱ, kāmesu micchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchidiṭṭhi. Ime dasa dhammā hānabhāgiyā.

[BJT Page 536]
[page 291]
Katame dasa dhammā visesabhāgiyā? Dasakusalakammapathā: pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samaphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi. Ime dasa dhammā visesabhāgiyā.

Katame dasa dammā duppaṭivijjhā? Dasa ariyavāsā: idhāvuso bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panunnapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño.

Kathañca āvuso bhikkhu pañcaṅgavippahīno hoti: idhāvuso bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti. Thīnamiddhaɱ pahīnaɱ hoti, uddhaccakukkuccaɱ pahīnaɱ hoti, vicikicchā pahīnā hoti. Evaɱ kho āvuso bhikkhu pañcaṅgavippahīno hoti.

Kathañca āvuso bhikkhu chaḷaṅgasamannāgato hoti: idhāvuso bhikkhu cakkhunā rūpaɱ disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, sotena saddaɱ sutvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, ghānena gandhaɱ ghāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, kāyena phoṭṭhabbaɱ phusitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, manasā dhammaɱ viññāya neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, evaɱ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti.

Kathañca āvuso bhikkhu ekārakkho hoti: idhāvuso bhikkhu satārakkhena cetasā samannāgato hoti. Evaɱ kho āvuso bhikkhu ekārakkho hoti.

Kathañca āvuso bhikkhu caturāpasseno hoti: idhāvuso bhikkhu saṅkhāyekaɱ paṭisevati, saṅkhāyekaɱ adhivāseti, saṅkhāyekaɱ parivajjeti, saṅkhāyekaɱ vinodeti. Evaɱ kho āvuso bhikkhu caturāpasseno hoti.

[BJT Page 538]

Kathañca āvuso bhikkhu panunnapaccekasacco hoti: idhāvuso bhikkhuno yāni hi puthusamaṇabrāhmaṇānaɱ puthuppaccekasaccāni sabbāni tāni nunnāni honti panunnāni cattāni vantāni muttāni pahīnāni paṭippassaddhāni, evaɱ kho āvuso bikkhu panunnapaccekasacco hoti.

Katañca āvuso bhikkhu samavayasaṭṭhesano hoti; idhāvuso bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā hoti. Evaɱ kho āvuso bhikkhu samavayasaṭṭhesano hoti.

Kathañcāvuso bhikkhu anāvilasaṅkappo hoti: idhāvuso bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiɱsāsaṅkappo pahīno hoti, evaɱ kho āvuso bhikkhu anāvilasaṅkappo hoti.

Kathañca āvuso bhikkhu passaddhakāyasaṅkhāro hoti: idhāvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Evaɱ kho āvuso bhikkhu passaddhakāyasaṅkhāro hoti.

Kathañcāvuso bhikkhu suvimuttacitto hoti: idhāvuso bhikkhuno rāgā cittaɱ vimuttaɱ hoti, dosā cittaɱ vimuttaɱ hoti, mohā cittaɱ vimuttaɱ hoti. Evaɱ kho āvuso bhikkhu suvimuttacitto hoti.

Kathañcāvuso bhikkhu suvimuttapañño hoti: idhāvuso bhikkhu rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaɱ kato āyatiɱ anuppādadhammo'ti pajānāti, doso me pahīno ucchinnamūlo tālāvatthukato anabhāvaɱ kato āyatiɱ anuppādadhammo'ti pajānāti, moho me pahīno ucchinnamūlo tālāvatthukato anabhāvaɱ kato āyatiɱ anuppādadhammo'ti pajānāti, evaɱ kho āvuso bhikkhu suvimuttappañño hoti.

Ime dasa dhammā duppaṭivijjhā.

[BJT Page 540]

Katame dasa dhammā uppādetabbā? Dasa saññā: asubhasaññā, maraṇa saññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā nirodhasaññā. Ime dasa dhammā uppādetabbā.

Katame dasa dhammā abhiññeyyā? Dasa nijjaravatthūni: sammādiṭṭhissa micchādiṭṭhi nijjiṇṇā hoti ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriɱ gacchanti.

Sammāsaṅkappassa micchāsaṅkappo nijjiṇṇo hoti, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāsaṅkappapaccayā ca aneka kusalā dhammā bhāvanā pāripūriɱ gacchanti.

Sammāvācassa micchāvācā nijjiṇṇā hoti, ye ca micchāvācappaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāvācappaccayā ca anekekusalā dhammā bhāvanā pāripūriɱ gacchanti.

Sammākammantassa micchākammanto nijjiṇṇo hoti, ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriɱ gacchanti.

Sammāājīvassa micchāājīvo nijjiṇṇo hoti, ye ca micchāājīvappaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāājīvappaccayā ca aneke kusalā dhammā bhāvanā pāripūriɱ gacchanti.

[BJT Page 542]

Sammāvāyāmassa micchāvāyāmo nijjiṇṇo hoti. Ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti. Sammā vāyāmapaccayā ca aneke kusalā dhammā bhāvanā pāripūriɱ gacchanti.

Sammāsatissa micchāsati nijjiṇṇā hoti, ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriɱ gacchanti.

Sammāsamādhissa micchāsamādhi nijjiṇṇo hoti. Ye ca micchā samādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriɱ gacchanti.

Sammāñāṇassa micchāñāṇaɱ nijjiṇṇaɱ hoti. Ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriɱ gacchanti.

Sammāvimuttissa micchāvimutti nijjiṇṇā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammā vimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriɱ gacchanti.

Ime dasa dhammā abhiññeyyā,

[page 292] katame dasa dhammā sacchikātabbā? Dasa asekkhā dhammā: asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho sammākammanto, asekkho sammāājīvo, asekkho sammāvāyāmo, asekkhā sammāsati, asekkho sammāsamādhi, asekkhaɱ sammāñāṇaɱ, asekkhā sammāvimutti.

Ime dasa dhammā sacchikātabbā.

[BJT Page 544]

Iti ime sata dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā'ti.

Idamavocāyasmā sāriputto. Attamanā te bhikkhu āyasmato sāriputtassa bhāsitaɱ abhinandunti.

Dasuttarasuttaɱ niṭṭhitaɱ ekādasamaɱ.

Pāthikavaggo1 niṭṭhito.

Tassuddānaɱ:

Pāṭiko ca1 udumbaraɱ2 cakkavatti aggaññakaɱ
[page 293] sampasādaɱ ca pāsādaɱ3 mahāpurisalakkhaṇaɱ
Sigālāṭānāṭiyakaɱ4 saṅgīti ca dasuttaraɱ
Ekādasahi suttehi pāthikavaggo'ti vuccati.

Niṭṭhito dīghanikāyo.

- - - - - - - - - - - - - -
1. Pāṭhikavaggo [PTS,] syā) 2. Pāṭhikaɱca (syā)pāṭhikodumbarī ceva ( )
3. Sampasaɱdanapāsādaɱ (machasaɱ) 4. Siṅgālāṭānaṭiyakaɱ. (Machasaɱ)


Contact:
E-mail
Copyright Statement