Majjhima Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya

Volume II

Suttas 77-106

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

NOTICE: These files were reproduced from those originally located on Access to Insight which reproduced them from a version found on the Journal of Buddhist Ethics website.

ALTERATIONS: Some changes not involving content were made to the JBE edition in the Access to Insight edition. Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

1.Naparadhammavambhanā-machasaɱ,[PTS.]

[BJT Page 332]

2.3.7

Mahāsakuludāyi suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā moranivāpe paribbājakārāme paṭivasanti. Seyyathīdaɱ: annahāro1 varadharo2 sakuludāyi ca paribbājako aññeva abhiññātā abhiññātā paribbājakā. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya rājagahaɱ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: 'atippago kho tāva rājagahe piṇḍāya carituɱ. Yannūnāhaɱ yena moranivāpo paribbājakārāmo yena sakuludāyi paribbājako tenupasaṅkameyyanti. Atha kho bhagavā yena moranivāpo paribbājakārāmo tenupasaṅkami. Tena kho pana samayena sakuludāyi paribbājako tena kho pana samayena sakuludāyi paribbājako mahatiyā paribbājakaparisāya saddhiɱ nisinno hoti unnādiniyā uccāsaddamahāsaddāya3 anekavihitaɱ tiracchānakathaɱ kathentiyā. Seyyathīdaɱ: 'rājakathaɱ corakathaɱ mahā mattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ yānakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ [page 002] pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ iti bhavābhavakathaɱ' iti vā.

Addasā kho sakuludāyi paribbājako bhagavantaɱ dūratova āgacchantaɱ. Disvāna sakaɱ parisaɱ saṇṭhapesi: 'appasaddā bhonto hontu mā bhonto saddamakattha. Ayaɱ samaṇo gotamo āgacchati. Appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī, appevanāma appasaddaɱ parisaɱ viditvā upasaṅkamitabbaɱ maññeyyā'ti. Atha kho te paribbājakā tuṇhī ahesuɱ. Atha kho bhagavā yena sakuludāyi paribbājako tenupasaṅkami. Atha kho sakuludāyi paribbājako bhagavantaɱ etadavoca: etu kho bhante bhagavā, svāgataɱ bhante bhagavato, cirassaɱ kho bhante bhagavā imaɱ pariyāyamakāsi yadidaɱ idhāgamanāya. Nisīdatu bhante bhagavā idamāsanaɱ paññattanti. Nisīdi bhagavā paññatte āsane. Sakuludāyi kho paribbājako aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho sakuludāyiɱ paribbājakaɱ bhagavā etadavoca:
---------------------------
1. Annahārā-machasaɱ. Anugāro-sīmu,[PTS 2.] Varacaro-sīmu, varataro-syā 3. Uccāsaddāmahāsaddāya-sīmu, machasaɱ uccāsaddāya, mahāsaddāya-[PTS.]

[BJT Page 334]

Kāyanuttha1 udāyi etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatāti? Tiṭṭhatesā bhante kathā yāya mayaɱ etarahi kathāya sannisinnā, nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi savaṇāya. Purimāni bhante divasāni purimatarāni nānātitthiyānaɱ samaṇabrāhmaṇānaɱ kutūhalasālāyaɱ sannisinnānaɱ sannipatitānaɱ. Ayamantarā kathā udapādi: lābhā vata bho aṅgamagadhānaɱ, suladdhaɱ2 vata bho aṅgamagadhānaɱ, yatthime samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, rājagahaɱ vassāvāsaɱ osaṭā,3 ayampi kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo [page 003] ca ñāto yasassī titthakaro
Sādhusammato bahujanassa, sopi rājagahaɱ vassāvāsaɱ osaṭo, ayampi kho makkhaligosālo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaɱ vassāvāsaɱ osaṭo. Ayampi kho ajito kesakambalī saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaɱ vassāvāsaɱ osaṭo. Ayampi kho pakudho kaccāyano saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaɱ vassāvāsaɱ osaṭo. Ayampi kho sañjayo bellaṭṭhiputto4 saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaɱ vassāvāsaɱ osaṭo. Ayampi kho nigaṇṭho nātaputto5 saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaɱ vassāvāsaɱ osaṭo, ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca, ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaɱ vassāvāsaɱ osaṭo. Konu kho imesaɱ bhavataɱ samaṇabrāhmaṇānaɱ saṅghīnaɱ gaṇīnaɱ gaṇācariyānaɱ ñātānaɱ yasassīnaɱ titthakarānaɱ sādhusammatānaɱ bahujanassa. Sāvakānaɱ sakkato garukato mānito pūjito. Kathañca pana sāvakā sakkatvā garukatvā6 upanissāya viharantī'ti.?

Tatrekacce evamāhaɱsu:'ayaɱ kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. So ca kho sāvakānaɱ na sakkato na garukato na mānito na pūjito. Na ca pana pūraṇaɱ kassapaɱ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaɱ pūraṇo kassapo anekasatāya parisāya dhammaɱ deseti. Tatraññataro pūraṇassa kassapassa sāvako
Saddamakāsi: mā bhonto pūraṇaɱ kassapaɱ etamatthaɱ pucchittha. Neso etaɱ jānāti, mayametaɱ jānāma, amhe etamatthaɱ pucchatha. Mayametaɱ bhavantānaɱ7 byākarissāmāti. Bhūtapubbaɱ pūraṇo kassapo bāhā paggayha kandanto na labhati: appasaddā bhonto hontu mā bhonto saddamakattha. Nete bhavante pucchanti. Amhe ete pucchanti. Mayametesaɱ byākarissāmāti. Bahū kho pana pūraṇassa kassapassa sāvakā vādaɱ āropetvā apakkantā: 'na tvaɱ imaɱ dhammavinayaɱ ajānāsi. Ahaɱ imaɱ dhammavinayaɱ ajānāmi, kiɱ tvaɱ imaɱ dhammavinayaɱ ajānissasi? Micchāpaṭipanno tvamasi,
-------------------------
1. Kāyanvattha-syā 2. Suladdhalābhā-sīmu, machasaɱ 3. Upagatā-syā 4. Belaṭṭhaputto- machasaɱ 5. Nāthaputto-sīmu nāṭaputto-machasaɱ 6. Garuɱkatvā-machasaɱ. 7. Bhavataɱ-[PTS.]

[BJT Page 336]

Ahamasmi sammāpaṭipanno. Sahitaɱ me, asahitaɱ te. Purevacanīyaɱ pacchā avaca, pacchāvacanīyaɱ pure avaca, āciṇṇaɱ1 te viparāvattaɱ. Āropito te vādo, niggahītosi, cara vādappamokkhāya, nibbeṭhehi2 vā sace pahosi'ti. Iti pūraṇo kassapo sāvakānaɱ na sakkato na garukato na mānito na pūjito. Na ca pana pūraṇaɱ kassapaɱ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho3 ca pana pūraṇo kassapo dhammakkosenāti. [page 004]

Ekacce evamāhaɱsu: ayampi kho makkhali gosālo saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaɱ na sakkato na garukato na mānito na pūjito. Na ca pana makkhaliɱ gosālaɱ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaɱ makkhalī gosālo anekasatāya parisāya dhammaɱ deseti. Tatraññataro makkhalissa gosālassa sāvako saddamakāsi: ' mā bhonto makkhaliɱ gosālaɱ etamatthaɱ pucchittha, neso etaɱ jānāti, mayametaɱ jānāma, amhe etamatthaɱ pucchatha, mayametaɱ bhavantānaɱ byākarissāmāti. Bhūtapubbaɱ makkhali gosālo bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaɱ byākarissāmā'ti. Bahū kho pana makkhalissa gosālassa sāvakā vādaɱ āropetvā apakkantā: na tvaɱ imaɱ dhammavinayaɱ ajānāsi, ahaɱ imaɱ dhammavinayaɱ ajānāmi, kiɱ tvaɱ imaɱ dhammavinayaɱ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaɱ me, asahitaɱ te, purevacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca, āciṇṇante viparāvattaɱ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti makkhali gosālo sāvakānaɱ na sakkato na garukato na mānito na pūjito na ca pana makkhaliɱ gosālaɱ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana makkhali gosālo dhammakkosenā'ti.

Ekacce evamāhaɱsu: ayampi kho ajito kesakambalī saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaɱ na sakkato na garukato na mānito na pūjito. Na ca pana ajitaɱ kesakambaliɱ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaɱ ajito kesakambalī anekasatāya parisāya dhammaɱ deseti. Tatraññataro ajitassa kesakambalissa sāvako saddamakāsi: ' mā bhonto ajitaɱ kesakambaliɱ etamatthaɱ pucchittha, neso etaɱ jānāti, mayametaɱ jānāma, amhe etamatthaɱ pucchatha, mayametaɱ bhavantānaɱ byākarissāmāti. Bhūtapubbaɱ ajito kesakambalī bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaɱ byākarissāmā'ti. Bahū kho pana ajitassa kesakambalissa sāvakā vādaɱ āropetvā apakkantā: na tvaɱ imaɱ dhammavinayaɱ ajānāsi, ahaɱ imaɱ dhammavinayaɱ ajānāmi, kiɱ tvaɱ imaɱ dhammavinayaɱ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaɱ me, asahitaɱ te, purevacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca, āciṇṇante viparāvattaɱ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti ajito kesakambalī sāvakānaɱ na sakkato na garukato na mānito na pūjito na ca pana ajitaɱ kesakambaliɱ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana ajito kesakambalī dhammakkosenā'ti.

Ekacce evamāhaɱsu: ayampi kho pakudho kaccāyano saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaɱ na sakkato na garukato na mānito na pūjito. Na ca pana pakudhaɱ kaccāyanaɱ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaɱ pakudho kaccāyano anekasatāya parisāya dhammaɱ deseti. Tatraññataro pakudhassa kaccāyanassa sāvako saddamakāsi: ' mā bhonto pakudhaɱ kaccāyanaɱ etamatthaɱ pucchittha, neso etaɱ jānāti, mayametaɱ jānāma, amhe etamatthaɱ pucchatha, mayametaɱ bhavantānaɱ byākarissāmāti. Bhūtapubbaɱ pakudho kaccāyano bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaɱ byākarissāmā'ti. Bahū kho pana pakudhassa kaccāyanassa sāvakā vādaɱ āropetvā apakkantā: na tvaɱ imaɱ dhammavinayaɱ ajānāsi, ahaɱ imaɱ dhammavinayaɱ ajānāmi, kiɱ tvaɱ imaɱ dhammavinayaɱ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaɱ me, asahitaɱ te, purevacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca, āciṇṇante viparāvattaɱ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti pakudho kaccāyano sāvakānaɱ na sakkato na garukato na mānito na pūjito na ca pana pakudhaɱ kaccāyanaɱ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana pakudho kaccāyano dhammakkosenā'ti.

Ekacce evamāhaɱsu: ayampi kho sañjayo bellaṭṭhiputto saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaɱ na sakkato na garukato na mānito na pūjito. Na ca pana sañjayaɱ bellaṭṭhiputtaɱ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaɱ sañjayo bellaṭṭhiputto anekasatāya parisāya dhammaɱ deseti. Tatraññataro sañjayassa bellaṭṭhiputtassa sāvako saddamakāsi: ' mā bhonto sañjayaɱ bellaṭṭhiputtaɱ etamatthaɱ pucchittha, neso etaɱ jānāti, mayametaɱ jānāma, amhe etamatthaɱ pucchatha, mayametaɱ bhavantānaɱ byākarissāmāti. Bhūtapubbaɱ sañjayo bellaṭṭhiputto bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaɱ byākarissāmā'ti. Bahū kho pana sañjayassa bellaṭṭhiputtassa sāvakā vādaɱ āropetvā apakkantā: na tvaɱ imaɱ dhammavinayaɱ ajānāsi, ahaɱ imaɱ dhammavinayaɱ ajānāmi, kiɱ tvaɱ imaɱ dhammavinayaɱ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaɱ me, asahitaɱ te, purevacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca, āciṇṇante viparāvattaɱ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti sañjayo bellaṭṭhiputto sāvakānaɱ na sakkato na garukato na mānito na pūjito na ca pana sañjayaɱ bellaṭṭhiputtaɱ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana sañjayo bellaṭṭhiputto dhammakkosenā'ti.

Ekacce evamāhaɱsu: ayampi kho nigaṇṭho nātaputto saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaɱ na sakkato na garukato na mānito na pūjito. Na ca pana nigaṇṭhaɱ nātaputtaɱ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaɱ nigaṇṭho nātaputto anekasatāya parisāya dhammaɱ deseti. Tatraññataro nigaṇṭhassa nātaputtassa sāvako saddamakāsi: ' mā bhonto makkhaliɱ gosālaɱ etamatthaɱ pucchittha, neso etaɱ jānāti, mayametaɱ jānāma, amhe etamatthaɱ pucchatha, mayametaɱ bhavantānaɱ byākarissāmāti. Bhūtapubbaɱ nigaṇṭho nātaputto bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaɱ byākarissāmā'ti. Bahū kho pana nigaṇṭhassa nātaputtassa sāvakā vādaɱ āropetvā apakkantā: na tvaɱ imaɱ dhammavinayaɱ ajānāsi, ahaɱ imaɱ dhammavinayaɱ ajānāmi, kiɱ tvaɱ imaɱ dhammavinayaɱ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaɱ me, asahitaɱ te, purevacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca, āciṇṇante viparāvattaɱ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti nigaṇṭho nātaputto sāvakānaɱ na sakkato na garukato na mānito pūjito na ca pana nigaṇṭhaɱ nātaputtaɱ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana nigaṇṭho nātaputto dhammakkosenā'ti.

Ekacce evamāhaɱsu: 'ayaɱ kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yassasī titthakaro sādhusammato bahujanassa. So ca kho sāvakānaɱ sakkato garukato mānito pūjito. Samaṇañca pana gotamaɱ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaɱ samaṇo gotamo anekasatāya parisāya dhammaɱ deseti. Tatraññataro samaṇassa gotamassa sāvako ukkāsi. Tamenaññataro sabrahmacārī jaṇṇuke5 ghaṭṭesi6 appasaddo [page 005] āyasmā hotu, māyasmā saddamakāsi, satthā no bhagavā dhammaɱ desetī'ti. Yasmiɱ samaye samaṇo gotamo anekasatāya parisāya dhammaɱ deseti.

--------------------------
1. Adiciṇṇaɱ-sīmu,machasaɱ 2. Nibbedhehi-syā. 3. Akkudho 4.Kesakambalo-machasaɱ 5. Jannukena-sīmu. 6. Ghaṭesi-syā.

[BJT Page 338]

Neva tasmiɱ samaye samaṇassa gotamassa sāvakānaɱ khipitasaddo vā hoti ukkāsitasaddo vā. Tamenaɱ janakāyo paccāsiɱsamānarūpo paccupaṭṭhito hoti: 'yaɱ no bhagavā dhammaɱ bhāsissati, taɱ no sossāmā'ti. Seyyathāpi nāma
Puriso cātummahāpathe khuddaɱ madhuɱ1 anelakaɱ papīḷeyya2 tamenaɱ mahājanakāyo paccāsiɱsamānarūpo paccupaṭṭhito assa. Evamevaɱ yasmiɱ samaye samaṇo gotamo anekasatāya parisāya dhammaɱ deseti. Neva tasmiɱ samaye samaṇassa gotamassa sāvakānaɱ khipitasaddo vā hoti ukkāsitasaddo vā, tamenaɱ mahājanakāyo paccāsiɱsamānarūpo paccupaṭṭhito hoti: yaɱ no bhagavā dhammaɱ bhāsissati, taɱ no sossāmāti. Yepi samaṇassa gotamassa sāvakā sabrahmacārīhi sampayojetvā sikkhaɱ paccakkhāya hīnāyāvattanti, tepi satthu vaṇṇavādino honti, dhammassa vaṇṇavādino honti, saṅghassa vaṇṇavādino honti. Attagarahino yeva honti anaññagarahino: mayamevettha3 alakkhikā, mayaɱ appapuññā ye mayaɱ evaɱ svākkhāte dhammavinaye pabbajitvā nāsakkhimha yāvajīvaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ caritunti. Te ārāmikabhūtā vā upāsakabhūtā vā pañcasu sikkhāpadesu samādāya vattanti. Iti samaṇo gotamo sāvakānaɱ sakkato garukato mānito pūjito, samaṇañca pana gotamaɱ sāvakā sakkatvā garukatvā upanissāya viharantīti.

Kati pana tvaɱ udāyi, dhamme samanupassasi yehi mama sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharantīti?

Pañca kho ahaɱ bhante bhagavati dhamme samanupassāmi yehi bhagavantaɱ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Katame pañca:

Bhagavā hi bhante, appāhāro appāhāratāya ca vaṇṇavādī yampi bhante bhagavā appāhāro appāhāratāya ca vaṇṇavādī4 imaɱ kho ahaɱ bhante. Bhagavati paṭhamaɱ dhammaɱ samanupassāmi yena bhagavantaɱ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. [page 006]

Punaca paraɱ bhante bhagavā santuṭṭho itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī. Yampi bhante, bhagavā santuṭṭho itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī. Imaɱ kho ahaɱ bhante bhagavati dutiyaɱ dhammaɱ samanupassāmi yena bhagavantaɱ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

---------------------------
1.Khuddamadhuɱ-machasaɱ 2. Uppīḷeyya-sīmu pīḷeyya-machasaɱ.Syā.[PTS 3.] Mayamevamhā- i.Machasaɱ.Syā 4. Yampi bhante bhagavā appāhāro appāhāratāya vaṇṇavādī -[PTS] (ūnaɱ)

[BJT Page 340]

Puna ca paraɱ bhante, bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapāta santuṭṭhiyā ca vaṇṇavādī. Yampi bhante, bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī. Imaɱ kho ahaɱ bhante bhagavati tatiyaɱ dhammaɱ samanupassāmi yena bhagavantaɱ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraɱ bhante, bhagavā santuṭṭho itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī. Yampi bhante, bhagavā santuṭṭho itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī. Imaɱ kho ahaɱ bhante bhagavati catutthaɱ dhammaɱ samanupassāmi yena bhagavantaɱ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraɱ bhante, bhagavā pavivitto pavivekassa ca vaṇṇavādī. Yampi bhante, bhagavā pavivitto pavivekassa ca vaṇṇavādī. Imaɱ kho ahaɱ bhante bhagavati pañcamaɱ dhammaɱ samanupassāmi yena bhagavantaɱ sāvakā sakkaronti garukaronti mānenti pūjenti sakkatvā garukatvā upanissāya viharanti. Ime kho ahaɱ bhante
Bhagavati pañcadhamme samanupassāmi yehi bhagavantaɱ sāvakā sakkaronti garukaronti mānenti pūjenti sakkatvā garukatvā upanissāya viharantīti.

Appāhāro samaṇo gotamo appāhāratāya ca vaṇṇavādīti iti ce maɱ udāyi sāvakā sakkareyyuɱ garukareyyuɱ1 māneyyuɱ pūjeyyuɱ, sakkatvā garukatvā upanissāya vihareyyuɱ. Santi kho pana me udāyi, sāvakā kosakāhārāpi aḍḍhakosakāhārāpi beluvāhārāpi aḍḍhabeluvāhārāpi [page 007] ahaɱ kho panudāyi, appekadā iminā pattena samatittikampi bhuñjāmi, bhiyyopi bhuñjāmi. Appāhāro samaṇo gotamo appāhāratāya ca vaṇṇavādīti iti ce maɱ udāyi sāvakā sakkareyyuɱ garukareyyuɱ māneyyuɱ sakkatvā garukatvā upanissāya vihareyyuɱ. Ye te udāyi, mama sāvakā kosakāhārāpi aḍḍhakosakāhārāpi beluvāhārāpi aḍḍhabeluvāhārāpi, na maɱ te iminā dhammena sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ sakkatvā garukatvā upanissāya vihareyyuɱ.

Santuṭṭho samaṇo gotamo itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādīti iti ce maɱ udāyi sāvakā sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ sakkatvā garukatvā upanissāya vihareyyuɱ. Santi kho pana me udāyi, sāvakā paɱsukūlikā lūkhacīvaradharā te susānā vā saṅkārakūṭā vā pāpaṇikā2 vā nantakāni uccinitvā3 saṅghāṭiɱ karitvā dhārenti. Ahaɱ kho panudāyi, appekadā gahapaticīvarāni4 dhāremi daḷhāni yattha lūkhāni alāpulomasāni5. Santuṭṭho samaṇo gotamo itarītarena cīvarena itarītara cīvara santuṭṭhiyā.

---------------------------
1. Garuɱ kareyyuɱ- machasaɱ. 2. Pāpaṇikāti-sīmu. 3. Ucciṇitvā -sīmu. 4. Gahapatāni cīvarāni-syā.[PTS 5.] Satthalukhāni alābulomasāni-machasaɱ suttalukhāni alāpulomasāni-syā

[BJT Page 342]

Ca vaṇṇavādīti. Iti ce maɱ udāyi sāvakā sakkareyyuɱ. Garukareyyuɱ māneyyuɱ pūjeyyuɱ sakkatvā garukatvā upanissāya vihareyyuɱ. Ye te udāyi, mama sāvakā paɱsukūlikā lūkhacīvaradharā te susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiɱ karitvā dhārenti, na maɱ te iminā dhammena sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ, sakkatvā garukatvā upanissāya vihareyyuɱ.

Santuṭṭho samaṇo gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādīti iti ce maɱ udāyi sāvakā sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ sakkatvā garukatvā upanissāya vihareyyuɱ. Santi kho pana me udāyi, sāvakā piṇḍapātikā sapadānacārino uñchepake1 vate ratā, te antaragharaɱ paviṭṭhā samānā āsanenapi nimantiyamānā na sādiyanti. Ahaɱ kho panudāyi, appekadā nimantanepi bhuñjāmi sālīnaɱ odanaɱ [page 008] vicitakāḷakaɱ anekasūpaɱ anekabyañjanaɱ. Santuṭṭho samaṇo gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādīti iti ce maɱ udāyi sāvakā sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ, sakkatvā garukatvā upanissāya vihareyyuɱ. Ye te udāyi mama sāvakā piṇḍapātikā sapadānacārino uñchepake1 vate ratā, antaragharaɱ paviṭṭhā samānā āsanenapi nimantiyamānā na sādiyanti, na maɱ te iminā dhammena sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ, sakkatvā garukatvā upanissāya vihareyyuɱ.

Santuṭṭho samaṇo gotamo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādīti iti ce maɱ udāyi sāvakā sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ, sakkatvā garukatvā upanissāya vihareyyuɱ. Santi kho pana me udāyi, sāvakā rukkhamūlikā abbhokāsikā, te aṭṭhamāse channaɱ na upenti. Ahaɱ kho panudāyi, appekadā kūṭāgāresupi viharāmi ullittāvalittesu nivātesu phussitaggalesu2 pihitavātapānesu. Santuṭṭho samaṇo gotamo itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādīti iti ce maɱ udāyi, sāvakā sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ sakkatvā garukatvā upanissāya vihareyyuɱ. Ye te udāyi mama sāvakā rukkhamūlikā abbhokāsikā te aṭṭhamāse channaɱ na upenti. Na maɱ te iminā dhammena sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ, sakkatvā garukatvā upanissāya vihareyyuɱ.

--------------------------
1.Ucchepake-[PTS.] Uñchāsake-machasaɱ. Uccāpake vatte-syā 2. Phusitaggalesu-machasaɱ.

[BJT Page 344]

Pavivitto samaṇo gotamo pavivekassa ca vaṇṇavādīti iti ce maɱ udāyi, sāvakā sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ, sakkatvā garukatvā upanissāya vihareyyuɱ. Santi kho pana me udāyi sāvakā āraññakā pantasenāsanā araññe vanapatthāni1 pantāni senāsanāni ajjhogahetvā viharanti. Te anvaddhamāsaɱ2 saṅghamajjhe osaranti pātimokkhuddesāya. Ahaɱ kho panudāyi appekadā ākiṇṇo viharāmi bhikkhū hi bhikkhunīhi upāsakehi upāsikāhi raññā3 rājamahāmattehi titthiyehi titthiyasāvakehi. Pavivitto samaṇo gotamo pavivekassa ca vaṇṇavādīti [page 009] iti ce maɱ udāyi, sāvakā sakkareyyuɱ garukareyyuɱ mānyeɱ pūjeyyuɱ, sakkatvā garukatvā upanissāya vihareyyuɱ. Ye te udāyi mama sāvakā āraññakā pantasenāsanā araññe vanapatthāni1 pantāni senāsanāni ajjhogahetvā4 viharanti anvaddhamāsaɱ saṅghamajjhe osaranti pātimokkhuddesāya. Na maɱ te iminā dhammena sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ, sakkatvā garukatvā upanissāya vihareyyunti.

Iti kho udāyi, na mamaɱ sāvakā imehi pañcahi dhammehi sakkaronti. Garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Atthi kho udāyi, aññe ca pañca dhammā yehi5 mamaɱ sāvakā6 sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Katame pañca:

Idhūdāyi, mamaɱ sāvakā adhisīle sambhāventi: sīlavā samaṇo gotamo paramena sīlakkhandhena samannāgatoti yampudāyi7 mamaɱ sāvakā8 adhisīle sambhāventi: sīlavā samaṇo gotamo paramena sīlakkhandhena samannāgatoti. Ayaɱ kho udāyi, paṭhamo dhammo yena mamaɱ sāvakā8 sakkaronti garukaronti. Mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraɱ udāyi, mamaɱ sāvakā abhikkante ñāṇadassane sambhāventi. Jānaɱyevāha samaṇo gotamo jānāmīti, passaɱyevāha samaṇo gotamo passāmīti, abhiññāya samaṇo gotamo dhammaɱ deseti no anabhiññāya, sanidānaɱ samaṇo gotamo dhammaɱ deseti no anidānaɱ, sappāṭihāriyaɱ samaṇo gotamo dhammaɱ deseti no appāṭihāriyanti. Yampudāyi mamaɱ sāvakā abhikkante ñāṇadassane sambhāventi. Jānaɱyevāha samaṇo gotamo.

--------------------------
1. Āraññavanapatthāni-[PTS. ,]Araññavanapatthāni - machasaɱ
2. Anvaḍḍhamāsaɱ-syā 3. Raññe-[PTS 4.] Ajjhogāhetvā-machasaɱ 5. Yehi pañcahi dhammehi-machasaɱ syā. 6. Mama sāvakā-[PTS] syā. 7. Yamudāyi-syā, yampanudāyi-[PTS 8.] Mama sāvakā-sīmu,syā,[PTS.]

[BJT Page 346]

Jānāmīti. Passaɱyevāha samaṇo gotamo passāmīti. Abhiññāya samaṇo gotamo dhammaɱ deseti no anabhiññāya, sanidānaɱ samaṇo gotamo dhammaɱ deseti no anidānaɱ, sappāṭihāriyaɱ samaṇo gotamo dhammaɱ deseti no appaṭihāriyanti. Ayaɱ kho udāyi, dutiyo dhammo yena mamaɱ [page 010] sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraɱ udāyi, mamaɱ sāvakā1 adhipaññāya sambhāventi: paññavā samaṇo gotamo paramena paññākkhandhena samannāgato. Taɱ vata anāgataɱ vā vādapathaɱ na dakkhati uppannaɱ vā parappavādaɱ na sahadhammena suniggahītaɱ niggaṇhissatīti2 netaɱ ṭhānaɱ vijjati. Taɱ kiɱ maññasi udāyi? Api nu me sāvakā evaɱ jānantā evaɱ passantā antarantarā kathaɱ opāteyyunti? No hetaɱ bhante. Na kho panāhaɱ udāyi sāvakesu anusāsaniɱ paccāsiɱsāmi aññadatthu mamaɱyeva sāvakā anusāsaniɱ paccāsiɱsanti. Yampudāyi3 mamaɱ sāvakā adhipaññāya samabhāventi paññavā samaṇo gotamo paramena paññākkhandhena samannāgato. Taɱ vata anāgataɱ vā vādapathaɱ na dakkhati uppannaɱ vā parappavādaɱ na sahadhammena suniggahītaɱ niggaṇhissatīti2 netaɱ ṭhānaɱ vijjati. Ayaɱ kho udāyi, tatiyo dhammo yena mamaɱ sāvakā1 sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraɱ udāyi, mama sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā te maɱ upasaṅkamitvā dukkhaɱ ariyasaccaɱ pucchanti. Tesāhaɱ dukkhaɱ ariyasaccaɱ puṭṭho vyākaromi, tesāhaɱ cittaɱ ārādhemi pañhassa veyyākaraṇena. Te maɱ upasaṅkamitvā dukkhasamudayaɱ ariyasaccaɱ pucchanti. Tesāhaɱ dukkhaɱ ariyasaccaɱ puṭṭho vyākaromi, tesāhaɱ cittaɱ ārādhemi pañhassa veyyākaraṇena. Te maɱ upasaṅkamitvā dukkhanirodhaɱ ariyasaccaɱ pucchanti. Tesāhaɱ dukkhanirodhaɱ ariyasaccaɱ puṭṭho vyākaromi, tesāhaɱ cittaɱ ārādhemi pañhassa veyyākaraṇena. Te maɱ upasaṅkamitvā dukkhanirodhagāminīpaṭipadaɱ ariyasaccaɱ pucchanti. Tesāhaɱ dukkhanirodhagāminīpaṭipadaɱ ariyasaccaɱ puṭṭho vyākaromi, tesāhaɱ cittaɱ ārādhemi pañhassa veyyākaraṇena. Yampudāyi3, mamaɱ sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā te maɱ upasaṅkamitvā dukkhaɱ ariyasaccaɱ pucchanti, tesāhaɱ dukkhaɱ ariyasaccaɱ puṭṭho vyākaromi. Tesāhaɱ cittaɱ ārādhemi pañhassa veyyākaraṇena. Te maɱ upasaṅkamitvā dukkhasamudayaɱ ariyasaccaɱ pucchanti. Tesāhaɱ dukkhaɱ ariyasaccaɱ puṭṭho vyākaromi, tesāhaɱ cittaɱ ārādhemi pañhassa veyyākaraṇena. Te maɱ upasaṅkamitvā dukkhanirodhaɱ ariyasaccaɱ pucchanti. Tesāhaɱ dukkhanirodhaɱ ariyasaccaɱ puṭṭho vyākaromi, tesāhaɱ cittaɱ ārādhemi pañhassa veyyākaraṇena. Te maɱ upasaṅkamitvā dukkhanirodhagāminīpaṭipadaɱ ariyasaccaɱ pucchanti. Tesāhaɱ dukkhanirodhagāminīpaṭipadaɱ ariyasaccaɱ puṭṭho vyākaromi, tesāhaɱ cittaɱ ārādhemi pañhassa veyyākaraṇena. Ayaɱ kho udāyi, catuttho dhammo [page 011] yena mamaɱ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraɱ udāyi, akkhātā mayā sāvakānaɱ paṭipadā yathāpaṭipannā me sāvakā cattāro satipaṭṭhāne bhāventi. Idhūdāyi bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānu passī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

--------------------------
1.Mama sāvakā-syā,[PTS 2.] Niggahissati-syā,[PTS 3.]Yamudāyi-syā. Yampanudāyi-[PTS.]

[BJT Page 348]

Puna ca paraɱ udāyi, akkhātā mayā sāvakānaɱ paṭipadā. Yathāpaṭipannā me sāvakā cattāro sammappadhāne bhāventi. Idhūdāyi, bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti. Padahati. Anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ udāyi akkhātā mayā sāvakānaɱ paṭipadā yathāpaṭipannā me sāvakā cattāro iddhipāde bhāventi. Idhūdāyi bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Cittasamādhi padhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ udāyi, akkhātā mayā sāvānaɱ paṭipadā. Yathāpaṭipannā me sāvakā pañcindriyāni bhāventi. Idhūdāyi [page 012] bhikkhu saddhindriyaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ. Viriyindriyaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ. Satindriyaɱ bhaveti upasamagāmiɱ sambodhagāmiɱ. Samādhindriyaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ. Paññindriyaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ. Tatra ca pana me sāvakā bahū abhiññāvosāna pāramippattā viharanti.
Puna ca paraɱ udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathāpaṭipannā me sāvakā pañcabalāni bhāventi. Idhūdāyi, bhikkhu saddhābalaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ. Viriyabalaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ. Satibalaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ. Samādhibalaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ. Paññābalaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ udāyi, akkhātā mayā sāvakānaɱ paṭipadā yathāpaṭipannā me sāvakā sattabojjhaṅge bhāventi. Idhūdāyi, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhi sambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Tatra ca pana me sāvakā bahu abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ udāyi, akkhātā mayā sāvakānaɱ paṭipadā yathāpaṭipannā me sāvakā ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāventi. Idhūdāyi, bhikkhu sammādiṭṭhiɱ bhāveti, sammāsaṅkappaɱ bhāveti, sammāvācaɱ bhāveti, sammākammantaɱ bhāveti, sammāājīvaɱ bhāveti, sammāvāyāmaɱ bhāveti, sammāsatiɱ bhāveti, sammāsamādhiɱ bhāveti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

[BJT Page 350]

Puna ca paraɱ udāyi, akkhātā mayā sāvakānaɱ paṭipadā yathāpaṭipannā me sāvakā aṭṭha vimokkhe bhāventī. Rūpī rūpāni passati. Ayaɱ paṭhamo vimokkho. Ajjhattaɱ arūpasaññi bahiddhā rūpāni passati. Ayaɱ dutiyo vimokkho. Subhanteva adhimutto hoti. Ayaɱ tatiyo vimokkho. Subhanteva adhimutto hoti. Ayaɱ tatiyo vimokkho. Sabbaso rūpasaññānaɱ [page 013] samatikkamma paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā ' ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharati. Ayaɱ catuttho vimokkho. Sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti viññāṇañcāyatanaɱ upasampajja viharati. Ayaɱ pañcamo vimokkho. Sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñci'ti ākiñcaññāyatanaɱ upasampajja viharati. Ayaɱ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati. Ayaɱ sattamo vimokkho. Sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati. Ayaɱ aṭṭhamo vimokkho. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ udāyi, akkhātā mayā sāvakānaɱ paṭipadā yathā paṭipannā me sāvakā aṭṭha abhihāyatanāni bhāventi. Ajjhattaɱ rūpasaññi eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaɱsaññi hoti. Idaɱ paṭhamaɱ abhibhāyatanaɱ.

Ajjhattaɱ rūpasaññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaɱsaññi hoti. Idaɱ dutiyaɱ abhibhāyatanaɱ.

Ajjhattaɱ arūpasaññi eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmiti. Evaɱsaññi hoti. Idaɱ tatiyaɱ abhibhāyatanaɱ.

Ajjhattaɱ arūpasaññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaɱsaññi hoti. Idaɱ catutthaɱ abhibhāyatanaɱ

Ajjhattaɱ arūpasaññi eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma ummāpupphaɱ nīlaɱ nīlavaṇṇaɱ nīlanidassanaɱ nīlanibhāsaɱ seyyathāpi vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭaɱ2 nīlaɱ nīlavaṇṇaɱ nīlanidassanaɱ nīlanibhāsaɱ3 evamevaɱ ajjhattaɱ arūpasaññi eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Tāni abhibhuyya 'jānāmi passāmī'ti evaɱsaññi hoti. Idaɱ pañcamaɱ [page 014] abhibhāyatanaɱ.

-------------------------
1.Atthagamā-sīmu 2. Ubhatobhāgavimaddhaɱ - [PTS 3.] Nīladassanaɱ nīlahāsaɱ-[PTS.]

[BJT Page 352]

Ajjhattaɱ arūpasaññi eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaɱ pītaɱ pītavaṇṇaɱ pītanidassanaɱ pītanibhāsaɱ. Seyyathāpi vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭaɱ pītaɱ pītavaṇṇaɱ pītanidassanaɱ pītanibhāsaɱ. Evamevaɱ ajjhattaɱ arūpasaññi eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaɱsaññi hoti. Idaɱ chaṭṭhaɱ abhibhāyatanaɱ.

Ajjhattaɱ arūpasaññi eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujivakapupphaɱ lohitakaɱ lohitakavaṇṇaɱ lohitakanidassanaɱ lohitakanibhāsaɱ. Seyyathāpi vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭaɱ lohitakaɱ lohitakavaṇṇaɱ lohitakanidassanaɱ lohitakanibhāsaɱ. Evamevaɱ ajjhattaɱ arūpasaññi eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya 'jānāmi passāmī'ti evaɱsaññi hoti. Idaɱ sattamaɱ abhibhāyatanaɱ.

Ajjhattaɱ arūpasaññi eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhītārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā. Seyyathāpi vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭaɱ odātaɱ odātavaṇṇaɱ odātanidassanaɱ odātanibhāsaɱ. Evamevaɱ ajjhattaɱ arūpasaññi eko bahiddhā rūpāni passati odātāni odātavaṇṇāti odātanidassanāni odātanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaɱsaññi hoti. Idaɱ aṭṭhamaɱ abhibhāyatanaɱ. Tatra ca pana me sāvakā bahū abhiññavosānapāramippattā viharanti.

Puna ca paraɱ udāyi, akkhātā mayā sāvakānaɱ paṭipadā. Yathā paṭipannā me sāvakā dasakasiṇāyatanāni bhāventi. Paṭhavikasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Āpo kasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Tejokasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Vāyokasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Nīlakasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Pītakasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Lohitakasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Odātakasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Ākāsakasiṇameko sañjānāti [page 015] uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Viññāṇakasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

[BJT Page 354]

Puna ca paraɱ udāyi, akkhātā mayā sāvakānaɱ paṭipadā. Yathāpaṭipannā me sāvakā cattāri jhānāni bhāventi. Idhudāyi, bhikkhū vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ1 upasampajja viharati. So imameva kāyaɱ vivekajena pītisukhena abhisandeti parisandeti2 paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ3 hoti. Seyyathāpi udāyi, dakkho nahāpako4 vā nahāpakantevāsivā kaɱsathāle nāhānīyacuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ5 sandeyya.6 Sāssa nahānīyapiṇḍi7 snehānugatā snehaparetā8 santarabāhirā9 phuṭhā10 snehena, na ca pagagharaṇī11 evameva kho udāyi, bhikkhū imameva kāyaɱ vivekajena pītisukhena abhisandeti, parisandeti2 paripūreti parippharati. Nāssakiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ3 hoti.

Puna ca paraɱ udāyi, bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱjhānaɱ upasampajja viharati. So imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti. Seyyathāpi udāyi, udakarahado12 ubbhidodako.13 Tassa nevassa puratthimāya disāya udakassāyamukhaɱ, na pacchimāya disāya udakassāyamukhaɱ, na uttarāya disāya udakassāyamukhaɱ, na dakkhiṇāya disāya [page 016] udakassāyamukhaɱ. Devo ca kālena kālaɱ na sammā dhāraɱ anuppaveccheyya. Atha kho tamhā ca udakarahadā sītā vāridhārā ubhijjitvā tameva udakarahadaɱ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya. Nāssa kiñci sabbāvato udakarahadassa sitena vārinā apphuṭaɱ assa. Evameva kho udāyi, bhikkhu imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

Puna ca paraɱ udāyi, bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti: upekkhako satimā sukha vihārīti taɱ tatiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ nippitikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti. Seyyathāpi udāyi, uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakānuggatāni antonimuggaposinī.14 Tāni yāva caggā yāva ca

--------------------------
1. Paṭhamajjhānaɱ-sīmu,[PTS 2.] Abhisanneti,parisanneti-syā 3. Apphutaɱ-sīmu,syā,[PTS 4.] Nhāpako-machasaɱ 5. Paripphosakaɱ-syā(ekaɱ padaɱ) 6. Abhisanneyya-syā 7. Sāyaɱ,nhānīyapiṇḍi-machasaɱ. 8. Subhānugatā subhaparetā-sīmu 9. Samanantarabāhirā-sīmu 10.Puṭṭhā-syā 11. Subhena ca paggharati-sīmu. -Na ca paggharinī-[PTS.]Syā na ca pagghariṇī-machasaɱ 12. Gambhiro udakarahado-machasaɱ,syā 13. Ubbhitodako-syā 14. Nimuggapositāni-sīmu ,nimmuggapositāni-syā.

[BJT Page 356]

Mūlā sītena vārinā ahisannāni parisannāni1 paripūrāni paripphuṭāni.2 Na nesaɱ3 kiñci sabbāvataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphuṭaɱ assa.Evameva kho udāyi, bhikkhu imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippitikena sukhena apphuṭaɱ hoti.

Puna ca paraɱ udāyi, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā4 adukkhaɱ asukhaɱ upekkhā satipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti. Seyyathāpi udāyi, puriso odātena vatthena sasīsaɱ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaɱ assa. Evameva kho udāyi, bhikkhu imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena [page 017] cetasā pariyodātena apphuṭaɱ hoti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ udāyi, akkhātā mayā sāvakānaɱ paṭipadā yathāpaṭipannā me sāvakā evaɱ pajānanti: ayaɱ kho me kāyo rūpī cātummahābhūtiko5 mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo, idañca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhaɱ6 seyyathāpi udāyi maṇi vephariyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno sabbākārasampanno, tatrassa suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā. Tamena cakkhumā puriso hatthe karitvā paccavekkheyya: ayaɱ kho manī vephariyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno sabbākārasampanno,tadidaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vāti. Evameva kho udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā evaɱ jānanti: ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo. Idañca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

--------------------------
1. Abhisandāni- parisandāni-sīmu, machasaɱ 2. Paripaphutāni-sīmu 3. Nāssa-machasaɱ,syā,[PTS.4.] Atthagamā-sīmu. 5. 5.Cātumahābhūtikomachasaɱ,syā 6. Paṭibandhaɱ-syā.

[BJT Page 358]

Puna ca paraɱ udāyi,akkhātā mayā sāvakānaɱ paṭipadā, yathapaṭipannā me sāvakā imamhā kāyā aññaɱ kāyaɱ abhinimminanti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ1 seyyathāpi udāyi, tassa evamassa: ayaɱ muñjo īsikaɱ pabbāheyya. Īsikā3, añño muñjo aññā īsikā3 muñjamhā tveva īsikā pabbāḷhāti. Seyyathāpi vā panudāyi puriso asiɱ kosiyā pabbāheyya4. Tassa evamassa: ayaɱ asi, ayaɱ kosi, añño asi, aññā kosi, kosiyā tveva asi pabbāḷhoti. Seyyathāpi [page 018] vā panudāyi, puriso ahiɱ karaṇḍā uddhareyya, tassa evamassa: ayaɱ ahi, ayaɱ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍā tveva ahi ubbhatoti. Evameva kho udāyi, akkhātā mayā sāvakānaɱ paṭipadā. Yathā paṭipannā me sāvakā imamhā kāyā aññaɱ kāyaɱ abhinimminanti. Rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathāpaṭipannā me sāvakā anekavihitaɱ iddhividhaɱ paccanubhonti: ekopi hutvā bahudhā honti, bahudhāpi hutvā eko honiti.5 Āvībhāvaɱ6 tirobhāvaɱ tirokuḍḍaɱ7 tiropākāraɱ tiropabbataɱ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaɱ karonti seyyathāpi udake, udakepi abhejjamāne gacchanti seyyathāpi paṭhaviyaɱ, ākāsepi palliṅkena kamanti seyyathāpi [page 019] pakkhi sakuṇo, imepi candimasūriye evaɱmahiddhike evaɱmahānubhāve pāninā parimasanti parimajjanti, yāva brahmalokāpi kāyena vasaɱ vattenti. Seyyathāpi udāyi dakkho kumbhakāro vā kumbhakārantevāsi vā suparikammakatāya mattikāya yaññadeva bhājanavikatiɱ ākaṅkheyya tantadeva kareyya abhinipphādeyya, seyyathāpi vā panudāyi dakkho dantakāro vā dantakārantevāsi vā suparikammakatasmiɱ dantasmiɱ yaññadeva dantavikatiɱ ākaṅkheyya tantadeva kareyya abhinipphādeyya, seyyathāpi vā panudāyi dakkho suvaṇṇakāro vā suvaṇṇakārantevāsi vā suparikammakatasmiɱ suvaṇṇasmiɱ yaññadeva suvaṇṇavikatiɱ ākaṅkheyya tantadeva kareyya abhinippādeyya, evameva kho udāyi, akkhātā mayā sāvakānaɱ paṭipadā yathāpaṭipannā me sāvakā anekavihitaɱ iddhividhaɱ paccanubhonti: ekopi hutvā bahudhā honti, bahudhāpi hutvā eko honti5 āvībhāvaɱ6 tirobhāvaɱ tirokuḍḍaɱ7 tiropākāraɱ tiropabbataɱ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaɱ karonti seyyathāpi udake, udakepi abhejjamāne gacchanti seyyathāpi paṭhaviyaɱ, ākāsepi pallaṅkena kamanti seyyathāpi pakkhi sakuṇo, imepi candimasūriye evaɱmahiddhike evaɱ mahānubhāve pāṇinā parimasanti parimajjanti, yāva brahmalokāpi kāyena vasaɱ vattenti. Tatra ca pana me sāvakā bahū abhiññā abhiññāvosānapāramippattā viharanti.

-------------------------
1. Abhinnindriyaɱ-[PTS 2.] Isikaɱ-sīmu.[PTS 3.] Isikā-sīmu.[PTS 4.] Ubbāheyya- syā 5. Hoti-machasaɱ 6. Āvibhāvaɱ-sīmu, machasaɱ,syā,[PTS 7.] Tirokuṭṭaɱ-machasaɱ.

[BJT Page 360]

Puna ca paraɱ udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathāpaṭipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya1 ubho sadde suṇanti dibbe ca mānuse ca, ye dūre santike ca. Seyyathāpi udāyi, balavā saṅkhadhamako2. Appakasireneva catuddisā viññāpeyya. Evameva kho udāyi, akkhātā mayā sāvakānaɱ paṭipadā yathāpaṭipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇanti dibbe ca mānuse ca ye dūre santike ca. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ udāyi,akkhātā mayā sāvakānaɱ paṭipadā, yathāpaṭipannā me sāvakā parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānanti sarāgaɱ vā cittaɱ .2
Sarāgaɱ cittanti pajānanti, vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānanti, sadosaɱ vā cittaɱ sadosaɱ cittanti pajānanti, vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānanti, samohaɱ vā cittaɱ samohaɱ cittanti pajānanti, vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānanti, saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānanti, vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānanti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānanti, amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānanti, sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānanti, anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānanti, samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānanti, asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānanti,vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānanti, avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānanti. Seyyathāpi udāyi, itthi vā puriso vā daharo yuvā .2
Maṇḍanakajātiko3 ādāse vā parisuddhe pariyodāte acche vā udapatte4 sakaɱ mukhanimittaɱ paccavekkhamāno sakaṇikaɱ vā sakaṇikanti5 [page 020] jāneyya. Akaṇikaɱ vā akaṇikanti6 jāneyya evameva kho udāyi, akkhātā mayā sāvakānaɱ paṭipadā yathā paṭipannā me sāvakā parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānanti, sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānanti, vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānanti, sadosaɱ vā cittaɱ sadosaɱ cittanti pajānanti, vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānanti,samohaɱ vā cittaɱ samohaɱ cittanti pajānanti vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānanti, saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānanti, vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānanti. Mahaggataɱ vā cittaɱ mahaggataɱ gataɱ cittanti pajānanti,amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānanti, sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānanti, anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānanti, samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānanti, asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānanti,vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānanti, avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

--------------------------
1.Atikkantamānusakāya-syā 2. Sabbadhammo-[PTS 3. 3.]Maṇḍanajātiko-[PTS 4.]Udakapatte-sīmu,machasaɱ,syā,[PTS 5. 5.]Sakaṇikaṅgaɱ-sīmu. 6. Akaṇikaṅgaɱ-sīmu.

[BJT Page 362]

Puna ca paraɱ udāyi, akkhatā mayā sāvakānaɱ paṭipadā, yathāpaṭipannā me sāvakā anekavihitaɱ pubbenivāsaɱ anussaranti, seyyathīdaɱ: ekampi jātiɱ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattārīsamipi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto amutra udapādiɱ5 tatrāpāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Seyyathāpi udāyi, puriso sakamhā gāmā aññaɱ gāmaɱ gaccheyya, tamhāpi gāmā aññaɱ gāmaɱ gaccheyya. So tamhā gāmā sakaññeva gāmaɱ paccāgaccheyya. Tassa evamassa: ahaɱ kho sakamhā gāmā amuɱ gāmaɱ agañchiɱ1 tatra evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ. Evaɱ abhāsiɱ. Evaɱ tuṇhī ahosiɱ. Tamhāpi gāmā amuɱ gāmaɱ agañchiɱ. Tatrāpi evaɱ aṭṭhāsiɱ [page 021] evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇhī ahosiɱ. Somhi tamhā gāmā sakaññeva gāmaɱ paccāgatoti. Evameva kho udāyi, akkhātā mayā sāvakānaɱ paṭipadā yathāpaṭipannā me sāvakā anekavihitaɱ pubbe nivāsaɱ anussaranti. Seyyathīdaɱ: ekampi jātiɱ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampijātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamā evamāyupariyanto. So tato cuto amutra udapādiɱ5 tatrāpāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbe nivāsaɱ anussarati. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.
Puna ca paraɱ udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathāpaṭinnā me sāvakā dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti.Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passanati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Seyyathāpassudāyi2 dve agārā sadvārā. Tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaɱ3 pavisantepi nikkhamantepi anusañcarantepi4 anuvicarantepi. Eva meva kho udāyi, akkhātā mayā sāvakānaɱ paṭipadā. Yathāpaṭipannā me sāvakā dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānanti. Tatra ca pana me sāvakā bahu abhiññāvosānapāramippattā viharanti.

[page 022]
-------------------------
1.Agacchiɱ- machasaɱ,syā. 2.Seyyathāpi udāyi-machasaɱ, 3.Manusse gehe syā,[PTS 4.] Anucaṅkamantepi-machasaɱ,syā,[PTS.]

[BJT Page 364]

Puna ca paraɱ udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti. Seyyathāpi udāyi, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukāpi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaɱ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukāpi sakkharakaṭhalāpi macchagumbāpi carantipi tiṭṭhantipīti. Evameva kho udāyi, akkhātā mayā sāvakānaɱ paṭipadā. Yathā paṭipannā me sāvakā āsavānaɱ khayā anāsavaɱ ceto vimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. Ayaɱ kho udāyi, pañcamo dhammo yena mamaɱ sāvakā sakkaronti garukaronti mānenti pūjenti. Sakkatvā garukatvā upanissāya viharanti.

Ime kho udāyi, pañca dhammā yehi mamaɱ1 sāvakā sakkaronti garukaronti mānenti pūjenti. Sakkatvā garukatvā upanissāya viharantīti.

Idamavoca bhagavā. Attamano sakuludāyi paribbājako bhagavato bhāsitaɱ abhinanditi.

Mahāsakuludāyi suttaɱ sattamaɱ.

-------------------------
1.Mama-syā.[PTS.]

[BJT Page 366]

2.3.8.

Samaṇamaṇḍikā suttaɱ.

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena uggāhamāno paribbājako samaṇamaṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme [page 023] paṭivasati mahatiyā paribbājakaparisāya saddhiɱ sattamattehi1 paribbājakasatehi.

Atha kho pañcakaṅgo thapati sāvatthiyā nikkhami divā divassa bhagavantaɱ dassanāya. Atha kho pañcakaṅgassa thapatissa etadahosi: akālo kho tāva bhagavantaɱ dassanāya, paṭisallīno bhagavā, manobhāvanīyānampi bhikkhūnaɱ asamayo dassanāya, paṭisallīnā manobhāvanīyā2 bhikkhū, yannūnāhaɱ yena samayappavādako tindukācīro3 ekasālako mallikāya ārāme yena uggāhamāno paribbājako samaṇamaṇḍikāputto tenupasaṅkameyyanti. Atha kho pañcakaṅgo thapati yena samayappavādako tindukāciro ekasālako mallikāya ārāme yena uggāhamāno paribbājako samaṇamaṇḍikāputto tenupasaṅkami.

Tena kho pana samayena uggāhamāno paribbājako samaṇamaṇḍikāputto mahatiyā paribbājakaparisāya saddhiɱ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaɱ tiracchānakathaɱ kathentiyā. Seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ yānakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ iti vā.

Addasā kho uggahamāno paribbājako samaṇamaṇḍikāputto pañcakaṅgaɱ thapatiɱ dūratova āgacchantaɱ. Disvāna sakaɱ parisaɱ saṇṭhapesi: " appasaddā bhonto hontu, mā bhonto saddamakattha. Ayaɱ samaṇassa gotamassa sāvako āgacchati
Pañcakaṅgo thapati. Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā sāvatthiyaɱ paṭivasanti, ayaɱ tesaɱ aññataro pañcakaṅgo thapati. Appasaddā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino, appeva nāma appasaddaɱ parisaɱ viditvā upasaṅkamitabbaɱ maññeyyā"ti. Atha kho te paribbājakā tuṇhī ahesuɱ.

--------------------------
1.Timattehi-[PTS.] Pañcamattehi -syā, machasaɱ. 2. 2..:Bhāvaniyyā-sīmu, ...Bhāvaniyā-machasaɱ,[PTS 3. 3.]Tindukācīraɱ-sīmu

[BJT Page 468]

Atha kho pañcakaṅgo thapati yena uggāhamāno paribbājako samaṇamaṇḍikāputto tenupasaṅkami. Upasaṅkamitvā uggāhamānena paribbājakena samaṇamaṇḍikāputtena saddhiɱ [page 024] sammodi. Sammodanīyaɱ kathaɱ sārāṇiyaɱ1 vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho pañcakaṅgaɱ thapatiɱ uggāhamāno paribbājako samaṇamaṇḍikāputto putto etadavoca:

"Catūhi kho ahaɱ thapati, dhammehi samannāgataɱ purisapuggalaɱ paññāpemi sampannakusalaɱ paramakusalaɱ uttamapattipattaɱ samaṇaɱ ayojjhaɱ. Katamehi catuhi: idha thapati na kāyena pāpakaɱ kammaɱ karoti, na pāpikaɱ vācaɱ bhāsati, na pāpakaɱ saṅkappaɱ saṅkappeti, na pāpakaɱ ājivaɱ ājivati. Imehi kho ahaɱ thapati, catuhi dhammehi samannāgataɱ purisapuggalaɱ paññāpemi sampannakusalaɱ paramakusalaɱ uttamapattipattaɱ samaṇaɱ ayojjha"nti.

Atha kho pañcakaṅgo thapati uggahamānassa paribbājakassa samaṇamaṇḍikāputtassa bhāsitaɱ neva abhinandi, nappaṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi. Bhagavato santike etassa bhāsitassa atthaɱ ājānissāmiti. Atha kho pañcakaṅgo thapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisidi. Ekamantaɱ nisinno kho pañcakaṅgo thapati yāvatako ahosi uggahamānena paribbājakena samaṇamaṇḍikāputtena saddhiɱ kathāsallāpo, taɱ sabbaɱ bhagavato ārocesi. Evaɱ vutte bhagavā pañcakaṅgaɱ thapatiɱ etadavoca: evaɱ sante kho thapati, daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalo uttamapattipatto samaṇo ayojjho, yathā uggāhamānassa paribbājakassa samaṇamaṇḍikāputtassa vacanaɱ. Daharassahi thapati, kumārassa mandassa uttānaseyyakassa kāyotipi na hoti, kuto pana kāyena pāpakaɱ kammaɱ karissati aññatra phanditamattā. Daharassa hi thapati kumārassa mandassa uttānaseyyakassa vācātipi na hoti. Kuto pana pāpikaɱ vācaɱ bhāsissati aññatra roditamattā. Daharassa hi thapati kumārassa mandassa uttānaseyyakassa saṅkappoti pina hoti, kuto pana pāpikaɱ saṅkappaɱ saṅkappissati aññatra vikujitamattā2. Daharassa hi thapati, kumārassa mandassa uttānaseyyakassa ājivo tipi na hoti, kuto pana [PTS Page 25] pāpakaɱ ājivaɱ ājivissati aññatra mātuthaññā. Evaɱ sante kho thapati, daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalā uttamapattipatto samaṇo ayojjho, yathā uggāhamānassa paribbājakassa samaṇamaṇḍikāputtassa vacanaɱ.

Catuhi kho ahaɱ thapati, dhammehi samannāgataɱ purisapuggalaɱ paññāpemi na ceva sampannakusalaɱ na paramakusalaɱ na uttamapattipattaɱ samaṇaɱ ayojjhaɱ. Apicimaɱ daharaɱ kumāraɱ mandaɱ uttānaseyyakaɱ samadhigayha tiṭṭhati. Katamehi catuhi: idha thapati na kāyena pāpakaɱ kammaɱ karoti, na pāpikaɱ vācaɱ bhāsati, na pāpakaɱ saṅkappaɱ saṅkappeti. Na pāpakaɱ ājivaɱ ājivati. Imehi kho ahaɱ thapati, catuhi dhammehi samannāgataɱ purisapuggalaɱ paññāpemi na ceva sampannakusalaɱ na paramakusalaɱ na uttamapattipattaɱ samaṇaɱ ayojjhaɱ. Apicimaɱ daharaɱ kumāraɱ mandaɱ uttānaseyyakaɱ samadhigayha tiṭṭhati.

--------------------------
1. Sāraṇīyaɱ-machasaɱ 2. Vikujjantamattā-sīma ,vikujjitamattā-syā,[PTS.]

[BJT Page 370]

Dasahi kho ahaɱ thapati, dhammehi samannāgataɱ purisapuggalaɱ paññāpemi sampannakusalaɱ paramakusalaɱ uttamapattipattaɱ samaṇaɱ ayojjhaɱ.

Ime akusalasīlā1. Tāhaɱ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā akusalāsīlā. Tāhaɱ thapati, veditabbanti vadāmi, idha akusalasīlā aparisesā nirujjhanti. Tāhaɱ thapati, veditabbanti vadāmi. Evaɱ paṭipanno akusalānaɱ sīlānaɱ nirodhāya paṭipanno hoti. Tāhaɱ thapati, veditabbanti vadāmi.

Ime akusalasīlā3. Tāhaɱ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā kusalāsīlā. Tāhaɱ thapati, veditabbanti vadāmi, idha kusalasīlā aparisesā nirujjhanti. Tāhaɱ thapati, veditabbanti vadāmi. Evaɱ paṭipanno kusalānaɱ sīlānaɱ nirodhāya paṭipanno hoti. Tāhaɱ thapati, veditabbanti vadāmi.

Ime akusalasaṅkappā4.Tāhaɱ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā akusalasaṅkappā. Tāhaɱ thapati,veditabbanti vadāmi, idha [page 026] akusalasaṅkappā aparisesā nirujjhanti. Tāhaɱ thapati, veditabbanti vadāmi.Evaɱ paṭipanno akusalānaɱ saṅkappānaɱ nirodhāya paṭipanno hoti. Tāhaɱ thapati, veditabbanti vadāmi.

Ime kusalasaṅkappā5.Tāhaɱ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā kusalasaṅkappā. Tāhaɱ thapati,veditabbanti vadāmi, idha kusalasaṅkappā aparisesā nirujjhanti. Tāhaɱ thapati, veditabbanti vadāmi.Evaɱ paṭipanno kusalānaɱ saṅkappānaɱ nirodhāya paṭipanno hoti. Tāhaɱ thapati, veditabbanti vadāmi.

Katame ca thapati, akusalasīlā: akusala kāyakammaɱ, akusalaɱ vacīkammaɱ, pāpako ājivo. Ime vuccanti thapati, akusalasīlā. Ime va thapati, akusalasīlā kiɱsamuṭṭhānā: samuṭṭhānampi nesaɱ vuttaɱ cittasamuṭṭhānātissa vacanīyā6. Katamaɱ cittaɱ: cittampi hi bahuɱ7 anekavidhaɱ nānappakārakaɱ. Taɱ cittaɱ sarāgaɱ sadosaɱ samohaɱ. Ito samuṭṭhānā akusalasīlā. Ime ca thapati, akusalasīlā kuhiɱ aparisesā nirujjhanti. Nirodhopi nesaɱ vutto. Idha thapati, bhikkhu kāyaduccaritaɱ pahāya kāyasucaritaɱ bhāveti, vacīduccaritaɱ pahāya vacīsucaritaɱ bhāveti, manoduccaritaɱ pahāya mano sucaritaɱ bhāveti. Micchāājivaɱ pahāya.

-------------------------
1.Akusalā sīlā- machasaɱ,syā. 2. Kahaɱ-sīmu.Tahaɱ-[PTS ,]tamahaɱ-machasaɱ,syā 3. Kusalā sīlā-machasaɱ,syā 4. Akusalā saṅkappā-machasaɱ syā 5. Kusalā saṅkappā-machasaɱ,syā 6. Vacaniyyā-sīmu. 7. Bahu-syā.[PTS.]

[BJT Page 372]

Sammā ājivena jivikaɱ kappeti, etthete akusalasīlā aparisesā nirujjhanti kathaɱ paṭipanno ca thapati akusalānaɱ sīlānaɱ nirodhāya paṭipanno hoti: idha thapati bhikkhū anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti. Padahati, anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti. Padahati, uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Evaɱ paṭipanno [page 027] kho thapati akusalānaɱ sīlānaɱ nirodhāya paṭipanno hoti.

Katame ca thapati, akusalasīlā: kusalaɱ kāyakammaɱ, akusalaɱ vacīkammaɱ. Ājīvapārisuddhipi suddhipi kho ahaɱ thapati, sīlasmiɱ vadāmi. Ime vuccanti thapati, kusalasīlā. Ime ca thapati, kusalasīlā kiɱsamuṭṭhānā, samuṭṭhānampi nesaɱ vuttaɱ cittasamuṭṭhānātissa vacanīyā. Katamaɱ cittaɱ: cittampi hi bahuɱ anekavidhaɱ nānappakārakaɱ. Taɱ cittaɱ vītarāgaɱ vītadosaɱ vītamohaɱ. Itosamuṭṭhānā akusalasīlā.Ime ca thapati,kusalasīlā kuhiɱ aparisesā nirujjhanti: nirodhopi nesaɱ vutto, idha thapati, bhikkhu sīlavā hoti no ca sīlamayo,tañca cetovimuttiɱ paññā vimuttiɱ yathābhūtaɱ pajānāti. Yatthassa te kusalasīlā aparisesā nirujjhanti. Kathaɱ paṭipanno ca thapati kusalānaɱ sīlānaɱ nirodhāya paṭipanno hoti: idha thapati anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti. Padahati, anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti. Padahati, uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Evaɱ paṭipanno kho thapati kusalānaɱ sīlānaɱ nirodhāya paṭipanno hoti.

Katame ca thapati, akusalasaṅkappā: kāmasaṅkappo byāpādasaṅkappo vihiɱsāsaṅkappo, ime vuccanti thapati akusalasaṅkappā ime ca thapati. Akusalasaṅkappā kiɱsamuṭṭhānā: samuṭṭhānampi nesaɱ vuttaɱ. Saññāsamuṭṭhānātissa vacanīyā. Katamā saññā: saññāpi hi bahū anekavidhā nānappakārakā1 kāmasaññā byāpādasaññā vihiɱsā saññā, ito samuṭṭhānā akusalaṅkappā. Ime ca thapati, akusalasaṅkappā kuhiɱ aparisosā nirujjhanti: nirodhopi nesaɱ vutto. Idha thapati bhikkhū vivicceva kāmehī [page 028] vivicca akusalehī dhammehī savitakkaɱ savicāraɱ vivekajaɱ pitisukhaɱ paṭhamaɱjhānaɱ upasampajja viharati. Etthete akusalasaṅkappā aparisesā nirujjhanti. Kathaɱ paṭipanno ca thapati, akusalānaɱ saṅkappānaɱ nirodhāya paṭipanno hoti: idha thapati, bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti. Padahati,anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti. Padahati, uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Evaɱ paṭipanno kho thapati, akusalānaɱ saṅkappānaɱ nirodhāya paṭipanno hoti.

--------------------------
1.Nānappakārikā-[PTS.]

[BJT Page 374]

Katame ca thapati, kusalasaṅkappā: nekkhammasaṅkappo abyāpādasaṅkappo avihiɱsāsaṅkappo, ime vuccanti thapati kusalasaṅkappā. Ime ca thapati, kusalasaṅkappā kiɱsamuṭṭhānā: samuṭṭhānampi nesaɱ vuttaɱ. Saññāsamuṭṭhānātissa vacanīyā. Katamā saññā:saññāpi hi bahū anekavidhā nānappakārakā1 nekkhammasaññā abyāpādasaññā avihiɱsāsaññā,ito samuṭṭhānā kusalaṅkappā. Ime ca thapati, kusalasaṅkappā kuhiɱ aparisesā nirujjhanti: nirodhopi nesaɱ vutto. Idha thapati bhikkhū vitakka vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱjhānaɱ upasampajja viharati. Etthete kusalasaṅkappā aparisesā nirujjhanti. Kathaɱ paṭipanno ca thapati, kusalānaɱ saṅkappānaɱ nirodhāya paṭipanno hoti: idha thapati, bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti. Padahati,anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti. Padahati, uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Evaɱ paṭipanno kho thapati, kusalānaɱ saṅkappānaɱ nirodhāya paṭipanno hoti.

Katamehi cāhaɱ2 thapati, dasahi dhammehi samannāgataɱ purisapuggalaɱ [page 029] paññāpemi sampannakusalaɱ paramakusalaɱ uttamapattipattaɱ samaṇaɱ ayojjhaɱ: idha thapati, bhikkhu asekhāya3 sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā samannāgato hoti. Imehi kho ahaɱ thapati, dasahi dhammehi samannāgataɱ purisapuggalaɱ paññāpemi sampannakusalaɱ paramakusalaɱ uttamapattipattaɱ samaṇaɱ ayojjhanti.

Idamavoca bhagavā. Attamano pañcakaṅgo thapati bhagavato bhāsitaɱ abhinanditi.
Samaṇamaṇḍikā suttaɱ4 aṭṭhamaɱ.

--------------------------
1.Nānappakārikā-[PTS 4.']Cāhaɱ' -syāmapotthake natthi, 3. Asekkhāya-sīmu: 4. Samaṇamuṇḍakasuttaɱ-machasaɱ,syā

[BJT Page 376]

2.3.9
Cūḷasakuludāyi suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena sakuludāyi paribbājako moranivāpe paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiɱ. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya rājagahaɱ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: atippago kho tāva rājagahaɱ piṇḍāya carituɱ. Yannūnāhaɱ yena moranivāpo paribbājakārāmo yena sakuludāyi paribbājako tenupasaṅkameyyanti. Atha kho bhagavā yena moranivāpo paribbājakārāmo tenupasaṅkami. Tena kho pana samayena sakuludāyi paribbājako mahatiyā paribbājaka parisāya saddhiɱ nisinno hoti unnādiniyā uccāsaddamahāsaddāya1 [page 030] anekavihitaɱ tiracchānakathaɱ kathentiyā, seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ yānakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ iti vā. Addasā kho sakuludāyi paribbājako bhagavantaɱ dūratoca āgacchantaɱ. Disvāna sakaɱ parisaɱ saṇṭhapesi: 'appasaddā honto hontu mā bhonto saddamakattha ayaɱ samaṇo gotamo āgacchati, appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādi, appevanāma appasaddaɱ parisaɱ viditvā upasaṅkamitabbaɱ maññeyyā'ti. Atha kho te paribbājakā tuṇhī ahesuɱ.

Atha kho bhagavā yena sakuludāyi paribbājako tenupaṅkami. Atha kho sakuludāyi paribbājako bhagavantaɱ etadavoca: etu kho bhante bhagavā: 'svāgataɱ bhante bhagavato. Cirassaɱ kho bhante bhagavā imaɱ pariyāyamakāsi yadidaɱ idhāgamanāya. Nisīdatu bhante bhagavā, idamāsanaɱ paññatta'nti. Nisīdi bhagavā paññatte āsane. Sakuludāyīpi kho paribbājako aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho sakuludāyi paribbājakaɱ bhagavā etadavoca:

Kāyanuttha udāyi, etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatāti? Tiṭṭhatesā bhante kathā yāya mayaɱ etarahi kathāya sannisinnā. Nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi savaṇāya. Yadāhaɱ bhante imaɱ parisaɱ anupasaṅkanto homi. Athāyaɱ parisā anekavihitaɱ tiracchānakathaɱ kathentī nisinnā

--------------------------
1. Uccāsaddāya mahāsaddāya-sīmu, [PTS]

[BJT Page 378]

Hoti. Yadā ca kho ahaɱ bhante, imaɱ parisaɱ upasaṅkanto homi. Athāyaɱ parisā mamaɱyeva mukhaɱ ullokentī1 nisinnā hoti: yaɱ no samaṇo udāyi dhammaɱ bhāsissati. Taɱ no sossāmāti. Yadā [page 031] pana bhante bhagavā imaɱ parisaɱ upasaṅkanto hoti, atha ahañceva ayañca parisā bhagavatova2 mukhaɱ ullokento1 nisinnā homa3: yaɱ no bhagavā dhammaɱ bhāsissati, taɱ sossāmā'ti.

Tenahudāyi, taññevettha paṭibhātu, yathā maɱ paṭibhāseyyāti. Purimāni bhante divasāni purimatarāni sabbaññu sabbadassāvī aparisesaɱ ñāṇadassanaɱ paṭijānamāno: 'carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ ñāṇadassanaɱ paccupaṭṭhita'nti, so mayā pubbantaɱ ārabbha pañhaɱ puṭṭho samāno aññenaññaɱ paṭicari. Bahiddhā kataɱ apanāmesi. Kopañca dosañca appaccayañca pātvākāsi. Tassa mayhaɱ bhante, bhagavantaɱyeva ārabbha pīti udapādi: 'aho nūna bhagavā, aho nūna sugato, yo imesaɱ dhammānaɱ kusalo'ti.

Ko paneso udāyi, sabbaññū sabbadassāvī aparisesaɱ ñāṇadassanaɱ paṭijānamāno: 'carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ ñāṇadassanaɱ paccupaṭṭhita'nti, yo tayā4 pubbantaɱ ārabbha pañhaɱ puṭṭho samāno aññenaññaɱ paṭicari, bahiddhā kathaɱ apanāmesi. Kopañca dosañca appaccayañca pātvākāsī'ti? Nigaṇṭho bhante nātaputto'ti.

Yo kho udāyi,anekavihitaɱ pubbenivāsaɱ anussareyya, seyyathīdaɱ: ekampi jātiɱ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto amutra udapādiɱ5 tatrāpāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanno. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussareyya. So vā maɱ pubbantaɱ ārabbha pañhaɱ puccheyya taɱ vāhaɱ pubbantaɱ ārabbha pañhaɱ puccheyyaɱ. So vā me pubbantaɱ ārabbha pañhassa veyyākaraṇena cittaɱ ārādheyya, tassa vāhaɱ pubbantaɱ ārabbha pañhassa veyyākaraṇena cittaɱ ārādheyyaɱ.

Yo kho5 udāyi, dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya: cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, so vā maɱ aparantaɱ ārabbha [page 032] pañhaɱ puccheyya. Taɱ vāhaɱ aparantaɱ ārabbha pañhaɱ puccheyyaɱ. So vā me aparantaɱ ārabbha pañhassa veyyākaraṇena cittaɱ ārādheyya. Tassa vāhaɱ aparantaɱ ārabbha pañhassa veyyākaraṇena cittaɱ ārādheyyaɱ. Apicudāyi, tiṭṭhatu pubbanto tiṭṭhatu aparanto, dhammaɱ te desessāmi: ' imasmiɱ sati idaɱ hoti, imassuppādā idaɱ uppajjati, imasmiɱ asati idaɱ na hoti, imassa nirodhā imaɱ nirujjhatī'ti. Ahaɱ hi

--------------------------
1. Olokentī-syā. 2. Bhagavato-machasaɱ. 3. Hoti- sya 4. So tayā-syā 5. So kho-sīmu,[PTS.]

[BJT Page 380]

Bhante1 yāvatakampi me iminā attabhāvena paccanubhūtaɱ, tampi nappahomi sākāraɱ2 sauddesaɱ anussarituɱ. Kuto panāhaɱ anekavihitaɱ pubbenivāsaɱ anussarissāmi, seyyathīdaɱ: ekampi jātiɱ dvepi dvepi jātiyo ekampi jātiɱ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto amutra udapādiɱ5 tatrāpāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarissāmi seyyathāpi bhagavā. Ahaɱ hi bhante etarahi paɱsu pisācakampi na passāmi, kuto panāhaɱ dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānissāmi. Seyyathāpi bhagavā. Yaɱ pana maɱ bhante bhagavā evamāha: api cudāyi tiṭṭhatu pubbanto tiṭṭhatu aparanto,dhammaɱ te desessāmi: 'imasmiɱ sati idaɱ hoti, imassuppādā idaɱ upapajjati, imasmiɱ asati idaɱ na hoti, imassa nirodhā idaɱ nirujjhatī'ti. Tañca pana me bhiyyosomattāya na pakkhāyati appevanāmāhaɱ bhante sake ācariyake bhagavato cittaɱ ārādheyyaɱ pañhassa veyyākaraṇenā'ti.
Kinti pana te udāyi, sake ācariyake hotīta?

Ambhākaɱ bhante, sake ācariyake evaɱ hoti: 'ayaɱ paramo vaṇṇo, ayaɱ paramo vaṇṇo'ti.

Yaɱ pana te etaɱ udāyi, sake ācariyake evaɱ hoti: 'ayaɱ paramo vaṇṇo, ayaɱ paramo vaṇṇo'ti. Katamo so paramo vaṇṇo'ti?

Yasmā bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi, so paramo vaṇṇoti.

Katamo pana so udāyi vaṇṇo,3 yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthiti? [page 033]

Yasmā bhante vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi, so paramo vaṇṇoti.

Dīghāpi kho te esā udāyi, phareyya. Yasmā bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natti, so paramo vaṇṇoti vadesi, tañca vaṇṇaɱ na paññāpesi. Seyyathāpi udāyi puriso evaɱ vadeyya: ahaɱ yā imasmiɱ janapade janapadakalyāṇī taɱ icchāmi taɱ kāmemī'ti. Tamenaɱ evaɱ vadeyyuɱ: ambho purisa, yaɱ tvaɱ janapadakalyāṇīɱ icchasi kāmesi. Jānāsi tvaɱ janapadakalyāṇiɱ khattiyī vā brāhmaṇī vā vessī vā suddīvāti? Iti puṭṭho, noti vadeyya. Tamenaɱ evaɱ vadeyyuɱ: ambho purisa, yaɱ tvaɱ janapadakalyāṇiɱ icchasi kāmesi jānāsi tvaɱ janapadakalyāṇiɱ evannāmā evaṅgottā iti vāti tamenaɱ evaɱ vadeyyuɱ: ambho purisa, yaɱ tvaɱ janapadakalyāṇiɱ icchasi kāmesi jānāsi tvaɱ janapadakalyāṇiɱ evannāmā evaṅgottā itivāti dīghā vā rassā vā majjhimā vāti iti puṭṭho, noti vadeyya. Tamenaɱ evaɱ vadeyyuɱ: ambho purisa, yaɱ tvaɱ janapadakalyāṇiɱ icchasi kāmesi jānāsi tvaɱ janapadakalyāṇiɱ evannāmā evaṅgottā iti vāti kāḷī vā sāmā vā maṅguracchavī vāti iti puṭṭho, noti vadeyya. Amukasmiɱ gāme vā nigame vā nagare vāti iti pūṭṭho, noti vadeyya. Tamenaɱ evaɱ vadeyyuɱ: ambho purisa, yaɱ tvaɱ na jānāsi na passasi, taɱ tvaɱ icchasi kāmesiti iti puṭṭho āmāti vadeyya. Taɱ kiɱ maññasi udāyi, nanu evaɱ sante tassa purisassa appāṭihīrakaɱ4 bhāsitaɱ sampajjatīti?

-----------------------
1. Ahaɱ bhante-sīmu,[PTS 2.] Iti sākāraɱ -sīmu,[PTS 3.] So paramo vaṇṇo- machasaɱ 4. Appāṭihirīkataɱ-machasaɱ, [PTS] appāṭihirikataɱ-syā.

[BJT Page 382]

Addhā kho bhante, evaɱ sante tassa purisassa appāṭihīrakaɱ bhāsitaɱ sampajjatīti.

Evameva kho udāyi, yasmā bhante, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā natthi, so paramo vaṇṇoti vadesi, tañca vaṇṇaɱ na paññāpesīti.
Seyyathāpi bhante, maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca1. Evaɱ vaṇṇo attā hoti arogo parammaraṇāti.

Taɱ kiɱ maññasi udāyi, maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato paṇḍukambale nikkhitto [page 034] bhāsati ca tapati ca virocati ca1 yo vā rattandhakāratimisāyaɱ kimi khajjopaṇako, imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyambhante, rattandhakāratimisāyaɱ kimi khajjopaṇako, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Taɱ kiɱ maññasi udāyi, yo vā rattandhakāratimisāyaɱ2 kimi khajjopaṇako. Yo vā rattandhakāratimisāyaɱ telappadipo, imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataroca paṇītataro cāti?

Yvāyaɱ bhante, rattandhakāratimisāyaɱ telappadīpo, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Taɱ kiɱ maññasi udāyi, yo vā rattandhakāratimisāyaɱ telappadipo yo vā rattandhakāratimisāyaɱ mahāaggikkhandho, imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaɱ bhante, rattandhakāratimisāyaɱ mahāaggikkhandho, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Taɱ kiɱ maññasi udāyi, yo vā rattandhakāratimisāyaɱ mahāaggikkhandho, yā vā rattiyā paccusasamayaɱ viddhe vigatavalāhake deve osadhītārakā, imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti.?

Yāyaɱ bhante, rattiyā paccusasamayaɱ viddhe vigatavalāhake deve osadhītārakā, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Taɱ kiɱ maññasi udāyi, yā vā rattiyā paccusasamayaɱ viddhe vigatavalāhake deve osadītārakā, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido3 aḍḍharattasamayaɱ cando, imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti

1. Bhāsate ca tapate ca-sīmu, machasaɱ virocate ca sīmu bhāsateva tapateva virocateca-syā 2. Rattandhakāratimisāya-machasaɱ,[PTS,] syā 3. Abhide-sīmu.

384

Yvāyaɱ bhante, tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido1 aḍḍharattasamayaɱ cando, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti. [page 035]

Taɱ kiɱ maññasi udāyi, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaɱ cando. Yo vā vassānaɱ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikaɱ samayaɱ suriyo, imesaɱ ubhinnaɱ vaṇṇānaɱ katamo ca vaṇṇo abhikkantataro ca paṇītataro cāti.

Yvāyaɱ bhante, vassānaɱ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikaɱ samayaɱ suriyo, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Ato2 kho te udāyi, bahū hi bahutarā devā ye imesaɱ candimasuriyānaɱ ābhā3 nānubhonti, tyāhaɱ pajānāmi. Atha ca panāhaɱ na vadāmi: yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi'ti. Atha ca pana tvaɱ udāyi: yvāyaɱ vaṇṇo kiminā khajjopaṇakena hīnataro4ca patikiṭṭhataro ca, so paramo vaṇṇoti vadesi, tañca vaṇṇaɱ na paññāpesiti.

Acchidaɱ bhagavā kathaɱ, acchidaɱ sugato kathanti.

Kiɱ pana tvaɱ udāyi, evaɱ vadesi: acchidaɱ bhagavā kathaɱ, acchidaɱ sugato kathanti

Ambhākaɱ bhante, sake ācariyake evaɱ hoti: 'ayaɱ paramo vaṇṇo ayaɱ paramo vaṇṇo'ti. Te mayaɱ bhante, bhagavatā sake ācariyake samanuyuñjiyamānā samanugāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhā'ti.

Kiɱ panudāyi, atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?

Ambhākaɱ bhante, sake ācariyake evaɱ hoti: atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti.

Katamā pana sā udāyi, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?

Idha bhante, ekacco pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti, adinnādānaɱ pahāya adinnādānā paṭivirato hoti, kāmesu micchācāraɱ pahāya kāmesu micchācārā paṭivirato [page 036] hoti, musāvādaɱ pahāya musāvādā paṭivirato hoti, aññataraɱ vā pana tapoguṇaɱ samādāya vattati, ayaɱ kho sā bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.

---------------------------
1. Ahide-sīmu 2. Tato-syā 3. Ābhā te-sīmu 4. Nihīnataro-machasaɱ,syā.

[BJT Page 386]

Taɱ kiɱ maññasi udāyi, yasmi samaye pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti, ekantasukhī vā tasmiɱ samaye attā hoti sukhadukkhī cāti?

Sukhadukkhī bhante.

Taɱ kiɱ maññasi udāyi, yasmiɱ samaye adinnādānaɱ pahāya adinnādānā paṭivirato hoti, ekantasukhī vā tasmiɱ samaye attā hoti sukhadukkhī vāti?

Sukhadukkhī bhante.

Taɱ kiɱ maññasi udāyi, yasmiɱ samaye kāmesu micchācāraɱ pahāya kāmesu micchācārā paṭivirato hoti, ekantasukhī vā tasmiɱ samaye attā hoti sukhadukkhī vāti?

Sukhadukkhī bhante

Taɱ kiɱ maññasi udāyi, yasmiɱ samaye musāvādāɱ pahāya musāvādā paṭivirato hoti, ekantasukhi vā tasmiɱ samaye attā hoti sukhadukkhī vāti?

Sukhadukkhī bhante.

Taɱ kiɱ maññasi udāyi, yasmiɱ samaye aññataraɱ tapoguṇaɱ samādāya vattati, ekantasukhī vā tasmiɱ samaye attā hoti sukhadukkhī vāti?

Sukhadukkhī bhante.

Taɱ kiɱ maññasi udāyi, api nu kho vokiṇṇasukhadukkhaɱ paṭipadaɱ āgamma ekantasukhassa lokassa sacchikiriyā hotīti?

Acchidaɱ bhagavā kathaɱ, acchidaɱ sugato kathanti.

Kiɱ pana tvaɱ udāyi, evaɱ vadesi: 'acchidaɱ bhagavā kathaɱ, acchidaɱ sugato katha'nti.

Amhākaɱ bhante, sake ācariyake evaɱ hoti: 'atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti. Te mayaɱ bhante, bhagavatā sake ācariyake samanuyuñjiyamānā samanugāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhāti.

Kiɱ pana bhante, atthi ekantasukho loko atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti? [page 037]

Atthi kho udāyi, ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.

Katamā pana sā bhante,ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?

--------------------------
1.Aparaddhāpi-syā,[PTS]

[BJT Page 388]

Vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti:upekkhako satimā sukhavihārīti taɱ tatiyaɱjhānaɱ upasampajja viharati. Ayaɱ kho sā udāyi, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti

Na kho1 sā bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāya. Sacchikato hissa bhante, ettāvatā ekantasukho loko hotīti.

Nakhvāssa udāyi,ettāvatā ekantasukho loko sacchikato hoti, ākāravatītveva sā paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.

Evaɱ vutte sakuludāyissa paribbājakassa parisā unnādinī uccāsadda mahāsaddā2 ahosi: ettha mayaɱ anassāma sācariyakā, ettha mayaɱ panassāma3 sācariyakā, na mayaɱ ito bhiyyo utatritaraɱ pajānāmāti.

Atha kho sakuludāyissa paribbājakassa parisā unnādinī uccāsadda mahāsaddā2 ahosi: ettha mayaɱ anassāma sācariyakā , ettha mayaɱ panassāma3 sācariyakā, na mayaɱ ito bhiyyo uttarītaraɱ pajānāmāti.

Atha kho sakuludāyi paribbājako te paribbājake appasadde katvā bhagantaɱ etadavoca: ' kittāvatā panassa bhante ekantasukho loko sacchikato hotī'ti.
Idhūdāyi, bhikkhū sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaɱ atthaṅgamā1 adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Yāvatā devatā ekantasukhaɱ lokaɱ upapannā tāhi devatāhi saddhiɱ santiṭṭhati sallapati sākacchaɱ samāpajjati, ettāvatā khvāssa udāya, ekantasukho loko sacchikato hotī'ti.

Etassa nūna bhante, ekantasukhassa lokassa sacchikiriyāhetu bhikkhū bhagavati brahmacariyaɱ carantīti?

Na kho udāyi, etassa4 ekantasukhassa lokassa sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ caranti. Atthi kho udāyi, aññe ca5 dhammā uttaritarā ca paṇītatarā ca, yesaɱ sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ carantīti. [page 038]

Katame pana te bhante, dhammā uttarītarā ca paṇītatarā ca, yesaɱ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaɱ carantīti?

Idhudāyi, tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā so imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti,so dhammaɱ deseti:ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti.Taɱ dhammaɱ suṇāti.

Gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ, yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyanti. So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati.

So evaɱ pabbajito samāno bhikkhūnaɱ sikkhāsājivasamāpanno pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajji dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaɱ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaɱ pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvādaɱ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaɱvādako lokassa. Pisunaɱ vācaɱ pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaɱ bhedāya,amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya, iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā, samaggārāmo samaggarato samagganandi samaggakaraṇiɱ vācaɱ bhāsitā hoti. Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaɱ vācaɱ bhāsitā hoti. Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiɱ vācaɱ bhāsitā kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ.

So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattuparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahanā paṭivirato hoti āmakadhaññapaṭiggahanā paṭivirato hoti. Āmakamaɱsapaṭiggahanā paṭivirato hoti. Itthikumārikapaṭiggahanā paṭivirato hoti. Dāsidāsapaṭiggahanā paṭivirato hoti. Ajeḷakapaṭiggahanā paṭivirato hoti. Kukkuṭasūkarapaṭiggahanā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti. Khettavatthupaṭiggahanā paṭivirato hoti. Dūteyyapahīnagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaɱsakuṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhi sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evamevaɱ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti.

So cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,tassa saɱvarāya paṭipajjati,rakkhati cakkhundriyaɱ,cakkhundriyesaɱvaraɱ āpajjati.
So sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaɱ sotendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,tassa saɱvarāya paṭipajjati,rakkhati sotendriyaɱ, sotendri yesaɱvaraɱ āpajjati.

So ghānena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaɱ ghānendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,tassa saɱvarāya paṭipajjati,rakkhati ghānendriyaɱ,ghānendri yesaɱvaraɱ āpajjati.
So jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaɱ jivhendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,tassa saɱvarāya paṭipajjati,rakkhati jivhendriyaɱ,jivhendriye saɱvaraɱ āpajjati.
So kāyena phoṭṭhabbaɱ phūsitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ kāyendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,tassa saɱvarāya paṭipajjati,rakkhati kāyendriyaɱ,kāyendriye saɱvaraɱ āpajjati.
So manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaɱ manendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,tassa saɱvaraɱ paṭipajjati,rakkhati manendriyaɱ,manendriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti

So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaɱ senāsanaɱ bhajati. Araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapattaɱ abbhokāsaɱ palālapuñjaɱ.

So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ panidhāya, parimukhaɱ satiɱ upaṭṭhapetvā. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaɱ parisodheti, thīnamiddaɱ pahāya vigatatīnamiddo viharati ālokasaññi sato sampajāno. Thīnamiddā cittaɱ parisodheti, uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto. Uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaṅkathi kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Ayampi kho udāyi, dhammo uttarītaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ caranti.

--------------------------
1. Kiɱ nu kho-syā 2. Uccāsaddā mahāsaddā-syā, machasaɱ 3 anassāma-machasaɱ,[PTS 4.] Etassa-machasaɱ(natthi)
5.Aññeva-machasaɱ,[PTS]

[BJT Page 390]

Puna ca paraɱ udāyi, bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taɱ tatiyaɱ jhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaɱ atthaṅgamā1 adukkhaɱ asukhaɱ2 upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ3 upasampajja viharati.Ayampi kho udāyi,dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ caranti.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbe nivāsānussatiñāṇāya cittaɱ abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ: ekampi jātiɱ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evannāmo evaṅgotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto amutra udapādiɱ5 tatrāpāsiɱ evannāmo evaṅgotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati, ayampi kho udāyi dhammo uttarītaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ caranti.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cūtupapātañāṇāya cittaɱ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,ayampi kho udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ caranti.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmeti. So idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhasamudayoti yatābhūtaɱ pajānāti. Ayaɱ dukkhanirodhoti yatābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāmiṇīpaṭipadāti yathābhūtaɱ pajānāti, ime āsavāti yathābhūtaɱ pajānāti. Ayaɱ āsavasamudayoti [page 039] yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhoti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhagāminīpaṭipadāti yathābhūtaɱ pajānāti. Tassa evañjānato evampassato kāmāsavā pi cittaɱ vimuccati. Bhavāsavāpi cittaɱ vimuccati. Avijjāsavā pi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ,kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti. Ayaɱ kho udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ caranti. Ime kho udāyi, dhammā uttaritarā ca paṇītatarā ca yesaɱ sacchikiriyā hetu bhikkhū mayi brahmacariyaɱ carantīti.
Evaɱ vutte sakuludāyi paribbājako bhagavantaɱ etadavoca: abhikkantaɱ bhante, abhikkantaɱ bhante. Seyyathāpi bhante, nikkujjitaɱ vā ukkujjeyya, paṭiccannaɱ vā vicareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante, bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaɱ bhante, bhagavato santike pabbajjaɱ,labheyyaɱ upasampadanti.

[BJT Page 392]

Evaɱ vutte sakuludāyissa paribbājakassa parisā sakuludāyiɱ paribbājakaɱ etadavoca: mā bhavaɱ udāyi, samaṇe gotame brahmacariyaɱ cari, mā bhavaɱ udāyi, ācariyo hutvā antevāsīvāsaɱ vasi. Seyyathāpi nāma udakamaṇīko1 hutvā udañcaniko2 assa. Evaɱ sampadamidaɱ3 bhoto udāyissa bhavissati. Mā bhavaɱ udāyi samaṇe gotame brahmacariyaɱ cari. Mā bhavaɱ udāyi ācariyo hutvā antevāsīvāsaɱ vasīti. Iti hidaɱ sakuludāyissa paribbājakassa parisā sakuludāyiɱ paribrabājakaɱ antarāyamakāsi bhagavati brahmacariyeti. [page 040]

Culasakuludāyisuttaɱ navamaɱ.

-------------------------
1.Maṇiko-[PTS 2.] Uddekaniko-syā,[PTS 3.] Sampadamekaɱ - [PTS.]

[BJT Page 394]

2.3.10

Vekhanassa suttaɱ.

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho vekhanasso1 paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho vekhanasso1 paribbājako bhagavato santike udānaɱ udānesi: ' ayaɱ paramo vaṇṇo, ayaɱ paramo vaṇṇo'ti.

Kiɱ pana tvaɱ kaccāna, evaɱ vadesi:'ayaɱ paramo vaṇṇo ayaɱ paramo vaṇṇo'ti. Katamo kaccāna, so paramo vaṇṇo'ti?

Yasmā bho gotama vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi, so paramo vaṇṇoti.

Katamo pana so kaccāna,vaṇṇo yasmā vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā natthiti?

Yasmā bho gotama, vaṇṇā añño vaṇṇo uttarītarovā paṇītataro vā natthi, so paramo vaṇṇoti.

Dīghāpi kho te esā kaccāna, phareyya. Yasmā bho gotama, vaṇṇā añño vaṇṇo uttarītaro vā paṇitataro vā natthi. So paramo vaṇṇoti vadesi. Tañca vaṇṇaɱ na paññāpesi. Seyyathāpi kaccāna, puriso evaɱ vadeyya: ahaɱ yā imasmiɱ janapade janapadakalyāṇī, taɱ icchāmi taɱ kāmemī'ti. Tamenaɱ evaɱ vadeyyuɱ: ambho purisa, yaɱ tvaɱ janapadakalyāṇiɱ icchasi kāmesi, jānāsi tvaɱ janapadakalyāṇī khattiyi vā brāhmaṇī vā vessī vā suddi vā'ti? Iti puṭṭho noti vadeyya. Tamenaɱ vadeyyuɱ: ambho purisa, yaɱ tvaɱ janapadakalyāṇiɱ icchasi kāmesi, janāsi tvaɱ janapadakalyāṇiɱ evannāmā evaɱgottā iti cā'ti. Tamenaɱ vadeyyuɱ: ambho purisa, yaɱ tvaɱ janapada kalyāṇiɱ icchasi kāmesi, jānāsi tvaɱ janapadakalyāṇiɱ evannāmā evaɱgottā iti cā'ti. Dīghā vā rassā vā majjhamā vā kāḷi vā sāmā vā maṅguracchavī vā'ti?Iti puṭṭho noti vadeyya. Amukasmiɱ gāme vā nigame vā nagare vā'ti? Iti pūṭṭho noti vadeyya. Tamenaɱ evaɱ vadeyyuɱ: ambho purisa, yaɱ tvaɱ na jānāsi na passasi, taɱ tvaɱ icchasi kāmesīti? Iti puṭṭho āmāti vadeyya. Taɱ [page 041] kiɱ maññasi kaccāna, nanu evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatī'ti?

Addhā kho bho gotama, evaɱ sante tassa purisassa appāṭihirakataɱ bhāsitaɱ sampajjatīti.

--------------------------
1. Vekhanaso-machasaɱ, vekhaṇaso-syā

[BJT Page 396]

Evameva kho tvaɱ kaccāna,yasmā bhante, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā natthi,so paramo vaṇṇo'ti vadesi, tañca vaṇṇaɱ na paññāpesīti.
Seyyathāpi bho gotama,maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca1. Evaɱ vaṇṇo attā hoti arogo parammaraṇāti.

Taɱ kiɱ maññasi kaccāna,yo vā maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca1 yo vā rattandhakāratimisāyaɱ2 kimi khajjopaṇako, imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaɱ bho gotama, rattandhakāratimisāyaɱ2 kimi khajjopaṇako, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Taɱ kiɱ maññasi kaccāna, yo vā rattandhakāratimisāyaɱ kimi khajjopaṇako, yo vā rattandhakāratimisāyaɱ telappadipo, imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataroca paṇītataro cāti?

Yvāyaɱ ho gotama,rattandhakāratimisāyaɱ telappadīpo, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Taɱ kiɱ maññasi kaccāna, yo vā rattandhakāratimisāyaɱ telappadipo yo vā rattandhakāratimisāyaɱ mahāaggikkhandho, imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaɱ bho gotama, rattandhakāratimisāyaɱ mahāaggikkhandho,ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Taɱ kiɱ maññasi kaccāna, yo vā rattandhakāratimisāyaɱ mahāaggikkhandho, yā vā rattiyā paccusasamayaɱ [page 042] viddhe vigatavalāhake deve osadhītārakā, imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti.?

Yvāyaɱ bho gotama, rattiyā paccusasamayaɱ viddhe vigatavalāhake deve osadhītārakā, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

--------------------------
1. Bhāsate ca tapate ca- sīmu, machasaɱ , tapateca- sīma
Bhāsateva tapateva virocateva-syā
2. Rattandhakāratimisāya-machasaɱ,syā,[PTS]

[BJT Page 398]

Taɱ kiɱ maññasi maññasi kaccāna,yā vā rattiyā paccusasamayaɱ viddhe vigatavalāhake deve osadītārakā, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido1 aḍḍharattisamayaɱ cando, imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti

Yvāyaɱ bho gotamo,tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido1 aḍḍharattisamayaɱ cando, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Taɱ kiɱ maññasi kaccāna, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattisamayaɱ cando, yo vā vassānaɱ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaɱ suriyo, imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti.

Yvāyaɱ bho gotama, vassānaɱ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaɱ suriyo, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Ato kho2 te kaccāna, bahū hi bahutarā devā, ye imesaɱ candimasuriyānaɱ ābhā nānubhonti, tyāhaɱ pajānāmi. Atha ca panāhaɱ na vadāmi: yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi'ti.Atha ca pana tvaɱ kaccāna, yvāyaɱ vaṇṇo kiminā khajjopaṇakena hīnataro3ca patikiṭṭhataro ca, so paramo vaṇṇoti vadesi, tañca vaṇṇaɱ na paññāpesi.

Pañca kho ime kaccāna, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā [page 043] iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho kacchāna, pañca kāmaguṇā. Yaɱ kho kaccāna, ime pañca kāmaguṇe paṭicca uppajjati sukhaɱ somanassaɱ, idaɱ vuccati kāmasukhaɱ. Iti kāmehi kāmasukhaɱ, kāmasukhā kāmaggasukhaɱ tattha aggamakkhāyatīti.

Evaɱ vutte vekhanasso4 paribbājako bhagavantaɱ etadavoca: acchariyaɱ bho gotama, abbhutaɱ bho gotama, yāvasubhāsitañcidaɱ5 bhotā gotamena: kāmehi kāmasukhaɱ, kāmasukhā kāmaggasukhaɱ tattha aggamakkhāyatīti.

--------------------------
1. Abhide-sīmu, 2. Atha kho- sīmu. Tato kho - syā 3. Nihinataro - machasaɱ,syā4. Vekhanaso-machasaɱ ,vekhaṇaso - syā 5. Yāvasubhāsitamidaɱ-sīmu.

[BJT Page 400]

Dujjānaɱ kho etaɱ kaccāna, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena1 aññathācariyakena kāmā vā kāmasukhaɱ vā kāmaggasukhaɱ vā. Ye kho te kaccāna, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇiyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaɱyojanā sammadaññā vimuttā, te kho etaɱ jāneyyuɱ kāmā vā kāmasukhaɱ vā kāmaggasukhaɱ vāti.

Evaɱ vutte vekhanasso paribbājako kupito anattamano bhagavantaɱyeva khuɱsento bhagavantaɱyeva vamhento bhagavantaɱ yeva vadamāno samaṇo ca gotamo pāpito2 bhavissati'ti bhagavantaɱ etadavoca: evameva panidheke3 samaṇabrāhmaṇā ajānantā pubbantaɱ, apassantā aparantaɱ, atha ca pana: khiṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇiyaɱ nāparaɱ itthattāyā'ti pajānāmā'ti paṭijānanti4 tesamidaɱ bhāsitaɱ hassakaɱyeva sampajjati, lāmakaɱyeva sampajjati, rittakaɱyeva sampajjati,tucchakaɱyeva sampajjatī'ti.

Yo kho te kaccāna, samaṇabrāhmaṇā ajānantā pubbantaɱ [page 044] apassantā aparantaɱ khīṇā jāti, vusitaɱ brahmacariyaɱ,kataɱ karaṇīyaɱ nāparaɱ itthattāyāni pajānāmā'ti paṭijānanti, tesaɱ soyeva sahadhammiko niggaho hoti. Api ca kaccāna, tiṭṭhatu pubbanto, tiṭṭhatu aparanto. Etu viññū puriso asaṭho amāyāvī ujujātiko ahamanusāsāmi, ahaɱ dhammaɱ desemi, yathānusiṭṭhaɱ tathā paṭipajjamāno na cirasseva sāmaññeva ñassati, sāmaɱ dakkhiti. Evaɱ kira sammā5 bandhanā vippamokkho hoti yadidaɱ avijjābandhanā6. Seyyathāpi kaccāna. Daharo kumāro mando uttānaseyyako kaṇṭhapañcamehi bandhanehi baddho assa suttabandhanehi, tassa vuddhimanvāya indriyānaɱ paripākamanvāya tāni bandhanāni mucceyyuɱ7 so mokkhomhīti kho jāneyya no ca bandhanaɱ. Evameva kho kaccāna, etu viññū puriso asaṭho amāyāvi ujujātiko. Ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno na cirasseva sāmaññeva ñassati. Sāmaɱ dakkhiti. Evaɱ kira sammā bandhanā vippamokkho hotī yadidaɱ avijjābandhanāti.

--------------------------
1. Aññatthayogena syā. 2. Pāpiko-sīmu. 3. Panidhekamme-machasaɱ,syā 4. Itthattayāti paṭijānanti-[PTS 5.] Evaɱ kirāyasmā-syā. 6. Avijjābandhanaɱti-sīmu.6. Muñceyyuɱ-syā.

[BJT Page 402]

Evaɱ vutte vekhanasso paribbājako bhagavantaɱ etadavoca: abhikkantaɱ bho gotama, abhikkantaɱ bho gotama,seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vīvareyya,mūḷhassa vā maggaɱ ācikkheyya'andhakāre vā telapajjotaɱ dhāreyya,' cakkhumanto rūpāni dakkhintī'ti, evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaṅgatanti. [page 045]
Vekhanassasuttaɱ dasamaɱ

Paribbājakavaggo tatiyo

Tassa vaggassa uddānaɱ

Puṇḍarī aggi sahā katināmo, dīghanakho puna bhāradvājagotto sandaka uddāyi maṇḍikaputto, maṇiko tathā kaccāno varavaggo.

*Puṇḍarī aggi samākathināmo dīghanakho puna bhāradvāja gotto. Sandaka uddayi muṇḍikaputto maṇiko tathā kaccāno varavaggo - machasaɱ.

[BJT Page 404]

4. Rājavaggo

2.4.1

Ghaṭīkārasuttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā kosalesu cārikaɱ carati mahatā bhikkhusaṅghena saddhiɱ. Atha kho āyasmato ānandassa etadahosi: ' ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya, na akāraṇe1 tathāgatā sitaɱ pātukarontī'ti. Atha kho āyasmā ānando ekaɱsaɱ cīvaraɱ2 katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaɱ etadavoca: 'ko nu kho bhante hetu, ko paccayo bhagavato sitassa pātukammāya, na akāraṇe1 tathāgatā sitaɱ pātukarontī'ti.
Bhūtapubbaɱ ānanda, imasmiɱ padese vehaliṅgaɱ3 nāma gāmanigamo ahosi iddho ceva phīto ca bahujano ākiṇṇamanusso. Vehaliṅgaɱ3 kho ānanda, gāmanigamaɱ kassapo bhagavā arahaɱ sammāsambuddho upanissāya vihāsi. Idha sudaɱ ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi, idha sudaɱ ānanda kassapo bhagavā arahaɱ sammāsambuddho nisinnako bhikkhusaṅghaɱ ovadatīti.

Atha kho āyasmā ānando catugguṇaɱ saṅghāṭiɱ paññāpetvā bhagavantaɱ etadavoca: tena hi bhante, bhagavā nisīdatu, evā'yaɱ bhūmippadeso dvīhi arahantehī sammāsambuddhehi paribhūtto bhavissatī'ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaɱ ānandaɱ āmantesi:

'Bhūtapubbaɱ ānanda, imasmiɱ padese vehaliṅgaɱ nāma gāmanigamo ahosi iddho ceva thito ca bahujano ākiṇṇamanusso. Vehaliṅgaɱ kho ānanda, gāmanigamaɱ kassapo bhagavā arahaɱ sammāsambuddho upanissāya vihāsi. Idha sudaɱ ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi. Idha sudaɱ ānanda, kassapo bhagavā arahaɱ sammāsambuddho nisinnako [page 046] bhikkhusaṅghaɱ ovadati.

Vehaliṅge kho ānanda gāmanigame ghaṭīkāro nāma kumbhakāro kassapassa bhagavato arahato sammāsambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko. Ghaṭīkārassa kho ānanda, kumbhakārassa jotipālo nāma māṇavo sahāyo ahosi piyasahāyo. Atha kho ānanda, ghaṭīkāro kumbhakāro jotipālaɱ māṇavaɱ āmantesi: 'āyāma samma

-------------------------
1. Na akāraṇena-machasaɱ,syā[PTS 2.] Uttarāsaṅgaɱ-syā 3. Vegaḷiṅgaɱ-machasaɱ vebhaḷiṅgaɱ-syā,[PTS]

[BJT Page 406]

Jotipāla, kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ dassanāya upasaṅkamissāma. Sādhusammataɱ hi me tassa bhagavato dassanaɱ arahato sammāsambuddhassā'ti. Evaɱ vutte ānanda, jotipālo māṇavo ghaṭīkāraɱ kumbhakāraɱ etadavoca: 'alaɱ samma ghaṭīkāra, kiɱ pana tena muṇḍakena samaṇakena diṭṭhenā'ti?'Āyāma samma jotipāla, kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ dassanāya upasaṅkamissāma. Sādhusammataɱ hi me tassa bhagavato dassanaɱ arahato sammāsambuddhassā'ti dutiyampi kho ānanda, jotipālo māṇavo ghaṭīkāra kumbhakāraɱ etadavoca: 'āyāma samma jotipāla, kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ dassanāya upasaṅkamissāma. Sādhusammataɱ hi me tassa bhagavato dassanaɱ arahato sammāsambuddhassā'ti. Tatiyampi kho ānanda, jotipālo māṇavo ghaṭīkāraɱ kumbhakāraɱ etadavoca: 'alaɱ samma ghaṭīkāra, kiɱ pana tena muṇḍakena samaṇakena diṭṭhenā'ti. Tena hi samma jotipāla, sottiɱ sināniɱ1 ādāya nadiɱ gamissāma sināyitunti. Evaɱ sammā'ti kho ānanda, jotipālo māṇavo ghaṭīkārassa kumbhakārassa paccassosi. Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo sottiɱ sināniɱ 1 ādāya nadiɱ agamaɱsu sināyituɱ.

Atha kho ānanda, ghaṭīkāro kumbhakāro jotipālaɱ māṇavaɱ āmantesi: ayaɱ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo, āyāma samma jotipāla, kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ dassanāya upasaṅkamissāma. Sādhu sammataɱ hi me tassa bhagavato dassanaɱ arahato sammāsambuddhassā'ti.

Evaɱ vutte ānanda jotipālo māṇavo ghaṭīkāraɱ kumbhakāraɱ etadavoca: alaɱ samma ghaṭīkāra, kiɱ pana tena muṇḍakena samaṇakena diṭṭhenā'ti? Dutiyampi kho ānanda ghaṭīkāro kumbhakāro jotipālaɱ māṇavaɱ etadavoca:'āyāma samma jotipāla, kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ dassanāya upasaṅkamissāma. Sādhusammataɱ hi me tassa bhagavato dassanaɱ arahato sammāsambuddhassa'ti. Dutiyampi kho ānanda, jotipālo māṇavo ghaṭīkāraɱ kumbhakāraɱ etadavoca: 'āyāma samma jotipāla, kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddha dassanāya upasaṅkamissāma. Sādhusammataɱ hi me tassa bhagavato dassanaɱ arahato sammāsambuddhassā'ti.Tatiyampi kho ānanda ghaṭīkāro kumbhakāro jotipālaɱ māṇavaɱ etadavoca: ayaɱ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma samma jotipāla, kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ dassanāya upasaṅkamissāma. Sādhusammataɱ hi me tassa bhagavato dassanaɱ arahato sammāsambuddhassā'ti. Tatiyampi kho ānanda, jotipālo māṇavo ghaṭīkāraɱ kumbhakāraɱ etadavoca: alaɱ samma ghaṭīkāra, kiɱ pana tena muṇḍakena samaṇakena diṭṭhenā'ti?

Atha kho ānanda, ghaṭīkāro kumabhakāro jotipālaɱ māṇavaɱ ovaṭṭikāya2 parāmasitvā etadavoca: ayaɱ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo, āyāma samma jotipāla, kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ dassanāya upasaṅkamissāma sādhusammataɱ hi me tassa bhagavato dassanaɱ arahato sammāsambuddhassā'ti.

Atha kho ānanda, jotipālo māṇavo ovaṭṭikaɱ vinivedhetvā3 ghaṭīkāraɱ kumbhakāraɱ etadavoca: alaɱ samma ghaṭīkāra, kiɱ pana [page 047] tena muṇḍakena samaṇakena diṭṭhenāti?

--------------------------
1. Sottisināniɱ-machasaɱ 2. Ovaṭṭikāyaɱ-machasaɱ
Sottisinānaɱ-syā
3. Vinivaṭṭetvā-machasaɱ.

[BJT Page 408]

Atha kho ānanda, ghaṭīkāro kumbhakāro jotipālaɱ māṇavaɱ sasīsaɱ nahātaɱ1 kesesu parāmasitvā etadavoca: ayaɱ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma samma jotipāla, kassapaɱ bhagavantaɱ hi me tassa bhagavato dassanaɱ arahato sammāsambuddhassāti.

Atha kho ānanda, jotipālassa māṇavassa etadahosi: acchariyaɱ vata bho, abbhūtaɱ vata bho, yatra hi nāmāyaɱ ghaṭīkāro kumbhakāro ittarajacco samāno ambhākaɱ sasīsaɱ nahātānaɱ2 kesesu parāmasitabbaɱ maññissati. Na vatidaɱ3 orakaɱ maññe bhavissatīti. Ghaṭīkāraɱ kumbhakāraɱ etadavoca: yāvetadohipi4 samma ghaṭīkārā'ti. Yāvetadohipi samma jotipāla, tathā [page 048] hi pana me sādhusammataɱ tassa bhagavato dassanaɱ arahato sammāsambuddhassāti. Tena hi samma ghaṭīkāra,muñca gamissāmāti.

Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaɱ sammāsambuddho tenupasaṅkamiɱsu. Upasaṅkamitvā ghaṭīkāro kumbhakāro kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ abhivādetvā ekamantaɱ nisīdi. Jotipālo pana māṇavo kassapena bhagavatā arahatā sammāsambuddhena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho ānanda, ghaṭīkāro kumbhakāro kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etadavoca: ayaɱ me bhante, jotipālo māṇavo sahāyo piyasahāyo, imassa bhagavā dhammaɱ desetu'ti. Atha kho ānanda, kassapo bhagavā arahaɱ sammāsambuddho ghaṭīkārañca kumbhakāraɱ jotipālañca māṇavaɱ dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaɱsesi. Atha kho ānanda, ghaṭīkāro ca kumbhakāraɱ jotipālañca māṇavaɱ dhammiyā kathāya sandassesi, samādapesi pesi, samuttejesi, sampahaɱsesi. Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā kassapassa bhagavato arahato sammāsambuddhassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu.

Atha kho ānanda,jotipālo māṇavo ghaṭīkāraɱ kumbhakāraɱ etadavoca: iṅgha nu tvaɱ5 samma ghaṭīkāra, dhammaɱ suṇanto tā, atha ca pana agārasmā na anagāriyaɱ4 pabbajasīti7

Nanu maɱ samma jotipāla, jānāsi andhe jiṇṇe mātāpitaro posemī'ti?
Tena hi samma ghaṭīkāra, ahaɱ agārasmā anagāriyaɱ pabbajissāmīti.

-------------------------
1. Sīsaɱ nhātaɱ-machasaɱ. Sisanahātaɱ-[PTS] sīsanahātaɱ- syā
2. Sīsaɱ nahātānaɱ-machasaɱ sīsanahatānaɱ-[PTS,] sīsanahātānaɱ syā
3. Na vatidaɱ kira-machasaɱ, 4. Yāvatādohipi - machasaɱ 5. Imaɱ nu tvaɱ-syā,[PTS,]machasaɱ 6. Āgārasmā anagāriyaɱ-sīmu, machasaɱ. 7.Pabbajissasīti-sīmu, machasaɱ, pabbajjasīti-syā.

[BJT Page 410]

Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaɱ sammāsambuddho [page 049] tenupasaɱkamiɱsu . Upasaɱkamitvā kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho ānanda,ghaṭīkāro kumbhakāro kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etadavoca: ayaɱ me bhante, jotipālo māṇavo sahāyo piyasahāyo, imaɱ bhagavā pabbājetu'ti. Alattha kho ānanda, jotipālo māṇavo kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaɱ alattha upasampadaɱ.

Atha kho ānanda, kassapo bhagavā arahaɱ sammāsambuddho acirūpasampanne jotipāle māṇave addhamāsūpasampanne1 vehaliṅge yathābhirantaɱ viharitvā yena bārāṇasī tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena bāraṇasī tadavasari.

Tatra sudaɱ ānanda, kassapo bhagavā arahaɱ sammāsambuddho bāraṇasiyaɱ viharati isipatane migadāye. Assosi kho ānanda, kikī kāsirājā: kassapo kira bhagavā arahaɱ sammāsambuddho bārāṇasiɱ anuppatto, bārāṇasiyaɱ viharati isipatane migadāyeti. Atha kho ānanda, kikī kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraɱ yānaɱ abhiruhitvā bhadrehi bhadrehi yānehi bārāṇasiyā niyyāsi mahatā rājānubhāvena kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena kassapo bhagavā arahaɱ sammāsambuddho tenupasaṅkami. Upasaṅkamitvā kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho ānanda kikiɱ kāsirājānaɱ kassapo bhagavā arahaɱ sammāsambuddho dhammiyā kathāya sandessesi, samādapesi, samuttejesi, sampahaɱsesi. Atha kho ānanda, kikī kāsirājā kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etadavoca: [PTS Page 050 ']adhivāsetu me bhante, bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā'ti. Adhivāsesi kho ānanda, kassapo bhagavā arahaɱ sammāsambuddho tuṇhībhāvena. Atha kho ānanda, kikī kāsirājā kassapassa bhagavato arahato sammāsambuddhassa adhivāsanaɱ viditvā uṭṭhāyāsanā kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho ānanda, kikī kāsirājā tassa rattiyā accayena sake nivesane paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā paṇḍumuṭikassa2 sālino vicitakālakaɱ anekasūpaɱ anekabyañjanaɱ, kassapassa bhagavato arahato sammāsambuddhassa kālaɱ ārocāpesi: 'kālo bhante, niṭṭhitaɱ bhatta'nti.

Atha kho ānanda, kassapo bhagavā arahaɱ sammāsambuddho pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena kikissa kāsirañño nivesanaɱ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena. Atha kho ānanda, kikī kāsirājā buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi.

--------------------------
1. Acirūpasampanno jotipālo māṇavo addhamāsūpasampanno-sīmu. 2.Paṇḍumudikassa-syā.

[BJT Page 412]

Atha kho ānanda, kikī kāsirājā kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ bhuttāviɱ oṇitapattapāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho ānanda, kikī kāsirājā kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etadavoca: 'adhivāsetu me bhante, bhagavā bārāṇasiyaɱ vassāvāsaɱ, evarūpaɱ saṅghassa upaṭṭhānaɱ bhavissatī'ti. 'Alaɱ mahārāja, adhivuttho1 me vassāvāso'ti. Dutiyampi kho ānanda, kikī kāsirājā kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etadavoca: 'adhivāsetu me bhante, bhagavā bārāṇasiyaɱ vassāvāsaɱ evarūpaɱ saṅghassa upaṭṭhānaɱ bhavissatī'ti. Tatiyampi kho ānanda, kikī kāsirājā kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etadavoca: 'adhivāsetu me bhante, bhagavā bārāṇasiyaɱ vassāvāsaɱ evarūpaɱ saṅghassa upaṭṭhānaɱ bhavissatī'ti. 'Alaɱ mahārāja, adhivuttho me vassāvāso'ti. Atha kho ānanda, kikissa kāsirañño: 'na me kassapo bhagavā [page 051] arahaɱ sammāsambuddho adivāseti bārāṇasiyaɱ vassāvāsa'nti ahudeva aññathattaɱ, ahu domanassaɱ. Atha kho ānanda, kikī kāsirājā kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etadavoca: 'atthi nu te bhante, añño koci mayā upaṭṭhākataro'ti.

Atthi mahārāja, vehaliṅgaɱ nāma gāmanigamo. Tattha ghaṭīkāro nāma kumbhakāro. So me upaṭṭhāko aggupaṭṭhāko. Tuyhaɱ kho pana mahārāja:'na me kassapo bhagavā arahaɱ sammāsambuddho adivāseti bārāṇasiyaɱ vassāvāsa'nti, atthi aññathattaɱ atthi domanassaɱ. Tayidaɱ ghaṭīkāre kumbhakāre natthi ca na ca bhavissati.

Ghaṭīkāro kho mahārāja, kumabhakāro buddhaɱ saraṇaɱ gato, dhammaɱ saraṇaɱ gato, saṅghaɱ saraṇaɱ gato.

Ghaṭīkāro kho mahārāja, kumbhakāro pāṇātipātā paṭivirato, adinnādāna paṭivirato, kāmesu micchācārāpaṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato.

Ghaṭīkāro kho mahārāja, kumbhakāro buddho aveccappasādena samannāgato, dhamme aveccappasādena samannāgato ariyakantehi sīlehi samannāgato saṅghe aveccappasādena samannāgato, ariyakantehi sīlehi samannāgato.

Ghaṭīkāro kho mahārāja,kumabhakāro dukkhe nikkaṅkho, dukkhasamudaye nikkaṅkho, dukkhanirodhe nikkaṅkho, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho.

Ghaṭīkāro kho mahārāja, kumabhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo.

Ghaṭīkāro kho mahārāja, kumabhakāro nikkhittamaṇisuvaṇṇo,apetajātarūparajato.

---------------------------
1.Adhivuṭṭho-syā.

[BJT Page 414]

Ghaṭīkāro kho mahārāja, kumbhakāro pannamusalo1. Na sahatthā paṭhaviɱ2 khaṇati. Yaɱ hoti kulapaluggaɱ vā yo hoti mūsikukkāro vā3 taɱ kājena4 āharitvā bhājanaɱ karitvā evamāha: 'ettha yo icchati taṇḍulapaṭibhastāni5 vā muggapaṭibhastāni6 vā kalāya7 paṭibhastāni8 vā nikkhipitvā yaɱ icchati taɱ haratuti.

Ghaṭīkāro kho mahārāja, kumbhakāro andhe [page 052] jiṇṇe mātāpitaro poseti.
Ghaṭīkāro kho mahārāja, kumbhakāro pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.
Ekami'dāhaɱ mahārāja, samayaɱ vehaliṅge gāmanigame viharāmi. Atha khvāhaɱ maharāja, pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena ghaṭīkārassa kumbhakārassa mātāpitaro tenupasaṅkamiɱ. Upasaṅkamitvā ghaṭīkārassa kumbhakārassa mātāpitaro etadavocaɱ: handa ko nu kho ayaɱ bhaggavo9 gatoti. Nikkhanto kho te bhante upaṭṭhāko, ato kumhiyā odanaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjāti. Atha khvāhaɱ mahārāja, kumbhiyā odanaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiɱ10 atha kho mahārāja, ghaṭīkāro kumbhakāro yena mātāpitaro tenupasaṅkami. Upasaṅkamitvā mātāpitaro etadavoca: ko kumbhiyā odanaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto'ti. Kassapo tāta, bhagavā arahaɱ sammāsambuddho kumbhiyā odanaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto'ti. Atha kho maharāja, ghaṭīkārassa kumbhakārassa etadahosi: lābhā vata me,suladdhaɱ vata me yassa me kassapo bhagavā arahaɱ sammāsambuddho evaɱ ahivissattho'ti11. Atha kho mahārāja, ghaṭīkāraɱ kumbhakāraɱ addhamāsaɱ12 pītisukhaɱ na vijahi13 sattāhaɱ mātāpitunnaɱ.

Ekami'dāhaɱ mahārāja, samayaɱ tattheva vehaliṅge gāmanigame viharāmi. Atha khvāhaɱ mahārāja, pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena ghaṭīkārassa kumbhakārassa mātāpitaro tenupasaṅkamiɱ, upasaṅkamitvā ghaṭīkārassa kumbhakārassa mātāpitaro etadavocaɱ: handa ko nu kho ayaɱ bhaggavo9 gato'ti. Nikkhanto kho te bhante, upaṭṭhāko, ato khaḷopiyā kummāsaɱ gahetvā pariyogā [page 053] sūpaɱ gahetvā paribhuñjāti. Atha khvāhaɱ mahārāja, khaḷopiyā kummāsaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiɱ.

--------------------------
1. Na musalena-syā,[PTS 2.] Paṭhaviñca-syā 3. Mūsikukkaro machasaɱ mūsikukkuro - sīmu, syā,[PTS 4.] Kāmena sīmu.[PTS 5.] Taṇḍulapatibhastāni-syā taṇḍupabhivattāni-[PTS 6.] Muggapabhivattāni-[PTS 7.] Kālāya-sīmu. 8. Kāḷāyapatibhastāni-syā kāḷāyapabhivattāni-[PTS 10.] Pakkāmiɱ-syā,[PTS 11.] Abhivissaṭṭhoti-syā1. Aḍḍhamāsaɱ-syā 13. Na vijahati-machasaɱ.

[BJT Page 416]

Atha kho mahārāja, ghaṭīkāro kumbhakāro yena mātāpitaro tenupasaṅkami, upasaṅkamitvā mātāpitaro etadavoca: ko khaḷopiyā kummāsaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto'ti. Kassapo tāta, bhagavā arahaɱ sammāsambudadho khaḷopiyā kummāsaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto'ti. Atha kho mahārāja, ghaṭīkārassa kumbhakārassa etadahosi: lābhā vata me, suladdhaɱ vata me, yassa me kassapo bhagavā arahaɱ sammāsambuddho evaɱ abhavissattho'ti. Atha kho mahārāja, ghaṭīkāraɱ kumbhakāraɱ addhamāsaɱ pītisukhaɱ na vijahi,1 sattāhaɱ mātāpitunnaɱ.

Ekami'dāhaɱ mahārāja, samayaɱ tattheva vehaliṅge gāmanigame viharāmi. Tena kho pana samayena gandhakuṭi2 ovassati. Atha khvāhaɱ mahārāja, bhikkhū āmantesiɱ: gacchatha bhikkhave, ghaṭīkārassa kumbhakārassa nivesane tiṇaɱ jānāthā'ti.3 Evaɱ vutte mahārāja, bhikkhū maɱ etadavocuɱ: natthi kho bhante, ghaṭīkārassa kumbhakārassa nivesane tiṇaɱ, atthi ca khvāssa āvesanaɱ tiṇacchadana'nti. Gacchatha bhikkhave ghaṭīkārassa kumbhakārassa āvesanaɱ4 uttiṇaɱ karothā'ti. Atha kho te mahārāja bhikkhū ghaṭīkārassa kumabhakārassa āvesanaɱ uttiṇamakaɱsu. Atha kho mahārāja, ghaṭīkārassa kumabhakārassa mātāpitaro bhikkhū etadavocuɱ: ke āvesanaɱ uttiṇaɱ karontī'ti. Bhikkhū bhagini, kassapassa bhagavato arahato sammāsambuddhassa gandhakuṭi2 ovassatī'ti haratha bhante, bhadramukhāti. Atha kho mahārāja, ghaṭīkāro kumbhakāro yena mātāpitaro tenupasaṅkami, upasaṅkamitvā mātāpitaro etadavoca: ke āvesanaɱ uttiṇamakaɱsū'ti. Bhikkhū tāta, kassapassa kira5 bhagavato arahato sammāsambuddhassa gandhakuṭi2 ovassatī'ti.Atha kho mahārāja, ghaṭīkārassa kumbhakārassa etadahosi: lābhā vata me, suladdhaɱ vata me, yassa me kassapo bhagavā arahaɱ sammāsambuddho evaɱ abhivissattho'ti. Atha kho mahārāja, ghaṭīkāraɱ kumbhakāraɱ [page 054] addhamāsaɱ pītisukhaɱ na vijahi, sattāhaɱ mātāpitunnaɱ. Atha kho taɱ mahārāja āvesanaɱ sabbaɱ temāsaɱ ākāsacchadanaɱ aṭṭhāsi, na cātivassi6 evarūpo ca mahārāja, ghaṭīkāro kumbhakāroti.

Lābhā bhante, ghaṭīkārassa kumbhakārassa, suladdhaɱ7. Bhante, ghaṭīkārassa kumbhakārassa yassa bhagavā evaɱ abhivissatthoti.

Atha kho ānanda, kikī kāsirājā ghaṭīkārassa kumbhakārassa pañcamattāni taṇḍulavāhasatāni pāhesi paṇḍumuṭikassa sālino tadupiyañca tadupiyañceva sūpeyyaɱ. Atha kho te ānanda, rājapurisā ghaṭīkāraɱ kumbhakāraɱ upasaṅkamitvā etadavocuɱ: imāni te bhante, pañcamattāni taṇḍulavāhasatāni kikinā kāsirājena pahitāni paṇḍumuṭikassa sālino tadupiyañca sūpeyyaɱ. Tāni bhante, patigaṇhātu'ti8. Rājā kho bhahukicco bahukaraṇiyo, alaɱ me raññova hotuti.

--------------------------
1. Na vijahati-machasaɱ 2. Kuṭi-machasaɱ, syā,kuṭi-[PTS 3.] Jānathāti-syā[PTS 4.] Āvesane-machasaɱ 5. Kira-[PTS](natthi) 6. Na devo cātivassi-sīmu na devotivassi-machasaɱ 7. Suladdhalābhā-sīmu , suladdhā-machasaɱ. 8.Paṭiggaṇhāthāti-machasaɱ.

[BJT Page 418]

Siyā kho pana te ānanda, evamassa: añño nūna tena samayena jotipālo māṇavo ahosīti. Na kho panetaɱ ānanda, evaɱ daṭṭhabbaɱ, ahaɱ tena samayena jotipālo māṇavo ahosinti.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaɱ abhinandīti.
Ghaṭīkārasuttaɱ paṭhamaɱ.

[BJT Page 420]

2.4.2
Raṭṭhapālasuttaɱ.

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā kurūsu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ yena thullakoṭṭhitaɱ1 nāma kurūnaɱ nigamo tadavasari. Assosuɱ kho thullakoṭṭhitakā2 brāhmaṇagahapatikā: samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kurūsu [page 055] cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ thullakoṭṭhitaɱ anuppatto. Taɱ kho pana bhagavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhūggato: itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā'ti. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti, so dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ, kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī"ti.

Atha kho thullakoṭṭhitakā2 brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiɱsu, upasaṅkamitvā appekacce bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Appekacce bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ3 vītisāretvā, ekamantaɱ nisidiɱsu. Appekacce yena bhagavā tenañjaliɱ paṇāmetvā ekamantaɱ nisīdiɱsu appekacce bhagavato santike nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu. Appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho thullakoṭṭhitake4 brāhmaṇagahapatike bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi.

Tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiɱyeva thullakoṭṭhite4 aggakulikassa5 putto tassaɱ parisāyaɱ nisinno hoti. Atha kho raṭṭhapālassa kulaputtassa etadahosi : yathā yathā kho bhagavā dhammaɱ deseti6 nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ, yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti. Atha kho thullakoṭṭhitakā2 brāhmaṇagahapatikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā [page 056] bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu. Atha kho raṭṭhapālo

--------------------------
1.Thullakoṭṭhikaɱ- machasaɱ 2. Thullakoṭṭhikā-macasaɱ 3.Sāraṇīyaɱ -sīmu, machasaɱ 4. Thullakoṭṭhitake-sīmu. 5. Aggakulassa-machasaɱ
Thullakoṭṭhike-machasaɱ
6. Khvāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi-machasaɱ,syā,[PTS.]

[BJT Page 422]

Kulaputto acirapakkantesu thullakoṭṭhitakesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho raṭṭhapālo kulaputto bhagavantaɱ etadavoca: 'yathā yathāhaɱ bhante, bhagavatā dhammaɱ desitaɱ ājānāmi, nayidaɱ sūkaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ,1 labheyyāhaɱ bhante bhagavato santike pabbajjaɱ, labheyyaɱ upasampada'nti.

Anuññātosi pana tvaɱ raṭṭhapāla, mātāpituhi agārasmā anagāriyaɱ pabbajjāyāti?

Na kho ahaɱ bhante, anuññāto mātāpituhi agārasmā anagāriyaɱ pabbajjāyāti.

Na kho raṭṭhapāla, tathāgatā ananuññātaɱ mātāpituhi pabbājentīti.

Svāhaɱ bhante tathā karissāmi yathā maɱ mātāpitaro anujānissanti agārasmā anagāriyaɱ pabbajjāyāti.

Atha kho raṭṭhapālo kulaputto uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yena mātāpitaro tenupasaṅkami. Upasaṅkamitvā mātāpitaro etadavoca: 'amma tāta,2 yathā yathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi, nayidaɱ sūkaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ, icchāmahaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ, anujānātha maɱ agārasmā anagāriyaɱ pabbajjāyā'ti.

Evaɱ vutte raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaɱ kulaputtaɱ etadavocuɱ: 'tvaɱ khosi3 tāta raṭṭhapāla, amhākaɱ ekaputtako piyo manāpo sukhedhito4 sukhaparibhato5 na tvaɱ tāta raṭṭhapāla, kassaci6 dukkhassa jānāsi. Ehi tvaɱ tāta raṭṭhapāla, bhuñja [page 057] ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni7 paribhuñjanto puññāni karonto abhiramassu. Na taɱ mayaɱ anujānāma agārasmā anagāriyaɱ pabbajjāya, maraṇenapi te mayaɱ akāmakā vinā bhavissāma, kiɱ pana mayaɱ taɱ jivantaɱ anujānissāma agārasmā anagāriyaɱ pabbajjāyāti?

-------------------------
1. Icchāmahaɱ bhante, kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ(adhikaɱ) machasaɱ. [PTS.] Syā, potthakesu
2. Ammatātā-machasaɱ,[PTS 3.] Tvaɱ kho-[PTS 4.]Sukhe ṭhito-[PTS 5.]Sukhaparihato-syā 6.Kiñci-syā 7. Kāme-machasaɱ, syā, [PTS.]

[BJT Page 424]

Dutiyampi kho raṭṭhapālo kulaputto mātāpitaro etadavoca: 'amma tāta, yathā yathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi. Nayidaɱ sūkaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Icchāmahaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ, anujānātha maɱ agārasmā anagāriyaɱ pabbajjāyāti.

Tatiyampi kho raṭṭhapālo kulaputto mātāpitaro etadavoca: 'amma tāta, yathā yathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi. Nayidaɱ sūkaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Icchāmahaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ, anujānātha maɱ agārasmā anagāriyaɱ pabbajjāyāti.

Tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaɱ kulaputtaɱ
Etadavocuɱ:'tvaɱ khosi tāta raṭṭhapāla, amhākaɱ ekaputtako piyo manāpo sukhedhito sukhaparibhato na tvaɱ tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Ehi tvaɱ tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu na taɱ mayaɱ anujānāma agārasmā anagāriyaɱ pabbajjāya. Maraṇenapi te mayā akāmakā vinā bhavissāma,kiɱ pana mayaɱ taɱ jivantaɱ anujānissāma agārasmā anagāriyaɱ pabbajjāyā'ti?

Atha kho raṭṭhapālo kulaputto mātāpitusu pabbajjaɱ alabhamāno1 tattheva anantarahitāya bhumiyā nipajji, idheva me maraṇaɱ bhavissati pabbajjā vāti2. [page 058]

Atha kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaɱ kulaputtaɱ etadavocuɱ: 'tvaɱ khosi tāta raṭṭhapāla, amhākaɱ ekaputtako piyo manāpo sukhedhito sukhaparibhato,na tvaɱ tāta raṭṭhapāla, kassaci dukkhassa jānāsi, uṭṭhehi tāta raṭṭhapāla, bhuñja ca piva ca parivārehi ca bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, na taɱ mayaɱ anujānāma agārasmā anagāriyaɱ pabbajjāya, maraṇenapi te mayaɱ akāmakā vinā bhavissāma, kiɱ pana mayaɱ taɱ jivantaɱ anujānissāma agārasmā anagāriyaɱ pabbajjāyāti?

Evaɱ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaɱ kulaputtaɱ etadavocuɱ: 'tvaɱ khosi tāta raṭṭhapāla, amhākaɱ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaɱ tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehī tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taɱ mayaɱ anujānāma agārasmā anagāriyaɱ pabbajjāya, maraṇenapi te mayaɱ akāmakā vinā bhavissāma, kiɱ pana mayaɱ taɱ jivantaɱ anujānissāma agārasmā anagāriyaɱ pabbajjāyāti?

Evaɱ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Tatiyampi raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaɱ kulaputtaɱ etadavocuɱ: 'tvaɱ khosi tāta raṭṭhapāla, amhākaɱ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaɱ tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taɱ mayaɱ anujānāma agārasmā anagāriyaɱ pabbajjāya, maraṇenapi te mayaɱ akāmakā vinā bhavissāma, kiɱ pana mayaɱ taɱ jivantaɱ anujānissāma agārasmā anagāriyaɱ pabbajjāyāti? Tatiyampi kho raṭṭhapālo kulaputto tuṇahī ahosi.

--------------------------
1. Na maɱ mātāpitaro anujānanti agārasmā anagāriyaɱ pabbajjāyāti machasaɱ, syā.

2. 'Atha kho raṭṭhapālo kulaputto ekampi bhattaɱ na bhuñji - pe - sattapi bhattāni na bhuñji iti sudinnabhāṇavāre viya - machasaɱ, syāma potthakesu disasati.

[BJT Page 426]

Atha kho raṭṭhapālassa kulaputtassa mātāpitaro yena raṭṭhapālassa kulaputtassa sahāyakā tenupasaṅkamiɱsu, upasaṅkamitvā raṭṭhapālassa kulaputtassa sahāyake etadavocuɱ: 'eso tātā, raṭṭhapālo kulaputto anantarahitāya bhumiyā nipanno: 'idheva me maraṇaɱ bhavissati pabbajjā vā'ti. Etha1 tātā, yena raṭṭhapālo kulaputto tenupasaṅkamatha, upasaṅkamitvā raṭṭhapālaɱ kulaputtaɱ evaɱ vadetha: 'tvaɱ kho samma raṭṭhapāla, mātāpitunnaɱ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaɱ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taɱ mātāpitaro anujānanti agārasmā anagāriyaɱ pabbajjāya, maraṇenapi te mātāpitaro akāmakā [page 059] vinā bhavissanti, kiɱ pana te taɱ jivantaɱ anujānissanti agārasmā anagāriyaɱ pabbajjāyā'ti?2

Atha kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālassa kulaputtassa matāpitunnaɱ paṭissutvā3 yena raṭṭhapālo kulaputto tenupasaṅkamiɱsu, upasaṅkamitvā raṭṭhapālaɱ kulaputtaɱ etadavocuɱ: 'tvaɱ kho sammaraṭṭhapāla, mātāpitunnaɱ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaɱ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taɱ mātāpitaro anujānanti agārasmā anagāriyaɱ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiɱ pana te jivantaɱ anujānissanti agārasmā anagāriyaɱ pabbajjāyāti?

Evaɱ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālaɱ kulaputtaɱ etadavocuɱ: tvaɱ kho samma raṭṭhapāla, mātāpitunnaɱ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaɱ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, na taɱ mātāpitaro anujānanti agārasmā anagāriyaɱ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiɱ pana te taɱ jivantaɱ anujānissanti agārasmā anagāriyaɱ pabbajjāyā'ti.

Evaɱ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Tatiyampi kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālaɱ kulaputtaɱ etadavocuɱ: tvaɱ kho samma raṭṭhapāla, mātāpitunnaɱ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaɱ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, na taɱ mātāpitaro anujānanti agārasmā anagāriyaɱ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiɱ pana te taɱ jivantaɱ anujānissanti agārasmā anagāriyaɱ pabbajjāyā'ti. Tatiyampi kho raṭṭhapālo kulaputto tuṇahī ahosi.

Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro tenupasaṅkamiɱsu, upasaṅkamitvā raṭṭhapālassa kulaputtassa mātāpitaro etadavocuɱ: 'amma tāta, eso raṭṭhapālo kulaputto tattheva anantarahitāya bhūmiyā nipanno idheva me maraṇaɱ [page 060] bhavissati pabbajjā vā'ti. Sace tumhe raṭṭhapālaɱ kulaputtaɱ

--------------------------
1. Ehī -[PTS]
2. Atha kho raṭṭhapālassa kulaputtassa -pe- pabbajjāyāti. Ayaɱ pāṭho machasaɱ, syāmapotthakesu na dissati.

3. 'Raṭṭhapālassa kulaputtassa mātāpitunnaɱ paṭissutvā' iti machasaɱ, syāma potthakesu natthi.

[BJT Page 428]

Nānujānissatha agārasmā anagāriyaɱ pabbajjāya, tatthevassa1 maraṇaɱ āgamissati. Sace pana tumhe raṭṭhapālaɱ kulaputtaɱ anujānissatha agārasmā anagāriyaɱ pabbajjāya, pabbajitampi naɱ dakkhissatha. Sace raṭṭhapālo kulaputto nābhiramissati agārasmā anagāriyaɱ pabbajjāya, kā cassa aññā gati bhavissati, idheva paccāgamissati. Anujānātha raṭṭhapālaɱ kulaputtaɱ agārasmā anagāriyaɱ pabbajjāyā'ti.

Anujānāma tātā, raṭṭhapālaɱ kulaputtaɱ agārasmā anagāriyaɱ pabbajjāya, pabbajitena ca pana mātāpitaro uddassetabbāti.

Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiɱsu. Upasaṅkamitvā raṭṭhapālaɱ kulaputtaɱ etadavocuɱ: tvaɱ kho samma raṭṭhapāla, mātāpitunnaɱ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaɱ samma raṭṭhapāla, kassaci dukkhassa jānāsi, uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, anuññātosi mātāpituhi agārasmā anagāriyaɱ pabbajjāya. Pabbajitena ca te mātāpitaro uddassetabbā'ti.

Atha kho raṭṭhapālo kulaputto uṭṭhahitvā balaɱ gāhetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho raṭṭhapālo kulaputto bhagavantaɱ etadavoca: 'anuññāto ahaɱ bhante, matāpituhi agārasmā anagāriyaɱ pabbajjāya, pabbājetu maɱ bhagavā'ti. Alattha kho raṭṭhapālo kulaputto bhagavato santike pabbajjaɱ, alattha upasampadaɱ.

Atha kho bhagavā acirūpasampanne āyasmante raṭṭhapāle addhamāsūpasampanne, thullakoṭṭhite yathābhirantaɱ viharitvā yena sāvatthi tena cārikaɱ pakkāmi, anupubbena cārikaɱ caramāno yena sāvatthi tadavasari. Tatra sudaɱ [page 061] bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā raṭṭhapālo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. Khiṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ,nāparaɱ itthattāyā'ti abbhaññāsi. Aññataro kho panāyasmā raṭṭhapālo arahataɱ ahosi.
Atha kho āyasmā raṭṭhapālo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā raṭṭhapālo bhagavantaɱ etadavoca: 'icchāmahaɱ bhante, mātāpitaro uddassetuɱ, sace maɱ bhagavā anujānātī'ti.

-------------------------
1.Tattheva maraṇaɱ - machasaɱ, syā,[PTS.]

[BJT Page 430]

Atha kho bhagavā āyasmato raṭṭhapālassa cetasā ceto parivitakkaɱ1 manasākāsi. Yadā bhagavā aññāsi: 'abhabbo kho raṭṭhapālo kulaputto sikkhaɱ paccakkhāya hīnāyāvattitu'nti. Atha kho bhagavā āyasmantaɱ raṭṭhapālaɱ etadavoca: yassadāni tvaɱ raṭṭhapāla, kālaɱ maññasī'ti.

Atha kho āyasmā raṭṭhapālo uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena thullakoṭṭhitaɱ tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena thullakoṭṭhitaɱ tadavasari. Tatra sudaɱ āyasmā raṭṭhapālo thullakoṭṭhite viharati rañño koravyassa migācīre. Atha kho āyasmā raṭṭhapālo pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya thullakoṭṭhitaɱ piṇḍāya pāvisi, thullakoṭṭhite sapadānaɱ piṇḍāya caramāno yena sakapitunivesanaɱ tenupasaṅkami. Tena kho pana samayena āyasmato raṭṭhapālassa pitā majjhimāya dvārasālāya ullikhāpeti.2 Addasā kho āyasmato raṭṭhapālassa pitā āyasmantaɱ raṭṭhapālaɱ dūratova āgacchantaɱ, disvāna etadavoca: 'imehi muṇḍakehi samaṇakehi amhākaɱ ekaputtako piyo manāpo [page 062] pabbājito'ti. Atha kho āyasmā raṭṭhapālo sakapitunivesane neva dānaɱ alattha, na paccakkhānaɱ, aññadatthu akkosameva alattha.

Tena kho pana samayena āyasmato raṭṭhapālassa ñātidāsi ābhidosikaɱ kummāsaɱ chaḍḍetukāmā hoti. Atha kho āyasmā raṭṭhapālo taɱ ñātidāsiɱ etadavoca: 'sace taɱ bhagini, chaḍḍanīyadhammaɱ3 idha me patte ākirā'ti.

Atha kho āyasmato raṭṭhapālassa ñātidāsi taɱ ābhidosikaɱ kummāsaɱ āyasmato raṭṭhapālassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaɱ aggahesi. Atha kho āyasmato raṭṭhapālassa ñātidāsi yenāyasmato raṭṭhapālassa mātā tenupasaṅkami. Upasaṅkamitvā āyasmato raṭṭhapālassa mātaraɱ etadavoca: 'yaggheyye4 jāneyyāsi. Ayyaputto raṭṭhapālo anuppatto'ti.

Sace je, saccaɱ vadasi, adāsī bhavasī'ti.5 Atha kho āyasmato raṭṭhapālassa mātā yenāyasmato raṭṭhapālassa pitā tenupasaṅkami, upasaṅkamitvā āyasmato raṭṭhapālassa pitaraɱ etadavoca: yagghe gahapati jāneyyāsi, raṭṭhapālo kira kalaputto anuppatto'ti.

Tena kho pana samayena āyasmā raṭṭhapālo taɱ ābhidosikaɱ kummāsaɱ aññataraɱ kuḍḍaɱ6 nissāya paribhuñjati. Atha kho āyasmato raṭṭhapālassa pitā yenāyasmā raṭṭhapālo tenupasaṅkami, upasaṅkamitvā āyasmantaɱ raṭṭhapālaɱ etadavoca: atthi nāma tāta raṭṭhapāla, ābhidosikaɱ kummāsaɱ paribhuñjissasi, nanu tāta raṭṭhapāla, sakaɱ gehaɱ gantabbanti.

--------------------------
1. Paricca-machasaɱ,syā 2. Ullikkhāpeti-syā 3. Ābhidosikaɱ kummāsaɱ chaḍḍetakāmāsi-sīmu. 4. Yagaghayye-syā 5. Bhaṇasi adāsiɱ taɱ karomīti-sīmu, machasaɱ,syā 6. Kuṭṭamūlaɱ-machasaɱ.

[BJT Page 432]

Kuto no gahapati, ambhākaɱ gehaɱ agārasmā anagāriyaɱ pabbajitānaɱ,anagārā mayaɱ gahapati, agamamhā [page 063] kho te gahapati gehaɱ, tattha neva dānaɱ alatthambha ,na paccakkhānaɱ aññadatthu1 akkosameva alatthamhā'ti.

'Ehi tāta raṭṭhapāla, gharaɱ gamissāmā'ti.
'Alaɱ gahapati, kataɱ me ajja bhattakicca'nti.
'Tena hi tāta raṭṭhapāla, adhivāsehi svātanāya bhatta'nti.

Adhivāsesi kho āyasmā raṭṭhapālo tuṇhībhāvena. Atha kho āyasmato raṭṭhapālassa pitā āyasmato raṭṭhapālassa adhivāsanaɱ viditvā yena sakaɱ nivesanaɱ tenupasaṅkami, upasaṅkamitvā2 mahantaɱ hiraññasuvaṇṇassa puñjaɱ kārāpetvā kilañjehi paṭicchādāpetvā āyasmato raṭṭhapālassa purāṇadutiyikā3 āmantesi: etha tamhe vadhuyo4 yena alaṅkārena alaṅkataɱ pubbe raṭṭhapālassa kulaputtassa piyā hotha manāpā, tena alaṅkārena alaṅkarothā'ti.

Atha kho āyasmato raṭṭhapālassa pitā tassā rattiyā accayena sake nivesane paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā āyasmato raṭṭhapālassa kālaɱ ārocesi: 'kālo tāta raṭṭhapāla, niṭṭhitaɱ bhatta'nti atha kho āyasmā raṭṭhapālo pubbanhasamayaɱ nivāsetvā pattacīvaramādāya yena sakapitunivesanaɱ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato raṭṭhapālassa pitā taɱ hiraññasuvaṇṇassa puñjaɱ vivarāpetvā āyasmantaɱ raṭṭhapālaɱ etadavoca: 'idaɱ te tāta raṭṭhapāla, mattikaɱ dhanaɱ, aññaɱ pettikaɱ, aññaɱ pitāmahaɱ. Sakkā tāta raṭṭhapāla, bhoge ca bhuñjituɱ, puññāni ca kātuɱ, ehi tvaɱ tāta [page 064] raṭṭhapāla, sikkhaɱ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjassu, puññāni ca karohīti.

Sace kho me tvaɱ gahapati vacanaɱ kareyyāsi, imaɱ hiraññasuvaṇṇassa puñjaɱ sakaṭesu āropetvā nibbāhāpetvā majjhegaṅgāya nadiyā sote osīdāpeyyāsi.5 Taɱ kissa hetu: 'uppajjissanti hi te gahapati, tato nidānaɱ sokaparidevadukkhadomanassupāyāsā'ti.

-------------------------
1. Aññadattuɱ-syā
2. Haritena gomayena paṭhaviyā upalimpetvā mahantaɱ hīraññasuvaṇṇassa puñjaɱ kārāpetvā, dve puñje kārāpetvā ekaɱ hiraññassa ekaɱ suvaṇṇassa, mahantā puñjā ahesuɱ orato ṭhito puriso pārato ṭhitaɱ purisaɱ na passati, tathā pārato ṭhito puriso orato ṭhitaɱ. Te puñje kilañjehi paṭicchādāpetvā majjhe āsanaɱ paññāpetvā tirokaraṇīyaɱ parikkhipitvā āyasmato raṭṭhapālassa purāṇadutiyike āmantesi - syāmapotthake dissate.

3. Purāṇadutiyike-syā,[PTS 4.] Vadhuke-syā.[PTS 5.] Opilāpeyyāsi-sīmu.

[BJT Page 434]

Atha kho āyasmato raṭṭhapālassa purāṇadutiyikāyo paccekaɱ pādesu1 gahetvā āyasmantaɱ raṭṭhapālaɱ etadavocuɱ: 'kīdisā nāma tā2 ayyaputtaka, accharāyo, yāsaɱ tvaɱ hetu brahmacariyaɱ carasī'ti?

'Na kho mayaɱ bhaginī,accharānaɱ hetu brahmacariyaɱ carāmā'ti.

Bhaginīvādena no ayyaputto raṭṭhapālo samudācaratī'ti tattheva mucchitā papatiɱsu.

Atha kho āyasmā raṭṭhapālo pitaraɱ etadavoca: sace gahapati, bhojanaɱ dātabbaɱ detha, mā no viheṭhathā'ti.

Bhuñja tāta raṭṭhapāla, niṭṭhitaɱ bhattanti. Atha kho āyasmato raṭṭhapālassa pitā āyasmantaɱ raṭṭhapālaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho āyasmā raṭṭhapālo bhūttāvī onītapattapāṇī ṭhitakova imā gāthā abhāsi:

"Passa cittakataɱ bimbaɱ arukāyaɱ samussitaɱ,
Āturaɱ bahusaṅkappaɱ yassa natthi dhuvaɱ ṭhiti.

Passa cittakataɱ rūpaɱ maṇinā kuṇḍalena ca,
Aṭṭhittacena3 onaddhaɱ saha vatthehi sobhati.

Alattakakatā pādā mukhaɱ cuṇṇakamakkhitaɱ,
Alaɱ bālassa mohāya no ca pāragavesino. [page 065]

Aṭṭhapādakatā kesā nettā añjanamakkhitā,
Alaɱ bālassa mohāya no ca pāragavesino.

Añjanīva navā cittā pūtikāyo alaṅkato,
Alaɱ bālassa mohāya no ca pāragavesino.

Odahi migavo pāsaɱ nāsadā vākaraɱ migo,
Bhūtvā nivāpaɱ gacchāma4 kandante migabandhake"ti.

Atha kho āyasmā raṭṭhapālo ṭhitakova imā gāthā bhāsitvā yena rañño korabyassa migāciraɱ tenupasaṅkami, upasaṅkamitvā aññatarasmiɱ rukkhamūle divāvihāraɱ nisīdi.

-------------------------
1. Purāṇadutiyikā paccekapādesu-[PTS 2.] Tāta-sya. 3. Aṭṭhitacena-machasaɱ,syā ,aṭṭhitañcena-[PTS. 4.] Gacchāmi-sīmu,machasaɱ.

[BJT Page 436]

Atha kho rājā korabyo migavaɱ āmantesi: sodhehi samma migava, migācīraɱ, uyyānabhūmiɱ gacchāma subhumiɱ dassanāyā'ti. Evaɱ devāti kho migavo rañño korabyassa paṭissutvā migācīraɱ sodhento addasa āyasmantaɱ raṭṭhapālaɱ aññatarasmiɱ rukkhamūle divāvihāraɱ nisinnaɱ,disvāna yena rājā korabyo tenupasaṅkami. Upasaṅkamitvā rājānaɱ korabyaɱ etadavoca: 'suddhaɱ kho deva migācīraɱ, atthi ca tattha raṭṭhapālo nāma kulaputto imasmiɱyeva thullakoṭṭite aggakulikassa putto, yassa tvaɱ abhiṇhaɱ kittayamāno ahosi, so aññatarasmiɱ rukkhamūle divāvihāraɱ nisinnoti. Tena hi samma migava,alaɱ dānajja uyyānabhūmiyā, tamevadāni mayaɱ bhavantaɱ raṭṭhapālaɱ payirupāsissāmā'ti.

Atha kho rājā korabyo 'yaɱ tattha khādanīyaɱ bhojanīyaɱ paṭiyattaɱ taɱ sabbaɱ vissajjethā'ti vatvā bhadrāni bhadrāni yānāni yojāpetvā bhadraɱ yānaɱ abhiruhitvā bhadrehi bhadrehi yānehi thullakoṭṭhitamhā niyyāsi mahacca rājānubhāvena1 āyasmantaɱ raṭṭhapālaɱ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ussaṭāya ussaṭāya parisāya yenāyasmā raṭṭhapālo tenupasaṅkami, upasaṅkamitvā āyasmatā raṭṭhapālena [page 066] saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi, ekamantaɱ ṭhito kho rājā korabyo āyasmantaɱ raṭṭhapālaɱ etadavoca:

'Idha bhavaɱ raṭṭhapālo vatthatthare nisīdatu'ti.
'Alaɱ mahārāja, nisīda tvaɱ, nisinno ahaɱ sake āsane'ti.

Nisidi kho rājā korabyo paññatte āsane. Nisajja kho rājā korabyo āyasmantaɱ raṭṭhapālaɱ etadavoca: 'cattārimāni bho raṭṭhapāla, pārijuññāni yehi pārijuññehi samannāgatā idhekacce kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajanti. Katamāni cattāri: jarāpārijuññaɱ byādhipārijuññaɱ bhogapārijuññaɱ ñātipārijuññaɱ.

Katamañca pana bho raṭṭhapāla, jarāpārijuññaɱ: idha bho raṭṭhapāla, ekacco jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto. So iti paṭisañcikkhati: 'ahaɱ khomhi etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, na kho pana mayā sukaraɱ anadhigataɱ vā bhogaɱ 2 adhigantuɱ, adigataɱ vā bhogaɱ phātikattuɱ, yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajjeyya'nti. So tena jarāpārijuññena samannāgato kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. Idaɱ vuccati bho raṭṭhapāla, jarāpāripuññaɱ. Bhavaɱ kho pana raṭṭhapālo etarahi daharo yuvā susukālakeso bhadrena yobbanena samannāgato paṭhamena vayasā, taɱ bhoto raṭṭhapālassa jarāpārijuññaɱ natthi. Kiɱ bhavaɱ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaɱ pabbajito?

--------------------------
1.Mahaccā rājānubhāvena-sīmu, machasaɱ 2.Anadhigatā vā bhogā-sīmu,[PTS]

[BJT Page 438]

Katamañca pana bho raṭṭhapāla, byādhipārijuññaɱ: idha bho raṭṭhapāla ekacco ābādhiko hoti dukkhito bāḷhagilāno. So iti paṭisañcikkhati: ahaɱ khomhi etarahi ābādhiko dukkhito bāḷhagilāno na kho pana mayā sukaraɱ anadhigataɱ vā bhogaɱ1 adhigantuɱ adhigataɱ vā bhogaɱ phātikattuɱ. [page 067] yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti. So tena byādhipārijuññena samannāgato kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. Idaɱ vuccati bho raṭṭhapāla, byādhipārijuññaɱ. Bhavaɱ kho pana raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. Taɱ bhoto raṭṭhapālassa byādhipārijuññaɱ natthi. Kiɱ bhavaɱ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaɱ pabbajito?

Katamañca pana bho raṭṭhapāla, bhogapārijuññaɱ: idha bho raṭṭhapāla, ekacco aḍḍho hoti mahaddhano mahābhogo. Tassa te bhogā anupubbena parikkhayaɱ gacchanti. So iti paṭisañcikkhati: ahaɱ kho pubbe aḍḍho ahosiɱ mahaddhano mahābhogo tassa me te bhogā anupubbena parikkhayaɱ gatā, na kho pana mayā sukaraɱ anadhigataɱ vā bhogaɱ2 adhigantuɱ adhigataɱ vā bhogaɱ phātikattuɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti. So tena bhogapārijuññena samannāgato kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. Idaɱ vuccati bho raṭṭhapāla bhogapārijuññaɱ. Bhavaɱ kho pana raṭṭhapālo imasmiɱyeva thullakoṭṭhite aggakulikassa putto. Taɱ bhoto raṭṭhapālassa bhogapārijuññaɱ natthi. Kiɱ bhavaɱ raṭṭhapālo ñatvā vā disvā vā sutvā agārasmā anagāriyaɱ pabbajito?

Katamañca pana bho raṭṭhapāla, ñātipārijuññaɱ: idha bho raṭṭhapāla, ekaccassa bahū honti mittāmaccā ñātisāḷohitā. Tassa te ñātakā anupubbena parikkhayaɱ gacchanti. So iti paṭisañcikkhati: mamaɱ kho pubbe bahū ahesuɱ mittāmaccā ñātisāḷohitā, tassa me te ñātakā anupubbena parikkhayaɱ gatā, na kho pana mayā sukaraɱ anadhigataɱ vā bhogaɱ adhigantuɱ, adhigataɱ vā bhogaɱ phātikattuɱ. Yannūnāhaɱ [page 068] kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti. So tena ñātipārijuññena samannāgato kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. Idaɱ vuccati bho raṭṭhapāla,ñātipārijuññaɱ. Bhoto kho pana raṭṭhapālassa imasmiɱyeva thullakoṭṭhite bahū mittāmaccā ñātisāḷohitā taɱ bhoto raṭṭhapālassa ñātipārijuññaɱ natthi. Kiɱ bhavaɱ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaɱ pabbajito?.

--------------------------
1. Anadhigatā vā bhogā-sīmu,[PTS]
2. Anadhigatā vā bhogā-simu, [PTS] anadhigate vā bhoge-syā.

[BJT Page 440]

Imāni kho bho raṭṭhapāla, cattāri pārijuññāni yehi pārijuññehi samannāgatā idhekacce kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajanti. Tāni bhoto raṭṭhapālassa natthi. Kiɱ bhavaɱ raṭṭhapālo ñatvā vā disvā sutvā vā agārasmā anagāriyaɱ pabbajitoti?

Atthi kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā ye'haɱ1 ñatvā ca disvā ca sutvā ca agārasmā anagāriyaɱ pabbajito. Katame cattāro:

'Upanīyati loko addhuvo'ti kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo dhammuddeso uddiṭṭho, yaɱ ahaɱ ñatvā ca disvā ca sutā ca agārasmā anagāriyaɱ pabbajito.

'Attāṇo loko anabhissaro'ti kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo dhammuddeso uddiṭṭho, yaɱ ahaɱ ñatvā ca disvā ca sutā ca agārasmā anagāriyaɱ pabbajito.

'Assako loko sabbaɱ pahāya gamanīya'nati kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo dhammuddeso uddiṭṭho, yaɱ ahaɱ ñatvā ca disvā ca sutā ca agārasmā anagāriyaɱ pabbajito.

'Ūno loko atitto taṇhādāso'ti kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho dhammuddeso uddiṭṭho, yaɱ ahaɱ ñatvā ca disvā ca sutā ca agārasmā anagāriyaɱ pabbajito.

Ime kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena [page 069] cattāro dhammuddesā uddiṭṭhā, ye'haɱ1 ñatvā ca disā ca sutvā ca agārasmā anagāriyaɱ pabbajitoti.

'Upanīyati loko addhuvo'ti bhavaɱ raṭṭhapālo āha. Idha pana bho raṭṭhapāla, bhāsitassa kathaɱ attho daṭṭhabboti? Taɱ kimmaññasi mahārāja, ahosi tvaɱ vīsati vassuddesikopi pañcavīsati2 vassuddesikopi hatthismimpi katāvī assasmimpikatāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaroti?

Ahosiɱ ahaɱ bho raṭṭhapāla, vīsativassuddesikopi pañcavisativassuddesikopi hatthismimpi katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro, appekadāhaɱ bho raṭṭhapāla,iddhimā va maññe3 na attano balena samasamaɱ4 samanupassāmīti.

--------------------------
1.Yamaɱ-sayyā, ye ahaɱ-[PTS,]machasaɱ, 2. Paṇṇavīsati-macasaɱ,syā paṇṇuvīsati-[PTS 3.] Iddhimā ca maññe-sīmu. Iddhimā maññe-syā. 4.Attano balena samaɱ-sīmu.

[BJT Page 442]

Taɱ kiɱ maññasi mahārāja, evameva tvaɱ etarahi ūrubalī bāhubalī alamatto saṅgāmāvacaroti.?

Nohidaɱ bho raṭṭhapāla, etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, āsītiko me vayo vattati. Appekadāhaɱ bho raṭṭhapāla, idha pādaɱ karissāmīti aññeneva pādaɱ kāromīti.

Idaɱ kho taɱ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ 'upanīyati loko addhuvo'ti. Yamahaɱ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaɱ pabbajitoti.

Acchariyaɱ bho raṭṭhapāla, abbhūtaɱ bho raṭṭhapāla, yāvasubhāsitamidaɱ tena bhagavatā jānatā passatā arahatā sammāsambuddhena upanīyati loko addhuvoti. Upanīyati hi bho raṭṭhapāla, loko addhuvo.

Saɱvijjante kho bho raṭṭhapāla, imasmiɱ rājakule hatthikāyāpi assakāyāpi rathakāyāpi pattikāyāpi, ye amhākaɱ āpadāsu pariyodhāya [page 070] vattissanti. 'Attāṇo1 loko anabhissaro'ti bhavaɱ raṭṭhapālo āha. Imassa pana bho raṭṭhapāla ,bhāsitassa kathaɱ attho daṭṭhabboti?.

Taɱ kiɱ maññasi mahārāja, atthi te koci anusāyiko ābādhoti?

Atthi me bho raṭṭhapāla, anusāyiko ābādho. Appekadā maɱ bho raṭṭhapāla, mittāmaccā ñātisāḷohitā parivāretvā ṭhitā honti idāni rājā korabyo kālaɱ karissati, idāni rājā korabeyyā kālaɱ karissatī'ti.

Taɱ kiɱ maññasi mahārāja, labhasi tvaɱ te mittāmacce ñātisāḷohite 'āyantu me bhonto mittāmaccā ñātisāḷohitā, sabbeva santā imaɱ vedanaɱ saɱvibhajatha, yathāhaɱ lahukatarikaɱ vedanaɱ vediyeyya'nti, udāhu tvaɱyeva taɱ vedanaɱ vediyasīti?

Nāhaɱ bho raṭṭhapāla, labhāmi te mittāmacce ñātisālohite āyantu me bhonto mittāmaccā ñātisāḷohitā, sabbeva santā imaɱ vedanaɱ saɱvibhajatha, yathāhaɱ lahukatarikaɱ vedanaɱ vediyeyyanti. Atha kho ahameva taɱ vedanaɱ vediyāmīti.
Idaɱ kho taɱ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ'attāṇo1 loko anabhissaro'ti yamahaɱ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaɱ pabbajitoti.

Acchariyaɱ bho raṭṭhapāla, abbhūtaɱ bho raṭṭhapāla, yāvasubhāsitamidaɱ tena bhagavatā jānatā passatā arahatā sammāsambuddhena 'attāṇo loko anabhissaro'ti. Attāṇo hi bho raṭṭhapāla, loko anabhissaro.

--------------------------
1.Atāṇe-sīmu, machasaɱ,sya.

[BJT Page 444]

Saɱvijjati kho bho raṭṭhapāla, imasmiɱ rājakule pahūtaɱ hiraññasuvaṇaṇaɱ bhūmigatañceva vehāsagatañca, 'assako loko sabbaɱ pahāya gamanīya'ntī, bhavaɱ raṭṭhapālo āha. Imassa pana bho raṭṭhapāla, bhāsitassa kathaɱ attho daṭṭhabboti?.

Taɱ kiɱ maññasi mahārāja, yathā tvaɱ etarahi pañcahi [page 071] kāmaguṇehi samappito samaṅgībhūto paricāresi. Lacchasi tvaɱ paratthāpi, evamevāhaɱ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremīti. Udāhū aññe imaɱ bhogaɱ paṭipajjissanti, tvaɱ pana yathākammaɱ gamissasīti.?

Yathāhaɱ bho raṭṭhapāla, etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremi. Nāhaɱ lacchāmi paratthāpi evamevāhaɱ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremiti. Atha kho aññe imaɱ bhogaɱ paṭipajjissanti. Ahaɱ pana yathākammaɱ gamissāmīti.

Idaɱ kho taɱ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ: 'assako loko sabbaɱ pahāya gamaṇīya'nti. Yamahaɱ ñātvā ca disvā ca sutvā ca agārasmā anagāriyaɱ pabbajitoti.

Acchariyaɱ bho raṭṭhapāla, abbhūtaɱ bho raṭṭhapāla, yāva subhāsitamidaɱ tena bhagavatā jānatā passatā arahatā sammāsambuddhena 'assako loko, sabbaɱ pahāya gamanīya'nti, assako hi bho raṭṭhapāla, loko sabbaɱ pahāya gamanīyaɱ.

'Ūno loko atitto taṇhā dāso'ti bhavaɱ raṭṭhapālo āha. Imassa pana bho raṭṭhapāla, bhāsitassa kathaɱ attho daṭṭhabboti?

Taɱ kiɱ maññasi mahārāja, phītaɱ kuruɱ ajjhāvasasīti?

Evaɱ bho raṭṭhapāla, phītaɱ kuruɱ ajjhāvasāmīti.

Taɱ kiɱ maññasi mahārāja, idha te puriso āgaccheyya puratthimāya disāya saddhāyiko paccayiko. So taɱ upasaṅkamitvā evaɱ vadeyya: yagghe mahārāja, jāneyyāsi, ahaɱ āgacchāmi puratthimāya disāya, tatthaddasaɱ mahantaɱ janapadaɱ iddhañceva phītañca bahujanaɱ ākiṇṇamanussaɱ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuɱ tattha dhanadhaññaɱ1, bahuɱ tattha hirañña suvaṇṇaɱ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena2 abhivijinituɱ, abhivijina mahārājā'ti. Kinti naɱ kareyyāsīti? [page 072]

Tampi mayaɱ bho raṭṭhapāla, abhivijiya3 ajjhāvaseyyāmāti.

-------------------------
1.Bahu tattha dantājinaɱ-syā, [PTS 2.] Balatthena-[PTS,] tāvattakena balatthena syā. 3.Abhivijjiya-syā.

[BJT Page 446]

Taɱ kiɱ maññasi mahārāja, idha te puriso āgaccheyya pacchimāya disāya saddhāyiko paccayiko. So taɱ upasaṅkamitvā evaɱ vadeyya: yagghe mahārāja, jāneyyāsi, ahaɱ āgacchāmi pacchimāya disāya, tatthaddasaɱ mahantaɱ janapadaɱ iddhañceva phītañca bahujanaɱ ākiṇṇamanussaɱ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuɱ tattha dhanadhaññaɱ, bahuɱ tattha hirañña suvaṇṇaɱ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituɱ, abhivijina mahārājā'ti. Kinti naɱ kareyyāsīti?

Taɱ kiɱ maññasi mahārāja, idha te puriso āgacchayye uttarāya disāya saddhāyiko paccayiko. So taɱ upasaṅkamitvā evaɱ vadeyya: yagghe mahārāja, jāneyyāsi, ahaɱ āgacchāmi uttarāya disāya, tatthaddasaɱ mahantaɱ janapadaɱ iddhañceva phītañca bahujanaɱ ākiṇṇamanussaɱ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuɱ tattha dhanadhaññaɱ, bahuɱ tattha hirañña suvaṇṇaɱ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituɱ, abhivijina mahārājā'ti. Kinti naɱ kareyyāsīti?

Taɱ kiɱ maññasi mahārāja, idha te puriso āgaccheyya dakkhiṇāya disāya saddhāyiko paccayiko. So taɱ upasaṅkamitvā evaɱ vadeyya: yagghe mahārāja, jāneyyāsi, ahaɱ āgacchāmi dakkhiṇāya disāya, tatthaddasaɱ mahantaɱ janapadaɱ iddhañceva phītañca bahujanaɱ ākiṇṇamanussaɱ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuɱ tattha dhanadhaññaɱ, bahuɱ tattha hirañña suvaṇṇaɱ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituɱ, abhivijina mahārājā'ti. Kinti naɱ kareyyāsīti?

Taɱ kiɱ maññasi mahārāja, idha te puriso āgaccheyya parasamuddato saddhāyiko paccayiko. So taɱ upasaṅkamitvā evaɱ vadeyya: yagghe mahārāja, jāneyyāsi, ahaɱ āgacchāmi parasamuddato disāya, tatthaddasaɱ mahantaɱ janapadaɱ iddhañceva phītañca bahujanaɱ ākiṇṇamanussaɱ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuɱ tattha dhanadhaññaɱ, bahuɱ tattha hirañña suvaṇṇaɱ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituɱ, abhivijina mahārājā'ti. Kinti naɱ kareyyāsīti?

Tampi mayaɱ bho raṭṭhapāla, abhivijiya ajjhāvaseyyāmāti.

Idaɱ kho taɱ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ: 'ūno loko atitto taṇhādāso'ti. Yamahaɱ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaɱ pabbajitoti.

Accariyaɱ bho raṭṭhapāla, abbhūtaɱ bho raṭṭhapāla, yāva subhāsitamidaɱ tena bhagavatā jānatā passatā arahatā sammāsambuddhena 'ūno loko atitto taṇhādāso'ti. Ūno hi bho raṭṭhapāla loko atitto taṇhādāsoti.

Idamavocāyasmā raṭṭhapālo, idaɱ vatvā athāparaɱ etadavoca:

Passāmi loke sadhane manusse
Laddhāna cittaɱ na dadanti mohā,
Luddhā dhanaɱ sannicayaɱ karonti
Bhiyyova1 kāme abhipatthayanti.

Rājā pasayha2 paṭhaviɱ vijitvā3
Sasāgarantaɱ mahimāvasanto,4
Oraɱ samuddassa atittarūpo
Pāraɱ samuddassapi patthayetha. [page 073]

Rājā ca aññe ca bahū manussā
Avītataṇhā5 maraṇaɱ upenti,
Ūnāva hutvāna jahanti dehaɱ
Kāme hi lokamhi nahatthi titti.

--------------------------
1. Bhiyyo ca-syā 2. Pasayhā-sīmu, machasaɱ,[PTS 3.] Jinitvā-sīmu. 4. Mahiɱ āvasanto-[PTS] mahiyāvasanto-sīmu. 5. Atittataṇhā-machasaɱ.

[BJT Page 448]

Kandanti naɱ ñātī1 pakiriya kese
Aho vatā no2 amarāti cāhu,
Vatthena naɱ pārutaɱ nīharitvā
Citaɱ samādhāya tato ḍahanti.

So ḍayhati sūlehi tujjamāno
Ekena vatthena pahāya bhoge,
Na mīyamānassa bhavanti tāṇā
Ñātīdha mittā atha vā sahāyā.

Dāyādakā tassa dhanaɱ haranti
Satto pana gacchati yena kammaɱ,
Na mīyamānaɱ dhanamanveti kiñci
Puttā ca dārā ca dhanañca raṭṭhaɱ.

Na dīghamāyuɱ labhate dhanena
Na cāpi cittena jaraɱ vihanti,
Appaɱ hidaɱ3 jīvitamāhu dhīrā
Asassataɱ4 vipparināmadhammaɱ.

Aḍḍhā daḷiddā ca phūsanti phassaɱ
Bālo ca dhīro ca tatheva phūṭṭho,
Bālo hi bālyāvadhitova seti
Dīro ca na vedhati phassaphūṭṭho.

Tasmā hi paññāva dhanena seyyo
Yāya vosānaɱ idhādhigacchati,
Abyositattā5 hi bhavābhavesu
Pāpāni kammāni karonti mohā.

Upeti gabbhañca parañca lokaɱ
Saɱsāramāpajja paramparāya,
Tassappapañño abhisaddahanto
Upeti gabbhañca parañca lokaɱ. [page 074]

Coro yathā sandhimūkhe gahīto
Sakammanā6 haññati pāpadhammo,
Evaɱ pajā pecca paraɱ hi loke
Sakammanā haññati pāpadhammo.7

-------------------------
1. Taɱ ñāti-sīmu. 2.Ne-[PTS 3.] Appakañcidaɱ- syā. 4. Assassataɱ-syā. 5. Asositattā-sīmu,[PTS 6.] Sakammunā-machasaɱ,syā 7. Pāpadhammā-syā.

[BJT Page 450]

Kāmā hi citrā madhurā manoramā
Virūparūpena mathenti cittaɱ,
Ādīnavaɱ kāmaguṇesu disvā
Tasmā ahaɱ pabbajitomhi rāja.

Dumapphalānīca1 patanti mānavā
Daharā ca vuddhā ca sarīrabhedā,
Etampi disvā2 pabbajitomhi rāja
Apaṇṇakaɱ sāmaññameva seyyo"ti.

Raṭṭhapālasuttaɱ dutiyaɱ.

-------------------------
1.Dūmapphalāneva-sīmu, machasaɱ,syā. 2. Etaɱ viditvā-syā evampi disvā-sīmu.

[BJT Page 452]

2.4.3.
Makhādevasuttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā mithilāyaɱ viharati makhādevambavane.1 Atha kho bhagavā aññatarasmiɱ padese sitaɱ pātvākāsi. Atha kho āyasmato ānandassa etadahosi: ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya, na akāraṇe2 tathāgatā sitaɱ pātukarontī'ti. Atha kho āyasmā ānando ekaɱsaɱ cīvaraɱ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaɱ etadavoca: ko nu kho bhante,hetu ko paccayo bhagavato sitassa pātukammāya? Na akāraṇe2 tathāgatā sitaɱ pātukarontī'ti.

Bhūtapubbaɱ ānanda, imissāyeva mithilāya rājā ahosi makhādevo3 nāma dhammiko dhammarājā dhamme ṭhito mahārājā dhammaɱ carati brāhmaṇagahapatikesu negamesu4 cepi jānapadesu ca. Uposathañca upavasati cātuddasiɱ [page 075] pañcadasiɱ aṭṭhamiñca pakkhassa.
Atha kho ānanda, rājā makhādevo bahunnaɱ5 vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena kappakaɱ āmantesi: 'yadā me samma kappaka, passeyyāsi sirasmiɱ palitāni6 jātāni, atha me āroceyyāsī'ti. Evaɱ devāti kho ānanda, kappako rañño makhādevassa paccassosi. Addasā kho ānanda, kappako bahunnaɱ5 vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena rañño makhādevassa sirasmiɱ palitāni jātāni. Disvāna rājānaɱ makhādevaɱ etadavoca: pātubhūtā kho devassa devadūtā, dissanti sirasmiɱ palitāni6 jātānī'ti. Tena hi samma kappaka, tāni palitāni sādhukaɱ saṇḍāsena uddharitvā mama7 añjalismiɱ patiṭṭhāpehīti. Evaɱ devāti kho ānanda, kappako rañño makhādevassa paṭissutvā tāni palitāni sādhukaɱ saṇḍāsena uddharitvā rañño makhādevassa añjalismiɱ patiṭṭhāpesi.

Atha kho ānanda, rājā makhādevo kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ āmantāpetvā etadavoca: pātubhūtā kho me tāta kumāra devadūtā, dissanti sirasmiɱ palitāni jātāni,bhūttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituɱ. Ehi tvaɱ tāta kumāra, imaɱ rajjaɱ paṭipajja, ahaɱ pana kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ

-------------------------
1.Maghadevambavane-machasaɱ,syā. 2. Na akāraṇena-[PTS 3.] Maghadevo-machasaɱ,syā 4. Nigamesu-sīmu. 5. Bahūnaɱ - machasaɱ,syā 6.Phalitāni-[PTS 7.]Mamaɱ-[PTS]

[BJT Page 454]

Pabbajissāmi. Tena hi tāta kumāra, yadā tvampi passeyyāsi sirasmiɱ palitāni jātāni, atha kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ sādhukaɱ rajje samanusāsitvā kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyāsi. Yena me idaɱ kalyāṇaɱ vaṭṭaɱ1 nihitaɱ anuppavatteyyāsi. Mā kho me tvaɱ antimapuriso ahosi. Yasmiɱ kho tāta kumāra, purisayuge vattamāne evarūpassa kālyāṇassa vaṭṭassa samucchedo hoti, so tesaɱ antimapuriso hoti. Taɱ tāhaɱ tāta kumāra, evaɱ vadāmi: 'yena me idaɱ kalyāṇaɱ [page 076] vaṭṭaɱ nihitaɱ anuppavatteyyāsi, mā kho me tvaɱ antimapuriso ahosī'ti.

Atha kho ānanda, rājā makhādevo kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ sādhukaɱ rajje samanusāsitvā imasmiɱyeva makhādevambavane kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbaji. So mettāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ2, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ2, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ,tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi,

Rājā kho panānanda, makhādevo caturāsītivassasahassāni kumārakīḷitaɱ kīḷi, caturāsītivassasahassāni oparajjaɱ3 kāresi, caturāsīti vassasahassāni rajjaɱ kāresi, caturāsītivassasahassāni imasmiɱ yeva makhādevambavane agārasmā anagāriyaɱ pabbajito brahmacariyaɱ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpago ahosi.

Atha kho ānanda, rañño makhādevassa putto bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena kappakaɱ āmantesi: 'yadā me samma kappaka, passeyyāsi sirasmiɱ palitāni jātāni. Atha me āroceyyāsī'ti. Evaɱ devāti kho ānanda, kappako rañño makhādevassa puttassa paccassosi. Addasā kho ānanda, kappako bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena rañño makhādevassa puttassa sirasmiɱ palitāni jātāni, disvāna rañño makhādevassa puttaɱ etadavoca: 'pātubhūtā kho devassa devadūtā, dissanti sirasmiɱ [page 077] palitāni jātānī'ti. Tena hi samma kappaka, tāni palitāni sādhukaɱ saṇḍāsena uddharitvā mama añjalismiɱ patiṭṭhāpehī'ti. Evaɱ devāti kho ananda, kappako rañño makhādevassa puttassa paṭissutvā tāni palitāni sādhukaɱ saṇḍāsena uddharitvā rañño makhādevassa añjalismiɱ patiṭṭhāpesi.

-------------------------
1.Vattaɱ-machasaɱ,syā 2. Catutthaɱ-machasaɱ,syā 3. Uparajjaɱ-syā.

[BJT Page 456]

Atha kho ānanda, rañño makhādevassa putto kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ āmantāpetvā etadavoca: 'pātubhūtā kho me tāta kumāra, devadūtā dissanti, sirasmiɱ palitāni jātāni, bhūttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituɱ, ehi tvaɱ tāta kumāra, imaɱ rajjaɱ paṭipajja, ahaɱ pana kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajissāmi. Tena hi tāta kumāra, yadā tvampi passeyyasi sirasmiɱ palitāni jātāni, atha kappakassa gāmavaraɱ datvā, jeṭṭhaputtaɱ kumāraɱ sādhukaɱ rajje samanusāsitvā kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyāsi. Yena me idaɱ kalyāṇaɱ vaṭṭaɱ nihitaɱ anuppavatteyyāsi, mā kho me tvaɱ antimapuriso ahosi. Yasmiɱ kho tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaɱ antimapuriso hoti. Taɱ tāhaɱ tāta kumāra, evaɱ vadāmi: yena me idaɱ kalyāṇaɱ vaṭṭaɱ nihitaɱ anuppavatteyyāsi, mā kho me tvaɱ antimapuriso ahosī'ti.
Atha kho ānanda,rañño makhādevo putto kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ sādhukaɱ rajje samanusāsitvā imasmiɱyeva makhādevambavane kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbaji. So mettāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ2, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya1 sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ2, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ,tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena [page 078] pharitvā vihāsi. Rañño kho panānanda, makhādevassa putto caturāsītivassasahassāni kumārakiḷitaɱ kīḷi, caturāsītivassasahassāni oparajjaɱ kāresi, caturāsītivassasahassāni rajjaɱ kāresi, caturāsītivassasahassāni imasmiɱyeva makhādevambavane agārasmā anagāriyaɱ pabbajito brahmacariyaɱ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpago ahosi.

Rañño kho panānanda,makhādevassa puttappaputtakā2. Tassa paramparā caturāsītikhattiyasahassāni3 imasmiɱyeva makhādevambavane kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajiɱsu. Te mettāsahagatena cetasā ekaɱ disaɱ pharitvā vihariɱsu. Tathā dutiyaɱ tathā tatiyaɱ, tathā catutthiɱ4. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā vihariɱsu. Karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ2, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā vihariɱsu.

-------------------------
1.Sabbatthatāya-sīmu. 2.Puttappaputtikā -sīmu. 3. Caturāsītirājasahassāni-machasaɱ caturāsītisahassāni-syā 4. Catutthaɱ-machasaɱ,syā.

[BJT Page 458]

Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariɱsu. Te caturāsītivassasahassāni kumārakiḷitaɱ kīḷiɱsu, caturāsītivassasahassāni oparajjaɱ1 kāresuɱ,caturāsītivassasahassāni rajjaɱ kāresuɱ, caturāsītivassasahassāni imasmiɱyeva makhādevambavane agārasmā anagāriyaɱ pabbajitā brahmacariyaɱ cariɱsu. Te cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpagā ahesuɱ.

Nimi tesaɱ rājānaɱ2 pacchimako ahosi dhammiko dhammarājā, dhamme ṭhito mahārājā dhammaɱ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiɱ pañcadasiɱ aṭṭhamiñca pakkhassa.

Bhūtapubbaɱ ānanda, devānaɱ tāvatiɱsānaɱ [page 079] sudhammāyaɱ sabhāyaɱ sannisinnānaɱ sannipatitānaɱ ayamantarā kathā udapādi: 'lābhā vata bho videhānaɱ, suladdhaɱ vata3 bho videhānaɱ. Yesaɱ nimirājā dhammiko dhammarājā dhamme ṭhito mahārājā dhammaɱ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiɱ pañcadasiɱ aṭṭhamiñca pakkhassāti.

Atha kho ānanda, sakko devānamindo deve tāvatiɱse āmantesi: 'iccheyyātha no tumhe mārisā, nimiɱ rājānaɱ daṭṭhu'nti. Icchāma mayaɱ mārisa, nimiɱ rājānaɱ daṭṭhunti. Tena kho pana samayena nimi rājā tadahuposathe paṇṇarase sasīsaɱ nahāto4 uposathiko upari pāsādavaragato nisinno hoti. Atha kho ānanda, sakko devānamindo seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evamevaɱ devesu tāvatiɱsesu antarahito nimissa rañño pamukhe5 pāturahosi. Atha kho ānanda, sakko devānamindo nimiɱ rājānaɱ etadavoca: 'lābhā te mahārāja,suladdhaɱ te mahārāja, devā te mahārāja tāvatiɱsāsudhammāya sabhāyaɱ kittayamānarūpā sannisinnā: 'lābhā vata bho videhānaɱ, suladdhaɱ vata bho videhānaɱ yesaɱ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā dhammaɱ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiɱ pañcadasiɱ aṭṭhamiñca pakkhassā'ti. Devā te mahārāja, tāvatiɱsā dassanakāmā, tassa te ahaɱ mahārāja, sahassayuttaɱ ājaññarathaɱ pahiṇissāmi, abhiruheyyāsi mahārāja, dibbaɱ yānaɱ avikampamāno'ti.

Adhivāsesi kho ānanda,nimirājā tuṇhībhāvena. Atha kho ānanda, sakko devānamindo nimissa rañño adhivāsanaɱ viditvā seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya. Evamevaɱ nimissa rañño pamukhe antarahito devesu tāvatiɱsesu pāturahosi.

-------------------------
1.Uparajjaɱ-syā,machasaɱ. 2. Rājā-syā. 3. Suladdhalābhāvata-sīmu.
4. Sīsanahāto-syā sīsaɱ nahāto-[PTS 5.]Sammukhe-syā.

[BJT Page 460]

Atha kho ānanda, sakko devānamindo mātalisaṅgāhakaɱ āmantesi: ehi tvaɱ samma mātali, sahassayuttaɱ ājaññarathaɱ yojetvā nimiɱ rājānaɱ upasaṅkamitvā evaɱ vadesi: 'ayaɱ te mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito. Abhirubheyyāsi mahārāja, dibbaɱ [page 080] yānaɱ avikampamāno'ti. Evaɱ bhaddantavāti2 kho ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaɱ ājaññarathaɱ yojetvā nimiɱ rājānaɱ upasaṅkamitvā etadavoca: 'ayaɱ te mahārāja sahassayutto ājaññaratho sakkena devānamindena pesito, abhiruha mahārāja, dibbaɱ yānaɱ avikampamāno. Api ca mahārāja, katamena taɱ nemi, yena vā pāpakammā pāpakānaɱ kammānaɱ vipākaɱ paṭisaɱvedenti, yena vā kalyāṇakammā kalyāṇānaɱ kammānaɱ vipākaɱ paṭisaɱvedentī'ti?. Ubhayeneva maɱ mātali nehīti. Sampāpesi3 kho ānanda, mātalisaṅgāhako nimiɱ rājānaɱ sudhammaɱ sabhaɱ4. Addasā kho ānanda, sakko devānamindo nimiɱ rājānaɱ dūratova āgacchantaɱ,disvāna nimiɱ rājānaɱ etadavoca:

Ehi kho mahārāja, svāgataɱ5 mahārāja, devā te6 mahārāja, tāvatiɱsā sudhammāyaɱ sabhāyaɱ kittayamānarūpā sannisinnā, 'lābhā vata bho videhānaɱ, suladdhaɱ vata7 bho videhānaɱ, yesaɱ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā dhammaɱ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca. Uposathañca upavasati cātuddasiɱ pañcadasiɱ aṭṭhamiñca pakkhassā'ti. Devā te mahārāja, tāvatiɱsā dassanakāmā, abhirama mahārāja, devesu devānubhāvenāti. Alaɱ mārisa, tattheva maɱ mithilaɱ paṭinetu. Tatthāhaɱ dhammaɱ carissāmi brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasissāmi cātuddasiɱ pañcadasiɱ aṭṭhamiñca pakkhassāti atha kho ananda, sakko devānamindo mātali saṅgāhakaɱ āmantesi: ehi tvaɱ samma mātali, sahassayuttaɱ ājaññarathaɱ yojetvā nimiɱ rājānaɱ tattheva mitilaɱ paṭinehīti. Evaɱ bhaddantavāti kho ānanda, mātalisaṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaɱ ājaññarathaɱ yojetvā nimiɱ rājānaɱ tattheva mithilaɱ paṭinesi.

Tatra sudaɱ ānanda, nimirājā dhammaɱ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca [page 081] upavasati cātuddasiɱ pañcadasiɱ aṭṭhamiñca pakkhassa. Atha kho ānanda, nimirājā bahunnaɱ vassasahassānaɱ accayena kappakaɱ āmantesi, 'yadā me samma kappaka, passeyyāsi sirasmiɱ palitāni jātāni, atha me āroceyyāsī'ti. Evaɱ devāti kho ānanda, kappako nimissa rañño paccassosi. Addasā kho ānanda, kappako bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena nimissa rañño sirasmiɱ palitāni jātāni, disvāna nimiɱ rājānaɱ etadavoca: pātubhūtā kho devassa devadūtā, dissanti sirasmiɱ palitāni jātānī'ti. Tena hi samma

--------------------------
1. Mātaliɱ saṅgāhakaɱ-machasaɱ,syā 2. Evaɱ hotu bhaddantavāti-[PTS 3.] Sampavesesi-syā,machasaɱ 4. Sudhammāyaɱ sabhāyaɱ-syā 5. Sāgataɱ-sīmu.[PTS 6.@]Ta dassanakāmā- machasaɱ. 7. Suladdhalābhā vata-sīmu.

[BJT Page 462]

Kappaka,tāni palitāni sādhukaɱ saṇḍāsena uddharitvā mama añjalismiɱ patiṭṭhāpehī'ti. Evaɱ devāti kho ānanda, kappako nimissa rañño paṭisutvā tāni palitāni sādhukaɱ saṇḍāsena uddharitvā nimissa rañño añjalismiɱ patiṭṭhāpesi. Atha kho ānanda, nimi rājā kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ āmantāpetvā etadavoca: 'pātubhūtā kho me tāta kumāra, devadūtā, dissanti sirasmiɱ palitāni jātāni, bhuttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituɱ. Ehi tvaɱ tāta kumāra, imaɱ rajjaɱ paṭipajja, ahaɱ pana kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajissāmi. Tena hi tāta kumāra, yadā tvampi passeyyāsi sirasmiɱ palitāni jātāni, atha kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ sādhukaɱ rajje samanusāsitvā kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyāsi, yena me idaɱ kalyāṇaɱ vaṭṭaɱ nihitaɱ anuppavatteyyāsi, mā kho me tvaɱ antimapuriso ahosi. Yasmiɱ kho tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaɱ antimapuriso hoti. Taɱ tāhaɱ tāta kumāra, evaɱ vadāmi: 'yena me idaɱ kalyāṇaɱ vaṭṭaɱ nihita anuppavatteyyāsi, mā kho me tvaɱ antimapuriso ahosī'ti.

Atha kho ānanda, rājā makhādevo kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ sādhukaɱ rajje samanusāsitvā imasmiɱyeva makhādevambavane kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbaji. So mettāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ, tathā [page 082] tatiyaɱ, tathā catutthiɱ2, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ2, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ,tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi,

Nimi kho panānanda, rājā caturāsītivassasahassāni kumārakīḷitaɱ kīḷi, caturāsītivassasahassāni oparajjaɱ kāresi, caturāsītivassasahassāni rajjaɱ kāresi, caturāsīti vassasahassāni imasmiɱyeva makhādevambavane agārasmā anagāriyaɱ pabbajito brahmacariyaɱ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpago ahosi.

Nimissa kho panānanda, rañño kalārajanako nāma putto ahosi. So na agārasmā anagāriyaɱ pabbaji. So taɱ kalyāṇaɱ vaṭṭaɱ samucchindi. So tesaɱ antimapuriso ahosi. Siyā kho pana te ānanda, evamassa: añño nūna tena samayena rājā makhādevo

[BJT Page 464]

Ahosi yena1 taɱ kalyāṇaɱ vaṭṭaɱ nihitanti2. Na kho panetaɱ ānanda, evaɱ daṭṭhabbaɱ. Ahaɱ tena samayena rājā makhādevo ahosiɱ., Ahaɱ taɱ kalyāṇaɱ vaṭṭaɱ nihiniɱ3 mayā taɱ kalyāṇaɱ vaṭṭaɱ nihitaɱ pacchimā janatā anuppavattesi. Taɱ kho panānanda, kalyāṇaɱ vaṭṭaɱ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati, yāvadeva brahmalokūpapattiyā.

Idaɱ kho panānanda, etarahi mayā kalyāṇaɱ vaṭṭaɱ nihitaɱ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Katamā cānanda,etarahi mayā kalyāṇaɱ vaṭṭaɱ nihitaɱ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājivo [page 083] sammāvāyāmo sammāsati sammāsamādhi. Idaɱ kho ānanda, etarahi mayā kalyāṇaɱ vaṭṭaɱ nihitaɱ ekkanta nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Taɱ kho ahaɱ ānanda, evaɱ vadāmi: yena me idaɱ kalyāṇaɱ vaṭṭaɱ nihitaɱ anuppavatteyyātha. Mā kho me tumhe antimasurisā ahuvattha. Yasmiɱ kho ānanda, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaɱ antimapuriso hoti. Taɱ vo ahaɱ ānanda, evaɱ vadāmi: yena me idaɱ kalyāṇaɱ vaṭṭaɱ nihitaɱ anuppavatteyyātha. Mā kho me tumhe antimapurisā ahuvatthā'ti.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaɱ abhinanditi.
Makhādeva4 suttaɱ tatiyaɱ.

--------------------------
1.Yo-sīmu. 2. Nihinīti-sīmu 3. Nihaniɱ-[PTS 4.] Maghadeva-machasaɱ,syā.

[BJT Page 466]

2.4.4.

Madhurasuttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ āyasmā mahākaccāno madhurāyaɱ viharati gundāvane.1 Assosi kho rājā mādhuro2 avantiputto: samaṇo khalu bho kaccāno madhurāyaɱ viharati gundāvane.1 Taɱ kho pana bhavantaɱ kaccānaɱ evaɱ kalyāṇo kittisaddo abbhuggato: 'paṇḍito byatto medhāvī bahussuto cittakathi kalyāṇapaṭibhāno vuddho3 ceva arahā ca, sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī'ti. Atha kho rājā mādhuro2 avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraɱ yānaɱ abhiruhitvā bhadrehi bhadrehi yānehi madhurāya niyyāsi mahaccarājānubhāvena4 āyasmantaɱ mahākaccānaɱ dassanāya, yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā [page 084] āyasmatā mahākaccānena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇiyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rājā mādhuro avantiputto āyasmantaɱ mahākaccānaɱ etadavoca: "brāhmaṇā bho kaccāna, evamāhaɱsu. Brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā"ti. Idha5 bhavaɱ kaccāno kimāhāti6. Ghosoyeva kho eso mahārāja,lokasmiɱ: brāhmaṇāva seṭṭho vaṇṇo,hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. Tadaminā petaɱ mahārāja, pariyāyena veditabbaɱ,yathā ghosoyeva eso lokasmiɱ: 'brāhmaṇāva seṭṭho vaṇṇo,hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo,kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Taɱ kiɱ maññasi mahārāja, khattiyassa cepi ijjheyya7 dhanena vā dhaññena vā rajatena vā jātarūpena vā, khattiyopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,
Brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti

--------------------------
1.Gundavane-sīmu, gundhuvane-syā 2. Madhuro-machasaɱ,syā,[PTS 3.] Vuḍḍho-syā 4. Mahaccā rājānubhāvena-sīmu. 5. Iti-sīmu, idaɱ-syā. 7. Iccheyya sīmu.

[BJT Page 468]

Khattiyassa cepi bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,khattiyopissāssa pubbuṭṭhāyi pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādī,brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti
Taɱ kiɱ maññasi mahārāja, brāhmaṇassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, suddopissāssa [page 085] pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti.

Brāhmaṇassa cepi bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti.

Taɱ kiɱ maññasi mahārāja, vessassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, suddopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, khattiyopissāssa brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti?

Vessassa cepi bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā. Vessopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādī, suddopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādi, kattiyopissāssa pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādī, brāhmaṇopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādīti.

Taɱ kiɱ maññasi mahārāja, suddassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, khattiyopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyī paccānipāti kiṅkārapaṭissāvī manāpacārī piyavādīti?

[BJT Page 470]

Suddassa cepi bho kacacāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvi manāpacārī piyavādī vessopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvi manāpacārī piyavādīti.

Taɱ kiɱ maññasi mahārāja, yadi evaɱ sante ime cattāro vaṇṇā samasamā1 honti, no vā, kathaɱ vā te ettha hotīti? [page 086]

Addhā kho bho kaccāna, evaɱ sante ime cattāro vaṇṇā samasamā1 honti. Nesaɱ2 ettha kiñci nānākaraṇaɱ samanupassāmīti.

Imināpi kho etaɱ mahārāja, pariyāyena veditabbaɱ: 'yathā ghosoyeveso lokasmiɱ, brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā"ti.

Taɱ kiɱ maññasi mahārāja, idhāssa khattiyo pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya, no vā, kathaɱ vā te ettha hoti'ti?

Khattiyopi hi bho kaccāna, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya3. Evaɱ me ettha hoti, evañca pana me etaɱ arahataɱ sutanti.

Sādhu sādhu mahārāja, sādhu kho te etaɱ mahārāja, evaɱ hoti: sādhu ca pana te etaɱ arahataɱ sutaɱ, taɱ kiɱmaññasi mahārāja, idhāssa brāhmaṇo pāṇātipātī adinnādāyī kāmesu micchācārī musāvādi pisunāvāco pharūsāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi,kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinīpātaɱ nirayaɱ upapajjeyya, no vā, kathaɱ vā te ettha voti'ti

Sādhu sādhu mahārāja, sādhu kho te etaɱ mahārāja, evaɱ hoti: sādhu ca pana te etaɱ arahataɱ sutaɱ, taɱ kiɱmaññasi mahārāja, idhāssa vesso pāṇātipātī adinnādāyī kāmesu micchācārī musāvādi pisunāvāco pharūsāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi,kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya, no vā, kathaɱ vā te ettha hoti'ti

Sādhu sādhu mahārāja, sādhu kho te etaɱ mahārāja, evaɱ hoti: sādhu ca pana te etaɱ arahataɱ sutaɱ, taɱ kiɱmaññasi mahārāja, idhāssa suddo pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya, no vā, kathaɱ vā te ettha hotīti?

Suddopi hi bho kaccāna, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya.2. Evaɱ me ettha hoti, evañca pana me etaɱ arahataɱ sutanti.

Sādhu sādhu mahārāja, sādhu kho te etaɱ mahārāja, evaɱ hoti, sādhu ca pana te etaɱ arahataɱ sutaɱ. Taɱ kiɱmaññasi mahārāja,yadi evaɱ sante ime cattāro vaṇṇā samasamā honti, no vā, kathaɱ vā te ettha hotīti? [page 087]

Addhā kho bho kaccāna, evaɱ sante ime cattāro vaṇṇā samasamā honti, nesaɱ ettha kiñci nānākaraṇaɱ samanupassāmīti.

--------------------------
1. Samā honti-syā. 2. Nāhaɱ-syā 3.Uppajjeyya-[PTS.]

[BJT Page 472]

Imināpi kho etaɱ mahārāja, pariyāyena veditabbaɱ: yathā ghoso yeveso lokasmiɱ 'brahmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti,no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Taɱ kiɱ maññasi mahārāja, idhāssa khattiyo pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyya, no vā, kathaɱ vā te ettha hotīti?

Khattiyopi hi bho kaccāna, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyya, evaɱ me ettha hoti, evañca pana me etaɱ arahataɱ sutanti.

Sādhu sādhu mahārāja, sādhu kho te etaɱ mahārāja, evaɱ hoti. Sādhu ca pana te etaɱ arahataɱ sutaɱ. Taɱ kiɱmaññasi mahārāja, idhāssa brāmaṇo pāṇātipātā paṭivirato adinnādāna paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyya, no vā,kathaɱ vā te ettha hotīti?

Sādhu sādhu mahārāja, sādhu kho te etaɱ mahārāja, evaɱ hoti. Sādhu ca pana te etaɱ arahataɱ sutaɱ. Taɱ kiɱmaññasi mahārāja, idhāssa vesso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyya, no vā, kathaɱ vā te ettha hotīti?

Sādhu sādhu mahārāja, sādhu kho te etaɱ mahārāja, evaɱ hoti. Sādhu ca pana te etaɱ arahataɱ sutaɱ. Taɱ kiɱmaññasi mahārāja,idhāssa suddo pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyya, no vā, kathaɱ vā te ettha hotīti?.

Suddopi hi bho kaccāna, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyya, evaɱ me ettha hoti, evañca pana me etaɱ arahataɱ sutanti.

Sādhu sādhu mahārāja, sādhu kho te etaɱ mahārāja, evaɱ hoti. Sādhu ca pana te etaɱ arahataɱ sutaɱ. Taɱ kiɱmaññasi mahārāja, yadi evaɱ sante ime cattāro vaṇṇā samasamā honti, no vā, kathaɱ vā te ettha hotīti?

Addhā kho bho kaccāna, evaɱ sante ime cattāro vaṇṇā samasamā honti. Nesaɱ2 ettha kiñci nānākaraṇaɱ samanupassāmīti.

Imināpi kho etaɱ mahārāja, pariyāyena veditabbaɱ: yathā ghoso yeveso lokasmiɱ,brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo,kaṇaho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā"ti.

--------------------------
1. Pisuṇāya vācāya-machasaɱ,syā. - Pisunāvācāya-[PTS]
2. Pharusāya vācāya-machasaɱ,fasyā - pharusāvācāya-[PTS]
3. Nāsaɱ-sīmu. Nāhaɱ-syā.

[BJT Page 474]

Taɱ kiɱ maññasi mahārāja, idha khattiyo sandhiɱ vā chindeyya, nillopaɱ vā hareyya, ekāgārikaɱ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraɱ vā gaccheyya. Taɱ cete purisā gahetvā dasseyyuɱ, 'ayaɱ te deva, coro āgucārī1, imassa yaɱ icchasi, taɱ daṇḍaɱ paṇehī'ti kinti naɱ kareyyāsīti?

Ghāteyyāma vā, bho kaccāna, jāpeyyāma2vā, pabbājeyyāma vā, yathāpaccayaɱ vā kareyyāma. Taɱ kissa hetu? Yā hissa bho kaccāna, pubbe khattiyoti samaññā, sāssa antarahitā, corotveva saṅkhaɱ3 gacchatī'ti.

Taɱ kiɱ maññasi mahārāja, idha brāhmaṇo sandhiɱ vā chindeyya,nillopaɱ vā hareyya, ekāgārikaɱ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraɱ vā gaccheyya. Taɱ cete purisā gahetvā dasseyyuɱ, 'ayaɱ te deva, coro āgucārī,imassa yaɱ icchasi, taɱ daṇḍaɱ paṇehī'ti kinti naɱ kareyyāsīti?

Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā, pabbājeyyāma vā, yathāpaccayaɱ vā kareyyāma. Taɱ kissa hetu? Yā hissa bho kaccāna, pubbe brāhmaṇoti samaññā, sāssa antarahitā, corotveva saṅkhaɱ3 gacchatī'ti.

Taɱ kiɱ maññasi mahārāja, idha vesso sandhiɱ vā chindeyya,nillopaɱ vā hareyya, ekāgārikaɱ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraɱ vā gaccheyya. Taɱ cete purisā gahetvā dasseyyuɱ, 'ayaɱ te deva, coro āgucārī,imassa yaɱ icchasi, taɱ daṇḍaɱ paṇehī'ti kinti naɱ kareyyāsīti?

Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā, pabbājeyyāma vā, yathāpaccayaɱ vā kareyyāma. Taɱ kissa hetu? Yā hissa bho kaccāna, pubbe vessoti samaññā, sāssa antarahitā, corotveva saṅkhaɱ3 gacchatī'ti.

Taɱ kiɱ maññasi mahārāja, idha suddo sandhiɱ vā chindeyya,nillopaɱ vā hareyya, ekāgārikaɱ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraɱ vā gaccheyya. Taɱ cete purisā gahetvā dasseyyuɱ, 'ayaɱ te deva, coro āgucārī,imassa yaɱ icchasi, taɱ daṇḍaɱ paṇehī'ti kinti naɱ kareyyāsīti?

Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā, pabbājeyyāma vā, yathāpaccayaɱ vā kareyyāma. Taɱ kissa hetu? Yā hissa bho kaccāna, pubbe suddoti samaññā, sāssa antarahitā, corotveva saṅkhaɱ3 gacchatī'ti.

Taɱ kiɱ maññasi mahārāja, yadi evaɱ sante, ime cattāro vaṇṇā samasamā honti, no vā, kathaɱ vā te ettha hotīti? [page 088]

Addhā kho bho kaccāna, evaɱ sante ime cattāro vaṇṇā samasamā honti nesaɱ ettha kiñci nānākaraṇaɱ samanupassāmīti.

Imināpi kho etaɱ mahārāja, pariyāyena veditabbaɱ: yathā ghosoyeveso lokasmiɱ, brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā, brāhmaṇāva brahmuṇo puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā"ti.

Taɱ kiɱ maññasi mahārāja, idha khattiyo kesamasuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naɱ kareyyāsīti?

Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaɱ vā assa rakkhāvaraṇaguttiɱ saɱvidaheyyāma. Taɱ kissa hetu? Yā hissa bho kaccāna, pubbe khattiyoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaɱ3 gacchatīti.

--------------------------
1.Āguɱ cārī- syā. 2. Phāleyyāma-sya 3. Saṅkhyaɱ - machasaɱ.

[BJT Page 476]

Taɱ kiɱ maññasi mahārāja, idha brāhmaṇo kesamasuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naɱ kareyyāsīti?

Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaɱ vā assa rakkhāvaraṇaguttiɱ saɱvidaheyyāma. Taɱ kissa hetu? Yā hissa bho kaccāna, pubbe brāhmaṇoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaɱ gacchatīti.

Taɱ kiɱ maññasi mahārāja, idha vesso kesamasuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naɱ kareyyāsīti?

Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaɱ vā assa rakkhāvaraṇaguttiɱ saɱvidaheyyāma. Taɱ kissa hetu? Yā hissa bho kaccāna, pubbe vessoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaɱ gacchatīti.

Taɱ kiɱ maññasi mahārāja, idha suddo kesamasuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naɱ kareyyāsīti?

Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaɱ vā assa rakkhāvaraṇaguttiɱ saɱvidaheyyāma. Taɱ kissa hetu? Yā hissa bho kaccāna, pubbe suddoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaɱ gacchatīti.

Taɱ kiɱ maññasi mahārāja, yadi evaɱ sante ime cattāro vaṇṇā samasamā honti, no vā, kathaɱ vā te ettha hotīti?

Addhā kho bho kaccāna, evaɱ sante ime cattāro vaṇṇā samasamā honti, nesaɱ ettha kiñci nānākaraɱ samanupassāmīti.

Imināpi kho etaɱ mahārāja, pariyāyena veditabbaɱ: yathā ghosoyeveso lokasmiɱ brāhmaṇāva seṭṭho vaṇṇo, [page 089] hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti. [page 090]

Evaɱ vutte rājā mādhuro avantiputto āyasmantaɱ mahākaccānaɱ etadavoca: abhikkantaɱ bho kaccāna, abhikkantaɱ bho kaccāna, seyyathāpi bho kaccāna, nikkujjitaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaɱ bhotā kaccānena anekapariyāyena dhammo pakāsito, esāhaɱ bhavantaɱ kaccānaɱ saraṇaɱ gacchāmi dhammañca bhikkhūsaṅghañca, upāsakaɱ maɱ bhavaɱ kaccāno dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

Mā kho maɱ tvaɱ mahārāja, saraṇaɱ agamāsi, tameva tvaɱ bhagavantaɱ saraṇaɱ gaccha yamahaɱ saraṇaɱ gatoti.

Kahaɱ pana bho kaccāna, etarahi so bhagavā viharati arahaɱ sammāsambuddhoti?
Parinibbuto kho mahārāja, etarahi so bhagavā arahaɱ sammāsambuddhoti.

[BJT Page 478]

Sace hi mayaɱ bho kaccāna, suṇeyyāma taɱ bhagavantaɱ dasasu yojanesu, dasapi mayaɱ yojanāni gaccheyyāma taɱ bhagavantaɱ dassanāya arahantaɱ sammāsambuddhaɱ. Sace hi mayaɱ bho kaccāna, suṇeyyāma taɱ bhagavantaɱ vīsatiyā yojanesu, tiɱsatiyā yojanesu, cattāḷīsāya yojanesu, paññāsāya yojanesu, paññāsampi mayaɱ yojanāni gaccheyyāma taɱ bhagavantaɱ dassanāya arahantaɱ sammāsambuddhaɱ yojanasate cepi mayaɱ bho kaccāna, suṇeyyāma taɱ bhagavantaɱ,yojanasatampi mayaɱ gaccheyyāma taɱ bhagavantaɱ dassanāya arahantaɱ sammāsambuddhaɱ. Yato ca kho bho kaccāna, parinibbuto so bhagavā, parinibbutampi mayaɱ taɱ bhagavantaɱ saraṇaɱ gacchāma dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ kaccāno dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti. [page 091]

Madhurasuttaɱ catutthaɱ.

[BJT Page 480]

2.4.5
Bodhirājakumārasuttaɱ.

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā bhaggesu viharati suɱsumāragire bhesakalāvane migadāye. Tena kho pana samayena bodhissa rājakumārassa kokanado1 nāma pāsādo acirakārito hoti anajjhāvuttho2 samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho bodhi rājakumāro sañjikāputtaɱ māṇavaɱ āmantesi: ehi tvaɱ samma sañjikāputta, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda3, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha, bodhi bhante, rājakumāro bhagavato pāde sirasā vandati, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchatī'ti. Evañca vadehi: 'adhivāsetu kira bhante, bhagavā bodhissa rājakumārassa svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā'ti evaɱ bhoti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho sañjikāputto māṇavo bhagavantaɱ etadavoca: bodhi bho gotama, rājakumāro4 [page 092] bhoto gotamassa pāde sirasā vandati, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati evañca vadeti: adhivāsetu kira bhavaɱ gotamo bodhissa rājakumārassa svātanāya bhattaɱ saddhiɱ bhikkhusaṅghonāti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho sañjikāputto māṇavo bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā yena bodhi rājakumāro tenupasaṅkami, upasaṅkamitvā bodhiɱ rājakumāraɱ etadavoca: " avocumhā kho mayaɱ bhoto vacanena taɱ bhavantaɱ gotamaɱ: bodhi bho gotama, rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati. Evañca vadeti: 'adhivāsetu kira bhavaɱ gotamo bodhissa rājakumārassa svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā"ti. Adhivutthañca pana samaṇena gotamenāti.

-------------------------
1. Kokanudo-syā 2.Anajjhāvuṭṭho - machasaɱ ,syā 3. Vandāhi-sīmu. 4. Bodhi kho rājakumāro-sīmu, machasaɱ.

[BJT Page 482]

Atha kho bodhi rājakumāro tassā rattiyā accayena sake nivesane paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā kokanadañca pāsādaɱ odātehi dussehi santharāpetvā yāva pacchimā sopāṇakaḷeparā1 sañjikāputtaɱ māṇavaɱ amantesi:'ehi tvaɱ samma sañjikāputta, yena bhagavā tenupasaṅkama, upasaṅkamitvā bhagavato kālaɱ ārocehi: 'kālo bhante, niṭṭhitaɱ bhatta'nti. Evaɱ bhoti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavato kālaɱ ārocasi: 'kālo bho gotama2, niṭṭhitaɱ bhattanti.

Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena bodhissa rājakumārassa nivesanaɱ tenupasaṅkami tena kho pana samayena bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaɱ āgamayamāno. Addasā kho bodhi rājakumāro bhagavantaɱ dūratova āgacchantaɱ, disvāna paccuggantvā bhagavantaɱ abhivādetvā purakkhatvā3 yena kokanado pāsādo tenupasaṅkami.

Atha kho bhagavā pacchimaɱ sopāṇakaḷeparaɱ nissāya aṭṭhāsi. Atha kho bodhi rājakumāro bhagavantaɱ etadavoca: 'abhirūhatu bhante, bhagavā dussāni, abhirūhatu sugato dusasāni, yaɱ mamaɱ asasa dīgharattaɱ hitāya sukhāyā'ti. Evaɱ vutte bhagavā tuṇhī ahosi dutiyampi kho bodhi rājakumāro bhagavantaɱ etadavoca: 'abhirūhatu bhante, bhagavā dussāni, abhīrūhatu sugato dussāni, yaɱ mamaɱ assa dīgharattaɱ hitāya sukhāyā'ti. Dutiyampi kho bhagavā tuṇhī ahosi. Tatiyamipi kho bodhi rājakumāro bhagavantaɱ etadavoca: 'abhirūhatu bhante, bhagavā dussāni, abhīrūhatu sugato dussāni, yaɱ mamaɱ assa dīgharattaɱ hitāya sukhāyā'ti.

Atha kho bhagavā āyasmantaɱ ānandaɱ apalokesi. Atha [page 093] kho āyasmā ānando bodhiɱ rājakumāraɱ etadavoca: 'saɱharatu4 rājakumāra, dussāni. Na kho bhagavā celapattikaɱ5 akkamissati. Pacchimaɱ janataɱ tathāgato apaloketī'ti.6 Atha kho bodhi rājakumāro dussāni saɱharāpetvā upari kokanade pāsāde7 āsanāni paññāpesi. Paññāpesi. Atha kho bhagavā kokanadaɱ pāsādaɱ abhirūhitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena. Atha kho bodhi rājakumāro buddhapamukhaɱ bhikkhusaṅgha paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi. Atha kho bodhi rājakumāro bhagavantaɱ bhuttāviɱ oṇītapattapāṇīɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho bodhi rājakumāro bhagavantaɱ etadavoca: 'mayhaɱ kho bhante, evaɱ hoti, 'na kho sukhena sukhaɱ adhigantabbaɱ, dukkhena kho sukhaɱ adhigantabba'nti.

-------------------------
1.Sopāṇakaḷevarā-machasaɱ, syā,[PTS 2.] Kālo bhante-sīmu 3. Purakkhitvā-[PTS 4.] Saɱharantu-[PTS 5.] Telapaṭikaɱ-sīmu, machasaɱ,syā. 6. Anukampatīti-machasaɱ 7. Kokanadapāsāde-machasaɱ.

[BJT Page 484]

Mayhamipi kho rājakumāra, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sate etadahosi: " na kho sukhena sukhaɱ adhigantabbaɱ, dukkhena kho sukhaɱ adhigantatabba" nti. So kho ahaɱ rājakumāra, aparena samayena daharo'ca samāno susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, akāmakānaɱ mātāpitunnaɱ1 assumukhānaɱ rudantānaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajiɱ. So evaɱ pabbajito samāno kiɱkusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno yena āḷāro kālāmo tenupasaɱkamiɱ, upasaɱkamitvā āḷāraɱ kālāmaɱ etadavocaɱ: 'icchāmahaɱ āvuso kālāma, imasmiɱ dhammavinaye brahmacariyaɱ caritu'nti. Evaɱ vutte rājakumāra, āḷāro kālāmo maɱ etadavoca: 'viharatāyasmā, tādiso ayaɱ dhammo, yattha viññā puriso na cirasse'va sakaɱ ācariyakaɱ sayaɱ abhiññā sacchikatvā upasampajja vihareyyā"ti. So kho ahaɱ rājakumāra, na cirasse'va khippameva taɱ dhammaɱ pariyāpuṇiɱ. So kho ahaɱ rājakumāra, [page 094] tāvatakeneva oṭṭhappahatamattena lapitalāpanamattena ñāṇavādañca vadāmi. Theravādañca, 'jānāmi, passāmī'ti ca paṭijānāmi, ahañce va aññe ca. Tassa mayhaɱ rājakumāra etadahosi: " na kho āḷāro kālāmo imaɱ dhammaɱ kevalaɱ saddhāmattakena sayaɱ abhiññā sacchikatvā upasampajja viharāmī'ti pavedeti. Addhā āḷāro kālāmo imaɱ dhammaɱ jānaɱ passaɱ viharati'ti.

Atha khvāhaɱ rājakumāra, yena āḷāro kālāmo tenupasaɱkamiɱ. Upasaɱkamitvā āḷāraɱ kālāmaɱ etadavocaɱ: " kittāvatā no āvuso kālāma, imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharāmī'ti. Pavedesī"ti. Evaɱ vutte rājakumāra, āḷāro kālāmo ākiñcaññāyatanaɱ pavedesi. Tassa mayhaɱ rājakumāra, etadahosi: " na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā. Na kho āḷārasse'va kālāmassa atthi viriyaɱ, mayhampatthi viriyaɱ, na kho āḷārasse'va kālāmassa atthi sati, mayhampatthi sati. Na kho āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi. Na kho āḷārasse'va kālāmassa atthi paññā, mayhampatthi paññā, yannūnāhaɱ yaɱ dhammaɱ āḷāro kālāmo sayaɱ abhiññā sacchikatvā upasampajja viharāmī'ti pavedeti, tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaɱ rājakumāra, na cirasse'va khippameva taɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja vihāsiɱ.

Atha khvāhaɱ rājakumāra, yena āḷāro kālāmo tenupasaɱkamiɱ. Upasaɱkamitvā āḷāraɱ kālāmaɱ etadavocaɱ: "ettāvatā, no āvuso kālāma, imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesī"ti. Ettāvatā kho ahaɱ āvuso imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemī'ti. Ahampi kho āvuso ettāvatā imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharāmī'ti.

--------------------------
1.Mātāpitūnaɱ-machasaɱ.

[BJT Page 486]

Lābhā no āvuso, suladdhaɱ no āvuso, ye mayaɱ āyasmantaɱ tādisaɱ sabrahmacāriɱ passāma. Iti yāhaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemi, taɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi. Taɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi. Yaɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi. Tamahaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaɱ dhammaɱ jānāmi. Taɱ tvaɱ dhammaɱ jānāsi. Yaɱ tvaɱ dhammaɱ jānāsi. Tamahaɱ dhammaɱ jānāmi. Iti yādiso ahaɱ, tādiso tvaɱ yādiso tvaɱ, tādiso ahaɱ. Ehidāni āvuso ubho'va santā imaɱ gaṇaɱ pariharāmā'ti. Iti kho rājakumāra āḷāro kālāmo ācariyo me samāno antevāsiɱ maɱ samānaɱ attano.1 Samasamaɱ ṭhapesi, uḷārāya ca maɱ pūjāya pūjesi. Tassa mayhaɱ rājakumāra, etadahosi: " nāyaɱ dhamamo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati. Yāvadeva ākiñcaññāyatanūpapattiyā"ti. So kho ahaɱ rājakumāra, taɱ dhammaɱ analaɱ karitvā tasmā dhammā nibbijja apakkamiɱ.
So kho ahaɱ rājakumāra, kiɱkusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno yena uddako2 rāmaputto tenupasaɱkamiɱ. Upasaɱkamitvā uddakaɱ rāmaputtaɱ etadavocaɱ: "icchāmahaɱ āvuso rāma3 imasmiɱ dhammavinaye brahmacariyaɱ caritu"nti. Evaɱ vutte rājakumāra, uddako rāmaputto maɱ etadavoca: " viharatāyasmā, tādiso ayaɱ dhammo, yattha viññū puriso na cirasse'va sakaɱ ācariyakaɱ sayaɱ abhiññā sacchikatvā upasampajja vihareyyā"ti so kho ahaɱ rājakumāra. Na cirasse'va khippameva taɱ dhammaɱ pariyāpuṇiɱ. So kho ahaɱ rājakumāra, tāvatakeneva oṭṭhappahatamattena lapitalāpanamattena ñāṇavādañca vadāmi. Theravādañca, 'jānāmi passāmī'ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaɱ rājakumāra, etadahosi: " na kho rāmo imaɱ dhammaɱ kevalaɱ saddhāmattakena 'sayaɱ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesi. Addhā rāmo imaɱ dhammaɱ jānaɱ passaɱ vihāsī"ti.

Atha khvāhaɱ rājakumāra, yena uddako rāmaputto tenupasaɱkamiɱ, upasaɱkamitvā uddakaɱ rāmaputtaɱ etadavocaɱ: "kittāvatā no āvuso rāma4 imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesī"ti. Evaɱ vutte rājakumāra, uddako rāmaputto nevasaññā nāsaññāyatanaɱ pavedesi. Tassa mayhaɱ rājakumāra etadahosi: " na kho rāmasse'va ahosi saddhā, mayhampatthi saddhā. Na kho rāmasse'va ahosi viriyaɱ, mayhampatthi viriyaɱ. Na kho rāmasse'va ahosi sati, mayhampatthi sati. Na kho rāmasse'va ahosi samādhi, mayhampatthi samādhi. Na kho rāmasse'va ahosi paññā, mayhampatthi paññā. Yannūnāhaɱ yaɱ dhammaɱ rāmo 'sayaɱ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesi. Tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaɱ rājakumāra, na cirasse'va khippameva taɱ dhammaɱ sayaɱ abhiññā sacchikatvā vihāsiɱ.

-------------------------
1.Attanā-machasaɱ 2.Udako-machasaɱ 3.Āvuse-machasaɱ 4 rāmo-machasaɱ.

[BJT Page 488]

Atha khvāhaɱ rājakumāra, yena uddako rāmaputto tenupasaɱkami, usaɱkamitvā uddakaɱ rāmaputtaɱ etadavocaɱ: 'ettāvatā no āvuso rāma1 imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesī"ti. Ettāvatā kho ahaɱ āvuso imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemi'ti2. 'Ahampi kho avuso ettāvatā imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharāmī'ti. Lābhā no āvuso, suladdhaɱ no āvuso, ye mayaɱ āyasmantaɱ tādisaɱ sabrahmacāriɱ passāma, iti yaɱ dhammaɱ rāmo sayaɱ abhiññā sacchikatvā upasampajja pavedesi, taɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi. Yaɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi, taɱ dhammaɱ rāmo aññāsi, taɱ tvaɱ dhammaɱ jānāsi. Yaɱ tvaɱ dhammaɱ jānāsi, taɱ dhammaɱ rāmo aññāsi, taɱ tvaɱ dhammaɱ jānāsi. Yaɱ tvaɱ dhammaɱ jānāsi, taɱ dhammaɱ rāmo aññāsi. Iti yādiso rāmo ahosi, tādiso tvaɱ, yādiso tvaɱ tādiso rāmo ahosi. Ehidāni āvuso tvaɱ imaɱ gaṇaɱ pariharā'ti. Iti kho rājakumāra uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca3 maɱ ṭhapesi. Uḷārāya ca maɱ pūjāya pūjesi. Tassa mayhaɱ rājakumāra, etadahosi: " nāyaɱ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā'ti. So kho ahaɱ rājakumāra, taɱ dhammaɱ analaɱ karitvā tasmā dhammā nibbijja apakkamiɱ.

So kho ahaɱ rājakumāra, kiɱ kusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno magadhesu anupubbena cārikaɱ caramāno yena uruvelā senānigamo tadavasariɱ. Tatthaddasaɱ ramaṇiyaɱ bhūmibhāgaɱ pāsādikañca vanasaṇḍaɱ nadīñca sandantiɱ, setakaɱ supatitthaɱ ramaṇīyaɱ, samantā ca gocaragāmaɱ. Tassa mayhaɱ rājakumāra, etadahosi: " ramaṇīyo vata bhūmibhāgo, pāsādiko ca vanasaṇḍo nadī ca sandati. Setakā supatitthā ramaṇīyā, samantā ca gocaragāmo. Alaɱ vatidaɱ kulaputtassa padhānatthikassa padhānāyā"ti. So kho ahaɱ rājakumāra, tatthe'va nisīdiɱ alamidaɱ padhānāyā'ti.

Apissu maɱ rājakumāra, tisso upamāyo paṭibhaɱsu. Anacchariyā pubbe assutapubbā: " seyyathāpi rājakumāra,allaɱ kaṭṭhaɱ sasnehaɱ4 udake nikkhittaɱ, atha puriso āgaccheyya uttarāraṇiɱ ādāya 'aggiɱ abhinibbattessāmi, tejo pātukarissāmī'ti. Taɱ kiɱ maññasi rājakumāra, apinu so puriso amuɱ allaɱ kaṭṭhaɱ sasnehaɱ4 udake nikkhittaɱ uttarāraṇiɱ ādāya abhimanthento5 aggiɱ abhinibbatteyya, tejo pātukareyyā'ti. No hidaɱ 6 bhante. Taɱ kissa hetu? Aduɱ hi bhante7 allaɱ kaṭṭhaɱ sasnehaɱ4 tañca pana udake nikkhittaɱ, yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti. Evameva kho rājakumāra yehi keci8 samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi9 avupakaṭṭhā viharanti. Yo ca nesaɱ kāmesu kāmacchando kāmasineho10 kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaɱ na suppahīno heti. Na

--------------------------
1. Rāmo-machasaɱ 2.Pavedesī'ti- machasaɱ 3. Ācariyaṭṭhāne-macasaɱ 4. Sassinehaɱ-sīmu. 5. Abhimatthanto-syā 6. No hetaɱ-sīmu. 7. Bho gotama-sīmu. 8. Yekeci-sīmu. 9. Kāyena ceva kāmehi-syā. 10.Kāmasneho-machasaɱ

[BJT Page 490]

Suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā1 kaṭukā vedanā vediyanti. Abhabbā ca te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti. Abhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaɱ kho maɱ rājakumāra, paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Aparā'pi kho maɱ rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Seyyathā'pi rājakumāra, allaɱ kaṭṭhaɱ sasnehaɱ ārakā udakā thale nikkhittaɱ, atha puriso āgaccheyya uttarāraṇiɱ ādāya aggiɱ abhinibbattessāmi2 tejo pātukarissāmī'ti. Taɱ kiɱ maññasi rājakumāra, apinu so puriso amuɱ allaɱ kaṭṭhaɱ sasnehaɱ ārakā udakā thale nikkhittaɱ uttarāraṇiɱ ādāya abhimanthento aggiɱ abhinibbatteyya, tejo pātukareyyā'ti? No hidaɱ bhante, taɱ kissa hetu? Aduɱ hi bhante allaɱ kaṭṭhaɱ sasnehaɱ kiñcā'pi ārakā udakā thale nikkhittaɱ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti. Evameva kho rājakumāra, yehi keci samaṇā vā brāhmaṇā vā kāyena kho kāmehi vūpakaṭṭhā viharanti, yo ca tesaɱ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaɱ na suppahīno3 hoti na suppaṭippassaddho4 opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā1 kharā kaṭukā vedanā vediyanti5 abhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce'pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti. Abhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaɱ kho maɱ rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Aparā pi kho maɱ rājakumāra, tatiyā upamā paṭibhāsi. Anacchariyā pubbe assutapubbā. Seyyathā'pi rājakumāra, sukkhaɱ kaṭṭhaɱ kolāpaɱ ārakā udakā thale nikkhittaɱ. Atha puriso āgaccheyya uttarāraṇiɱ ādāya " aggiɱ abhinibbattessomi tejo pātukarissāmī" ti. Taɱ kiɱ maññasi rajakumāra,api nu so puriso amuɱ sukkhaɱ kaṭṭhaɱ kolāpaɱ ārakā udakā thale nikkhittaɱ uttarāraṇiɱ ādāya abhimanthento aggiɱ abhinibbatteyya, tejo pātu kareyyāti. Evambhante, taɱ kissa hetu, aduɱ hi bhante sukkhaɱ kaṭṭhaɱ kolāpaɱ, tañca pana ārakā udakā thale nikkhittanti. Evameva kho rājakumāra,ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca6 kāmehi vūpakaṭṭhā viharanti. Yo ca nesaɱ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaɱ suppahīno hoti suppaṭippassaddho opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā kharā kaṭukā vedanā vediyanti, bhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaɱ kho maɱ rājakumāra, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maɱ rājakumāra,tisso upamā paṭibhaɱsu anacchariyā pubbe assutapubbā.

--------------------------
1. Tibbā-machasaɱ 2.Aggi nibbattessāmi-machasaɱ 3. Supahīno-machasaɱ 4. Supaṭippassaddho-machasaɱ. 5. Vedayanti-machasaɱ 6. Kāyena ceva-syā.

[BJT Page 492]

Tassa mayhaɱ rājakumāra etadahosi: " yannūnāhaɱ dantehi dantamādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇheyyaɱ abhinippīḷeyyaɱ abhisantāpeyya"nti. So kho ahaɱ rājakumāra, dantehidantamādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaɱ rājakumāra, dantebhidantamādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhayato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathā'pi rājakumāra, balavā puriso dubbalataraɱ purisaɱ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me rājakumāra, dantehidantamādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhayato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaɱ kho pana me rājakumāra, viriyaɱ hoti asallīnaɱ, upaṭṭhitā sati apammuṭṭhā1, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaɱ rājakumāra, etadahosi: " yannūnāhaɱ appāṇakaɱ jhānaɱ2 jhāyeyya"nti, yo kho ahaɱ rājakumāra, mukhato ca nāsato ca assāsapassāse uparundhiɱ,tassa mayhaɱ rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaɱ nikkhamantānaɱ adhimatto saddo hoti. Seyyathā'pi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti evameva kho rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaɱ nikkhamantānaɱ adhimatto saddo hoti. Āraddhaɱ kho pana me rājakumāra, viriyaɱ hoti asallīnaɱ upaṭṭhitā sati apammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaɱ rājakumāra, etadahosi: " yannūnāhaɱ appāṇakaɱyeva jhānaɱ jhāyeyya"nti. So kho ahaɱ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaɱ3 ūhananti4 seyyathā'pi rājakumāra, balavā puriso tiṇhena sikharena muddhānaɱ3 abhimantheyya, evameva kho me rājakumāra mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaɱ ūhananti. Āraddhaɱ kho pana me rājakumāra viriyaɱ hoti asallīnaɱ upaṭṭhitā sati apammūṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho tene'va dukkhappadhānena padhābhitunnassa sato.

-------------------------
1.Asammuṭṭhā- machasaɱ, appammuṭṭhā-syā 2. Appāṇaɱyeva jhānaɱ-machasaɱ 3.Muddhati-machasaɱ, 4. Ohananti-syā.

[BJT Page 494]

Tassa mayhaɱ rājakumāra, etadahosi: " yannūnāhaɱ appāṇakaɱyeva jhānaɱ jhāyeyya"nti. So kho ahaɱ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathā'pi rājakumāra, balavā puriso daḷhena varattakabandhena1 sīse sīsavedhaɱ dadeyya, evameva kho rājakumāra mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaɱ kho pana me rājakumāra viriyaɱ hoti asallīnaɱ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho tene'va dukkhappadhānena padhānābhitunnassa sato. .1
Tassa mayhaɱ rājakumāra, etadahosi: " yannūnāhaɱ appāṇakaɱyeva jhānaɱ jhāyeyya"nti. So kho ahaɱ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiɱ parikantanti. Seyyathā'pi rājakumāra,dakkho goghātako vā goghātakantevāsi vā tiṇhena govikantanena kucchiɱ parikanteyya evameva kho rājakumāra mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaɱ kho pana me rājakumāra viriyaɱ hoti asallīnaɱ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho tene'va dukkhappadhānena nena padhānābhitunnassa sato.

Tassa mayhaɱ rājakumāra, etadahosi: " yannūnāhaɱ appāṇakaɱyeva jhānaɱ jhāyeyya"nti. So kho ahaɱ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiɱ ḍāho hoti. Seyyathā'pi rājakumāra, dve balavanto purisā dubbalataraɱ purisaɱ nānā bāhāsu gahetvā aṅgārakāsuyā santāpeyyuɱ, samparitāpeyyuɱ.Evameva kho me rāja kumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiɱ ḍāho hoti. Āraddhaɱ kho pana me rājakumāra viriyaɱ hoti asallīnaɱ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho tene'va dukkhappadhānena padhānābhitunnassa sato.

Apissu maɱ rājakumāra, devatā disvā evamāhaɱsu: " kālakato2 samaṇo gotamo" ti ekaccā devatā evamāhaɱsu: " na kālakato2 samaṇo gotamo apica kālaɱkarotī"ti. Ekaccā devatā evamāhaɱsu: " na kālakato2 samaṇo gotamo na'pi kālaɱ karoti, arahaɱ samaṇo gotamo, vihāro'tveveso3 arahato evarūpo hotī'ti.

-------------------------
1. Varattakkhaṇḍena-machasaɱ. Varattakkhandhena-syā 2. Kālaɱkato-machasaɱ 3. Vihāro'tvevaso-machasaɱ,syā.

[BJT Page 496]

Tassa mayhaɱ rājakumāra, etadahosi: " yannūnāhaɱ sabbaso āhārūpacchedāya paṭipajjeyya"nti. Atha kho maɱ rājakumāra, devatā upasaṅkamitvā etadavocuɱ: " mā kho tvaɱ mārisa sabbaso āhārūpacchedāya paṭipajji, sace kho tvaɱ mārisa sabbaso āhārūpacchedāya paṭipajjissasi, tassa te mayaɱ dibbaɱ ojaɱ lomakupehi ajjhoharissāma1 tāya tvaɱ yāpessasī"ti tassa mayhaɱ rājakumāra, etadahosi: " ahañceva kho pana sabbaso ajaddhukaɱ2 paṭijāneyyaɱ imā ca me devatā dibbaɱ ojaɱ lomakūpehi ajjhohareyyuɱ3 tāya cāhaɱ yāpeyyaɱ, taɱ mamāssa musā"ti. So kho ahaɱ rājakumāra, tā devatā paccācikkhāmi halanti vadāmi.

Tassa mayhaɱ rājakumāra, etadahosi: " yannūnāhaɱ thokaɱ thokaɱ āhāraɱ āhāreyyaɱ pasataɱ pasataɱ, yadi vā muggayūsaɱ yadi vā kulatthayūsaɱ, yadi vā kalāyayūsaɱ yadi vā hareṇukayūsanti, so kho ahaɱ rājakumāra thokaɱ thokaɱ āhāraɱ āhāresiɱ pasataɱ pasataɱ,yadi vā muggayūsaɱ yadi vā kulatthayūsaɱ yadi vā kalāyayūsaɱ yadi vā hareṇukayūsaɱ. Tassa mayhaɱ rājakumāra, thokaɱ thokaɱ āhāraɱ āhārayato pasataɱ pasataɱ, yadi vā muggayūsaɱ yadi vā kulatthayūsaɱ yadi vā kalāyayusaɱ yadi vā hareṇukayūsaɱ, adhimattakasīmānaɱ patto kāyo hoti seyyathā'pi nāma āsītikapabbāni vā kākapabbāni vā. Evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathā'pi nāma oṭṭhapadaɱ evamevassu me ānisadaɱ hoti tāyevappāhāratāya. Seyyathā'pi nāma vaṭṭanāvalī evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya. Seyyathā'pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evamevassu me phāsuliyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathā'pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathā'pi nāma tittikālābu āmakacchinno vātātapena samphuṭito hoti sammilāto evamevassu me sīsacchavi samaphuṭitā hoti sammilātā tāyevappahāratāya. So kho ahaɱ rājakumāra, 'udaracchaviɱ parāmasissā'mīti piṭṭhikaṇṭakaɱ yeva parigaṇhāmi. Piṭṭhikaṇṭakaɱ parāmasissāmī'ti udaracchaviɱyeva parigaṇhāmi. Yāvassu me rājakumāra, udaracchavi piṭṭhikaṇṭakaɱ allīnā hoti tāyevappāhāratāya. So kho ahaɱ rājakumāra, 'vaccaɱ vā muttaɱ vā karissāmī'ti, tatthe'va avakujjo papatāmi tāyevappāhāratāya. So kho ahaɱ rājakumāra, imameva kāyaɱ assāsento pāṇinā gattāni anumajjāmi. Tassa mayhaɱ rājakumāra, pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maɱ rājakumāra, manussā disvā evamāhaɱsu: 'kāḷo samaṇo gotamo'ti ekacce manussā evamāhaɱsu: 'na kāḷo samaṇo gotamo sāmo samaṇo gotamo'ti. Ekacce manussā evamāhaɱsu: " na kāḷo samaṇo gotamo na'pi sāmo, maṅguracchavi samaṇo gotamo'ti. Yāvassu me rājakumāra, tāva parisuddho chavivaṇṇo pariyodāto,upahato hoti tāyevappāhāratāya.

--------------------------
1. Ajjhohāressāma-machasaɱ 2. Ajajjitaɱ-machasaɱ 3. Ajjhohāreyyaɱ-machasaɱ.
[BJT Page 498]

Tassa mayhaɱ rājakumāra etadahosi: " ye kho keci atīta maddhānaɱ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā1 kaṭukā vedanā vediyiɱsu, etāvaparamaɱ nayito bhiyyo. Ye'pi hi keci anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyissanti, etāvaparamaɱ nayito bhiyyo. Ye'pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, etāva paramaɱ nayito bhiyyo. Na kho panā'haɱ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttarīmanussadhammā alamariyañāṇadassanavisesaɱ. Siyā nukho añño maggo bodhāyā'ti?

Tassa mayhaɱ rājakumāra, etadahosi: " abhijānāmi,kho panā'haɱ pitu sakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharitā. Siyā nu kho eso maggo bodhāyā'ti? Tassa mayhaɱ rājakumāra, satānusārī viññāṇaɱ ahosi: " eso'va maggo bodhāyā"ti. Tassa mayhaɱ rājakumāra, etadahosi: "kinnu kho ahaɱ tassa sukhassa bhāyāmi, yaɱ taɱ sukhaɱ aññatre'va kāmehi aññatra akusalehī dhammehi"ti. Tassa mayhaɱ rājakumāra, etadahosi: " na kho ahaɱ tassa sukhassa bhāyāmi, yaɱ taɱ sukhaɱ aññatre'va kāmehi aññatra akusalehi dhammehi"ti.

Tassa mayhaɱ rājakumāra, etadahosi: "na kho taɱ sukaraɱ sukhaɱ adigantuɱ evaɱ adhimattakasīmānaɱ pattakāyena. Yannūnāhaɱ oḷārikaɱ āhāraɱ āhāreyyaɱ odanakummāsanti. Yo kho ahaɱ rājakumāra,oḷārikaɱ āhāraɱ āhāresiɱ odanakummāsaɱ tena kho pana maɱ rājakumāra, samayena pañcavaggiyā bhikkhū paccupaṭṭhitā honti: " yaɱ kho samaṇo gotamo dhammaɱ adhigamissati taɱ no ārocessatī"ti. Yato kho ahaɱ rājakumāra, oḷārikaɱ āhāraɱ āhāresiɱ odanakummāsaɱ. Atha me te pañcavaggiyā bhikkhū nibbijja pakkamiɱsu " bāhuliko2 samaṇo gotamo padhānavibbhanto āvatto bāhullāyā"ti.

So kho ahaɱ rājakumāra, oḷārikaɱ āhāraɱ āhāretvā balaɱ gahetvā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taɱ tatiyaɱjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaɱ atthaṅgamā1 adukkhaɱ asukhaɱ2 upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ3 upasampajja vihāsiɱ.
So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte4 pubbe nivāsānussatiñāṇāya cittaɱ abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarāmi, seyyathīdaɱ: ekampi jātiɱ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattārīsamipi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto amutra udapādiɱ5 tatrāpāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmi. Ayaɱ kho me rājakumāra, rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato.

--------------------------
1. Tibbā-machasaɱ. 2.Bāhulliko-machasaɱ,syā 3. Seyyathīdaɱ-machasaɱ.

[BJT Page 500]

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 sattānaɱ cūtupapātañāṇāya cittaɱ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayaɱ kho me rājakumāra, rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mūdubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmesiɱ so 'idaɱ dukkha'nti yathābhūtaɱ abbhaññāsiɱ ayaɱ dukkhasamudayoti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ dakkhanirodhoti yathābhūtaɱ abbhaññāsiɱ. 'Ime āsavā'ti yathābhūtaɱ abbhaññāsiɱ 'ayaɱ āsava samudayoti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ āsava nirodhoti yathābhūtaɱ abbhaññāsiɱ. Tassa me evaɱ jānato evaɱ passato kāmāsavā'pi cittaɱ vimuccittha, bhavāsavā'pi cittaɱ vimuccittha, avijjāsavā'pi cittaɱ vimuccittha. Vimuttasmiɱ vimuttamiti ñāṇaɱ ahosi. Khiṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇiyaɱ nāparaɱ itthattāya'ti abbhaññāsiɱ. Ayaɱ kho me rājakumāra, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno,yathā taɱ appamattassa ātāpino pahitattassa viharato.

Tassa mayhaɱ rājakumāra , etadahosi: " adhigato kho myāyaɱ dhammo gamhīro duddaso duranubodho santo paṇito atakkāvacaro nipuṇo paṇḍitavedanīyo, ālayarāmā kho panā'yaɱ pajā ālayaratā ālayasammuditā, ālayarāmāya kho pana pajāya ālaratāya ālayasammuditāya duddasaɱ idaɱ ṭhānaɱ yadidaɱ idappaccayatā paṭiccasamuppādo, idampi kho ṭhānaɱ duddasaɱ yadidaɱ sabbasaɱkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaɱ. Ahañce'va kho pana dhammaɱ deseyyaɱ pare ca me na ājāneyyuɱ, so mamassa kilamatho, sā mamassa vihesā"ti. Apissu maɱ rājakumāra, imā anacchāriyā gāthā1 paṭibhaɱsu pubbe assutapubbā.

" Kicchena me adhigataɱ halaɱ dāni pakāsituɱ
Rāgadosaparetehi nā'yaɱ dhammo susambudho
Paṭisotagāmiɱ nipuṇaɱ gambhīraɱ duddasaɱ aṇuɱ
Rāgarattā na dakkhinti2 tamokkhandhena āvaṭā3" ti.

Itiha me rājakumāra, paṭisaɱcikkhato appossukkatāya cittaɱ namati no dhammadesanāya.

-------------------------
1.Gāthāyo-machasaɱ 2. Dakkhanti-machasaɱ,syā 3. Tamokhandhena āvuṭā-machasaɱ, tamokkhandhena āvutā-syā.

[BJT Page 502]

Atha kho rājakumāra, brahmuṇo sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi. " Nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaɱ namati no dhammadesanāyā"ti. Atha kho rājakumāra, brahmā sahampati seyyathā'pi nāma balavā puriso sammiñjitaɱ1 vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya2, evameva brahmaloke antarahito mama purato pāturahosi, atha kho rājakumāra, brahmā sahampati ekaɱsaɱ uttarāsaṅgaɱ karitvā yenā'haɱ tenañjaliɱ paṇāmetvā maɱ etadavoca: desetu bhante bhagavā dhammaɱ,desetu sugato dhammaɱ, santi sattā apparajakkhajātikā assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti. Idamavoca rājakumāra, brahmā sahampati. Idaɱ vatvā athāparaɱ etadavoca:
"Pāturahosi magadhesu pubbe dhammo asuddho samalehi cintito
Avāpuretaɱ3 amatassa dvāraɱ suṇantu dhammaɱ vimalenānubuddhaɱ.

Sele yathā pabbatamuddhaniṭṭhito
Yathā'pi passe janataɱ samantato
Tathūpamaɱ dhammamayaɱ sumedha
Pāsādamāruyha samantacakkhu
Sokāvatiṇṇaɱ4 janatamapetasoko
Avekkhassu jātijarābhibhūtaɱ

Uṭṭhehi vīra vijitasaṅgāma
Satthavāha anaṇa5 vicara loke
Desassu6 bhagavā dhammaɱ
Aññātāro bhavissantī"ti.

Atha khvāhaɱ rājakumāra, brahmuno ca ajjhesanaɱ viditvā sattesu ca kāruññataɱ paṭicca buddhacakkhunā lokaɱ olokesiɱ. Addasaɱ kho ahaɱ rājakumāra, buddhacakkhunā lokaɱ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre suviññāpaye7 appekacce paralokavajjabhayadassāvino8 viharante. Seyyathā'pi nāma uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakānuggatāni anto nimuggaposinī9 appekaccāni uppalāni vā padumāni vā puṇḍarīkāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena, evameva kho ahaɱ

--------------------------
1. Samiñjitaɱ-machasaɱ 2.Samiñjeyya-machasaɱ 3. Apāpuretaɱ-machasaɱ,syā 4.Sokāvakiṇṇaɱ-syā 5. Aṇṇa-machasaɱ 6. Desetu-syā 7. Svākāre dvākāre suviññāpaye duviññāpaye-machasaɱ,syā 8. Bhayadassāvine-syā. 9. Positāni-syā

[BJT Page 504]

Rājakumāra, buddhacakkhunā lokaɱ volokento addasaɱ satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre suviññāpaye appekacce paralokavajjabhayadassāvino viharante, atha khvāhaɱ rājakumāra, brahmānaɱ sahampatiɱ gāthāya paccabhāsiɱ:

"Apārutā tesaɱ amatassa dvārā
Ye sotavanto pamuñcantu saddhaɱ
Vihiɱsasaññi paguṇaɱ na bhāsiɱ
Dhammaɱ panetaɱ manujesu brahme"ti.

Atha kho rājakumāra, brahmā sahampati " katāvakāso khomhi bhagavatā dhammadesanāyā"ti maɱ abhivādetvā padakkhiṇaɱ katvā tatthevantaradhāyi.

Tassa mayhaɱ rājakumāra, etadahosi: " kassa nu kho ahaɱ paṭhamaɱ dhammaɱ deseyyaɱ, ko imaɱ dhammaɱ khippameva ājānissatī"ti. Tassa mayhaɱ rājakumāra, etadahosi: " ayaɱ kho āḷāro kālāmo paṇḍito byatto medhāvi dīgharattaɱ apparajakkhajātiko, yannūnā"haɱ āḷārassa kālāmassa paṭhamaɱ dhammaɱ deseyyaɱ, so imaɱ dhammaɱ khippameva ājānissatī"ti. Atha kho maɱ rājakumāra, devatā upasaṅkamitvā etadavoca: " sattāhakālakato1 bhante, āḷāro kālāmo"ti ñāṇañca pana me dassanaɱ udapādi: " sattāhakālakato āḷāro kālāmo"ti. Tassa mayhaɱ rājakumāra, etadahosi: " mahājāniyo kho āḷāro kālāmo, sace hi so imaɱ dhammaɱ suṇeyya, khippameva ājāneyyā"ti.

Tassa mayhaɱ rājakumāra, etadahosi: " kassa nu kho ahaɱ paṭhamaɱ dhammaɱ deseyyaɱ, ko imaɱ dhammaɱ khippameva ājānissatī"ti. Tassa mayhaɱ rājakumāra, etadahosi: " ayaɱ kho uddako2 rāmaputto paṇḍito byatto medhāvi dīgharattaɱ apparajakkhajātiko, yannūnāhaɱ uddakassa rāmaputtassa paṭhamaɱ dhammaɱ deseyyaɱ, so imaɱ dhammaɱ khippameva ājānissatī"ti. Atha kho maɱ rājakumāra, devatā upasaṅkamitvā etadavoca: " abhidosakālakato1 bhante, uddako rāmaputto"ti tassa mayhaɱ rājakumāra etadahosi: " mahājāniyo kho uddako rāmaputto, sace hi so imaɱ dhammaɱ suṇeyya, khippameva ājāneyyā"ti.

Tassa mayhaɱ rājakumāra, etadahosi: " kassa nu kho ahaɱ paṭhamaɱ dhammaɱ deseyyaɱ, ko imaɱ dhammaɱ khippameva ājānissatī"ti tassa mayhaɱ rājakumāra, etadahosi: " bahukārā kho me pañcavaggiyā bhikkhu ye maɱ padhānapahitattaɱ upaṭṭhahiɱsu yannūnāhaɱ pañcavaggiyānaɱ bhikkhūnaɱ paṭhamaɱ dhammaɱ deseyya"nti. Tassa mayhaɱ rājakumāra, etadahosi: " kahannū kho etarahi pañcavaggiyā bhikkhū viharantī"ti. Addasaɱ kho ahaɱ rājakumāra, dibbena cakkhunā visuddhena atikkanta mānusakena pañcavaggiye bhikkhū bārāṇasiyaɱ viharante isipatane migadāye. Atha khvāhaɱ rājakumāra, uruvelāyaɱ yathābhirantaɱ viharitvā yena bārāṇasī tena cārikaɱ pakkāmiɱ. Addasā kho maɱ rājakumāra,

--------------------------
1.Kālaɱkato-machasaɱ 2. Udako-machasaɱ.

[BJT Page 506]

Upako ājīvako antarā ca gayaɱ antarā ca bodhiɱ addhānamaggapaṭipannaɱ. Disvāna maɱ etadavoca: "vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto, kaɱsi tvaɱ avuso uddissa pabbajito, ko vā te satthā, kassa vā tvaɱ dhammaɱ rocesī"ti. Evaɱ vutte ahaɱ rājakumāra, upakaɱ ājivakaɱ gāthāhi ajjhabhāsiɱ:

"Sabbābhibhū sabbavidūhamasmi
Sabbesu dhammesu anūpalitto
Sabbañjaho taṇhakkhayo vimutto
Sayaɱ abhiññāya kamuddiseyyaɱ

Na me ācariyo atthi sadiso me na vijjati
Sadevakasmiɱ lokasmiɱ natthi me paṭipuggalo

Ahaɱ hi arahā loke ahaɱ satthā anuttaro
Ekomhi sammāsamubuddho sitibhūtosmi nibbuto.

Dhammacakkaɱ pavattetuɱ gacchāmi kāsinaɱ puraɱ
Andhabhūtasmiɱ1 lokasmiɱ āhañchaɱ2 amatadundubhiɱ"ti.

Yathā kho tvaɱ āvuso paṭijānāsi arahasi anantajino"ti,

"Mādisā ve jinā honti ye pattā āsavakkhayaɱ
Jitā me pāpakā dhammā tasmāhaɱ upakā jino"ti.

Evaɱ vutte rājakumāra, upako ājivako " hūveyya pāvuso"ti vatvā sīsaɱ okampetvā ummaggaɱ gahetvā pakkāmi.

Atha khvāhaɱ rājakumāra, anupubbena cārikaɱ caramāno yena bārāṇasī isipatanaɱ migadāyo yena pañcavaggiyā bhikkhū tenupasaɱkamiɱ. Addasaɱsu kho maɱ rājakumāra, pañcavaggiyā bhikkhū dūrato'va āgacchantaɱ disvāna aññamaññaɱ saṇṭhapesuɱ: " ayaɱ kho āvuso samaṇo gotamo āgacchati bāhuliko padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo, na paccuṭṭhātabbo, nāssa pattacīvaraɱ paṭiggahetabbaɱ, api ca kho āsanaɱ ṭhapetabbaɱ sace ākaɱkhissati nisīdissatī"ti. Yathā yathā kho ahaɱ rājakumāra, upasaɱkamāmi, tathā tathā pañcavaggiyā bhikkhū nāsakkhiɱsu sakāya katikāya saṇṭhātuɱ. Appekacce maɱ paccuggantvā pattacīvaraɱ paṭiggahesuɱ. Appekacce āsanaɱ paññāpesuɱ. Appekacce pādodakaɱ upaṭṭhapesuɱ. Api ca kho maɱ nāmena ca āvusovādena ca samudācaranti. Evaɱ vutte ahaɱ rājakumāra, pañcavaggiye bhikkhū etadavocaɱ: 'mā bhikkhave tathāgataɱ nāmena ca āvusovādena ca samudācarittha3 arahaɱ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaɱ,amatamadhigataɱ,ahamanusāsāmi, ahaɱ dhammaɱ desemi, yathānusiṭṭhaɱ tathā paṭipajjamānā na cirasseva yassatthāya kulaputtā sammadeva agārasmā anāgāriyaɱ pabbajanti. Tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā"ti.

--------------------------
1. Andhibhūtasmiɱ-machasaɱ 2 āhaññiɱ-syā 3. Samudācaratha-machasaɱ.

[BJT Page 508]

Evaɱ vutte rājakumāra, pañcavaggiyā bhikkhū maɱ etadavocuɱ: "tāya'pi kho tvaɱ āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassana visesaɱ, kimpana tvaɱ etarahi bāhuliko padhānavibbhanto āvaṭṭo bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa"nti. Evaɱ vutte ahaɱ rājakumāra, pañcavaggiye bhikkhū etadavocaɱ: " na bhikkhave tathāgato bāhuliko na padhānavibbhanto na āvatto bāhullāya arahaɱ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaɱ, amatamadhigataɱ ahamanusāsāmi. Ahaɱ dhammaɱ desemi, yathānusiṭṭhaɱ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti. Tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā"ti. Dutiyampi kho rājakumāra, pañcavaggiyā bhikkhū maɱ etadavocuɱ: "tāya'pi kho tvaɱ āvuso iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassana visesaɱ. Kimpana tvaɱ etarahi bāhuliko padhānavibbhanto na āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa'nti. Dutiyampi kho ahaɱ rājakumāra, pañcavaggiye bhikkhū etadavocaɱ: "na bhikkhave tathāgato bāhuliko na padhānavibbhanto na āvatto arahaɱ bāhullāya arahaɱ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaɱ amatamadhigataɱ, ahamanusāsāmi ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā"ti. Tatiyampi kho rājakumāra, pañcavaggiyā bhikkhū maɱ etadavocuɱ: " tāya'pi kho tvaɱ āvuso iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañaṇādassanavisesaɱ. Kimpana tvaɱ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasī uttarimanussadhammā alamariyañāṇadassanavisesa"nti. Evaɱ vutte ahaɱ rājakumāra, pañcavagagiye bhikkhū etadavocaɱ: abhijānātha me no tumhe bhikkhave ito pubbe evarūpaɱ vabbhāvitameta'nti1 no hetaɱ bhante na bhikkhave tathāgato bāhuliko, na padhānavibbhanto na āvatto bāhullāya arahaɱ bhikkhave tathāgato sammāsambuddho, odahatha bhikkhave sotaɱ,
Amatamadhigataɱ ahamanusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā"ti.

Asakkhiɱ kho ahaɱ rājakumāra, pañcavaggiye bhikkhu saññāpetuɱ. Dve'pi sudaɱ rājakumāra, bhikkhū ovadāmi tayo bhikkhū piṇḍāya caranti. Yaɱ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggiyā yāpema. Tayo'pi sudaɱ rājakumāra, bhikkhū ovadāmi, dve bhikkhū pīṇḍāya caranti. Yaɱ dve bhikkhū piṇḍāya caritvā āharanti. Tena chabbaggiyā yāpema atha kho rājakumāra, pañcavaggiyā bhikkhū mayā evaɱ ovadiyamānā evaɱ anusāsiyamānā na cirasse'va yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihariɱsū'ti.

--------------------------
1. Pabhāvitametanti-machasaɱ, bhāsitametanti-syā.

[BJT Page 510]

Evaɱ vutte bodhirājakumāro bhagavantaɱ etadavoca: 'kīvacīrena nu kho bhante, bhikkhū tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agarasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyyāti.

Tena hi rājakumāra, taññevettha paṭipucchissāmi yathā te khameyya, tathā naɱ byākareyyāsi taɱ kimmaññasi rājakumāra, kusalo tvaɱ hatthāruyhe1 aṅkusagayhe2 sippeti? Evaɱ bhante, kusalo ahaɱ hatthāruyhe1 aṅkusagayhe2 sippeti. Taɱ kimmaññasi rājakumāra, idha puriso āgaccheyya 'bodhirājakumāro hatthāruyhaɱ3 aṅkusagayhaɱ4 sippaɱ jānāti. Tassāhaɱ santike hatthāruyhaɱ aṅkusagayhaɱ sippaɱ sikkhissāmiti. So cassa assaddho. Yāvatakaɱ saddhena pattabbaɱ, taɱ na sampāpuṇeyya. So cassa bavhābādho, yāvatakaɱ appābādhena pattabbaɱ, taɱ na sampāpuṇeyya. So cassa saṭho māyāvī, yāvatakaɱ asaṭhena amāyāvinā pattabbaɱ, taɱ na sampāpuṇeyya. So cassa kusīto, yāvatakaɱ āraddhaviriyena pattabbaɱ, taɱ na sampāpuṇeyya, so cassa duppañño, yāvatakaɱ paññavatā pattabbaɱ, taɱ na sampāpuṇeyya. Taɱ kimmaññasi rājakumāra, api nu so puriso tava santike hatthāruyhaɱ aṅkusagayhaɱ sippaɱ sikkheyyāti? Ekamekenapi bhante, aṅgena samannāgato so puriso na mama santike hatthāruyhaɱ aṅkusagayhaɱ sippaɱ sikkheyya. Ko pana vādo pañcahaṅgehīti.

Taɱ kimmaññasi rājakumāra,idha puriso āgaccheyya [PTS Page 095 '@]bādhirājakumāro hatthāruyhaɱ3 aṅkusagayhaɱ4 sippaɱ jānāti. Tassāhaɱ santike hatthāruyhaɱ aṅkusagayhaɱ sippaɱ sikkhissāmiti. So cassa saddho yāvatakaɱ saddhena pattabbaɱ, taɱ sampāpuṇeyya. So cassa appābādho, yāvatakaɱ appābādhena pattabbaɱ, taɱ sampāpuṇeyya. So cassa asaṭho amāyāvī, yāvatakaɱ asaṭhena amāyāvinā pattabbaɱ, taɱ sampāpuṇeyya. So cassa āraddhaviriyo, yāvatakaɱ āraddhaviriyena pattabbaɱ, taɱ na sampāpuṇeyya. So cassa paññavā, yāvatakaɱ paññavatā pattabbaɱ, taɱ sampāpuṇeyya. Taɱ kimmaññasi rājakumāra, api nu so puriso tava santike hatthāruyhaɱ aṅkusagayhaɱ sippaɱ sikkheyyāti? Ekamekenapi bhante, aṅgena samannāgato so puriso mama santike hatthāruyhaɱ aṅkusagayhaɱ sippaɱ sikkheyya. Ko pana vādo pañcahaṅgehīti.

-------------------------
1: Hatthārūḷhe-machasaɱ,syā. 2. Aṅkusagaṇhe-syā. 3. Hatthārūḷhaɱ-machasaɱ,syā 4. Aṅkusagaṇhaɱ-syā.

[BJT Page 512]

Eva meva kho rājakumāra, pañcimāni padhāniyaṅgāni. Katamāni pañca? Idha rājakumāra, bhikkhū saddho hoti, saddahati tathāgatassa bodhiɱ 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā"ti. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Asaṭho hoti amāyāvi yathābhūtaɱ attānaɱ āvikattā1 satthari vā viññūsu vā sabrahmacārīsu. Āraddhaviriyo viharati akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ uppādāya2 thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā imāni kho rājakumāra, pañca padhāniyaṅgāni. Imehi kho rājakumāra, pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja [page 096] vihareyya sattavassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya chaṭṭha vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya pañca vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya cattāri vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya tīṇi vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya dve vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya ekaɱ vassaɱ.

Tiṭṭhantu rājakumāra,ekaɱ vassaɱ. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya sattamāsāni.

Tiṭṭhantu rājakumāra,ekaɱ vassaɱ. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya ekaɱ vassāni.

Tiṭṭhantu rājakumāra,satta māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya sattavassāni.

Tiṭṭhantu rājakumāra,satta māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya chaṭṭhavassāni.

Tiṭṭhantu rājakumāra,chaṭṭha māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya pañca vassāni.

Tiṭṭhantu rājakumāra,pañca māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya cattāri vassāni.

Tiṭṭhantu rājakumāra,cattāri māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya tīṇi vassāni.

Tiṭṭhantu rājakumāra,tīṇi māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya dvevassāni.

Tiṭṭhantu rājakumāra,dve māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya ekaɱ māsaɱ vassāni.

Tiṭṭhantu rājakumāra,ekaɱ māsaɱ māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya addhamāsaɱ vassāni.

Tiṭṭhatu rājakumāra, addhamāso, imehī pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti. Tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya satta rattindivāni.

Tiṭṭhantu rājakumāra,satta rattindivāni.Imehī pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti. Tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya chaṭṭha rattindivāni.

Tiṭṭhantu rājakumāra,chaṭṭha rattindivāni.Imehī pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti. Tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya pañca rattindivāni.

Tiṭṭhantu rājakumāra,pañca rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti. Tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya cattāri rattindivāni.

Tiṭṭhantu rājakumāra,cattāri rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti. Tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya tīṇi rattindivāni.

Tiṭṭhantu rājakumāra,tīṇi rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti. Tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya dve rattindivāni.

Tiṭṭhantu rājakumāra,dve rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti. Tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya ekaɱ rattindivāni.

--------------------------
1.Āvīkatvā-sīmu, āvīkatvā-sīmu, [PTS 2.] Upasampadāya-machasaɱ,syā,[PTS 3.] Tiṭṭhatu-[PTS.]

[BJT Page 514]

Tiṭṭhatu rājakumāra, ekaɱ rattindivaɱ,1 imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataɱ vināyakaɱ labhamāno sāyamanusiṭṭho pāto visesaɱ adhigamissati. Pātamanusiṭṭho sāyaɱ visesaɱ adhigamissati.

Evaɱ vutte bodhi rājakumāro bhagavantaɱ etadavoca: aho buddho, aho dhammo, aho dhammassa svākkhātatā, yatra hi nāma sāyamanusiṭṭho pāto visesaɱ adhigamissati, pātamanusiṭṭho sāyaɱ visesaɱ adhigamissatīti.

Evaɱ vutte sañjikāputto māṇavo bodhirājakumāraɱ etadavoca: evameva panāyaɱ bhavaɱ bodhi aho buddho, aho dhammo, aho dhammassa svākkhātatāti ca vadeti2. Atha ca pana bhavaɱ2 na taɱ bhavantaɱ gotamaɱ saraṇaɱ gacchati4 dhammañca bhikkhusaṅghañcāti.

Mā hevaɱ samma sañjikāputta avaca, mā hevaɱ samma sañjikāputta avaca, sammukhāmetaɱ samma sañjikāputta, ayyāya sutaɱ [page 097] sammukhā paṭiggahītaɱ ekamidaɱ samma sañjikāputta, samayaɱ bhagavā kosambiyaɱ viharati ghositārāme. Atha kho me ayyā kucchimati5 yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnā kho me ayyā bhagavantaɱ etadavoca: yo me ayaɱ bhante, kucchigato kumārako vā kumārikā vā, so bhagavantaɱ saraṇaɱ gacchati dhammañca bhikkhusaṅghañca, upāsakaɱ taɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

Ekamidaɱ samma sañjikāputta, samayaɱ bhagavā idheva bhaggesu viharati suɱsumāragire bhesakalāvane migadāye atha kho mamaɱ dhātī aṅkena vāhitvā6 yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi ekamantaɱ ṭhitā kho mamaɱ7 dhātī bhagavantaɱ etadavoca:ayaɱ bhante, bodhirājakumāro bhagavantaɱ saraṇaɱ gacchati dhammañca bhikkhusaṅghañca upāsakaɱ taɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

Esā'haɱ samma sañjikāputta, tatiyampi bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

Bodhirājakumārasuttaɱ pañcamaɱ.

--------------------------
1. Eko rattindivo-machasaɱ,syā,[PTS 2.] Vadesi-sīmu, pavedeti-syā 3. Atha ca pana- machasaɱ,sīmu,[PTS. 4.] Gacchāmi-[PTS 5.] Kucchivatī-[PTS 6.] Pāyitvā-syā haritvā-machasaɱ, 7. Maɱ dhātī-machasaɱ,[PTS.]
Ritvā-machasaɱ, 7. Maɱ dhātī-machasaɱ,[PTS.]

[BJT Page 516]

2.4.6

Aṅgulimāla suttaɱ.

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa vijite coro aṅgulimālo nāma hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Tena gāmāpi agāmā katā, nigamāpi [page 098] anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaɱ mālaɱ dhāreti. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya sāvatthiɱ1 piṇḍāya pāvisi. Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena coro aṅgulimālo tena'ddhānamaggaɱ paṭipajji.

Addasaɱsu2 kho gopālakā pasupālakā kassakā pathāvino3 bhagavantaɱ yena coro aṅgulimālo tenaddhānamaggaɱ paṭipannaɱ disvāna bhagavantaɱ etadavocuɱ: mā samaṇa, etaɱ maggaɱ paṭipajji, etasmiɱ samaṇa, magge coro aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaɱ mālaɱ dhāreti. Etaɱ hi samaṇa, maggaɱ dasapi purisā vīsatimpi purisā tiɱsampi purisā cattārīsampi purisā paññāsampi purisā saɱharitvā saɱharitvā4 paṭipajjanti. Tepi corassa aṅgulimālassa hatthatthaṅgacchantī'ti5. Evaɱ vutte bhagavā tuṇhībhūto agamāsi.

Dutiyampi kho gopālakā pasupālakā kassakā pathāvino3 bhagavantaɱ etadavocuɱ: mā samaṇa, etaɱ maggaɱ paṭipajji, etasmiɱ samaṇa magge coro aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaɱ mālaɱ dhāreti. Etaɱ samaṇa, maggaɱ dasapi purisā vīsatimpi purisā tiɱsampi purisā vattārisampi purisā paññāsampi purisā saɱharitvā saɱharitvā4 paṭipajjanti, tepi corassa aṅgulimālassa hatthatthaṅgacchantī'ti.5 Tatiyampi kho bhagavā tuṇhībhūto agamāsi.

--------------------------
1. Sāvatthiyaɱ-sīmu 2. Addasāsuɱ-machasaɱ,sīmu,[PTS 3.]Padhāvino-[PTS,]syā. 4. Saṅkaritvā saṅkaritvā-machasaɱ ,saṅkaritvā saṅkaritvā-syā.
5. Hatthattaɱ gacchanti-sīmu. Hatthatthaɱ gacchanti-machasaɱ,syā,[PTS.]

[BJT Page 518]

Addasā kho coro aṅgulimālo bhagavantaɱ dūratova āgacchantaɱ, disvānassa etadahosi: acchariyaɱ vata bho abbhūtaɱ vata bho. Imaɱ hi maggaɱ dasapi purisā, vīsatimpi [page 099] purisā, tiɱsampi purisā, cattārisampi purisā, paññāsampi purisā saɱharitvā saɱharitvā paṭipajjanti, tepi mama hatthatthaṅgacchanti. Atha ca panāyaɱ samaṇo eko adutiyo pasayha maññe āgacchati. Yannūnāhaɱ imaɱ samaṇaɱ jīvitā voropeyya'nti.

Atha kho coro aṅgulimālo asicammaɱ gahetvā dhanukalāpaɱ sannayahitvā bhagavantaɱ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā tathārūpaɱ iddhābhisaṅkhāraɱ abhiṅkhāsi1. Yathā coro aṅgulimālo bhagavantaɱ pakatiyā gacchantaɱ sabbatthāmena gacchanto na sakkoti sampāpuṇituɱ. Atha kho corassa aṅgulimālassa etadahosi: acchariyaɱ vata bho abbhūtaɱ vata bho, ahaɱ hi pubbe hatthimpi dhāvantaɱ anupatitvā gaṇhāmi, assampi dhāvantaɱ anupatitvā gaṇhāmi, rathampi dhāvantaɱ anupatitvā gaṇhāmi, migampi dhāvantaɱ anupatitvā gaṇhāmi. Atha ca panāhaɱ imaɱ samaṇaɱ pakatiyā gacchantaɱ sabbatthāmena gacchanto na sakkomi sampāpuṇitu'nti ṭhito bhagavantaɱ etadavoca: tiṭṭha samaṇa, tiṭṭha samaṇāti. Ṭhito ahaɱ aṅgulimāla, tvañca tiṭṭhāti.

Atha kho corassa aṅgulimālassa etadahosi: ime kho samaṇā sakyaputtiyā saccavādino saccapaṭiñño, atha ca panāyaɱ samaṇo gacchaɱyeva samāno evamāha2 ṭhito ahaɱ aṅgulimāla, tvañca tiṭṭhā'ti. Yannūnāhaɱ imaɱ samaṇaɱ puccheyyanti. Atha kho coro aṅgulimālo bhagavantaɱ gāthāya ajjhabhāsi:

Gacchaɱ vadesi samaṇa ṭhitomhi
Mamañca brūsi ṭhitaɱ aṭṭhitoti,
Pucchāmi taɱ samaṇa etamatthaɱ
Kathaɱ ṭhito tvaɱ ahamaṭṭhitomhī'ti?

Ṭhito ahaɱ 'aṅgulimāla sabbadā
Sabbesu bhūtesu nidhāya daṇḍaɱ,
Tuvañca pāṇesu asaññatosi
Tasmā ṭhitohaɱ tuvamaṭṭhitosī'ti.
[page 100]
Cirassaɱ vata me mahito mahesī
Mahāvanaɱ samaṇoyaɱ paccupādi3,
Sohaɱ cirassāpi pahassaɱ4 pāpaɱ
Sutvāna gāthaɱ tava dhammayuttaɱ.

Itveva coro asiāvudhañca
Sobbhe papāte narake anvakāri5,
Avandi coro sugatassa pāde
Tattheva naɱ pabbajjaɱ ayāci.

--------------------------
1. Abhisaṅkhāresi-syā. 2. Gacchaɱyevāha- machasaɱ,syā,[PTS]
3. Mahāvanaɱ pāpuṇi saccavādi-machasaɱ mahāvanaɱ samaṇa paccupādi-syā, mahāvanaɱ samaṇoyaɱ paccavādi [PTS. 4.] Pahāya-machasaɱ. Pajahissa-syā pahāssaɱ-sīmu, [PTS 5.] Akiri-machasaɱ. Manvakāri-syā.

[BJT Page 520]

Buddho ca kho kāruṇiko mahesi
Yo satthā lokassa sadevakassa,
Tamehi bhikkhūti tadā avoca
Esova tassa ahu bhikkhubhāvo'ti.

Atha kho bhagavā āyasmatā aṅgulimālena pacchāsamaṇena yena sāvatthi tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena sāvatthi tadavasari. Tatra sudaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa antepuradvāre mahājanakāyo santipatitvā uccāsaddo mahāsaddo hoti. Coro te deva, vijite aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā, so manusse vadhitvā vadhitvā aṅgulīnaɱ mālaɱ dhāreti. Taɱ devo paṭisedhetu'ti.

Atha kho rājā pasenadi kosalo pañcamattehi assasatehi sāvatthiyā nikkhami. Divādivassa yenārāmo tena pāyāsi. Yāvatikā1 yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami, upasaṅkamitvā [page 101] bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho rājānaɱ pasenadiɱ kosalaɱ bhagavā etadavoca: kinnu te maharāja, rājā māgadho seniyo bimbisāro kupito, vesālikā vā licchavī, aññe vā paṭirājāno'ti. Na kho me bhante, rājā māgadho seniyo bimbisāro kupito, napi vesālikā licchavī, napi aññe paṭirājāno. Coro me bhante, vijite aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaɱ mālaɱ dhāreti. Tāhaɱ bhante paṭisedhissāmīti.
Sace pana tvaɱ mahārāja, aṅgulimālaɱ passeyyāsi kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajitaɱ, virataɱ pāṇātipātā virataɱ adinnādānā virataɱ musāvādā ekabhattikaɱ brahmacāriɱ sīlavantaɱ kalyāṇadhammaɱ, kinti naɱ kareyyāsīti? Abhivādeyyāma vā mayaɱ bhante, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāmapi naɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaɱ vā assa ra rakkhāvaraṇaguttiɱ saɱvidaheyyāma kuto panassa bhante, dussīlassa pāpadhammassa evarūpo sīlasaɱyamo bhavissatīti? Tena kho pana samayena āyasmā aṅgulimālo bhagavato avidūre nisinno hoti. Atha kho bhagavā dakkhiṇaɱ bāhuɱ2 paggahetvā rājānaɱ pasenadiɱ kosalaɱ etadavoca: eso maharāja, aṅgulimālo'ti.

--------------------------
1.Yāvatiko-[PTS. 2.] Dakkhiṇabāhaɱ-[PTS.]

[BJT Page 522]

Atha kho rañño pasenadissa kosalassa ahudeva bhayaɱ ahuchamhitattaɱ ahu lomahaɱso. Atha kho bhagavā rājānaɱ pasenadiɱ kosalaɱ bhītaɱ saɱviggaɱ lomahaṭṭhajātaɱ viditvā rājānaɱ pasenadiɱ kosalaɱ etadavoca: mā bhāyi maharāja, mā bhāyi mahārāja, natthi te ato bhayanti. Atha kho rañño pasenadissa kosalassa yaɱ ahosi bhayaɱ [page 102] vā chamhitattaɱ vā lomahaɱso vā, so paṭippassamhī. Atha kho rājā pasenadi kosalo yenāyasmā aṅgulimālo tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ aṅgulimālaɱ etadavoca: ayyo no bhante, aṅgulimāloti? Evaɱ mahārājāti. Kathaɱgotto bhante, ayyassa pitā, kathaɱgottā mātāti? Gaggo kho mahārāja, pitā, mantānī mātāti. Abhiramatu bhante, ayyo gaggo mantāniputto. Ahamayyassa gaggassa mantāniputtassa ussukkaɱ karissāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti1.

Tena kho pana samayena āyasmā aṅgulimālo āraññako hoti piṇḍapātiko paɱsukuliko tecīvariko. Atha kho āyasmā aṅgulimālo rājānaɱ pasenadiɱ kosalaɱ etadavoca: alaɱ mahārāja, paripuṇṇaɱ me ticīvaranti atha kho rājā pasenadi kosalo yena bhagavā, tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rājā pasenadi kosalo bhagavantaɱ etadavoca: acchariyaɱ bhante, abbhūtaɱ bhante, yāvañcidaɱ bhante, bhagavā adantānaɱ dametā asantānaɱ2 sametā aparinibbutānaɱ3 parinibbāpetā. Yaɱ hi mayaɱ bhante, nāsakkhimhā daṇḍenapi satthenapi dametuɱ. So bhagavatā adaṇḍena asattheneva4 danto. Handa ca dāni5 mayaɱ bhante, gacchāma bahukiccā mayaɱ bahukaraṇiyāti. Yassadāni tvaɱ mahārāja, kālaɱ maññasīti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Atha kho āyasmā aṅgulimālo pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya sāvatthiɱ6 piṇḍāya pāvisi. Addasā kho āyasmā aṅgulimālo sāvatthiyaɱ sapadānaɱ piṇḍāya caramāno aññataraɱ itthiɱ mūḷhagabbhaɱ vighātagabhaɱ7 disvānassa [page 103] etadahosi: kilissanti vata bho sattā kilissanti vata bho sattā'ti. Atha kho āyasmā aṅgulimālo sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā aṅgulimālo bhagavantaɱ etadavoca: idhāhaɱ bhante, pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya sāvatthiɱ6 piṇḍāya pāvisiɱ addasaɱ kho ahaɱ bhante, sāvatthiyaɱ sapadānaɱ piṇḍāya caramāno aññataraɱ itthiɱ mūḷhagabbhaɱ vighātagabbhaɱ7 disvāna me etadahosi: kilissanti vata bho sattā, kilissanti vata bho sattā'ti.

-------------------------
1. Parikkhārehīti-sīmu. 2. Asamentānaɱ-syā 3. Apparinibbutānaɱ-syā 4. Asatthena-syā 5. Handadāni-syā,[PTS 6.] Sāvatthiyaɱ-sīmu,machasaɱ 7. Visātagabbhaɱ-[PTS.]

[BJT Page 524]

Tena hi tvaɱ aṅgulimāla, yena sā itthi1 tenupasaṅkama, upasaṅkamitvā taɱ itthiɱ evaɱ vadehi: yatohaɱ bhagini jāto2 nābhijānāmi sañcicca pāṇaɱ jīvitā voropetā. Tena saccena sotthi te hotu, sotthi gabbhassā'ti. So hī nūna me bhante, sampajānamusāvādo bhavissati, mayā hi bhante, bahū sañcicca pāṇā jīvitā voropitāti.

Tena hi tvaɱ aṅgilimāla, yena sā itthi itthināparaɱ tenupasaṅkama. Upasaṅkamitvā taɱ itthiɱ evaɱ vadehi: yatohaɱ bhagini, ariyāya jātiyā jāto nābhijānāmi sañcicca pāṇaɱ jīvitā voropetā. Tena saccena sotthi te hotu sotthi gabbhassā'ti. Evaɱ bhanteti kho āyasmā aṅgulimālo bhagavato paṭissutvā yena sā itthi1, tenupasaṅkami, upasaṅkamitvā taɱ itthiɱ etadavoca: yatohaɱ bhagini, āriyāya jātiyā jāto, nābhijānāmi sañcicca pāṇaɱ jīvitā voropetā, tena saccena sotthi te hotu sotthi gabbhassā'ti. Atha kho sotthi itthiyā ahosi3 sotthi gabbhassa.
Atha kho āyasmā aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti. Tadanuttaraɱ brahmacariyaɱ pariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusita brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ [page 104] itthattāyāti abbhaññāsi. Aññataro ca kho panāyasmā aṅgulimālo arahataɱ ahosi.

Atha kho āyasmā aṅgulimālo pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya sāvatthiɱ piṇḍāya pāvisi, tena kho pana samayena aññenapi leḍḍu khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi daṇḍo khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi sakkharā khittā āyasmato aṅgulimālassa kāye nipatati. Atha kho āyasmā aṅgalimālo bhinnena sīsena lohitena galantena bhinnena pattena vipphālitāya4 saṅghāṭiyā yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaɱ aṅgulimālaɱ dūratova āgacchantaɱ, disvāna āyasmantaɱ aṅgulimālaɱ etadavoca: adhivāsehi tvaɱ brāhmaṇa, adhivāsehi tvaɱ brāhmaṇa, yassa kho tvaɱ kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni niraye pacceyyāsi. Tassa tvaɱ brāhmaṇa, kammassa vipākaɱ diṭṭheva dhamme paṭisaɱvedesī'ti. Atha kho āyasmā aṅgulimālo rahogato paṭisallīno vimuttisukhapaṭisaɱvedi tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

Yo ca pubbe pamajjitvā pacchā so nappamajjati,
So imaɱ lokaɱ pabhāseti abbhā muttova candimā.

-------------------------
1. Sāvatti- [PTS 2.] Jātiyā jāto-sīmu. 3. Atha khvāssā itthiyā sotthi ahosi- sīmu, machasaɱ 4. Vipphāritāya-sīmu.

[BJT Page 526]
Yassa pāpaɱ kataɱ kammaɱ kusalena pithiyati,
So imaɱ lokaɱ pabhāseti abbhā muttova candimā.

Yo have daharo bhikkhu yuñjati buddhasāsane,
So imaɱ lokaɱ pabhāseti abbhā muttova candimā

Disā hi me dhammakathaɱ suṇantu
Disā hi me yuñjantu buddhasāsane,
Disā hi me te manuje1 bhajantu
Ye dhammamevādapayanti santo.
[page 105]
Disā hi me khantivādānaɱ2 avirodhappasaɱsinaɱ,3
Suṇantu dhammaɱ kālena tañca anuvidhīyantu.

Na hi jātu so mamaɱ hiɱse aññaɱ vā pana kañcanaɱ4,
Pappuyya paramaɱ santiɱ rakkheyya tasathāvare.

Udakaɱ hi nayanti nettikā usukārā namayanti tejanaɱ
Dāruɱ namayanti tacchakā attānaɱ damayanti paṇḍitā.

Daṇḍeneke damayanti aṅkusehi kasāhi ca,
Adaṇḍena asatthena ahaɱ dantomhi tādinā.

Ahiɱsakoti me nāmaɱ hiɱsakassa pure sato,
Ajjāhaɱ saccanāmomhi na naɱ hiɱsāmi kañcanaɱ5.

Coro ahaɱ pure āsiɱ aṅgulimālo ti vissuto,
Vuyhamāno mahoghena buddhaɱ saraṇamāgamaɱ.

Lohitapāṇi pure āsiɱ aṅgulimāloti vissuto,
Saraṇāgamanaɱ passa bhavanetti samūhatā.

Tādisaɱ kammaɱ katvāna bahuɱ6 duggatigāminaɱ,
Phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaɱ.

Pamādamanuyuñjanti bālā dummedhino janā,
Appamādañca medhāvī dhanaɱ seṭṭhaɱva rakkhati.

Mā pamādamanuyuñjetha mā kāmaratisanthavaɱ,
Appamatto hi jhāyanto pappoti vipulaɱ sukhaɱ.

-------------------------
1. Manussā-sīmu- manujā -machasaɱ,syā, manusse-[PTS 2.] Khantivodāniɱ-syā 3. Avirodhappasaɱsanaɱ-syā, saɱsinaɱ-machasaɱ. 4. Kiñci naɱ-machasaɱ 5. Kañci naɱ - sīmu, [PTS,]syā. Kiñci naɱ - machasaɱ 6. Bahu-[PTS.]

[BJT Page 528]
Sāgataɱ1 nāpagataɱ nayidaɱ dummantitaɱ mama,
Saɱvibhattesu2 dhammesu yaɱ seṭṭhaɱ tadupāgamaɱ.

Sāgataɱ1 nāpagataɱ nayidaɱ dummantitaɱ mama,
Tisso vijjā anuppattā kataɱ buddhassa sāsananti.
[page 106]
Aṅgulimālasuttaɱ jaṭṭhaɱ.

-------------------------
1. Svāgata1-machasaɱ,syā 2. Suvibhattesu-syā paṭibhattesu[PTS.]

[BJT Page 530]

2.4.7

Piyajātika suttaɱ

Evaɱ me sutaɱ: ekaɱ samaya1 bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa gahapatissa ekaputtako piyo manāpo kālakato1 hoti. Tassa kālakiriyāya neva kammantā paṭibhanti, na bhattaɱ paṭibhāti. So āḷāhanaɱ2 gantvā gantvā kandati kahaɱ ekaputtaka, kahaɱ ekaputtakā'ti. Atha kho so gahapati yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi ekamantaɱ nisinnaɱ kho taɱ gahapatiɱ bhagavā etadavoca: na kho te gahapati, sake citte ṭhitassa indriyāni, atthi te indriyānaɱ aññathatta'nti.

Kiɱ hi me bhante indriyānaɱ nāññathattaɱ bhavissati? Mayhaɱ hi bhante, ekaputtako piyo manāpo kālakato tassa kālakiriyāya neva kammantā paṭibhanti, na bhattaɱ paṭibhāti. Sohaɱ āḷāhanaɱ2 gantvā gantvā kandāmi kahaɱ ekaputtaka, kahaɱ ekaputtakā'ti.

Evameva gahapati, piyajātikā hi gahapati , sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti3.

Kissa nu kho4 nāmetaɱ bhante, evaɱ bhavissati: piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā, piyajātikā hi kho bhante, ānandasomanassā piyappabhavikāti. Atha kho so gahapati bhagavato bhāsitaɱ anabhinanditvā paṭikkositvā5 uṭṭhāyāsanā pakkāmi.

Tena kho pana samayena sambahulā akkhadhuttā bhagavato avidūre akkhehi dibbanti. Atha kho so gahapati yena te akkhadhuttā tenupasaṅkami, upasaṅkamitvā te akkhadhutte etadavoca: idhāhaɱ bhonto, yena samaṇo [page 107] gotamo tenupasaṅkamiɱ. Upasaṅkamitvā samaṇaɱ gotamaɱ abhivādetvā ekamantaɱ nisidiɱ. Ekamantaɱ nisinnaɱ kho maɱ bhonto, samaṇo gotamo etadavoca: na kho te gahapati, sake citte ṭhitassa indriyāni atthi. Te indriyānaɱ aññathatta'nti. Evaɱ vutte ahaɱ bhonto, samaṇaɱ gotamaɱ etadavocaɱ: kiɱ hi me bhante, indriyānaɱ nāññathattaɱ bhavissati, mayhaɱ hi bhante, ekaputtako piyo manāpo kālakato, tassa kālakiriyāya neva kammantā paṭibhanti, na bhattaɱ paṭibhāti. Sohaɱ āḷāhanaɱ gantvā gantvā kandāmi: ' kahaɱ ekaputtaka, kahaɱ ekaputtakā'ti. Evametaɱ gahapati, evametaɱ gahapati, piyajātikā hi gahapati, sokaparidevadukkhadomassupāyāsā piyappabhavikāti. Kissa4nu.

-------------------------
1. Kālaɱkato-machasaɱ 2.Āḷāhaṇaɱ-sīmu. 3. Piyappabhūtikāti-syā 4. Kassa kho-machasaɱ,[PTS.] Kassa kho-syā 5. Appaṭikkositvā-syā.

[BJT Page 532]

Kho nāmetaɱ bhante, evaɱ bhavissati: piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā, piyajātikā hi kho bhante, ānandasomanassā piyappabhavikāti. Atha khvāhaɱ1 bhonto, samaṇassa gotamassa bhāsitaɱ anabhinanditvā paṭikkositvā uṭṭhāyāsanā pakkami'nti.

Evametaɱ gahapati, evametaɱ gahapati, piyajātikā hi gahapati, ānandasomanassā piyappabhavikā'ti. Atha kho so gahapati, sameti me akkhadhuttehīti pakkāmi. Atha kho idaɱ kathāvatthuɱ anupubbena rājantepuraɱ pāvisi.

Atha kho pasenadi kosalo mallikaɱ deviɱ āmantesi: idante mallike, samaṇena gotamena bhāsitaɱ: 'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Sace taɱ mahārāja, bhagavatā bhāsitaɱ, evametanti.

Evamevaɱ panāyaɱ mallikā yaññadeva samaṇo gotamo bhāsati taɱtadevassa abbhanumodati. Sace taɱ mahārāja, bhagavatā bhāsitaɱ evameta'nti. Seyyathāpi nāma ācariyo yaññadeva antevāsissa2 bhāsati, taɱ tadevassa antevāsī abbhanumodati: evametaɱ ācariyā evametaɱ ācariyāti. Evamevaɱ kho tvaɱ mallike, yaññadeva samaṇo gotamo bhāsati. Taɱ tadevassa abbhanumodasi. Sace taɱ [page 108] mahārāja, bhagavatā bhāsitaɱ evameta'nti. Cara pare3 mallike vinassāti.

Atha kho mallikā devī nāḷijaṅghaɱ brāhmaṇaɱ āmantesi: ehi tvaɱ brāhmaṇa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirisā vandāhi, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha: 'mallikā bhante, devī bhagavato pāde sirasā vandati, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchatī'ti. Evañca vadehi: " bhāsitā nu kho bhante, bhagavatā esā vācā: piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Yathā ca te bhagavā vyākaroti, tathā taɱ sādhukaɱ uggahetvā mamaɱ āroceyyāsi. Na hi tathāgatā vitathaɱ bhaṇantī"ti. Evaɱ bhotīti kho nāḷijaṅgho brāhmaṇo mallikāya deviyā paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho nāḷijaṅgho brāhmaṇo bhagavantaɱ etadavoca: 'mallikā bho gotama, devī bhoto gotamassa pāde sirasā vandati, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati. Evañca vadeti: " bhāsitā nu kho bhante, bhagavatā esā vācā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā"ti.

--------------------------
1. Atha khohaɱ-syā 2. Antevāsiɱ-sīmu. 3.Cara pi re - [PTS]

[BJT Page 534]

Evametaɱ brāhmaṇa, evametaɱ brāhmaṇa, piyajātikā hi kho brāhmaṇa, sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.

Tadamināpetaɱ brāhmaṇa, pariyāyena veditabbaɱ: 'yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaɱ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā1 itthiyā mātā kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaṅkamitvā evamāha: 'api me mātaraɱ addasatha3 api me mātaraɱ addasathā'ti?
[page 109]

Imināpi kho etaɱ brāhmaṇa, pariyāyena veditabbaɱ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti. Bhūtapubbaɱ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā1 itthiyā pitā kālamakāsi sā tassa kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaɱ siṅghāṭakena siṅgāṭakaɱ upasaṅkamitvā evamāha: api me pitaraɱ assasatha3 api me pitaraɱ addasathā'ti?

Imināpi kho etaɱ brāhmaṇa pariyāyena veditabbaɱ : yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti. Bhūtapubbaɱ brāhmaṇa imissāyeva sāvatthiyā aññatarassā1 itthiyā bhātā kālamakāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaṅkamitvā evamāha: api me bhātaraɱ addasatha api me bhātaraɱ addasathā'ti?

Imināpi kho etaɱ brāhmaṇa pariyāyena veditabbaɱ : yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaɱ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā itthiyā bhaginī kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaṅkamitvā evamāha: 'api me bhaginiɱ addasatha3 api me bhaginiɱ addasathā'ti?

Imināpi kho etaɱ brāhmaṇa, pariyāyena veditabbaɱ : yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaɱ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā itthiyā putto kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaṅkamitvā evamāha: 'api me puttaɱ addasatha3 api me puttaɱ addasathā'ti?

Imināpi kho etaɱ brāhmaṇa, pariyāyena veditabbaɱ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaɱ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā itthiyā dhītā kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaṅkamitvā evamāha: 'api me dhītaraɱ addasatha3 api me dhītaraɱ addasathā'ti ?

Imināpi kho etaɱ brāhmaṇa, pariyāyena veditabbaɱ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaɱ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā itthiyā sāmiko kālamakāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaṅkamitvā evamāha: 'api me sāmikaɱ addasatha3 api me sāmikaɱ addasathā'ti?

Imināpi kho etaɱ brāhmaṇa, pariyāyena veditabbaɱ: 'yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaɱ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaṅkamitvā evamāha: 'api me mātaraɱ addasatha, api me mātaraɱ addasathā'ti?

Imināpi kho etaɱ brāhmaṇa, pariyāyena veditabbaɱ: 'yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaɱ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi. So tassa kālakiriyāya ummattako khittacitto rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaṅkamitvā evamāha: ' api me pitaraɱ addasatha api me pitaraɱ addasathā'ti?

Imināpi kho etaɱ brāhmaṇa, pariyāyena veditabbaɱ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaɱ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa bhātā kālamakāsi. So tassa kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaṅkamitvā evamāha:'api me bhātaraɱ addasathā api me bhātaraɱ addasathā'ti?

Imināpi kho etaɱ brāhmaṇa, pariyāyena veditabbaɱ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaɱ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa bhaginī kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaṅkamitvā evamāha: 'api me bhaginiɱ addasatha3 api me bhaginiɱ addasathā'ti?

Imināpi kho etaɱ brāhmaṇa, pariyāyena veditabbaɱ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaɱ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa addasathā'ti? Putto kālamakāsi. So tassa kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaṅkamitvā evamāha: 'api me puttaɱ addasatha3 api me puttaɱ addasathā'ti?

Imināpi kho etaɱ brāhmaṇa, pariyāyena veditabbaɱ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaɱ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa dhītā kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaṅkamitvā evamāha:'api me dhītaraɱ addasatha3 api me dhītaraɱ addasathā'ti?

Imināpi kho etaɱ brāhmaṇa, pariyāyena veditabbaɱ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaɱ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pajāpati kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaṅkamitvā evamāha:'api me pajāpatiɱ addasatha3 api me pajāpatiɱ addasathā'ti?

Imināpi kho etaɱ brāhmaṇa, pariyāyena veditabbaɱ: 'yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaɱ brāhmaṇa, imissāyeva sāvatthiyā aññatarā itthi ñātikulaɱ āgamāsi. Tassā te ñātakā sāmikā4 acchinditvā aññassa dātukāmā, sā ca taɱ na icchati. Atha kho sā itthi5 sāmikaɱ etadavoca: 'ime maɱ6 ayyaputta, ñātakā tayā7 acchinditvā aññassa dātukāmā ahañca

-------------------------
1. Aññatarissā- machasaɱ 2. Rathikāya rathikaɱ-machasaɱ , rathiyā rathiyaɱ-sīmu. 3. Adassatha-syā , addassatha-machasaɱ 4. Sāmikaɱ-sīmu, machasaɱ, syā, [PTS. 5.] Sāvatthi-[PTS 6.] Mama-syā,mamaɱ-[PTS 7.] Taɱ- sīmu, syā,[PTS.] Tvaɱ-machasaɱ.

[BJT Page 536]

Taɱ na icchāmi'ti. Atha kho so puriso taɱ itthiɱ dvidhā chetvā [page 110] attānaɱ opādesi1, 'ubho pecca bhavissāmā'ti. Imināpi kho etaɱ brāhmaṇa, pariyāyena veditabbaɱ: 'yathā piyajātikā sokaparidevadukkhadomanassupāyāsā, piyappabhavikā'ti.
Atha kho nāḷijaṅgho brāhmaṇo bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā yena mallikā devī tenupasaṅkami, upasaṅkamitvā yāvatako ahosi bhagavatā saddhiɱ kathāsallāpo, taɱ sabbaɱ mallikāya deviyā ārocesi. Atha kho mallikā devī yena rājā pasenadi kosalo tenupasaṅkami,upasaṅkamitvā rājānaɱ pasenadiɱ kosalaɱ etadavoca:

Taɱ kiɱ maññasi mahārāja, piyā te vajirī kumārīti?

Evaɱ mallike,piyā me vajirī kumārīti.

Taɱ kiɱ maññasi mahārāja, vajiriyā te kumāriyā vipariṇāmaññathābhāvā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā'ti?

Vajiriyā me mallike, kumāriyā vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaɱ,kimpana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā'ti?
.2
Idaɱ kho taɱ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ:'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Taɱ kiɱ maññasi mahārāja, piyā te vāsabhā khattiyāti2?.
Evaɱ mallike, piyā me vāsabhā khattiyāti.2

Taɱ kiɱ maññasi mahārāja, vāsabhāya te khattiyāya viparināmaññathābhāvā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti?
Vāsabhāya me mallike, khattiyāya vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaɱ,kiɱ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā'ti.

Idaɱ kho taɱ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ:'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Taɱ kiɱ maññasi mahārāja, piyo te viḍūḍabho3 senāpatī'ti?.
Evaɱ mallike, piyo me viḍūḍabho senāpatī'ti. [page 111]

Taɱ kiɱ maññasi mahārāja, viḍūḍabhassa te senāpatissa viparināmaññathābhāvā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti?

-------------------------
1.Upphālesi-machasaɱ,syā. ,Uppāṭesi-sīmu,[PTS 2.]Vāsabhakhattiyāti-syā 3. Viṭaṭūbho machasaɱ.

[BJT Page 538]

Viḍūḍabhassa me mallike, senāpatissa vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaɱ. Kiɱ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsāti?

Idaɱ kho taɱ mahārāja,tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ: 'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Taɱ kiɱ maññasi mahārāja, piyā te ahanti?
Evaɱ mallike, piyā mesi tvanti.
Taɱ kiɱ maññasi mahārāja, mayhaɱ te vipariṇāmaññathābhāvā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā'ti?

Tuyhaɱ hi me mallike, vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaɱ. Kiɱ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā'ti.

Idaɱ kho taɱ mahārāja,tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ: 'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Taɱ kiɱ maññasi mahārāja, piyā te kāsikosalāti?
Evaɱ mallike, piyā me kāsikosalā. Kāsikosalānaɱ mallike,anubhāvena kāsikosalaɱ kāsikacandanaɱ paccanubhoma, mālāgandhavilepanaɱ dhāremā'ti.

Taɱ kiɱ maññasi mahārāja, kāsikosalānaɱ te vipariṇāmaññathābhāvā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā'ti?

Kāsikosalānaɱ hi me mallike, vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaɱ. Kiɱ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā'ti.

Idaɱ kho taɱ mahārāja,tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ: 'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Acchariyaɱ mallike, abbhūtaɱ mallike, yāvañca [page 112] so bhagavā paññāya ativijjha maññe1 passati. Ehi mallike, ācāmehīti2

Atha kho rājā pasenadi kosalo uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena bhagavā tenañchaliɱ panāmetvā tikkhattuɱ udānaɱ udānesi: 'namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassā'ti.

Piyajātikasuttaɱ sattamaɱ.

--------------------------
1. Ativijjha paññāya-[PTS 2.]Ācamehīti- machasaɱ.

[BJT Page 540]

2.4.8.

Bāhitika suttaɱ.

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho ayasmā ānando pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya sāvatthiɱ1 piṇḍāya pāvisi. Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto, yena pubbārāmo migāramātu2 pāsādo tenupasaṅkami divāvihārāya.

Tena kho pana samayena rājā pasenadi kosalo ekapuṇḍarīkaɱ nāgaɱ abhiruhitvā sāvatthiyā niyyāsi divādivassa. Addasā kho rājā pasenadi kosalo āyasmantaɱ ānandaɱ dūratova āgacchantaɱ. Disvāna sirivaḍḍhaɱ mahāmattaɱ āmantesi: 'āyasmā nu kho eso samma sirivaḍḍha, ānando'ti? Evaɱ mahārāja, āyasmā eso ānando'ti. Atha kho rājā pasenadi kosalo aññataraɱ purisaɱ āmantesi: 'ehi tvaɱ ambho purisa, yenāyasmā ānando tenupasaṅkama. Upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vandāhi: rājā bhante, pasenadi kosalo āyasmato ānandassa pāde sirasā vandatī'ti.3 Evañca vadehi4: 'sace kira bhante, āyasmato ānandassa na kiñci accāyikaɱ karaṇīyaɱ, āgametu kira bhante, āyasmā ānando [page 113] muhuttaɱ anukampaɱ upādāyā'ti. Evaɱ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho so puriso āyasmantaɱ ānandaɱ etadavoca: " rājā bhante, pasenadi kosalo āyasmato ānandassa pāde sirasā vandati, evañca vadeti: 'sace kira bhante, āyasmato ānandassa na kiñci accāyikaɱ karaṇīyaɱ, āgametu kira bhante, āyasmā ānando muhuttaɱ anukampaɱ upādāyā"ti. Adivāsesi kho āyasmā ānando tuṇhībhāvena.

Atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi, nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho rājā pasenadi kosalo āyasmantaɱ ānandaɱ etadavoca: 'sace bhante,āyasmato ānandassa na kiñci accāyikaɱ karaṇīyaɱ, sādhu bhante, āyasmā ānando yena aciravatiyā nadiyā tīraɱ, tenupasaṅkamatu anukampaɱ upādāyāti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.

-------------------------
1. Sāvatthiyaɱ-sīmu, machasaɱ 2. Migāramātuyā-syā 3. Vandati-sīmu. 4,Vadeti-sīmu.

[BJT Page 542]

Atha kho āyasmā ānando yena aciravatiyā nadiyā tīraɱ, tenupasaṅkami, upasaṅkamitvā aññatarasmiɱ rukkhamūle paññatte āsane nisīdi. Atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho rājā pasenadi kosalo āyasmantaɱ ānandaɱ etadavoca: idha bhante, āyasmā ānando hatthatthare nisīdatu'ti. Alaɱ mahārāja, nisīda tvaɱ, nisinno ahaɱ sake āsane'ti. Nisīdi kho rājā pasenadi kosalo paññatte āsane, nisajja kho rājā pasenadi kosalo āyasmantaɱ ānandaɱ etadavoca:

Kinnu kho bhante ānanda, so bhagavā tathārūpaɱ kāyasamācāraɱ samācareyya yvāssa1 kāyasamācāro opārambho samaṇehi brāhmaṇehiti2? Na kho mahārāja, so bhagavā tathārūpaɱ kāyasamācāraɱ samācareyya yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī'ti. [page 114]

Kimpana bhante ānanda, so bhagavā tathārūpaɱ vacīsamācāraɱ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehiti? Na kho mahārāja, so bhagavā tathārūpaɱ vacīsamācāraɱ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehi viññūhī'ti. Kimpana bhante ānanda, so bhagavā tathārūpaɱ manosamācāraɱ samācareyya yvāssa1 manosamācāro opārambho samaṇehi brāhmaṇehīti2? Na kho mahārāja, so bhagavā tathārūpaɱ manosamācāraɱ samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.

Acchariyaɱ bhante,abbhūtaɱ bhante, yaɱ hi mayaɱ bhante, nāsakkhimhā pañhena paripūretuɱ, taɱ bhante, āyasmatā ānandena pañhassa veyyākaraṇena paripūritaɱ. Ye te bhante, bālā abyattā ananuvicca apariyogāhetvā paresaɱ vaṇṇaɱ vā avaṇṇaɱ vā bhāsanti, na mayaɱ taɱ sārato paccāgacchāma. Ye ca kho te3 bhante, paṇḍitā byattā4 medhāvino anuvicca pariyogāhetvā paresaɱ vaṇṇaɱ vā avaṇṇaɱ vā bhāsanti, taɱ mayaɱ sārato paccāgacchāma.

Katamo pana bhante ānanda, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti?.

Yo kho mahārāja, kāyasamācāro akusalo
Katamo pana bhante, kāyasamācāro akusalo?
Yo kho mahārāja, kāyasamācāro sāvajjo.
Katamo pana bhante, kāyasamācāro sāvajjo?
Yo kho mahārāja, kāyasamācāro sabyāpajjho5.
Katamo pana bhante, kāyasamācāro sabyāpajjho?
Yo kho mahārāja, kāyasamācāro dukkhavipāko.
Katamo pana bhante, kāyasamācāro dukkhavipāko?

--------------------------
1. Yvāyaɱ-syā. 2.Brāhmaṇehi viññūhīti-sīmu,[PTS 3.] Ye pana te-machasaɱ, 4. Viyattā-machasaɱ 5. Sabyābajjho-machasaɱ.

[BJT Page 544]

Yo mahārāja, kāyasamācāro attavyābādhāyapi saɱvattati, paravyābādhāyapi saɱvattati, ubhayavyābādhāyapi saɱvattati. Tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo kho mahārāja,kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhiti.

Katamo pana bhante ānanda, so bhagavā tathārūpaɱ vacīsamācāraɱ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehiti? Na kho mahārāja, so bhagavā tathārūpaɱ vacīsamācāraɱ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehi viññūhī'ti.Katamo pana bhante ānanda, so bhagavā tathārūpaɱ manosamācāraɱ samācareyya yvāssa1 manosamācāro opārambho samaṇehi brāhmaṇehīti2? Na kho mahārāja, so bhagavā tathārūpaɱ manosamācāraɱ samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.?

Yo kho mahārāja, manosamācāro akusalo
Katamo pana bhante, manosamācāro akusalo?
Yo kho mahārāja, manosamācāro sāvajjo.
Katamo pana bhante, manosamācāro sāvajjo?
Yo kho mahārāja, manosamācāro sabyāpajjho5.
Katamo pana bhante, manosamācāro sabyāpajjho?
Yo kho mahārāja, manosamācāro dukkhavipāko.
Katamo pana bhante, manosamācāro dukkhavipāko?

Yo kho mahārāja, manosamācāro attavyābādhāyapi saɱvattati, paravyābādhāyapi saɱvattati, ubhayavyābādhāyapi saɱvattati. Tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo kho mahārāja, manosamācāro opārambho samaṇehi brāhmaṇehi viññūhiti.

Kinnu kho bhante ānanda, so bhagavā sabbesaɱyeva akusalānaɱ dhammānaɱ pahānaɱ vaṇṇetīti?

Sabbā'kusaladhammapahīno1 kho mahārāja, tathāgato kusaladhammasamannāgatoti.
Katamo pana bhante ānanda, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti?

Yo kho mahārāja, kāyasamācāro akusalo
Katamo pana bhante, kāyasamācāro akusalo? [page 115]
Yo kho mahārāja, kāyasamācāro sāvajjo.
Katamo pana bhante, kāyasamācāro sāvajjo?
Yo kho mahārāja, kāyasamācāro sabyāpajjho5.
Katamo pana bhante, kāyasamācāro sabyāpajjho?
Yo kho mahārāja, kāyasamācāro dukkhavipāko.
Katamo pana bhante, kāyasamācāro dukkhavipāko?

--------------------------
1. Sabbā akusalā dhammā pahīṇo-sīmu. 2. Abyābajjho-machasaɱ.

[BJT Page 546]

Yo kho mahā rāja, kāyasamācāro nevattavyābādhāyapisaɱvattati, na paravyābādhāyapi saɱvattati, na ubhayavyābādhāyapi saɱvattati. Tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo kho mahārāja, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti.

Katamo pana bhante ānanda, vacīsamācāro

Katamo pana bhante ānanda,so bhagavā tathārūpaɱ vacīsamācāro samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehiti? Na kho mahārāja, so bhagavā tathārūpaɱ vacīsamācāro samācareyya yvāssa vacīsamācāro anopārambho samaṇehi brāhmaṇehi viññūhī'ti.Katamo pana bhante ānanda, so bhagavā tathārūpaɱ manosamācāro samācareyya yvāssa1 manosamācāro opārambho samaṇehi brāhmaṇehiti2? Na kho mahārāja,so bhagavā tathārūpaɱ manosamācāro samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.?

Yo kho mahārāja, manosamācāro kusalo [page 116]
Katamo pana bhante, manosamācāro kusalo?
Yo kho mahārāja, manosamācāro anavajjo.
Katamo pana bhante, manosamācāro anavajjo?
Yo kho mahārāja, manosamācāro abyāpajjho5.
Katamo pana bhante, manosamācāro abyāpajjho?
Yo kho mahārāja, manosamācāro sukhavipāko.
Katamo pana bhante, manosamācāro sukhavipāko?

Yo kho mahā rāja, manosamācāro nevattavyābādhāyapisaɱvattati, na paravyābādhāyapi saɱvattati, na ubhayavyābādhāyapi saɱvattati. Tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo kho mahārāja, manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti.

Kiɱ pana1 bhante ānanda, so bhagavā sabbesaɱyeva kusalānaɱ dhammānaɱ upasampadaɱ vaṇṇetīti?

Sabbā'kusaladhammapahīno kho mahārāja, tathāgato kusaladhammasamannāgatoti.
Acchariyaɱ bhante, abbhūtaɱ bhante, yāvasubhāsitañcidaɱ2 bhante, āyasmatā ānandena. Iminā ca mayaɱ bhante, āyasmato ānandassa subhāsitena attamanābhiraddhā, evaɱ attamanābhiraddhā ca mayaɱ bhante, āyasmato ānandassa subhāsitena, sace bhante, āyasmato ānandassa hatthiratanaɱ kappeyya, hatthiratanampi mayaɱ āyasmato ānandassa dadeyyāma. Sace bhante, āyasmato ānandassa assa ratanaɱ kappeyya, assaratanampi mayaɱ āyasmato ānandassa dadeyyāma. Sace bhante, āyasmato ānandassa gāmavaraɱ kappeyya, gāmavarampi mayaɱ āyasmato ānandassa dadeyyāma. Api ca bhante, mayampetaɱ3 jānāma: netaɱ āyasmato ānandassa kappatīti. Ayaɱ me bhante, bāhitikā raññā4 māgadhena ajātasattunā vedehiputtena vatthanāḷiyā5 pakkhipitvā pahitā soḷasasamā āyāmena, aṭṭhasamā vitthārena, taɱ bhante, āyasmā ānando patigaṇhātu anukampaɱ upadāyāti.

-------------------------
1.Kiɱnukho pana-syā. 2,Subhāsitamidaɱ-sīmu. 3. Mayampetaɱ taɱ-sīmu 4. Rañño-[PTS 5.] Chattanāḷiyā-syā,[PTS.]

[BJT Page 548]

Alaɱ mahārāja, paripuṇṇaɱ me ticīvaranti. [page 117]

Ayaɱ bhante, aciravatī nadī diṭṭhā āyasmatā ceva ānandena amhehi ca, yadā upari pabbate mahāmegho ahippavuṭṭho hoti1 athāyaɱ aciravatī nadī ubhato kulāni saɱvissandantī gacchati. Evameva kho bhante, āyasmā ānando imāya bāhitikāya attano ticīvaraɱ karissati. Yampanāyasmato ānandassa purāṇaɱ ticīvaraɱ, taɱ sabrahmacārīhi saɱvibhajissati. Evāya ambhākaɱ dakkhiṇā saɱvissandantī maññe gamissati. Patigaṇhātu bhante, āyasmā ānando bāhitikanti.

Paṭiggahesi kho āyasmā ānando bāhitikaɱ. Atha kho rājā pasenadi kosalo āyasmantaɱ ānandaɱ etadavoca: 'handa cadāni mayaɱ bhante ānanda, gacchāma, bahukiccā mayaɱ bahukaraṇīyā'ti. Yassadāni tvaɱ mahārāja, kālaɱ maññasīti.
Atha kho rājā pasenadi kosalo āyasmato ānandassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaɱ ānandaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Atha kho āyasmā ānando acirapakkantassa raññopasenadissa kosalassa yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando yāvatako ahosi raññā pasenadinā kosalena saddhiɱ kathāsallāpo. Taɱ sabbaɱ bhagavato ārocesi. Tañca bāhitikaɱ bhagavato pādāsi.

Atha kho bhagavā bhikkhū āmantesi: 'lābhā bhikkhave, rañño pasenadissa kosalassa, suladdhalābhā bhikkhave, rañño pasenadissa kosalassa. Yaɱ rājā2 pasenadi kosalo labhati ānandaɱ dassanāya. Labhati payirupāsanāyāti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti. [page 118]

Bāhitikasuttaɱ aṭṭhamaɱ.

--------------------------
1.Abhippavāhoti-sīmu, 2.Ayaɱ rājā-sīmu.

[BJT Page 550]

2.4.9.

Dhammacetiya suttaɱ

Evaɱ me sutaɱ: eka samayaɱ bhagavā sakkesu viharati medataḷumpaɱ1 nāma sakyānaɱ nigamo. Tena kho pana samayena rājā pasenadi kosalo nagarakaɱ2 anuppatto hoti kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo dīghaɱ kārāyanaɱ āmantesi: ' yojehi samma kārāyana, bhadrāni bhadrāni yānāni, uyyānabhūmiɱ gacchāma subhumiɱ dassanāyā'ti. Evaɱ devāti kho dīgho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi: 'yuttāni kho deva bhadrāni bhadrāni yānāni, yassadāni kālaɱ maññasī'ti. Atha kho rājā pasenadi kosalo bhadraɱ yānaɱ abhiruhitvā bhadrehi bhadrehi yānehi nagaramhā niyyāsi mahacca3 rājānubhāvena yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaɱ pāvisi.

Addasā kho rājā pasenadi kosalo ārāme jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno rukkhamūlāni pāsādikāni pasādanī yāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. Disvāna bhagavantaɱyeva ārabbha sati udapādi: 'imāni kho tāni4 rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni, yattha sudaɱ mayaɱ taɱ bhagavantaɱ payirupāsāma arahantaɱ sammāsambuddhanti.

Atha kho rājā pasenadi kosalo dighaɱ kārāyanaɱ āmantesi: imāni kho samma kārāyana, tāni rukkhamūlāni pāsādāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. Yattha sudaɱ5 mayaɱ taɱ bhagavanataɱ payirupāsāma arahantaɱ sammāsambuddhaɱ. Kahaɱ nu kho samma kārāyana, etarahi [page 119] so bhagavā viharati arahaɱ sammāsambuddho'ti.?

Atthi mahārāja, medataḷumpaɱ1 nāma sakyānaɱ nigamo. Tattha so bhagavā etarahi arahaɱ sammāsambuddho viharatī'ti. Kīva dūro pana samma kārāyana, nagarakamhā6 medataḷumpaɱ1 nāma sakyānaɱ nigamo hotīti? Na dūre mahārāja, tīṇi yojanāni. Sakkā divasāvasesena gantunti. Tena hi samma kārāyana, yojehi bhadrāni bhadrāni yānāni gamissāma mayaɱ taɱ bhagavantaɱ dassanāya arahantaɱ sammāsambuddha'nti.

--------------------------
1. Medāḷupaɱ- machasaɱ,syā, medaḷumpaɱ-[PTS] metalupaɱ-sīmu. 2. Naṅgarakaɱ-[PTS 3.] Mahaccā-sīmu,machasaɱ 4. Imāni khodāni-sīmu. 5. Yatthassudaɱ-[PTS 6.] Naṅgaramhā-[PTS.]

[BJT Page 552]

Evaɱ devāti kho digho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi: yuttāni kho te deva, bhadrāni bhadrāni yānāni. Yassadāni kālaɱ maññasi'ti. Atha kho rājā pasenadi kosalo bhadraɱ yānaɱ abhiruhitvā bhadrehi bhadrehi yānehi nagarakamhā nikkhamitvā yena metaḷumpaɱ nāma sakyānaɱ nigamo tena pāyāsi teneva divasāvasesena medataḷumpaɱ nāma sakyānaɱ nigamaɱ sampāpuṇi yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaɱ pāvisi.

Tena kho pana samayena sambahulā bhikkhū abhokāse caṅkamanti. Atha kho rājā pasenadi kosalo yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā te bhikkhu etadavoca: kahaɱ nu kho bhante, etarahi so bhagavā viharati arahaɱ sammāsambuddho, dassanakāmā hi mayaɱ taɱ bhagavantaɱ arahantaɱ sammāsambuddha'nti. Eso mahārāja vihāro saɱvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaɱ pavisitvā ukkāsitvā aggalaɱ ākoṭehi, vivarissati te bhagavā dvāra'nti. Atha kho rājā pasenadi kosalo tattheva khaggañca uṇhīsañca dīghassa kārāyanassa pādāsi, atha kho dīghassa kārāyanassa etadahosi: rahāyati khodāni mahārājā tenidhevadāni1 mayā ṭhātabba'nti. Atha kho rājā pasenadi kosalo yena so vihāro saɱvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaɱ pavisitvā ukkāsitvā aggalaɱ ākoṭesi. Vivari bhagavā dvāraɱ. Atha kho rājā pasenadi kosalo [page 120] vihāraɱ pavisitvā bhagavato pāde sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati. Pāṇīhi ca parisambāhati, nāmañca sāveti: rājāhaɱ bhante, pasenadi kosalo, rājāhaɱ bhante, pasenadi kosalo'ti.
Kiɱ pana tvaɱ mahārāja, atthavasaɱ sampassamāno imasmiɱ sarīre evarūpaɱ paramanipaccākāraɱ karosi cittūpahāraɱ2 upadaɱsesīti?

Atthi kho me bhante, bhagavati dhammanvayo, hoti sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno3 bhagavato sāvakasaṅgho'ti. Idhāhaɱ bhante, passāmi eke samaṇabrāhmaṇe pariyantakataɱ brahmacariyaɱ caranti. Dasapi vassāni, vīsatimpi vassāni, tiɱsampi vassāni,cattārisampi vassāni. Te aparena samayena sunahātā suvilittā kappitakesamassu pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti4 idha panāhaɱ bhante, bhikkhu passāmi yāvajīvaɱ apāṇakoṭikaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carante, na kho panāhaɱ bhante, ito bahiddhā aññaɱ evaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ samanupassāmi. Ayampi kho me bhante, bhagavatī dhammanvayo, hoti sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti5.

--------------------------
1. Idhevadāni-sīmu, machasaɱ,syā,[PTS 2.] Mittūpahāraɱ-machasaɱ,syā,[PTS 3.] Suppaṭipanno-machasaɱ 4. Parivārenti - [PTS 5.] Bhagavato sāvakasaṅghoti-machasaɱ.

[BJT Page 554]

Puna ca paraɱ bhante, rājānopi rājūhi vivadanti. Khattiyāpi khattiyehi vivadanti. Brāhmaṇāpi brāhmaṇehi vivadanti. Gahapatīpi gahapatīhi vivadanti. Mātāpi puttena vivadati. Puttopi mātarā vivadati. Pitāpi puttena vivadati. Puttopi pitarā vivadati. Bhātāpi bhātarā vivadati. Bhātāpi bhaginiyā vivadati. Bhaginiyāpi bhātarā vivadati. Sahāyopi sahāyena vivadati. Idha panāhaɱ bhante, bhikkhu passāmi samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ [page 121] piyacakkhūhi sampassantā viharanti1. Na kho panāhaɱ bhante, ito bahiddhā aññaɱ evaɱ samaggaɱ parisaɱ samanupassāmi. Ayampi kho me bhante, bhagavati dhammanvayo hoti: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti.

Puna ca parāhaɱ bhante, ārāmena ārāmaɱ uyyānena uyyānaɱ anucaṅkamāmi anuvicarāmi. Sohaɱ tattha passāmi eke samaṇabrāhmaṇe kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte2 dhamanisanthatagatte na viya maññe cakkhuɱ bandhante janassa dassanāya. Tassa mayhaɱ bhante evaɱ hoti3 addhā ime āyasmanto anabhiratā4 vā brahmacariyaɱ caranti. Atthi vā nesaɱ kiñci pāpaɱ kammaɱ kataɱ paṭicchannaɱ tathā ime āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā na viya maññe cakkhuɱ bandhanti janassa dassanāyāti. Tyāhaɱ upasaṅkamitvā evaɱ vadāmi: kinnu tumhe āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuɱ bandhatha janassa dassanāyāti. Te evamāhaɱsu: bandhukarogo no maharājā'ti. Idha panāhaɱ bhante, bhikkhū passāmi haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti5 tassa mayhaɱ bhante evaɱ hoti3. Addhā ime āyasmanto tassa bhagavato sāsane uḷāraɱ pubbenāparaɱ visesaɱ sañjānanti, tathā ime āyasmanto haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharantī'ti. Ayampi kho me bhante, bhagavatī dhammanvayo hoti sammāsambuddho bhagavā svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti.

Puna ca parāhaɱ bhante, rājā khattiyo muddhāvasitto [page 122] pahomi ghātetāyaɱ vā ghātetuɱ jāpetāyaɱ vā jāpetuɱ. Pabbājetāyaɱ vā pabbājetuɱ. Tassa mayhaɱ bhante, aṭṭakaraṇe6 nisinnassa antarantarā kathaɱ opātenti. Sohaɱ na labhāmi: māme7 bhonto aṭṭakaraṇe6 nisinnassa me antarantarā kathaɱ opātetha.8 Kathāpariyosānaɱ me bhavanto āgamentūti. Tassa mayhaɱ bhante, antarantarāva.

--------------------------
1. Samagge sammodamāne khīrodakībhūte aññamaññaɱ piyacakkhūhi passante viharante-[PTS ,]machasaɱ. 2. Uppaṇḍupaṇḍukajāte-syā 3. Etadahosi-syā 4. Anabhirataɱ-sīmu. 5. Haṭṭhapahaṭṭhe udaggudagge abhiratarūpe paṇītindriye appossukke paṇṇalome paradavutte migabhūtena cetasā viharante- [PTS.] Machasaɱ 6. Atthakaraṇe-sīmu.[PTS 7.] Ime-sīmu. 8. Opātentu-sīmu.

[BJT Page 556]
Kathaɱ opātenti. Idha panāhaɱ bhante bhikkhu pasasāmi yasmiɱ samaye bhagavā anekasatāya parisāya dhammaɱ deseti. Neva tasmiɱ samaye bhagavato sāvakānaɱ khipitasaddo vā hoti ukkāsitasaddo vā. Bhūtapubbaɱ bhante, bhagavā anekasatāya parisāya dhammaɱ desasi. Tatraññataro bhagavato sāvako ukkāsi. Tamenaññataro sabrahmacārī jaṇṇukena ghaṭṭesi: ' appasaddo āyasmā hotu, māyasmā saddamakāsi. Satthā no bhagavā dhammaɱ desatī'ti, tassa mayhaɱ bhante, etadahosi: acchariyaɱ vata bho, abbhūtaɱ vata bho. Adaṇḍena vata kira bho asatthena evaɱ suvinītā parisā bhavissatī'ti. Na kho panāhaɱ bhante, ito bahiddhā aññaɱ evaɱ suvinītaɱ parisaɱ samanupassāmi. Ayampi kho me bhante, bhagavati dhammanvayo hoti: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo,supaṭipanno saṅgho'ti.
.1
Puna ca parāhaɱ bhante, passāmi idhekacce khattiyapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo khalu bho gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osarissatīti. Te pañhaɱ abhisaṅkharonti. Imaɱ mayaɱ pañhaɱ samaṇaɱ gotamaɱ upasaṅkamitvā pucchisasāma: 'evaɱ ce no puṭṭho evaɱ byākarissati,evamassa mayaɱ vādaɱ āropessāma. Evaɱ cepi no puṭṭho evaɱ byākarissati, evampissa mayaɱ vādaɱ āropessāmā'ti. Te suṇanti 'samaṇo khalu bho gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osaṭo'ti. Te yena bhagavā tenupasaṅkamanti. Te bhagava dhammiyā kathāya sandasseti samādapeti samuttejeti [page 123] sampahaɱseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā na ceva bhagavantaɱ pañhaɱ pucchanti. Kuto2 vādaɱ āropessanti. Aññadatthu3 bhagavato sāvakā sampajjanti. Ayampi kho me bhante bhagavati dhammanvayo hoti. 'Sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅgho'ti.
.1
Puna caparāhaɱ bhante, passāmi idhekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo khalu bho gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osarissatīti. Te pañhaɱ abhisaṅkharonti. Imaɱ mayaɱ pañhaɱ samaṇaɱ gotamaɱ upasaṅkamitvā pucchisasāma: 'evaɱ ce no puṭṭho evaɱ byākarissati,evamassa mayaɱ vādaɱ āropessāma. Evaɱ cepi no puṭṭho evaɱ byākarissati, evampissa mayaɱ vādaɱ āropessāmā'ti. Te suṇanti 'samaṇo khalu bho gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osaṭo'ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā na ceva bhagavantaɱ pañhaɱ pucchanti. Kuto2 vādaɱ āropessanti. Aññadatthu3 bhagavato sāvakā sampajjanti. Ayampi kho me bhante bhagavati dhammanvayo hoti. 'Sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅgho'ti.

Puna ca parāhaɱ bhante, passāmi idhekacce gahapatipaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo khalu bho gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osarissatīti. Te pañhaɱ abhisaṅkharonti. Imaɱ mayaɱ pañhaɱ samaṇaɱ gotamaɱ upasaṅkamitvā pucchisasāma: 'evaɱ ce no puṭṭho evaɱ byākarissati,evamassa mayaɱ vādaɱ āropessāma. Evaɱ cepi no puṭṭho evaɱ byākarissati, evampissa mayaɱ vādaɱ āropessāmā'ti. Te suṇanti 'samaṇo khalu bho gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osaṭo'ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā na ceva bhagavantaɱ pañhaɱ pucchanti. Kuto2 vādaɱ āropessanti. Aññadatthu3 bhagavato sāvakā sampajjanti. Ayampi kho me bhante bhagavati dhammanvayo hoti. 'Sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅgho'ti.

Puna ca parāhaɱ bhante, passāmi idhekacce samaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo khalu bho gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osarissatīti. Te pañhaɱ abhisaṅkharonti. Imaɱ mayaɱ pañhaɱ samaṇaɱ gotamaɱ upasaṅkamitvā pucchisasāma: 'evaɱ ce no puṭṭho evaɱ byākarissati,evamassa mayaɱ vādaɱ āropessāma. Evaɱ cepi no puṭṭho evaɱ byākarissati, evampissa mayaɱ vādaɱ āropessāmā'ti. Te suṇanti 'samaṇo khalu bho gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osaṭo'ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaɱseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā na ceva bhagavantaɱ pañhaɱ pucchanti. Kuto2 vādaɱ āropessanti. Aññadatthu3 bhagavantaññeva okāsaɱ yācanti agārasmā anagāriyaɱ pabbajjāya. Te bhagavā

--------------------------
1. Te bhindantā - syā, machasaɱ 2. Kutassa-syā 3. Aññadatthuɱ-syā.

[BJT Page 558]

Pabbājeti. Te tathā pabbajitā samānā ekā vūpakaṭṭhā appamattā ātāpino pahitattā viharantā na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti. Tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti. Te evamāhaɱsu: 'manaɱ 1 vata bho anassāma, manaɱ1 vata bho panassāma. Mayaɱ hi pubbe assamaṇāva samānā samaṇamhāti paṭijānimhā, abrāhmaṇāva samānā brāhmaṇamhāti paṭijānimhā, anarahantova samānā arahantomhāti paṭijānimhā. Idāni khomhā samaṇā, idāni khomhā brāhmaṇā, idāni khomhā arahanto'ti. Ayampi kho me bhante, bhagavati dhammanvayo hoti: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅgho'ti.

Puna ca paraɱ bhante, ime isidattapurāṇā thapatayo mamabhattā mamayānā ahaɱ nesaɱ jīvitassa padātā2 yasassa āhattā atha ca pana no tathā mayi [page 124] nipaccākāraɱ karonti yathā bhagavati. Bhūtapubbāhaɱ bhante senaɱ abbhūyyāno samāno imeva isidattapurāṇā thapatayo vimaɱsamāno aññatarasmiɱ sambādhe āvasathe vāsaɱ upagañchiɱ. Atha kho bhante, ime isidattapurāṇā thapatayo bahudeva rattiɱ dhammiyā kathāya vītināmetvā yato ahosi bhagavā tato sīsaɱ katvā maɱ pādato karitvā nipajjiɱsu. Tassa mayhaɱ bhante, etadahosi: 'acchariyaɱ vata bho, abbhūtaɱ vata bho,ime isidattapurāṇā thapatayo mamabhattā mamayānā, ahaɱ tesaɱ jīvitassa padātā, yasassa āhattā. Atha ca pana no tathā mayi nipaccākāraɱ karonti yathā bhagavati. Addhā ime āyasmanto tassa bhagavato sāsane uḷāraɱ pubbenāparaɱ visesaɱ sañjānantī'ti. Ayampi kho me bhante, bhagavati dhammanvayo hoti: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo supaṭipanno saṅgho'ti.

Puna ca paraɱ bhante, bhagavāpi khattiyo, ahampi khattiyo, bhagavāpi kosalako, ahampi kosalako, bhagavāpi āsītiko, ahampi āsitiko yampi bhante, bhagavāpi khattiyo, ahampi khattiyo, bhagavāpi kosalako, ahampi kosalako, bhagavāpi āsītiko, ahamipi āsītiko, imināvārahāmevāhaɱ bhante, bhagavati paramanipaccākāraɱ kattuɱ. Cittūpavāraɱ upadaɱsetuɱ. Handa ca dāni mayaɱ bhante, gacchāma. Bahukiccā mayaɱ bahukaraṇiyā'ti. Yassadāni tvaɱ mahārāja, kālaɱ maññasīti:atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

-------------------------
1.Mayaɱ-syā 2. Jivikāya,dātā-machasaɱ ,jīvitaɱ dātā-[PTS.]

[BJT Page 560]

Atha kho bhagavā acirapakkantassa rañño pasenadissa kosalassa bhikkhū āmantesi: 'eso bhikkhave, rājā pasenadi kosalo dhammacetiyāni bhāsitvā uṭṭhāyāsanā pakkanto. Uggaṇhātha1 bhikkhave, dhammacetiyāni. Pariyāpuṇātha [page 125] bhikkhave, dhammacetiyāni. Dhāretha bhikkhave, dhammacetiyāni. Atthasaɱhitāni bhikkhave, dhammacetiyāni ādibrahmacariyakānī'ti.

Idamavoca bhagavā attamanā te bhikkhu bhagavato bhāsitaɱ abhinandunti.

Dhammacetiyasuttaɱ navamaɱ.

--------------------------
1. Uggaṇhatha -machasaɱ,syā.

[BJT Page 562]

2.4.10
Kaṇṇakatthala suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā ujukāyaɱ1 viharati kaṇṇakatthale migadāye. Tena kho pana samayena rājā pasenadi kosalo ujukaɱ anuppatto hoti kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo aññataraɱ purisaɱ āmantesi: 'ehi tvaɱ ambho purisā yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirisā vandāhi. Appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha, 'rājā bhante, pasenadi kosalo bhagavato pāde sirasā vandati, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchatī'ti. Evañca vadehi: 'ajja kira bhante, rājā pasenadi kosalo pacchābhattaɱ bhūttapātarāso bhagavantaɱ dassanāya upasaṅkamissatī'ti. Evaɱ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so puriso bhagavantaɱ etadavoca: 'rājā bhante, pasenadi kosalo bhagavato pāde sirasā vandati. Appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati. Evañca vadeti: ajja kira bhante, rājā pasenadi kosalo pacchābhattaɱ bhuttapātarāso bhagavantaɱ dassanāya upasaṅkamissatī'ti.

Assosuɱ kho somā ca bhaginī sakulā ca bhaginī 'ajja [page 126] kira rājā pasenadi kosalo pacchābhattaɱ bhuttapātarāso bhagavantaɱ dassanāya upasaṅkamissatī'ti. Atha kho somā ca bhaginī sakulā ca bhaginī rājānaɱ pasenadiɱ kosalaɱ bhattābhihāre upasaṅkamitvā etadavocuɱ: 'tena hi mahārāja, amhākampi vacanena bhagavato pāde sirasā vandāhi. Appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha: 'somā ca bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti, appābādhaɱ appataṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchanti'ti.

Atha kho rājā pasenadi kosalo pacchābhattaɱ bhuttapātarāso yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rājā pasenadi kosalo bhagavantaɱ etadavoca: 'somā ca bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti. Appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchantī'ti. Kimpana mahārāja, somā ca bhaginī sakulā ca bhaginī aññaɱ dūtaɱ nālatthu'nti.

[BJT Page 564]

Assosuɱ kho bhante, somā ca bhaginī sakulā ca bhaginī, ' ajja kira rājā pasenadi kosalo pacchābhattaɱ bhuttapātarāso bhagavantaɱ dassanāya upasaṅkamissatī'ti. Atha kho bhante, somā ca bhaginī sakulā ca bhaginī maɱ bhattābhihāre upasaṅkamitvā etadavocuɱ: tena hi mahārāja, amhākampi vacanena bhagavato pāde sirasā vandāhi, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha, somā ca bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchantī'ti.

Sukhiniyo hontu mahārāja, somā ca bhaginī sakulā ca bhaginīti.

Atha kho rājā pasenadi kosalo bhagavantaɱ etadavoca: " sutaɱ metaɱ bhante samaṇo gotamo evamāha: 'natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaɱ ñāṇadassanaɱ paṭijānissati, netaɱ ṭhānaɱ vijjatī'ti. Ye te bhante evamāhaɱsu: 'samaṇo gotamo evamāha: [page 127] natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaɱ ñāṇadassanaɱ paṭijānissati. Netaɱ ṭhānaɱ vijjatīti. Kacci te bhante, bhagavato vuttavādino, na ca bhagavantaɱ abhūtena abbhācikkhanti. Dhammassa cānudhammaɱ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchatī'ti.

Ye te mahārāja, evamāhaɱsu: 'samaṇo gotamo evamāha: natthi so samaṇo vā brāhmaṇo vā yo sabbaññu sabbadassāvī aparisesaɱ ñāṇadassanaɱ paṭijānissati. Netaɱ ṭhānaɱ vijjati. Na me tena vuttavādino abbhācikkhanti ca pana maɱ te asatā abhutenā'ti.

Atha kho rājā pasenadi kosalo viḍūḍabhaɱ1 senāpatiɱ āmantesi: 'ko nu khojja2 senāpati, imaɱ kathāvatthuɱ 3 rājantepure abbhudāhāsīti? 'Sañjayo mahārāja, brāhmaṇo ākāsagotto'ti.

Atha kho rājā pasenadi kosalo aññataraɱ purisaɱ āmantesi,'ehi tvaɱ amho purisa, mama vacanena sañjayaɱ brāhmaṇaɱ ākāsagottaɱ āmantesi. Rājā taɱ4 bhante, pasenadi kosalo āmantetī'ti. Evaɱ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena sañjayo brāhmaṇo ākāsagotto tenupasaṅkami, upasaṅkamitvā sañjayaɱ brāhmaṇaɱ ākāsagottaɱ etadavoca: 'rājā taɱ bhante, pasenadi kosalo āmantetī'ti.

Atha kho rājā pasenadi kosalo bhagavantaɱ etadavoca: siyā nu kho bhante, bhagavatā aññadeva kiñci sandhāya vācā bhāsitā5, tañca jano aññathā vipaccāgaccheyyāti?6.

Abhijānāmi mahārāja vācaɱ bhāsitāti7.

-------------------------
1. Viṭaṭūbhaɱ-machasaɱ 2. Ko nu kho-machasaɱ,syā[PTS 3.] Kathāvatthu-sīmu 4. Rājā te-[PTS 5.] Sandhāya bhāsitaɱ-machasaɱ,syā,[PTS 6.] Paccāgaccheyya-machaɱ,syā,[PTS 7.] Abhijānāmi mahārāja vācaɱ bhāsitāti. Machasaɱ,syā,[PTS,]ūnaɱ.

[BJT Page 566]
Yathā kathampana bhante, bhagavā abhijānāti vācaɱ bhāsitāti?1.

Evaɱ kho ahaɱ mahārāja, abhijānāmi vācaɱ bhāsitā1 'natthi so samaṇo vā brāhmaṇo vā, [page 128] yo sakideva sabbaɱ ñassati, sabbaɱ dakkhiti, netaɱ ṭhānaɱ vijjatī'ti.

Heturūpaɱ bhante, bhagavā āha saheturūpaɱ bhante bhagavā āha:'natthi so samaṇo vā brāhmaṇo vā,yo sakideva sabbaɱ ñassati, sabbaɱ dakkhiti, netaɱ ṭhānaɱ vijjatīti. Cattāro me bhante, vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaɱ nu kho bhante, catunnaɱ vaṇṇānaɱ siyā viseso, siyā nānākaraṇa'nti?

Cattāro 'me mahārāja, vaṇṇā. Khattiyā brāhmaṇā vessā suddā. Imesaɱ kho mahārāja, catunnaɱ vaṇṇānaɱ dve vaṇṇā aggamakkhāyanti, khattiyā ca brāhmaṇā ca. Yadidaɱ abhivādanapaccuṭṭhānaañjalikammasāmicīkammānanti2.

Nāhaɱ bhante, bhagavantaɱ diṭṭhadhammikaɱ pucchāmi, samparāyikāhaɱ bhante, bhagavantaɱ pucchāmi. Cattāro me bhante, vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaɱ nu kho bhante, catunnaɱ vaṇṇānaɱ siyā viseso, siyā nānākaraṇanti?

Pañcimāni mahārāja, padhāniyaṅgāni. Katamāni pañca? Idha mahārāja, bhikkhū saddho hoti, saddahati tathāgatassa bodhiɱ: 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā'ti. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya asaṭho hoti amāyāvī yathābhūtaɱ attānaɱ āvīkattā satthari vā viññūsu vā sabrahmacārīsu. Āraddhaviriyo viharati akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷhaparakkamo anikkhittadhūro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā imāni kho mahārāja, pañca padhāniyaṅgāni. Cattārome mahārāja, vaṇṇā: khattiyā brāhmaṇā vessā suddā. Te cassu imehi pañcahi padhāniyaṅgehi samannāgatā, taɱ nesaɱ3 cassa dīgharattaɱ hitāya sukhāyāti.

Cattāro me bhante vaṇṇā: khattiyā brāhmaṇā vessā [page 129] suddā,te cassu imehi pañcahi padhāniyaṅgehi samannāgatā ettha pana nesaɱ bhante, siyā viseso siyā nānākaraṇanti?.

--------------------------
1.Vacā bhāsitā-sīmu. 2. Sāmīcikammānīti-machasaɱ ,sāmicikammanti-syā,[PTS. 3.]Ettha pana nesaɱ-machasaɱ

[BJT Page 568]

Ettha kho pana nesāhaɱ mahārāja, padhānavemattataɱ1 vadāmi. Seyyathāpassu2 mahārāja, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taɱ kiɱ maññasi mahārāja, ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantāva dantakāraṇaɱ gaccheyyuɱ. Dantāva dantabhūmiɱ sampāpuṇeyyunti?

Evaɱ bhante.
Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantāva dantakāraṇaɱ gaccheyyuɱ. Adantāva dantabhūmiɱ sampāpuṇeyyuɱ seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītāti?

Nohetaɱ bhante.

Evameva kho mahārāja, yaɱtaɱ saddhena pattabbaɱ appābādhena asaṭhena amāyāvinā āraddhaviriyena paññavatā, taɱ vata assaddho bavhābādho saṭho māyāvī kusito duppañño pāpuṇissatī'ti netaɱ ṭhānaɱ vijjatīti.

Heturūpaɱ bhante, bhagavā āha. Saheturūpaɱ bhante bhagavā āha. Cattāro me bhante, vaṇṇā: khattiyā brāhmaṇā vessā suddā, te cassu imehi pañcahi padhāniyaṅgehi samannāgatā, te cassu sammappadhānā. Ettha pana nesaɱ bhante, siyā viseso, siyā nānākaraṇanti.

Ettha kho pana nesāhaɱ3 mahārāja, na kiñci nānākaraṇaɱ vadāmi, yadidaɱ vimuttiyā vimuttiɱ. Seyyathāpi mahārāja, puriso sukkhaɱ sākakaṭṭhaɱ ādāya aggiɱ abhinibbatteyya, tejo pātukareyya. Atha aparo puriso sukkhaɱ sālakaṭṭhaɱ [page 130] ādāya, aggiɱ abhinibbatteyya, tejo pātukareyya. Atha aparo puriso sukkhaɱ ambakaṭṭhaɱ ādāya aggiɱ abhinibbatteyya. Tejo pātukareyya. Atha aparo puriso sukkhaɱ udumbarakaṭṭhaɱ ādāya aggiɱ abhinibbatteyya tejo pātukareyya. Taɱ kiɱ maññasi mahārāja, siyā nu kho tesaɱ aggīnaɱ nānādāruto abhinibbattānaɱ kiñci nānākaraṇaɱ, acciyā vā acciɱ vaṇṇena vā vaṇṇaɱ, ābhāya vā ābhanti?

No hetaɱ bhante.

Evameva kho mahārāja, yaɱ taɱ tejaɱ viriyaɱ nippharati, taɱ4 padhānābhinibbattaɱ5 nāhaɱ tattha kiñci nānākaraṇaɱ vadāmi yadidaɱ vimuttiyā vimuttinti.

--------------------------
1. Nānatthaɱ-sīmu, vemattaɱ-[PTS 2.] Seyyathāpissu-machasaɱ,[PTS 3.] Ettha kho nesāhaɱ- machasaɱ,[PTS 4.] Vīriyā nimmathitaɱ-machasaɱ 5. Pacchābhinibbattaɱ-sīmu.

[BJT Page 570]

Heturūpaɱ bhante, bhagavā āha, saheturūpaɱ bhante, bhagavā āha kiɱ pana bhante, atthi devāti? Kiɱ pana tvaɱ mahārāja? Evaɱ vadesi: kiɱ pana bhante, atthi devāti? Yadi vā te bhante, devā āgantāro itthattaɱ, yadi vā anāgantāro itthattanti. Ye te mahārāja? Devā sabyāpajjhā te devā āgantāro itthattaɱ ye te devā abyāpajjhā, te devā anāgantāro itthattanti.

Evaɱ vutte viḍūḍabho1 senāpati bhagavantaɱ etadavoca: 'ye te bhante devā sabyāpajjhā āgantāro itthattaɱ, te devā ye te devā abyāpajjhā anāgantāro itthattaɱ te deve tamhā ṭhānā cāvessanti vā pabbājessanti vā'ti.

Atha kho āyasmato ānandassa etadahosi: 'ayaɱ kho viḍūḍabho senāpati rañño pasenadissa kosalassa putto. Ahaɱ bhagavato putto. Ayaɱ kho kāloyaɱ putto puttena manteyyā'ti.

Atha kho āyasmā ānando viḍūḍabhaɱ senāpatiɱ āmantesi: 'tenahi senāpati, taɱ yevettha paṭipucchissāmi. Yathā te khameyya tathā naɱ byākareyyāsi. Taɱ kiɱ maññasi senāpati, yāvatā rañño pasenadissa kosalassa vijitaɱ, yattha ca rājā pasenadi kosalo issariyādhipaccaɱ rajjaɱ kāreti. Pahoti tattha rājā pasenadi kosalo samaṇaɱ vā brāhmaṇaɱ vā puññavantaɱ vā apuññavantaɱ vā brahmacariyavantaɱ vā abrahmacariyavantaɱ vā tahmā ṭhānā cāvetuɱ vā pabbājetuɱ vā'ti?

Yāvatā bho rañño pasenadissa kosalassa vijitaɱ, yattha ca rājā pasenadi kosalo issariyādhipaccaɱ [page 131] rajjaɱ kāreti. Pahoti tattha rājā pasenadi kosalo samaṇaɱ vā brāhmaṇaɱ vā puññavantaɱ vā apuññavantaɱ vā brahmacariyavantaɱ vā abrahmacariyavantaɱ vā tamhā ṭhānā cāvetuɱ vā pabbājetuɱ vā'ti

Taɱ kiɱ maññasi senāpati, yāvatā rañño pasenadissa kosalassa avijitaɱ, yattha ca rājā pasenadi kosalo issariyādhipaccaɱ rajjaɱ na kāreti. Pahoti tattha rājā pasenadi kosalo samaṇaɱ vā brāhmaṇaɱ vā puññavantaɱ vā apuññavantaɱ vā brahmacariyavantaɱ vā abrahmacariyavantaɱ vā tahmā ṭhānā cāvetuɱ vā pabbājetuɱ vā'ti

Yāvatā rañño pasenadissa kosalassa avijitaɱ, yattha ca rājā pasenadissa kosalo issariyādhipaccaɱ rajjaɱ na kāreti.Na tattha pahoti rājā pasenadi kosalo samaṇaɱ vā brāhmaṇaɱ vā puññavantaɱ vā apuññavantaɱ vā brahmacariyavantaɱ vā abrahmacariyavantaɱ vā tahmā ṭhānā cāvetuɱ vā pabbājetuɱ vā'ti
Taɱ kiɱ maññasi senāpati, sutā te devā tāvatiɱsāti?

Evaɱ bho, sutaɱ me devā tāvatiɱsā. Idhāpi bhotā raññā pasenadinā kosalena sutā devā tāvatiɱsā'ti.

--------------------------
1. Viṭaṭūbho-machasaɱ.

[BJT Page 572]

Taɱ kiɱ maññasi senāpati, pahoti rājā pasenadi kosalo deve tāvatiɱse tamhā ṭhānā cāvetuɱ vā pabbājetuɱ vāti?

Dassanāyapi bho rājā pasenadi kosalo deve tāvatiɱse nappahoti. Kuto pana tamhā ṭhānā cāvessati vā pabbājessati vā'ti.

Evameva kho senāpati. Ye te devā sabyāpajjhā āgantāro itthattaɱ te devā, ye te devā abyāpajjhā anāgantāro itthattaɱ, te devā dassanāyapi nappahonti, kuto pana tamhā ṭhānā vācessanti vā pabbājessanti vā'ti.

Atha kho rājā pasenadi kosalo bhagavantaɱ etadavoca: 'ko nāmo ayaɱ bhante bhikkhūti?

Ānando nāma mahārājāti.

Ānando vata bho ānandarūpo vata bho. Heturūpaɱ [page 132] bhante āyasmā ānando āha. Saheturūpaɱ bhante, āyasmā ānando āha.

Kiɱ pana bhante, atthi brahmāti?

Kiɱ pana tvaɱ mahārāja evaɱ vadesi: kiɱ pana bhante, atthi brahmāti?

Yadi vā so bhante, brahmā āgantā itthattaɱ. Yadi vā anāgantā itthattanti.
Yo so mahārājā brahmā sabyāpajjho,so brahmā āgantā itthattaɱ, yo so brahmā abyāpajjho so brahmā anāgantā itthattanti.

Atha kho aññataro puriso rājānaɱ pasenadiɱ kosalaɱ etadavoca: 'sañjayo mahārāja, brāhmaṇo ākāsagotto āgato'ti.

Atha kho rājā pasenadi kosalo sañjayaɱ brāhmaṇaɱ ākāsagottaɱ etadavoca: 'ko nu kho brāhmaṇa, imaɱ kathāvatthuɱ rājantepure abbhudāhāsīti?
'Viḍūḍabho mahārāja, senāpatī'ti. Viḍūḍabho senāpati evamāha: sañjayo mahārāja, brāhmaṇo ākāsagotto'ti.

Atha kho aññataro puriso rājānaɱ pasenadiɱ kosalaɱ etadavoca. Yānakālo mahārājāti. Atha kho rājā pasenadi kosalo bhagavantaɱ etadavoca: sabbaññūtaɱ mayaɱ bhante bhagavantaɱ apucchimhā sabbaññūtaɱ bhagavā vyākāsi. Tañca panamhākaɱ ruccati ceva khamati ca, tena camhā attamanā cātuvaṇṇiɱ suddhiɱ1 mayaɱ bhante, bhagavantaɱ apucchimhā cātuvaṇṇiɱ suddhiɱ bhagavā vyākāsi tañca panamhākaɱ ruccati. Ceva khamati ca. Tena camhā attamanā adhideve mayaɱ

--------------------------
1.Cātuvaṇṇisuddhiɱ-machasaɱ.

[BJT Page 574]

Bhante, bhagavantaɱ apucchimhā, adhideve bhagavā vyākāyi. Tañca panamhākaɱ ruccati ceva khamati ca. Tena camhā attamanā. Adhibrahmānaɱ mayaɱ bhante, bhagavantaɱ apucchimhā, adhibrahmānaɱ bhagavā vyākāsi. Tañca panamhākaɱ ruccati ceva khamati ca, tena camhā attamanā. Yaɱ yadeva ca pana maya bhante, bhagavantaɱ apucchimhā tantadeva bhagavā vyākāsi. Tañca panamhākaɱ ruccati ceva khamati ca, tena camhā attamanā handa [page 133] cadāni mayaɱ bhante, gacchāma bahukiccā mayaɱ bahukaraṇīyāti.

Yassadāni tvaɱ mahārāja, kālaɱ maññasiti.

Atha kho rājā pasenadi kosalo bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmīti.

Kaṇṇakatthala suttaɱ dasamaɱ.

Rājavaggo catuttho

Tassa vaggassa uddānaɱ.

Ghaṭīkāro raṭṭhapālo makhādevo madhuriyaɱ,
Bodhi aṅgilimālo ca piyajātaɱ bāhitikaɱ,
Dhammacetiya suttaɱ ca dasamaɱ kaṇṇakatthalaɱ.

[BJT Page 576]

5. Brāhmaṇavaggo

2.5.1

Brahmāyusuttaɱ.

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā videhesu cārikaɱ carati mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhūsatehi. Tena kho pana samayena brāhmāyu nāma brāhmaṇo mithilāyaɱ paṭivasati jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaɱvassasatiko jātiyā, tiṇṇaɱ vedānaɱ pāragu sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Assosi kho brahmāyu brāhmaṇo: " samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito videhesu cārikaɱ carati mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi. Taɱ kho pana bhagavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo .1
Abbhūggato 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇa sampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hoti'ti. [page 134]
.1
Tena kho pana samayena brahmāyussa brāhmaṇassa uttaro nāma māṇavo antevāsī hoti tiṇṇaɱ vedānaɱ pāragu sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Atha kho brahmāyu brāhmaṇo uttaraɱ māṇavaɱ āmantesi: 'ayaɱ tāta uttara, samaṇo gotamo sakyaputto sakyakulā pabbajito videhesu cārikaɱ carati mahatā bhikkhūsaṅghena saddhiɱ pañcamattehi bhikkhusatehi. Taɱ kho pana bhagavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhūggato'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇa sampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā.So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā ññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hoti'ti. Ehi tvaɱ tāta uttara, yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇaɱ gotamaɱ jānāhi yadi vā taɱ bhavantaɱ gotamaɱ tathā santaɱ yeva saddo abbhuggato. Yadi vā no tathā, yadi vā so bhavaɱ gotamo tādiso, yadi vā na tādiso, tayā mayaɱ taɱ bhavantaɱ gotamaɱ vedissāmā'ti. Yathā kathampanāhaɱ bho taɱ bhavantaɱ gotamaɱ jānissāmi: yadi vā taɱ bhavantaɱ gotamaɱ tathā santaɱ yeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaɱ gotamo tādiso yadivā natādiso'ti.

[BJT Page 578]

Āgatāni kho tāta uttara, amhākaɱ mantesu dvattiɱsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveyeva gatiyo bhavanti anaññā, sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati: sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado1. Ahaɱ kho pana te tāta uttara,mantānaɱ dātā, tvaɱ me mantānaɱ paṭiggahetāti.

Evaɱ hoti kho uttaro māṇavo brahmāyussa brāhmaṇassa paṭissutvā uṭṭhāyāsanā brahmāyuɱ brāhmaṇaɱ abhivādetvā padakkhiṇaɱ katvā videhesu yena bhagavā tena [page 135] cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho uttaro māṇavo bhagavato kāye dvattiɱsa mahāpurisalakkhaṇāni sammannesi. Addasā kho uttaro māṇavo bhagavato kāye dvattiɱsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati: ' kosohite ca vatthaguyhe pahūtajivhatāya cā'ti. Atha kho bhagavato etadahosi: 'passati kho me ayaɱ uttaro māṇavo dvattiɱsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasidati kosohite ca catthaguyhe pahūtajivhatāya cā'ti.
Atha kho bhagava tathārūpaɱ iddhābhisaṅkhāraɱ abhisaṅkhāsi2. Yathā addasa uttaro māṇavo bhagavato kosohitaɱ vatthaguyhaɱ. Atha kho bhagavā jivhaɱ ninnāmetvā ubhopi kaṇṇasotāni anumasi parimasi3. Ubhopi nāsikāsotāni anumasi parimasi. Kevalampi4 lalāṭamaṇḍalaɱ5 jivhāya chādesi.

Atha kho uttarassa māṇavassa etadahosi: samannāgato kho samaṇo gotamodvattiɱsa mahāpurisalakkhaṇehi. Yannūnāhaɱ samaṇaɱ gotamaɱ anubandheyyaɱ iriyāpathañcassa passeyya'nti. Atha kho uttaro māṇavo satta māsāni bhagavantaɱ anubandhi jāyāva anapāyinī atha kho uttaro māṇavo sattannaɱ māsānaɱ accayena videhesu yena mithilā tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena mithilā yena brahmāyu brāhmaṇo tenupasaṅkami. Upasaṅkamitvā brahmāyuɱ brāhmaṇaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho uttaraɱ māṇavaɱ brahmāyu brāhmaṇo etadavoca: kacci tāta uttara, taɱ bhavantaɱ gotamaɱ tathā santaɱ yeva saddo [page 136] abbhuggato no aññatā, kacci ca pana so bhavaɱ gotamo tādiso, no aññādiso'ti.

-------------------------
1.Vīvattacchaddo-sīmu 2. Abhisaṅkhāresi-syā 3. Paṭimasi-machasaɱ,syā,[PTS 4.] Kevalakampi-[PTS 5.] Nalāṭamaṇḍalaɱ-machasaɱ,syā,[PTS.]

[BJT Page 580]

Tathāsantaɱyeva bho taɱ bhavantaɱ gotamaɱ tathā saddo abbhuggato, no aññathā, tādiso ca bho so bhavaɱ gotamo, na aññādiso. Samannāgato ca so bho bhavaɱ gotamo dvattiɱsa mahāpurisalakkhaṇehi.

Suppatiṭṭhitapādo kho pana so bhavaɱ gotamo, idampi tassa1 bhoto gotamassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Heṭṭhā kho panassa bhoto gotamassa pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāṇi.

Āyatapaṇhī kho pana so bhavaɱ gotamo

Dīghaṅgulī kho pana so bhavaɱ gotamo
Mudutaḷuṇahatthapādo kho pana so bhavaɱ gotamo

Jālahatthapādo kho pana so bhavaɱ gotamo

Ussaṅkhapādo kho pana so bhavaɱ gotamo

Eṇijaṅgho kho pana so bhavaɱ gotamo

Ṭhitakova kho pana so bhavaɱ gotamo anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati.

Kosohitavatthaguyho kho pana so bhavaɱ gotamo.

Suvaṇṇavaṇṇo kho pana so bhavaɱ gotamo kañcanasantibhattaco.

Sukhumacchavi kho pana so bhavaɱ gotamo sukhumattā chaviyā rajojallaɱ kāye na upalippati.2

Ekekalomo kho pana so bhavaɱ gotamo,ekekāni lomāni lomakūpesu jātāni.

Uddhaggalomo kho pana so bhavaɱ gotamo uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni3 padakkhiṇāvattakajātāni.

Brahmujjugatto kho pana so bhavaɱ gotamo

Sattussado kho pana so bhavaɱ gotamo

Sīhapubbaddhakāyo kho pana so bhavaɱ gotamo

Citantaraɱso kho pana so bhavaɱ gotamo

Nigrodhaparimaṇḍalo kho pana so bhavaɱ gotamo, yāvatakvassa kāyo tāvatakvassa vyāmo yāvatakvassa vyāmo tāvatakvassa kāyo

------------------------
1. Idampissa-sīmu. 2. Upalimpati-sīmu, machasaɱ 3, kuṇḍalāvaṭṭāni-machasaɱ, syā.

[BJT Page 582]

Samavattakkhandho kho pana so bhavaɱ gotamo
Rasaggasaggi kho pana so bhavaɱ gotamo
Sīhahanu kho [page 137] pana so bhavaɱ gotamo
Cattāḷisadanto kho pana so bhavaɱ gotamo
Samadanto kho pana so bhavaɱ gotamo
Avivaradanto kho pana so bhavaɱ gotamo
Susukkadāṭho kho pana so bhavaɱ gotamo
Pahutajivho kho pana so bhavaɱ gotamo
Brahmassaro kho pana so bhavaɱ gotamo ,karavīkabhāṇī.
Abhinīlanetto kho pana so bhavaɱ gotamo
Gopakhumo kho pana so bhavaɱ gotamo

Uṇṇā kho panassa bhoto gotamassa bhamukantare jātā odātā mudutulasantibhā.

Uṇhīsasīso kho pana so bhavaɱ gotamo idampi tassa bhoto gotamassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Imehi kho so bhavaɱ gotamo dvatiɱsa mahāpurisalakkhaṇehi samannāgato.

Gacchanto kho pana so bhavaɱ gotamo dakkhiṇeneva pādena paṭhamaɱ pakkamati, so nātidūre pādaɱ uddharati, nāccāsanne pādaɱ nikkhipati, so nātisīghaɱ gacchati, nātisanikaɱ gacchati, na ca adduvena addūvaɱ saṅghaṭṭento gacchati, na ca gopphakena gopphakaɱ gaṅghaṭṭento gacchati, so gacchanto na satthiɱ unnāmeti, na satthiɱ onāmeti, na sattiɱ sannāmeti, na sattiɱ vināmeti. Gacchato kho panassa bhoto gotamassa adharakāyova1 iñjati. Na ca kāyabalena gacchati. Avalokento kho pana so bhavaɱ gotamo sabbakāyeneva avaloketi. So na uddhaɱ ulloketi. Na adho oloketi. Na ca vipekkhamāno gacchati. Yugamattañca pekkhati. Tato cassa uttariɱ anāvaṭaɱ ñāṇadassanaɱ bhavati.

So antaragharaɱ pavisanto na kāyaɱ unnāmeti. Na kāyaɱ onāmeti. Na kāyaɱ sannāmeti. [page 138] na kāyaɱ vināmeti. So nātidūre nāccāsanne āsanassa parivattati. Na ca pāṇinā ālambhitvā āsane nisīdati. Na ca āsanasmiɱ kāyaɱ pakkhipati. So antaraghare nisinno samāno na hatthakukkuccaɱ āpajjati. Na pādakukkuccaɱ āpajjati. Na ca adduvena adduvaɱ2 āropetvā nisīdati. Na ca gopphakena gopphakaɱ āropetvā nisīdati. Na ca pāṇinā hanukaɱ upādiyitvā3 nisīdati. So antaraghare nisinnova samāno nacchambhati na kampati na vedhati na paritassati. Acchamahī akampī avedhī aparitassī vigatalomahaɱso. Vivekāvatto ca4 so bhavaɱ gotamo antaraghare nisinno hoti.

-------------------------
1. Āraddhakāyova-syā 2. Addhavena addhavaɱ-sya 3. Upadahitvā-machasaɱ upadahetvā-syā 4. Vivekavatto-sīmu.

[BJT Page 584]
So pattodakaɱ patigaṇhanto na pattaɱ unnāmeti. Na pattaɱ onāmeti. Na pattaɱ sannāmeti. Na pattaɱ vināmeti. So pattodakaɱ patigaṇhāti nātithokaɱ nātibahuɱ. So na bulubulukārakaɱ1 pattaɱ dhovati. Na samparivattakaɱ pattaɱ dhovati. Na pattaɱ bhumiyaɱ nikkhipitvā hatthe dhovati. Hatthesu dhotesu patto dhoto hoti. Patte dhote hatthā dhotā honti. So pattodakaɱ chaḍḍheti nātidūre nāccāsanne na ca vicchaḍḍayamāno.

So odanaɱ patigaṇhanto2 na pattaɱ unnāmeti. Na pattaɱ onāmeti. Na pattaɱ sannāmeti na pattaɱ vināmeti. So odanaɱ patigaṇhāti nātithokaɱ nātibahuɱ. Byañjanaɱ kho pana so bhavaɱ gotamo byañjanamattāya āhāreti, na ca byañjanena ālopaɱ atimāneti3. Dvattikkhattuɱ kho pana so bhavaɱ gotamo mukhe ālopaɱ samparivattetvā ajjhoharati. Na cassa kāci odanamiñjā asambhinnaɱ kāyaɱ pavisati, na cassa kāci odanamiñjā mukhe avasiṭṭhā hoti. Athāparaɱ ālopaɱ upanāmeti. Rasapaṭisaɱvedi kho pana so bhavaɱ gotamo āhāraɱ āhāreti no ca rasarāgapaṭisaɱvedī. Aṭṭhaṅgasamannāgataɱ kho pana so bhavaɱ gotamo āhāraɱ āhāreti. Neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiɱsūparatiyā brahmacariyānuggahāya iti purāṇañca [page 139] vedanaɱ paṭihaṅkhāmi. Navañca vedanaɱ na uppādessāmi. Yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā'ti.

So bhuttāvī pattodakaɱ patigaṇhanto na pattaɱ unnāmeti na pattaɱ onāmeti. Na pattaɱ sannāmeti. Na pattaɱ vināmeti. So pattodakaɱ patigaṇhāti nātithokaɱ nātibahuɱ. So na bulubulukārakaɱ1 pattaɱ dhovati na samparivattakaɱ pattaɱ dhovati. Na pattaɱ bhumiyaɱ nikkhipitvā hatthe dhovati. Hatthesu dhotesu patto dhoto hoti. Patte dhote hatthā dhotā honti. So pattodakaɱ chaḍḍeti nātidūre nāccāsanne, na ca vicchaḍḍayamāno. So bhuttāvī na pattaɱ4 bhumiyaɱ nikkhipati nātidure nāccāsanne. Na ca anattiko pattena hoti, na ca ativelānurakkhī pattasmiɱ.

So bhuttāvī muhuttaɱ tuṇhī nisidati. Na ca anumodanassa kālamatināmeti. So bhuttāvī anumodati. Na taɱ bhattaɱ garahati. Na aññaɱ bhattaɱ pāṭikaṅkhati5 aññadatthu dhammiyāva kathāya taɱ parisaɱ sandasseti samādapeti samuttejeti sampahaɱseti. So taɱ parisaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkamati.

--------------------------
1.Khulukhulukārakaɱ-machasaɱ,syā,[PTS. 2.] Paṭiggaṇhantomachasaɱ,syā 3. Atināmeti-machasaɱ,syā,[PTS 4.] Bhuttāvī pattaɱ-[PTS 5.] Paṭikaṅkhī-sīmu.

[BJT Page 586]

So nātisīghaɱ gacchati. Nātisanikaɱ gacchati. Na ca nimuccitukāmo1 gacchati na ca tassa bhoto gotamassa kāye cīvaraɱ accukkaṭṭhaɱ hoti, na ca accokkaṭṭhaɱ, na ca kāyasmiɱ allīnaɱ, na ca kāyasmā apakaṭṭhaɱ, na ca tassa bhoto gotamassa kāyamhā vāto cīvaraɱ apavahati2. Na ca tassa bhoto gotamassa kāye rajojallaɱ upalippati3

So ārāmagato nisīdati paññatte āsane. Nisajja pāde pakkhāleti. Na ca so bhavaɱ gotamo pādamaṇḍanānuyogamanuyutto viharati. So pāde pakkhāletvā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So neva attavyābādhāya ceteti na paravyābādhāya ceteti. Na ubhayavyābādhāya ceteti. Attahitaɱ parahitaɱ ubhayahitaɱ sabbalokahitameva [page 140] so bhavaɱ gotamo cintento nisinno hoti.

So ārāmagato parisatiɱ dhammaɱ deseti na taɱ parisaɱ ussādeti. Na taɱ parisaɱ apasādeti. Aññadatthu dhammiyāva kathāya taɱ parisaɱ sandasseti samādapeti samuttejeti sampahaɱseti. Aṭṭhaṅgasamannāgato kho panassa bhoto gotamassa mukhato ghosoniccharati. Vissaṭṭhoca viññeyyo ca mañchu ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādi ca. Yathāparisaɱ kho pana so bhavaɱ gotamo sarena viññāpeti. Na cassa bahiddhā parisāya ghoso niccharati. Te tena bhotā gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā uṭṭhāyāsanā pakkamanti apalokayamānāyeva avijahantā bhāvena4. Addasāma kho mayaɱ bho taɱ bhavantaɱ gotamaɱ gacchantaɱ. Addasāma ṭhitaɱ. Addasāma antaragharaɱ pavisantaɱ5 addasāma antaraghare nisinnaɱ tuṇhībhūtaɱ. Addasāma bhuttāviɱ anumodantaɱ. Addasāma ārāmaɱ gacchantaɱ6 addasāma āramagataɱ nisinnaɱ tuṇhībhūtaɱ. Addasāma āramagataɱ parisatiɱ dhammaɱ desentaɱ. Ediso ca ediso ca bho so bhavaɱ gotamo, tato ca bhiyyo'ti.

Evaɱ vutte brahmāyu brāhmaṇo uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena bhagavā tenañjaliɱ panāmetvā tikkhattuɱ udānaɱ udānesi: namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa. Appeva nāma mayaɱ kadāci karahaci tena bhotā gotamena saddhiɱ samāgaccheyyāma, appeva nāma siyā kocideva kathāsallāpo'ti.

--------------------------
1. Muccitukāmo-machasaɱ,syā,[PTS,] vimuccitukāmo-sīmu. 2. Asaɱvahati-syā 3. Upalimpati-sīmu,syā,machasaɱ 4. Avijahantā-machasaɱ 5. Addasāma antaragharaɱ pavisantaɱ-[PTS,]ūnaɱ 6.Āgacchantaɱ-syā.

[BJT Page 588]

Atha kho bhagavā videhesu anupubbena cārikaɱ caramāno yena mithilā tadavasari. Tatra sudaɱ bhagavā mithilāyaɱ viharati makhādevambavane assosuɱ kho methileyyakā1 brāhmaṇagahapatikā samaṇo khalu bho [page 141] gotamo sakyaputto sakyakulā pabbajito videhesu cārikaɱ caramāno mahatā bhikkhū saṅghena saddhiɱ pañcamattehi bhikkhusatehi mithilaɱ anuppatto mithilāyaɱ viharati makhādevambavane. Taɱ kho pana bhagavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā, so imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hoti'ti. Atha kho methileyyakā1 appekacce bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, appekacce bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ2 vītisāretvā ekamantaɱ nisidiɱsu. Appekacce yena bhagavā tenañjaliɱ paṇāmetvā ekamantaɱ nisidiɱsu, appekacce bhagavato santike nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu. Appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu.

Assosi kho brahmāyu brāhmaṇo,'samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito mithilaɱ anuppatto, mithilāyaɱ viharati makhādevambavane'ti. Atha kho brahmāyu brāhmaṇo sambahulehi māṇavakehi saddhiɱ yena makhādevambavanaɱ tenupasaṅkami, atha kho brahmāyuno brāhmaṇassa avidūre ambavanassa etadahosi: 'na kho metaɱ patirūpaɱ yohaɱ pubbe appaṭisaɱvidito samaṇaɱ gotamaɱ dassanāya upasaṅkameyya'nti. Atha kho brahmāyu brāhmaṇo aññataraɱ māṇavakaɱ āmantesi: 'ehi tvaɱ māṇavaka, yena samaṇo gotamo tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaɱ gotamaɱ appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha, brahmāyu bho gotama brāhmaṇo bhavantaɱ gotamaɱ appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchatī'ti. Evaɱ ca vadehi,brahmāyu bho gotama,brāhmaṇo jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaɱvassasatiko jātiyā tiṇṇaɱ vedānaɱ pāragu sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Yāvatā kho brāhmaṇagahapatikā mithilāyaɱ paṭivasanti brahmāyu tesaɱ brāhmaṇo aggamakkhāyati yadidaɱ bhogehi. Brahmāyu tesaɱ brāhmaṇo aggamakkhāyati yadidaɱ mantehi. [page 142] brahmāyu tesaɱ brāhmaṇo aggamakkhāyati yadidaɱ āyunā ceva yasasā ca. So bhoto gotamassa dassanakāmo'ti.

-------------------------
1.Mithileyyakā-machasaɱ,sya 2.Sāraṇiyaɱ-machasaɱ.

[BJT Page 590]

Evaɱ bhoti kho so māṇavako brahmāyussa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho so māṇavako bhagavantaɱ etadavoca: brahmāyu bho gotama, brāhmaṇo bhagavantaɱ gotamaɱ appābādhaɱ appātaṅkaɱ la lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati. Brahmāyu bho gotama, brāhmaṇo jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaɱvassasatiko jātiyā tiṇṇaɱ vedānaɱ pāragu sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Yāvatā bho brāhmaṇagahapatikā mithilāyaɱ paṭivasanti, brahmāyu tesaɱ brāhmaṇo aggamakkhāyati yadidaɱ bhogehi. Brahmāyu tesaɱ brāhmaṇo aggamakkhāyati yadidaɱ mantehi. Brahmāyu tesaɱ brāhmaṇo aggamakkhāyati yadidaɱ āyunā ceva yasasā ca. So bhoto gotamassa dassanakāmo'ti.

'Yassadāni māṇavaka, brahmāyu brāhmaṇo kālaɱ maññatī'ti.

Atha kho so māṇavako yena brahmāyu brāhmaṇo tenupasaṅkami. Upasaṅkamitvā brahmāyuɱ brāhmaṇaɱ etadavoca: 'katāvakāso kho bhavaɱ samaṇena gotamena, yassadāni bhavaɱ kālaɱ maññatī'ti.

Atha kho brahmāyu brāhmaṇo yena bhagavā tenupasaṅkami. Addasā kho sā parisā brahmāyuɱ brāhmaṇaɱ dūratova āgacchantaɱ, disvāna atha naɱ1 okāsamakāsi yathā taɱ ñātassa yasassino. Atha kho brahmāyu brāhmaṇo taɱ parisaɱ etadavoca: alaɱ bho, nisīdatha tumhe sake āsane, idhāhaɱ samaṇassa gotamassa santike nisīdissāmīti. Atha kho brahmāyu brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho brahmāyu brāhmaṇo bhagavato [page 143] kāye dvattiɱsa mahāpurisalakkhaṇāni sammannesi. Addasā kho brahmāyu brāhmaṇo bhagavato kāye dvattiɱsa mahāpurisalakkhaṇāni, yebhūyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati. Kosohite ca vatthaguyhe pahūtajivhatāya ca. Atha kho brahmāyu brāhmaṇo bhagavantaɱ gāthāhi ajjhabhāsi:

'Ye me dvattiɱsāti sutā mahāpurisalakkhaṇā,
Duve tesaɱ na passāmi bhoto kāyasmiɱ gotama.

Kacci kosohitaɱ bhoto vatthaguyhaɱ naruttama,
Nārīsahanāma savhayā2 kacci jivhā na rassikā3

Kacci pahutajivhosi? Yathā taɱ jāniyāmase,
Ninnāmayetaɱ tanukaɱ kaṅkhaɱ vinaya no ise,

Diṭṭhadhammahitatthāya samparāya sukhāya ca,
Katāvakāsā pucchemu4 yaɱ kiñci abhipatthita'nti.

-------------------------
1. Disvāna oramiya-machasa , disvā oramattha-syā , disvāna oramattha-[PTS 2.] Nārīsamānasavhayā-sīmu, machasaɱ 3. Tadassikā-sīmu, na dassakā-machasaɱ 4, pucchema-sīmu, pucchāma -machasaɱ,syā,[PTS]

[BJT Page 592]

Atha kho bhagavato etadahosi: 'passati kho me ayaɱ brahmāyu brāhmaṇo dvattiɱsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādimuccati na sampasīdati kosohite ca catthaguyha pahūtajivhatāya cāti. Atha kho bhagavā tathārūpaɱ iddhābhisaṅkhāraɱ abhisaṅkhāsi. Yathā addasa brahmāyu brāhmaṇo bhagavato kosohitaɱ catthaguyhaɱ. Atha kho bhagavā jivhaɱ ninnāmetvā ubhopi kaṇṇasotāni anumasi parimasi1, ubhopi nāsikāsotāni anumasi parimasi. Kevalampi2 lalāṭamaṇḍalaɱ3 jivhāya chādesi4 atha kho bhagavā brahmāyuɱ brāhmaṇaɱ gāthāhi paccabhāsi.

Ye te dvattiɱsāti sutā mahāpurisalakkhaṇā,
Sabbe te mama kāyasmiɱ mā te kaṅkhāhu brāhmaṇa.

Abhiññeyyaɱ abhiññātaɱ bhāvetabbañca bhāvitaɱ,
Pahātabbaɱ pahīnaɱ me tasmā buddhosmi brāhmaṇa. [page 144]
Diṭṭhadhammahitatthāya samparāya sukhāya ca,
Katāvakāso pucchassu yaɱ kiñci abhipatthitanti.

Atha kho brahmāyussa brāhmaṇassa etadahosi: 'katāvakāso khomhi samaṇena gotamena. Kinnu kho ahaɱ samaṇaɱ gotamaɱ puccheyyaɱ diṭṭhadhammikaɱ vā atthaɱ samparāyikaɱ vāti. Atha kho brahmāyussa brāhmaṇassa etadahosi: 'kusalo kho ahaɱ diṭṭhadhammikānaɱ atthānaɱ, aññepi maɱ diṭṭhadhammikaɱ atthaɱ pucchanti. Yannūnāhaɱ samaṇaɱ gotamaɱ samparāyikaññeva atthaɱ puccheyya'nti. Atha kho brahmāyu brāhmaṇo bhagavantaɱ gāthāhi ajjhabhāsi.

'Kathaɱ bho5 brāhmaṇo hoti kathaɱ bhavati vedagu,
Tevijjo bho kathaɱ hoti sottiyo6 kintivuccati.
Arahaɱ bho kathaɱ hoti kathaɱ bhavati kevalī,
Municca7 bho kathaɱ hoti buddho kinti pavuccatī'ti.

Atha kho bhagavā brahmāyuɱ brāhmaṇaɱ gāthāhi paccabhāsi.

'Pubbenivāsaɱ yo vedi saggāpāyañca passati,
Atho jātikkhayaɱ patto abhiññā vosito muni.

Cittaɱ visuddhaɱ jānāti muttaɱ rāgehi sabbaso,
Pahīna jātimaraṇo brahmacariyassa kevalī
Pāragu sabbadhammānaɱ buddho tādi pavuccati'ti.

--------------------------
1.Paṭimasi-machasaɱ,syā,[PTS 2.] Kevalakampi-[pts.] Kevalakappaɱ-syā. 3. Nalāṭamaṇḍalaɱ-machasaɱ,syā,[PTS 4.] Pacchādesi-[PTS 5.] Kathaɱ kho-machasaɱ 6.Sotthiyo-sīmu,[PTS 7.] Muni ca-sīmu, machasaɱ,syā,[PTS]

[BJT Page 594]

Evaɱ vutte brahmāyu brāhmaṇo uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati. Pāṇīhi ca parisambāhati. Nāmañca sāveti: brahmāyu cāhaɱ1 bho gotama brāhmaṇo, brahmāyu cāhaɱ1 bho gotama brāhmaṇo'ti. Atha kho sā parisā acchariyabbhūtacittā jātā ahosi: 'acchariyaɱ vata bho, abbhūtaɱ vata bho, samaṇassa mahiddhikatā mahānubhāvatā2. Yatrahi nāmāyaɱ brahmāyu brāhmaṇo ñāto yassasī evarūpaɱ paramanipaccakāraɱ3 karissatī'ti.

Atha kho bhagavā brahmāyuɱ brāhmaṇaɱ etadavoca: [PTS Page 145 ']alaɱ brāhmaṇa, uṭṭhaha, nisīda tvaɱ sake āsane, yato te mayi cittaɱ pasanna'nti. Atha kho brahmāyu brāhmaṇo uṭṭhabhitvā sake āsane nisīdi.

Atha kho bhagavā brahmāyussa brāhmaṇassa ānupubbīkathaɱ kathesi. Seyyathīdaɱ: 'dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saṅkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi yadā bhagavā aññāsi brahmāyuɱ brāhmaṇaɱ kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā taɱ pakāsesi dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammadeva rajanaɱ patigaṇheyya, evamevaɱ brahmāyussa brāhmaṇassa tasmiññeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi, yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhammanti. Atha kho brahmāyu brāhmaṇo diṭṭhadhammo, pattadhammo, viditadhammo, pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaɱ etadavoca: " abhikkantaɱ ho gotama, abhikkantaɱ bho gotama. Seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya. Paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya 'cakkhūmanto rūpāni dakkhinti'ti. Evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaɱ bhagavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaɱ maɱ bhavaɱ gotamamo dhāretu ajjatagge pāṇupetaɱ saraṇaṅgataɱ. Adivāsetu ca me bhavaɱ gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho brahmāyu brāhmaṇo bhagavato adivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho brahmāyu brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: kālo bho gotama, niṭṭhitaɱ bhatta'nti. [page 146] atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena brahmāyussa brāhmaṇassa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

--------------------------
1. Brahmāyu ahaɱ- machasaɱ, ,brahmāyvāhaɱ-syā,[PTS , 2.] Samaṇassa mahīddhikatā mahānubhāvatā-machasaɱ,ūnaɱ 3. Paramanipaccākāraɱ-sīmu, paramaɱ nipaccākāraɱ-syā.

[BJT Page 596]

Saddhiɱ bhikkhusaṅghena. Atha kho brahmāyu brāhmaṇo sattāhaɱ buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho bhagavā tassa sattāhassa accayena videhesu cārikaɱ pakkāmi. Atha kho brahmāyu brāhmaṇo acirapakkantassa bhagavato kālamakāsi.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhu bhagavantaɱ etadavocuɱ: 'brahmāyu bhante, brāhmaṇo kālakato, tassa kā gati, ko abhisamparāyo'ti.

Paṇḍito bhikkhave, brahmāyu brāhmaṇo, paccapādi dhammassānudhammaɱ na ca maɱ1 dhammādhikaraṇaɱ vihesesi. Brahmāyu bhikkhave, brāhmaṇo pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Brahmāyusuttaɱ paṭhamaɱ

-------------------------
1. Neva maɱ-syā.

[BJT Page 598]

2.5.2.

Sela suttaɱ.

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā aṅguttarāpesu cārikaɱ caramāno māno mahatā bhikkhusaṅghena saddhiɱ aḍḍhateḷasehi bhikkhusatehi, yena āpaṇaɱ nāma aṅguttarāpānaɱ nigamo tadavasari. Assosi kho keṇiyo jaṭilo samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ aḍḍhateḷasehi bhikkhusatehi āpaṇaɱ anuppatto. Taɱ kho pana bhagavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavāti. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhe kalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hoti'ti.

Atha kho keṇiyo jaṭilo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇiyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho keṇiyaɱ jaṭilaɱ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho keṇiyojaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito bhagavantaɱ etadavoca: ' adhivāsetu me bhavaɱ gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā'ti.

Evaɱ vutte bhagavā keṇiyaɱ jaṭilaɱ etadavoca: mahā kho keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni. Tvañca kho brāhmaṇesu abhippasanno'ti. Dutiyampi kho keṇiyo jaṭilo bhagavantaɱ etadavoca: 'kiñcāpi bho gotama, mahā bhikkhusaṅgho, aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu me bhavaɱ gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaṅghonā'ti. Dutiyampi kho bhagavā keṇiyaɱ jaṭilaɱ etadavoca: 'mahā kho keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni. Tvañca kho brāhmaṇesu abhippasanno'ti, tatiyampi kho keṇiyo jaṭilo bhagavantaɱ etadavoca: ' 'kiñcāpi bho gotama mahā bhikkhusaṅgho, aḍḍhateḷasāni bhikkhusatāni. Ahañca brāhmaṇesu abhippasanno, adivāsetu me bhavaɱ gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā'ti. Adhivāsesi bhagavā tuṇhībhāvena.

[BJT Page 600]

Atha kho kheṇiyo jaṭilo bhagavato adivāsanaɱ viditvā uṭṭhāyāsanā yena sako assamo tenupasaṅkami. Upasaṅkamitvā mittāmacce ñātisālohite āmantesi: suṇantu me bhonto mittāmaccā ñātisālohitā, samaṇo me gotamo nimantito svātanāya bhattaɱ saddhiɱ bhikkhusaṅghena. Yena me kāyaveyyāvaṭikaɱ1. Kareyyāthā'ti. Evaɱ bhoti kho keṇiyassa jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanāni khaṇanti, appekacce kaṭṭhāni phālenti, appekacce bhājanāni dhovanti, appekacce udakamaṇikaɱ patiṭṭhāpenti, appekacce āsanāni paññāpenti, keṇiyo pana jaṭilo sāmaññeva maṇḍalamālaɱ paṭiyādeti.

Tena kho pana samayena selo brāhmaṇo āpaṇe paṭivasati tiṇṇaɱ vedānaɱ pāragu sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Tīṇi ca māṇavakasatāni mante vāceti. Tena kho pana samayena keṇiyo jaṭilo sele brāhmaṇe abhippasanno hoti. Atha kho selo brāhmaṇo tihi māṇavakasatehī parivuto chaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno yena keṇiyassa jaṭilassa assamo tenupasaṅkami addasā kho selo brāhmaṇo keṇiyassa jaṭilassa assame appekacce uddhanāni khaṇante, appekacce kaṭṭhāni phālente, appekacce bhājanāni dhovante, appekacce udakamaṇikaɱ patiṭṭhāpente, appekacce āsanāni paññāpente2, keṇiyaɱ pana jaṭilaɱ sāmaññeva maṇḍalamālaɱ paṭiyādentaɱ. Disvāna keṇiyaɱ jaṭilaɱ etadavoca: kinnu bhoto keṇiyassa āvāho vā bhavissati, vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiɱ balakāyenā'ti. Na me bho sela āvāho bhavissati, napi vivābho bhavissati, napi rājā māgadho seniyo bimbisāro nimantito svātanāya saddhiɱ balakāyena. Api ca kho me mahāyañño paccupaṭṭhito. Atthi bho samaṇo gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaɱ caramāno mahatā bhikkhusaṅgena saddhiɱ aḍḍhateḷasehi bhikkhusatehi āpaṇaɱ anuppatto. Taɱ kho pana bhagavantaɱ3 gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā'ti. So me nimantito svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā'ti. Buddhoti bho keṇiya vadesi, buddhoti bho sela vadāmi. Buddhoti bho keṇiya vadesi, buddhoti bho sela vadāmi. Buddhoti bho keṇiya vadesi, buddhoti bho sela vadāmi'ti.

Atha kho selassa brāhmaṇassa etadahosi: ghosopi kho eso dullabho lokasmiɱ yadidaɱ buddhoti. Āgatāni kho panasmākaɱ mantesu dvattiɱsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva4 gatiyo bhavanti anaññā. Sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ

-------------------------
1.Kāyaveyyāvattikaɱ-syā 2, paññapente-machasaɱ 3. Bhavantaɱmachasaɱ,syā 4. Dveyeva-machasaɱ.

[BJT Page 602]

Maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivaṭṭacchado1 kahaɱ pana bho keṇiyaɱ etarahi so bhavaɱ gotamo viharati arahaɱ sammāsambuddho'ti. Evaɱ vutte keṇiyo jaṭilo dakkhiṇaɱ bāhuɱ paggahetvā selaɱ brāhmaṇaɱ etadavoca: yenesā bho sela nīlavanarājī'ti. Atha kho selo brāhmaṇo tīhi māṇavakasatehi saddhiɱ yena bhagavā tenupasaṅkami. Atha kho selo brāhmaṇo te māṇavake āmantesi: appasaddā bhonto āgacchantu pāde pādaɱ2 nikkhipantā, durāsadā hi te bhagavanto sīhāva ekacarā,yadā cāhaɱ bho samaṇena gotamena saddhiɱ manteyyaɱ, mā me bhonto antarantarā kathaɱ opātetha, kathāpariyosānaɱ me bhavanto āgamentu'ti.

Atha kho selo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho selo brāhmaṇo bhagavato kāye dvattiɱsa mahāpurisalakkhaṇāni sammannesi3 addasā ko selo brāhmaṇo bhagavato kāye dvattiɱsa mahāpurisa lakkhaṇāni yebhūyyena ṭhapetvā dve, dvisu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca catthaguyhe pahūtajivhatāya cā'ti. Atha kho bhagavato etadahosi: passati kho me ayaɱ selo brāhmaṇo dvattiɱsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve, dvisu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca vatthaguyhe pahūtajivhatāya cāti. Atha kho bhagavā tathārūpaɱ iddhābhisaṅkhāraɱ ahisaṅkhāsi yathā addasa selo brāhmaṇo bhagavato kosohitaɱ vatthaguyhaɱ. Atha kho bhagavā jivhaɱ ninnāmetvā ubhopi kaṇṇasotāni anumasi parimasi4. Ubhopi nāsikāsotāni5 anumasi parimasi. Kevalampi6 lalāṭamaṇḍalaɱ7 jivhāya chādesi.

Atha kho selassa brāhmaṇassa etadahosi: samannāgato kho samaṇo gotamo dvattiɱsa mahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehi, no va kho naɱ jānāmi buddho vā no vā. Sutaɱ kho pana metaɱ brāhmaṇānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ. Ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaɱ pātukaronti. Yannūnāhaɱ samaṇaɱ gotamaɱ sammukhā sāruppāhi gāthāhi abhitthaveyya'nti. Atha kho selo brāhmaṇo bhagavantaɱ sammukhā sāruppāhi gāthāhi abhitthavi.

-------------------------
1. Vivattacchaddo-sīmu. Vivaṭacchado-syā 2. Pade padaɱ -machasaɱ,syā 3. Samannesi-machasaɱ 4. Paṭimasi-macasaɱ 5. Nāsikasotāni-machasaɱ,syā, 6. Kevalakappaɱ-syā 7. Nalāṭamaṇḍalaɱ-machasaɱ,syā.

[BJT Page 604]

Paripuṇṇakāyo suruci sujāto cārudassano
Suvaṇṇavaṇṇosi bhagavā susukkadāṭhosi viriyavā1

Narassa hi sujātassa ye bhavanti viyañjanā2
Sabbe te tava kāyasmiɱ mahāpurisalakkhaṇā.

Pasannanetto sumukho brahā3 uju patāpavā,
Majjhe samaṇasaṅghassa ādiccova virocasi.

Kalyāṇadassano bhikkhu kañcanasannibhattaco,
Kinte samaṇabhāvena evaɱ uttamavaṇṇino

Rājā arahasi bhavituɱ cakkavattī rathesabho,
Cāturanto vijitāvī jambusaṇḍassa4 issaro

Khattiyā bhogi rājāno5 anuyuttā6 bhavantu te,
Rājābhirājā manujindo rajjaɱ kārehi gotama.

Rājāhamasmi selā'ti dhammarājā anuttaro,
Dhammena cakkaɱ vattemi cakkaɱ appativattiyaɱ7

Sambuddho paṭijānāsi dhammarājā anuttaro.
Dhammena cakkaɱ vattemi iti hāsasi gotama.

Ko nu senāpati bhoto sāvako satthuranvayo8,
Ko te imaɱ anuvatteti9 dhammacakkaɱ pavattitaɱ

Mayā pavattitaɱ cakkaɱ(selāti bhagavā) dhammacakkaɱ anuttaraɱ,
Sāriputto anuvatteti anujāto tathāgataɱ.

Abhiññeyyaɱ abhiññātaɱ bhāvetabbañca bhāvitaɱ,
Pahātabbaɱ pahīnaɱ me tasmā buddhosmi brāhmaṇa.

Vinayassu mayi kaṅkhaɱ adhimuccassu brāhmaṇa,
Dullabhaɱ dassanaɱ hoti sambuddhānaɱ abhiṇhaso.

Yesaɱ ve dullabho loke pātubhāvo abhiṇhaso,
Sohaɱ brāhmaṇa sambuddho sallakatto anuttaro.

Brahmabhūto atitulo mārasenappamaddano,
Sabbāmitte10 vasī katvā modāmi akutobhayo.

Imaɱ bhonto nisāmetha yathā bhāsati cakkhumā,
Sallakatto mahāvīro sīhova nadatī vane.

-------------------------
1. Vīriyavā-machasaɱ, susukkadāṭho saviriyavā-syā 2. Vyañjanā-sīmu, vissuñjanā-syā 3. Brahmā-syā. 4. Jambumaṇḍassa-sīmu. 5. Bhojarājāno-sīmu. 6. Anuyantā-machasaɱ 7. Appaṭivaṭṭiyaɱ-machasaɱ,syā 8. Satthudanvayo-syā 9. Tamanuvatteti-machasaɱ 10.Sabbe mitte-sīmu.

[BJT Page 604]

Brahmabhūtaɱ atitulaɱ mārasenappamaddanaɱ,
Ko disvā nappasīdeyya api kaṇhābhijātiko,

Yo maɱ icchati anvetu yo vānicchati gacchatu,
Idhāhaɱ pabbajissāmi varapaññassa santike

Etañce1 ruccati bhoto sammāsambuddhasāsanaɱ2
Mayampi pabbajissāma varapaññassa santike.

Brāhmaṇā tisatā ime yācanti pañjalīkatā,
Brahmacariyaɱ carissāma bhagavā tava santike.

Svākkhātaɱ brahmacariyaɱ ( selāti bhagavā) sandiṭṭhimakālikaɱ,
Yattha amoghā pabbajjā appamattassa sikkhato'ti.

Alattha kho selo brāhmaṇo sapariso bhagavato santike pabbajjaɱ, alattha upasampadaɱ. Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: 'kālo bho gotama, niṭṭhitaɱ bhatta'nti. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena. Atha kho keṇiyo jaṭilo buddhapamukhaɱ3 bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho keṇiyo jaṭilo bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ aññataraɱ nīcaɱ asanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho keṇiyaɱ jaṭilaɱ bhagavā imāhi gāthāhi anumodi.

Aggihuttamukhā yaññā sāvittī chandaso mukhaɱ,
Rājā mukhaɱ manussānaɱ nadinaɱ sāgaro mukhaɱ.

Nakkhattānaɱ mukhaɱ cando ādicco tapataɱ mukhaɱ,
Puññaɱ ākaṅkhamānānaɱ saṅgho ve yajataɱ mukha'nti.

Atha kho bhagavā keṇiyaɱ jaṭilaɱ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho āyasmā selo sapariso eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti. Tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ,nāparaɱ itthattāyāti abbhaññāsi. Aññataro ca kho panāyasmā selo sapariso arahataɱ ahosi.

-------------------------
1.Evañce-machasa,syā, 2. Sāsane-macasa. 3. Buddhappamukhaɱ-machasaɱ.

[BJT Page 608]

Atha kho āyasmā selo sapariso yena bhagavā tenupasaṅkami, upasaṅkamitvā ekaɱsaɱ cīvaraɱ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaɱ gāthāya ajjhabhāsi.
Yantaɱ saraṇamāgamma ito aṭṭhami cakkhumā1,
Sattarattena2 bhagavā dantamhā3 tava sāsane.

Tuvaɱ buddho tuvaɱ satthā tuvaɱ mārābhibhu muni,
Tuvaɱ anusaye chetvā tiṇṇo tāresimaɱ pajaɱ.

Upadhī te samatikkantā āsavā te padālitā,
Sīhova anupādāno pahīnabhayabheravo.

Bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā,
Pāde vīra pasārehi nāgā vandantu satthuno'ti.

Selasuttaɱ [page 147] dutiyaɱ.

-------------------------
1.Cakkhuma-syā 2. Anutrena-machasaɱ 3. Dantamha-sīmu,machasaɱ.

[BJT Page 610]

2.5.3.

Assalāyanasuttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena nānāverajjakānaɱ brāhmaṇānaɱ pañcamattāni brāhmaṇasatāni sāvatthiyaɱ paṭivasanti kenacideva karaṇīyena. Atha kho tesaɱ brāhmaṇānaɱ etadahosi: 'ayaɱ kho samaṇo gotamo cātuvaṇṇiɱ suddhiɱ paññāpeti1 ko nu kho pahoti samaṇena gotamena saddhiɱ asmiɱ vacane patimantetu'nti.

Tena kho pana samayena assalāyano nāma māṇavo sāvatthiyaɱ paṭivasati daharo vuttasiro soḷāsavassuddesiko jātiyā, tiṇṇaɱ vedānaɱ pāragu sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Atha kho tesaɱ brāhmaṇānaɱ etadahosi: 'ayaɱ kho assalāyano māṇavo sāvatthiyaɱ paṭivasati daharo vuttasiro soḷāsavassuddesiko jātiyā, tiṇṇaɱ vedānaɱ pāragu sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. So kho pahoti samaṇena gotamena saddhiɱ asmiɱ vacane patimantetu'nti.

Atha kho te brāhmaṇā yena assalāyano māṇavo tenupasaṅkamiɱsu, upasaṅkamitvā assalāyanaɱ māṇavaɱ etadavocuɱ: 'ayaɱ bho assalāyana, samaṇo gotamo cātuvaṇṇiɱ suddhiɱ paññāpeti1 etu bhavaɱ assalāyano samaṇena gotamena saddhiɱ asmiɱ vacane patimantetu'ti. Evaɱ vutte assalāyano māṇavo te brāhmaṇe etadavoca: 'samaṇo khalu bho gotamo dhammavādī, dhammavādino ca pana duppatimantiyā bhavanti. Nāhaɱ sakkomi samaṇena gotamena saddhiɱ asamiɱ vacane patimantetu'nti. Dutiyampi kho te brāhmaṇā assalāyanaɱ māṇavaɱ etadavocuɱ: 'ayaɱ bho assalāyana, samaṇo gotamo cātuvaṇṇiɱ suddhiɱ paññāpeti. Etu bhavaɱ assalāyano samaṇena gotamena [page 148] saddhiɱ asmiɱ vacane patimantetuɱ. Caritaɱ kho pana bhotā assalāyaṇena paribbājaka'nti. Dutiyampi kho assalāyano māṇavo te brāhmaṇe etadavoca: 'samaṇo khalu bho gotamo dhammavādi, dhammavādino ca pana duppatimantiyā bhavanti. Nāhaɱ sakkomi samaṇena gotamena saddhiɱ asmiɱ vacane patimantetu'nti. Tatiyampi kho te brāhmaṇā assalāyanaɱ māṇavaɱ etadavocuɱ: 'ayaɱ bho assalāyana samaṇo gotamo cātuvaṇṇiɱ suddhiɱ paññāpeti. Etu bhavaɱ asasalāyano samaṇena gotamena saddhiɱ asmiɱ vacane patimantetuɱ. Caritaɱ kho pana bhotā assalāyanena paribbājakaɱ, mā bhavaɱ assalāyano ayuddhaparājitaɱ parājiyī'ti.

--------------------------
1.Paññapeti-machasaɱ.

[BJT Page 612]

Evaɱ vutte assalāyano māṇavo te brāhmaṇe etadavoca: 'addhā kho ahaɱ bhavanto1 na labhāmi. Samaṇo khalu bho gotamo dhammavādi, dhammavādino ca pana duppatimantiyā bhavanti. Nāhaɱ sakkomi samaṇena gotamena saddhiɱ asmiɱ vacane patimantetuɱ. Api cāhaɱ bhavantānaɱ2 vacanena gamissāmi'ti.

Atha kho assalāyano māṇavo mahatā brāhmaṇagaṇena saddhiɱ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho assalāyano māṇavo bhagavantaɱ etadavoca: 'brāhmaṇā bho gotama, evamāhaɱsu: 'brāhmaṇāva seṭṭho vaṇṇo. Hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo, brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuṇo puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. Idha bhavaɱ gotamo kimāhā'ti?

Dissante3 kho pana assalāyana, brāhmaṇānaɱ brāhmaṇiyo utuniyopi gabhiniyopi vijāyamānāpi pāyamānāpi te ca brāhmaṇā, yonijāva samānā, evamāhaɱsu: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Kiñcāpi bhavaɱ gotamo evamāha. Atha kho brāhmaṇā evametaɱ maññanti. 'Brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. [page 149]

Taɱ kiɱ maññasi assalāyana, sutaɱ te: 'yonakambojesu4 aññesu ca paccantimesu janapadesu dveva vaṇṇā, ayyo ceva dāso ca. Ayyo hutvā dāso hoti, dāso hutvā ayyo hotī'ti.

Evaɱ bho sutaɱ me yonakambojesu aññesu ca paccantimesu janapadesu dveva vaṇṇā ayyo ceva dāso ca. Ayyo hutvā dāso hoti, dāso hutvā ayyo hoti'ti. Ettha assalāyana brāhmaṇānaɱ kiɱ balaɱ ko assāso, yadettha brāhmaṇā evamāhaɱsu: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo, brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brahmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Kiñcāpi bhavaɱ gotamo evamāha. Atha kho ettha brāhmaṇā evametaɱ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
Taɱ kiɱ maññasi assalāyana, khattiyova nu kho pāṇātipāti adinnādāyi kāmesu micchācārī musāvādi pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā, apāyaɱ duggatiɱ vinīpātaɱ nirayaɱ upapajjeyya, no brāhmaṇo vessova nu kho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā, apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya, no brāhmaṇo. Suddova nu kho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco parusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinīpātaɱ nirayaɱ upapajjeyya, no brāhmaṇoti.

-------------------------
1. Bhante-syā bhavante-[PTS 2.] Bhavataɱ-syā 3. Dissanti-machasaɱ 4. Yonakakambojesu-syā.

[BJT Page 614]

No hidaɱ bho gotama, khattiyopi hi bho gotama, pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya, brāhmaṇopi hi bho gotama pāṇātipātī
Adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya, vessopi hi bho gotama pāṇātipātī
Adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya, suddopi hi bho gotama pāṇātipātī
Adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya,sabbepi hi bho gotama,cattāro vaṇṇā pāṇātipātī1
Adinnādāyī [page 150] kāmesu micchācārī musāvādī pisunāvācā pharusāvācā samphappalāpī abhijjhālu byāpannacittā micchādiṭṭhī, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyyu'nti.
.1
Ettha assalāyana, brāhmaṇānaɱ kiɱ balaɱ ko assāso,yadettha brāhmaṇā evamāhaɱsu: ' brāhmaṇāva seṭṭho vaṇṇo ,hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Kiñcāpi bhavaɱ gotamo evamāha. Atha kho ettha [page 151] brāhmaṇā evametaɱ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. .1
Taɱ kiɱ maññasi assalāyana, brāhmaṇova nu kho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvāda paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyya. No khattiyo, no vesso, no suddo'ti.
No hidaɱ bho gotama, khattiyopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyya. No khattiyo, no vesso, no suddo'ti.

No hidaɱ bho gotama, brāhmaṇopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyya.

No hidaɱ bho gotama, vessopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyya.

No hidaɱ bho gotama, suddopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyya.

No hidaɱ bho gotama,sabbepi hi bho gotama,cattāro vaṇṇā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāvācā paṭiviratā pharusāvācā paṭiviratā samphappalāpā paṭiviratā anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyyu'nti.

Ettha assalāyana, brāhmaṇānaɱ kiɱ balaɱ ko assāso,yadettha brāhmaṇā evamāhaɱsu: ' brāhmaṇāva seṭṭho vaṇṇo ,hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Kiñcāpi bhavaɱ gotamo evamāha. Atha kho ettha brāhmaṇā evametaɱ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

--------------------------
1. Pāṇātipātino-machasaɱ,syā,[PTS]

[BJT Page 616]

Taɱ kiɱ maññasi assalāyana, brāhmaṇova nu kho pahoti asmiɱ padese averaɱ abyāpajjhaɱ mettaɱ cittaɱ bhāvetuɱ no khattiyo no vesso no suddo'ti.

No hidaɱ bho gotama, khattiyopi hi bho gotama, pahoti asmiɱ padese averaɱ abyāpajjhaɱ mettaɱ cittaɱ bhāvetuɱ, brāhmaṇopi hi bho gotama ,pahoti asmiɱ padese averaɱ abyāpajjhaɱ mettaɱ cittaɱ bhāvetuɱ,vessopi hi bho gotama, pahoti asmiɱ padese averaɱ abyāpajjhaɱ mettaɱ cittaɱ bhāvetuɱ, suddopi hi bho gotama pahoti asmiɱ padese averaɱ abyāpajjhaɱ mettaɱ cittaɱ bhāvetuɱ, sabbepi hi bho gogatama, cattāro vaṇṇā pahonti asmiɱ padese averaɱ abyāpajjhaɱ mettaɱ cittaɱ bhāvetu'nti.

.1
Ettha assalāyana,brāhmaṇānaɱ kiɱ balaɱ ko assāso, yadettha brāhmaṇā evamāhaɱsu: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
.1
Kiñcāpi bhavaɱ gotamo evamāha. Atha kho ettha brāhmaṇā evametaɱ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Taɱ kiɱ maññasi assalāyana, brāhmaṇova nu kho pahoti sottiɱ sināniɱ1 ādāya nadiɱ gantvā rajojallaɱ pavāhetuɱ,no khattiyo no vesso no suddo'ti.

No hidaɱ bho gotama, khattiyopi hi bho gotama, pahoti sottiɱ sināniɱ1 ādāya nadiɱ gantvā rajojallaɱ pavāhetuɱ, brāhmaṇopi hi bho gotama, pahoti sottiɱ sināniɱ1 ādāya nadiɱ gantvā rajojallaɱ pavāhetuɱ, vessopi hi bho gotama, pahoti sottiɱ sināniɱ1 ādāya nadiɱ gantvā rajojallaɱ pavāhetuɱ, suddopi hi bho gotama, pahoti sottiɱ sināniɱ1 ādāya nadiɱ gantvā rajojallaɱ pavāhetuɱ, sabbepi hi bho gotama, cattāro vaṇṇā pahonti sottiɱ sināniɱ ādāya nadiɱ gantvā rajojallaɱ pavāhetunti. Ettha assalāyana brāhmaṇānaɱ kiɱ balaɱ ko assāso, yadettha brāhmaṇā evamāhaɱsu: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Kiñcāpi bhavaɱ gotamo evamāha, atha kho ettha brāhmaṇā evametaɱ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Taɱ kiɱ maññasi assalāyana,idha rājā khattiyo [page 152] muddhāvasitto nānājaccānaɱ purisānaɱ purisasataɱ sannipāteyya: āyantu bhonto, ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sālassa vā salaḷassa vā2 candanassa vā padumassa3 vā uttarāraṇiɱ ādāya aggiɱ abhinibbattentu, tejo pātukarontu, āyantu puna bhonto, ye tattha caṇḍālakulā nesādakulā veṇakulā4 rathakārakulā pukkusakulā uppannā sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiɱ ādāya aggiɱ abhinibbattentu, tejo pātukarontu'ti.

--------------------------
1. Sottisināniɱ-machasaɱ ,sotthiɱ sināniɱ-simu. 2, Sākassa vā sallassa vā-machasaɱ,syā 3. Padumakassa-machasaɱ,syā, [PTS 4.@]Vaṇūkulā- syā .

[BJT Page 618]

Taɱ kiɱ maññasi assalāyana yo evaɱ nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā salaḷassa vā candanassa vā padumassa vā uttarāraṇiɱ ādāya aggi abhinibbatto tejo pātukato, so evanukhvāssa aggi accimā ca vaṇṇavā ca pabhassaro ca. Tena ca sakkā agginā aggikaraṇīyaɱ kātuɱ. Yo pana so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiɱ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi na ceva accimā, na ca vaṇṇavā, na ca pabhassaro, na ca tena sakkā agginā aggikaraṇīyaɱ kātu'nti.
.2
No hidaɱ bho gotama, yo so bho gotama, khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā salaḷassa vā candanassa vā padumassa vā uttarāraṇiɱ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi accimā ca vaṇṇavā ca pabhassaro ca. Tena ca sakkā agginā aggikaraṇiyaɱ kātuɱ. Yopi so caṇḍālakulā nesāda kulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiɱ ādāya aggi abhinibbatto tejo pātukato, so cassa agginā accimā ca vaṇṇavā, ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaɱ kātuɱ sabbopi hi bho gotama, aggi accimā [page 153] ca vaṇṇavā ca pabhassaro ca sabbenapi ca sakkā agginā aggikaraṇīyaɱ kātu'nti.

Ettha assalāyana, brāhmaṇānaɱ kiɱ balaɱ ko assāso, yadettha brāhmaṇā evamāhaɱsu: brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇaṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā. Brāhamaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti.

Kiñcāpi bhavaɱ gotamo evamāha, atha kho ettha brāhmaṇā evametaɱ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Taɱ kiɱ maññasi assalāyana, idha khattiyakumāro brāhmaṇakaññāya saddhiɱ saɱvāsaɱ kappeyya. Tesaɱ saɱvāsamanvāya putto jāyetha, yo so khattikumārena brāhmaṇakaññāya putto uppanno siyā, so mātupi sadiso. Pitupi sadiso 'khattiyo' tipi vattabbo 'brāhmaṇo' tipi vattabbo'ti.

Yo so bho gotama, khattiyakumārena brāhmaṇakaññāya putto uppanno siyā, so mātupi sadiso, pitupi sadiso, 'khattiyo' tipi vattabbo, brāhmaṇo' tipi vattabboti.

Taɱ kiɱ maññasi assalāyana, idha brāhmaṇakumāro khattiyakaññāya saddhiɱ saɱvāsaɱ kappeyya. Tesaɱ saɱvāsamanvāya putto jāyetha. Yo so brāhmaṇakumārena khattiyakaññāya putto uppanno siyā, so mātupi sadiso,pitupi sadiso, khattiyotipi vattabbo, brāhmaṇotipi vattabbo'ti.

[BJT Page 620]

Yo so bho gotama, brāhmaṇakumārena khattiyakaññāya putto uppanno siyā, so mātupi sadiso, pitupi sadiso, khattiyo tipi vattabbo, brāhmaṇotipi vattabbo'ti.

Taɱ kiɱ maññasi assalāyana,idha vaḷavaɱ gadrabhena sampayojeyyuɱ. Tesaɱ sampayogamanvāya kisoro jāyetha. Yo so vaḷavāya gadrabhena kisoro uppanno siyā, so mātupi sadiso pitupi sadiso, assoti vattabbo, gadrabhoti vattabbo'ti.

Vekurañjāya hi1 so bho gotama, assataro hoti. Idaɱ [page 154] hissa bho gotama, nānākaraṇaɱ passāmi. Amutra ca panesānaɱ2 na kiñci nānākaraṇaɱ3 passāmīti.
Taɱ kiɱ maññasi assalāyana, idhassu dve māṇavakā bhātaro saudariyā, eko ajjhāyako upanīto, eko anajjhāyako anupanīto. Kamettha brāhmaṇā paṭhamaɱ bhojeyyuɱ saddhe vā thālipāke vā yaññe vā pāhune4 vāti?

Yo so bho gotama, māṇavako ajjhāyako upanīto tamettha brāhmaṇā paṭhamaɱ bhojeyyuɱ saddhe vā thālipāke vā yaññe vā pāhune vā. Kiɱ hi bho gotama, anajjhāyake anupanīte dinnaɱ mahapphalaɱ bhavissatī'ti?

Taɱ kiɱ maññasi assalāyana, idhassu dve māṇavakā bhātaro saudariyā, eko ajjhāyako upanīto dussīlo pāpadhammo, eko anajjhāyako anupanīto sīlavā kalyāṇadhammo. Kamettha brāhmaṇā paṭamaɱ bhojeyyuɱ saddhe vā thālipāke vā yaññe vā pāhune vāti? Yo so bho gotama, māṇavako anajjhāyako anupanīto sīlavā kalyāṇadhammo, tamettha brāhmaṇā paṭhamaɱ bhojeyyuɱ saddho vā thālipāke vā yaññe vā pāhune vā. Kiɱ hi bho gotama, dussīle papadhamme dinnaɱ mahapphalaɱ bhavissati'ti?

Pubbe kho tvaɱ assalāyana, jātiɱ agamāsi. Jātiɱ gantvā mante agamāsi. Mante gantvā tape agamāsi. Tape gantvā cātuvaṇṇiɱ suddhiɱ paccāgato yamahaɱ paññāpemī'ti.

Evaɱ vute assalāyano māṇavo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

Atha kho bhagavā assalāyanaɱ māṇavaɱ tuṇhībhūtaɱ maṅkubhūtaɱ pattakkhandhaɱ adhomukhaɱ pajjhāyantaɱ appaṭibhānaɱ viditvā assalāyanaɱ māṇavaɱ etadavoca.

-------------------------
1.Kuṇḍaɱhi-machasaɱ ,kumāraṇḍupihi-syā 2. Amutra ca pana - sānaɱ,syā 3. Nānākāraṇaɱ-sīmu. 4. Pāhuṇe-sīmu.[PTS 5.] Apaṭibhāno-[PTS]

[BJT Page 622]

Bhūtapubbaɱ assalāyana, sattannaɱ brāhmaṇisīnaɱ araññāyatane paṇṇakuṭīsu sammantānaɱ evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ hoti: brāhmaṇāva seṭṭho vaṇṇo, hīno [page 155] añño vaṇṇo, brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. Assosi kho assalāyana, asito devalo isi sattannaɱ kira brāhmaṇisīnaɱ araññāyatane paṇṇakuṭisu sammantānaɱ evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ hoti:brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.Atha kho assalāyana, asito devalo isi kesamassuɱ kappetvā mañjeṭṭhavaṇṇāni dussāni nivāsetvā aṭaliyo1 upāhanā āruhitvā jātarūpamayaɱ daṇḍaɱ gahetvā sattannaɱ brāhmaṇisīnaɱ patthaṇḍile pāturahosi.

Atha kho assalāyana, asito devalo isi sattannaɱ brāhmaṇisīnaɱ patthaṇḍile caṅkamamāno evamāha: handa kva nu kho2 ime bhavante brāhmaṇisayo gatā.Handa kva nu kho2 ime bhavanto brāhmaṇisayo gatā'ti3 atha kho assalāyana,sattannaɱ brāhmaṇisīnaɱ etadahosi: konāyaɱ gāmaṇḍalarūpo viya sattannaɱ brāhmaṇisīnaɱ patthaṇḍile caṅkamamāno evamāha: handa kva nu kho ime bhavanto brāhmaṇisayo gatā, handa kva nu kho ime bhavanto brāhmaṇisayo gatā'ti. Handanaɱ abhisapāmāti4. Atha kho assalāyana, sattabrāhmaṇisayo asitaɱ devalaɱ isiɱ abhisapiɱsu: bhasmā vasala hohīti5. Yathā yathā kho assalāyana, satta brāhmaṇisayo asitaɱ devalaɱ isiɱ abhisapiɱsu. Tathā tathā asito devalo isi abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca.

Atha kho assalāyana, sattannaɱ brāhmaṇisīnaɱ etadahosi: moghaɱ vata no tapo, aphalaɱ brahmacariyaɱ, mayaɱ hi pubbe yaɱ abhisapāma bhasmā vasala hohī'ti bhasmāva bhavati ekacco. Imaɱ pana mayaɱ yathā yathā abhisapāma, tathā tathā abhirūpataro ceva hoti dassanīyataro ca pāsādikataro cā'ti.

Na bhavantānaɱ moghaɱ tapo, nāphalaɱ6 brahmacariyaɱ. Iṅgha bhavanto yo mayi manopadoso, taɱ pajahathāti. [page 156]

Yo bhavati manopadoso taɱ pajahāma. Ko nu kho bhavaɱ hotīti?

Suto no bhavataɱ asito devalo isi'ti?

Evaɱ bho.
So khvāhaɱ homiti.

-------------------------
1. Paṭaliyo-machasaɱ, agaliyo- syā 2. Handa ko nu kho-machasaɱ,syā,[PTS 3.] Gantā-syā. 4. Abhisapissāmāti-syā 5. Bhasmā vasaḷa hotīti-sīmu. Bhasmā vasala hoti bhasmā vasala hohiti-machasaɱ bhasmā capali hoti bhasmā capalī hoti bhasmā capalī hohīti- syā , bhasmā vasalī hohīti[PTS 6.] Na panāphalaɱ-[PTS.]

[BJT Page 624]

Atha kho assalāyana, satta brāhmaṇisayo asitaɱ devalaɱ isiɱ abhivādetuɱ upasaṅkamiɱsu.

Atha kho assalāyana, asito devalo isi satta brāhmaṇisayo etadavoca:'sutaɱ metaɱ bho, sattannaɱ kira brāhmaṇisīnaɱ araññāyatane paṇṇakuṭīsu vasantānaɱ evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā1 orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti.

Evambho
Jānanti pana bhonto yā janikā mātā2 brāhmaṇaɱ yeva agamāsi. No abrāhmaṇanti.
No hidaɱ bho.

Jānanti pana bhonto yā janikāmātumātā yāva sattamā mātāmahayugā brāhmaṇaɱ yeva agamāsi, no abrāhmaṇanti.

No hidaɱ bho.

Jānanti pana bhonto yo janako pitā3 brāhmaṇiɱ yeva agamāsi no abrāhmaṇinti.
No hidaɱ bho.

Jānanti pana bhonto yo janakapitupitā yāvasattamā pitāmahayugā brāhmaṇiɱyeva agamāsi, no abrāhmaṇinti.

No hidaɱ bho.
Jānanti pana bhonto yathā gabbhassa avakkanti hotīti?

Jānāma mayaɱ bho yathā gabbhassa avakkanti hoti. [page 157] idha mātāpitaroca sannipatitā honti. Mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti. Evaɱ tiṇṇaɱ sannipātā gabbhassa avakkanti hotīti.

Jānanti pana bhonto yagghe4 so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vāti?

Na mayaɱ bho, jānāma yagghe so gandhabbo khattiyo vā brahmaṇo vā vesso vā suddo vāti.

--------------------------
1. Putto-[PTS 2.]Janimātā-syā. Janīmātā-[PTS 3.] Janīpitā-syā,[PTS 4.] Tagghe-machasaɱ.

[BJT Page 626]

Evaɱ sante bho jānātha ke tumhe hothāti1

Evaɱ sante bho, na mayaɱ jānāma ke ca mayaɱ homāti.

Tehi nāma assalāyana, satta brāhmaṇisayo asitena devalena isinā sake jātivāde samanuyuñjiyamānā samanubhāsiyamānā samanugāhiyamānā na sampāyissanti. Kiɱ pana tvaɱ etarahī mayā sakasmiɱ jātivāde samanuyuñjiyamāno samanubhāsiyamāno samanugāhiyamāno sampāyissasi. Yesaɱ tvaɱ sācariyako na puṇṇo dabbigāhoti.

Evaɱ vutte assalāyano māṇavo bhagavantaɱ etadavoca: acchariyambhante, abbhūtambhante. Kappiyaɱ vata bhante bhikkhū āhāraɱ āhārenti. Anavajjaɱ vata bhante bhikkhū āhāraɱ āhārenti. Abhikkantaɱ bho gotama abhikkantaɱ bho gotama, seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya,mūḷhassa vā maggaɱ ācikkheyya' andhakāre vā telapajjotaɱ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhagavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

Assalāyanasuttaɱ tatiyaɱ

-------------------------
1.Hotiti-simu,

[BJT Page 628]

2.5.4

Ghoṭamukhasuttaɱ.

Evaɱ me sutaɱ: ekaɱ samayaɱ āyasmā udeno bārāṇasiyaɱ viharati khemiyambavane. Tena kho pana samayena ghoṭamukho brāhmaṇo bārāṇasiɱ anuppatto hoti kenacideva karaṇīyena. Atha kho ghoṭamukho brāhmaṇo [page 158] chaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno yena khemiyambavanaɱ tenupasaṅkami. Tena kho pana samayena āyasmā udeno abbhokāse caṅkamati.

Atha kho so ghoṭamukho brāhmaṇo yenāyasmā udeno tenupasaṅkami, upasaṅkamitvā āyasmatā udenena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā āyasmantaɱ udenaɱ caṅkamantaɱ1 anucaṅkamamāno evamāha: ambho samaṇa, natthi dhammiko paribbājo, evaɱ me ettha hoti, tañca kho bhavantarūpānaɱ vā adassanā, yo vā panettha dhammo'ti.

Evaɱ vutte āyasmā udeno caṅkamā orohitvā vihāraɱ pavisitvā paññatte āsane nisīdi. Ghoṭamukhopi kho brāhmaṇo caṅkamā orohitvā vihāraɱ pavisitvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho ghoṭamukhaɱ brāhmaṇaɱ āyasmā udeno etadavoca: saɱvijjante kho brāhmaṇa, āsanāni sace ākaṅkhasi nisidā'ti.
Etadeva ca kho pana mayaɱ bhoto udenassa āgamayamānā na nisīdāma. Kathaɱ hi nāma mādiso pubbe animantito āsane nisiditabbaɱ maññeyyā'ti. Atha kho ghoṭamukho brāhmaṇo aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho ghoṭamukho brāhmaṇo āyasmantaɱ udenaɱ etadavoca: ambho samaṇa, natthi dhammiko paribbājo, evaɱ me ettha hoti, tañca kho bhavantarūpānaɱ vā adassanā, yo vā panettha dhammo'ti.

Sace kho pana me tvaɱ brāhmaṇa, anuññeyyaɱ2 anujāneyyāsi, paṭikkositabbañca paṭikkoseyyāsi, yassa ca pana me bhāsitassa attha na jāneyyāsi, mamaɱyeva tattha uttariɱ paṭipuccheyyāsi: idaɱ bho udena kathaɱ, imassa kvatthoti? Evaɱ katvā sayā no ettha kathāsallāpoti.

Anuññeyyaɱ2 khvāhaɱ bhoto udenassa anujānissāmi, paṭikkositabbañca paṭikkosissāmi. Yassa ca panāhaɱ [page 159] bhoto udenassa bhāsitassa atthaɱ na jānissāmi, bhavantaɱyeva tattha udenaɱ uttariɱ paṭipucchissāmi: idaɱ bho udena kathaɱ, imassa kvattho'ti? Evaɱ katvā hotu no ettha kathāsallāpoti.

--------------------------
1.Ekamantaɱ-[PTS 2.] Anumaññeyyaɱ-[PTS.]

[BJT Page 630]

Cattārome brāhmaṇa, puggalā santo saɱvijjamānā lokasmiɱ, katame cattāro: idha brāhmaṇa, ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto. Idha pana brāhmaṇa, ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto. Idha brāmhaṇa, ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto. Idha pana brāhmaṇa, ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaɱvedi brahmabhūtena attanā viharati. Imesaɱ brāhmaṇa, catunnaɱ puggalānaɱ katamo te puggalo cittaɱ ārādhetī'ti.?

Yvāyaɱ bho udena, puggalo attantapo attaparitāpanānuyogamanuyutto, ayaɱ me puggalo cittaɱ nārādheti. Yopāyaɱ bho udena, puggalo parantapo paraparitāpanānuyogamanuyutto, ayampi me puggalo cittaɱ nārādheti. Yopāyaɱ bho udena,puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto, ayampi me puggalo cittaɱ nārādheti. Yo ca kho ayaɱ bho udena, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sītībhūto sukhapaṭisaɱvedi brahmabhūtena attanā viharati. Ayaɱ me puggalo cittaɱ ārādhetī'ti.

Kasmā pana te brāhmaṇa, ime tayo puggalā cittaɱ nārādhenti'ti? Yvāyaɱ bho udena, puggalo attantapo attaparitāpanānuyogamanuyutto, so attānaɱ sukhakāmaɱ dukkhapaṭikkūlaɱ ātāpeti paritāpeti,iminā me ayaɱ puggalo cittaɱ nārādheti. [page 160] yopāyaɱ bho udena, puggalo parantapo paraparitāpanānuyogamanuyutto, so paraɱ sukhakāmaɱ dukkhapaṭikkūlaɱ ātāpeti paritāpeti, iminā me ayaɱ puggalo cittaɱ nārādheti. Yopāyaɱ bho udena, puggalo attantapo ca attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto, so attānañca parañca sukhakāmaɱ dukkhapaṭikkūlaɱ ātāpeti paritāpeti, iminā me ayaɱ puggalo cittaɱ nārādheti. Yo ca kho ayaɱ bho udena, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sītībhūto sukhapaṭisaɱvedi brahmabhūtena attanā viharati. So attānañca parañca sukhakāme dukkhapaṭikkūle neva ātāpeti, na paritāpeti, iminā me ayaɱ puggalo cittaɱ ārādheti'ti.

[BJT Page 632]

Dvemā brāhmaṇa parisā, katamā dve: idha brāhmaṇa, ekaccā parisā sārattarattā maṇikuṇḍalesu puttabhariyaɱ pariyesati, dāsidāsaɱ pariyesati, khettavatthuɱ pariyesati, jātarūparajataɱ pariyesati. Idha pana brāhmaṇa, ekaccā parisā asārattarattā maṇikuṇḍalesu puttabhariyaɱ pahāya dāsidāsaɱ pahāya khettavatthuɱ pahāya jātarūparajataɱ pahāya agārasmā anagāriyaɱ pabbajitā. Yvāyaɱ brāhmaṇa,puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sītībhūto sukhapaṭisaɱvedi brahmabhūtena attanā viharati. Imaɱ tvaɱ brāhmaṇā,puggalaɱ katamassa parisāyaɱ bahulaɱ samanupassasi:1 yā cāyaɱ2 parisā sārattarattā maṇikuṇḍalesu puttabhariyaɱ pariyesati, dāsidāsaɱ pariyesati, khettavatthuɱ pariyesati, jātarūparajataɱ pariyesati. Yā cāyaɱ2 parisā asārattarattā maṇikuṇḍalesu puttabhariyaɱ pahāya dāsidāsaɱ pahāya khettavatthuɱ pahāya jātarūparajataɱ pahāya agārasmā anagāriyaɱ pabbajitā'ti. [page 161]

Yvāyaɱ bho udena, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sitībhūto sukhapaṭisaɱvedi brahmabhūtena attanā viharati. Imāhaɱ puggalaɱ yāyaɱ parisā asārattarattā maṇikuṇḍalesu puttabhariyaɱ pahāya dāsidāsaɱ pahāya khettavatthuɱ pahāya jātarūparajataɱ pahāya agārasmā anagāriyaɱ pabbājitā, imissaɱ parisāyaɱ bahulaɱ samanupassāmi'ti.

Idāneva kho pana te brāhmaṇa, bhāsitaɱ: mayaɱ evaɱ ājānāma, ambho samaṇa, natthi dhammiko paribbājo, evaɱ me ettha hoti, tañca kho bhavantarūpānaɱ vā adassanā, yo vā panettha dhammo'ti.

Addhāmesā bho udena, sānuggahā vācā bhāsitā atthi dhammiko paribbājo, evaɱ me ettha hoti, evañca pana maɱ bhavaɱ udeno dhāretu. Yecime bhotā udenena cattāro puggalo saṅkhittena vuttā vitthārena avibhattā, sādhu me bhavaɱ udeno ime cattāro puggale vitthārena vibhajatu anukampaɱ upādāyāti.

Tena hi brāhmaṇa, suṇāhi,sādhukaɱ manasi karohi, bhāsissāmiti.

Evaɱ bhoti kho ghoṭamukho brāhmaṇo āyasmato udenassa paccassosi. Āyasmā udeno etadavoca:

--------------------------
1. Idha katamaɱ tvaɱ brāhmaṇa, puggalaɱ katamāya parisāya bahulaɱ samanupassasi-machasaɱ, 2. Yā vāyaɱ-[PTS.]

[BJT Page 634]

Katamo ca brāhmaṇa, puggalo attantapo attaparitāpanānuyogamanuyutto: idha brāhmaṇa, ekacco puggalo acelako hoti muttācāro, hatthāvalekhano na ehibhadantiko na tiṭṭhabhadantiko nābhihaṭaɱ na uddissa kaṭaɱ na nimantanaɱ sādiyati, so na kumhimukhā patigaṇhāti, na khalopimukhā patigaṇhāti, na eḷakamantaraɱ na daṇḍamantaraɱ na musalamantaraɱ na dvinnaɱ bhuñjamānānaɱ na gabbhiniyā na pāyamānāya [page 162] na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaɱ na maɱsaɱ na suraɱ na merayaɱ na thusodakaɱ pivati, so ekāgāriko vā hoti ekālopiko vā, dvāgāriko vā hoti dvālopiko vā sattāgāriko vā hoti sattālopiko vā,ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeta sattahipi dattehi yāpeti. Ekāhikampi āhāraɱ āhāreti, dvīhikampi āhāraɱ āhāreti, sattāhikampi āhāraɱ āhāreti iti evarūpaɱ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho vā heti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti. Tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhoji. Se sāṇānipi dhāreti, masāṇānipi dhāreti, cavadussānipi dhāreti, paɱsukulānipi dhāreti, tirīṭānipi dhāreti, ajinānipi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti. Kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti. Kesamassulocakopi hoti kesamassulocanānuyogamanuyutto, ubbaṭṭakopi1 hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaɱ kappeti, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Iti evarūpaɱ anekavihitaɱ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaɱ vuccati brāhmaṇa,puggalo attantapo attaparitāpanānuyogamanuyutto.

Katamo ca brāhmaṇa, puggalo parantapo paraparitāpanānuyogamanuyutto: idha brāhmaṇa, ekacco puggalo orabhiko hoti, sūkariko sākuntiko2 māgaviko ḷuddo macchaghātako coro coraghātako bandhanāgāriko, ye vā panaññepi keci kurūrakammantā,ayaɱ vuccati brāhmaṇa, puggalo parantapo paraparitāpanānuyogamanuyutto.

-------------------------
1. Ubbaṭṭhakopi-machasaɱ ,ubbhatthakopi-syā 2. Sākuṇiko-machasaɱ.

[BJT Page 636]

Katamo ca brāhmaṇa, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto: idha brāhmaṇa, ekacco puggalo rājā vā hoti khattiyo muddhābhisitto1, brāhmaṇā vā mahāsāḷo, so puratthimena nagarassa navaɱ santhāgāraɱ kārāpetvā kesamassuɱ ohāretvā kharājinaɱ nivāsetvā sappitelena kāyaɱ abbhañjitvā migavisāṇena2 piṭṭhiɱ kaṇaḍūvamāno santhāgāraɱ pavisati saddhiɱ mahesiyā brāhmaṇena ca purohitena. So tattha anantarahitāya bhūmiyā haritupattāya3 seyyaɱ kappeti, ekissā gāviyā sarūpavacchāya yaɱ ekasmiɱ thane khiraɱ hoti, tena rājā yāpeti. Yaɱ dutiyasmiɱ thane khīraɱ hoti, tena mahesi yāpeti. Yaɱ tatiyasmiɱ thane khiraɱ hoti, tena brāhmaṇo purohito yāpeti. Yaɱ catutthasmiɱ thane khīraɱ hoti, tena aggiɱ juhanti. Avasesena vacchako yāpeti. So evamāha: 'ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettikā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu yūpatthāya, ettakā dabbā lūyantu barihisatthāyā'ti.4 Yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaɱ vuccati brāhmaṇa, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.

Katamo ca brāhmaṇa, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sitībhūto sukhapaṭisaɱvedi brahmabhūtena attanā viharati: 'idha brāhmaṇa, tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ kule paccājāto, so taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhā paṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ, yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti. So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñāti parivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati.

-------------------------
1.Muddhāvasitto-machasaɱ 2.Magavisāṇena-machasaɱ 3. Haritūpalittāya-machasaɱ,syā 4. Parisatthāyāti-syā.

[BJT Page 638]

So evaɱ pabbajito samāno bhikkhūnaɱ sikkhāsājivasamāpanno pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajji dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaɱ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaɱ pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvādaɱ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaɱvādako lokassa. Pisunaɱ vācaɱ pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaɱ bhedāya,amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya, iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā, samaggārāmo samaggarato samagganandi samaggakaraṇiɱ vācaɱ bhāsitā hoti. Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaɱ vācaɱ bhāsitā hoti. Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiɱ vācaɱ bhāsitā kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ.

So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattuparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahanā paṭivirato hoti āmakadhaññapaṭiggahanā paṭivirato hoti. Āmakamaɱsapaṭiggahanā paṭivirato hoti. Itthikumārikapaṭiggahanā paṭivirato hoti. Dāsidāsapaṭiggahanā paṭivirato hoti. Ajeḷakapaṭiggahanā paṭivirato hoti. Kukkuṭasūkarapaṭiggahanā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti. Khettavatthupaṭiggahanā paṭivirato hoti. Dūteyyapahīnagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaɱsakuṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evamevaɱ bhikkhu santuṭṭho hoti kāyaparihāri kena cīvarena, kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti.

So cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,tassa saɱvarāya paṭipajjati,rakkhati cakkhundriyaɱ,cakkhundriyesaɱvaraɱ āpajjati.
So sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ sotendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,tassa saɱvarāya paṭipajjati,rakkhati sotendriyaɱ, sotendriyesaɱvaraɱ āpajjati.

So ghānena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ ghānendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,tassa saɱvarāya paṭipajjati,rakkhati ghānendriyaɱ,ghānendriye saɱvaraɱ āpajjati.
So jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ jivhendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,tassa saɱvarāya paṭipajjati,rakkhati jivhendriyaɱ,jivhendriye saɱvaraɱ āpajjati.
So kāyena phoṭṭhabbaɱ phūsitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ kāyendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,tassa saɱvarāya paṭipajjati,rakkhati kāyendriyaɱ,kāyendriye saɱvaraɱ āpajjati.
So manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ manendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,tassa saɱvaraɱ paṭipajjati,rakkhati manendriyaɱ,manendriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti

[BJT Page 640]

So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaɱ senāsanaɱ bhajati. Araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapattaɱ abbhokāsaɱ palālapuñjaɱ.
So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ panidhāya, parimukhaɱ satiɱ upaṭṭhapetvā. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaɱ parisodheti, thīnamiddhaɱ pahāya vigatatīnamiddho viharati ālokasaññi sato sampajāno. Thīnamiddhā cittaɱ parisodheti, uddaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto. Uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.

So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti:upekkhako satimā sukhavihārīti taɱ tatiyaɱ jhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaɱ atthaṅgamā1 adukkhaɱ asukhaɱ2 upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ3 upasampajja viharati.
So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte4 pubbe nivāsānussatiñāṇāya cittaɱ abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ: ekampi jātiɱ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattārīsamipi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto amutra udapādiɱ5 tatrāpāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

[BJT Page 642]

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 sattānaɱ cūtupapātañāṇāya cittaɱ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmeti, so idaɱ dukkhanti yathābhūtaɱ pajānāti, ayaɱ dukkhasamudayoti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodhoti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodhagāminīpaṭipadāti yathābhūtaɱ pajānāti. Ime āsavāni yathābhūtaɱ pajānāti, ayaɱ āsavasamudayoti yathābhūtaɱ pajānāti, ayaɱ āsavanirodhoti yathābhūtaɱ pajānāti, ayaɱ āsavanirodhagāminīpaṭipadāti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccati, bhavāsavāpi cittaɱ vimuccati, avijjāsavāpi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti. Ayaɱ vuccati brāhmaṇa, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sītibhūto sukhapaṭisaɱvedi brahmabhūtena attanā viharatī'ti.

Evaɱ vutte ghoṭamukho brāhmaṇo āyasmantaɱ udenaɱ etadavoca: abhikkantaɱ bho udena, abhikkantaɱ bho udena, seyyathāpi bho udena, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaɱ bhotā udenena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ udenaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ udeno dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gata'nti.

Mā kho maɱ tvaɱ brāhmaṇa,saraṇaɱ agamāsi, tameva tvaɱ bhagavantaɱ saraṇaɱ gaccha yamahaɱ saraṇaɱ gatoti.

Kahaɱ pana bho udena, etarahi so bhavaɱ gotamo viharati arahaɱ sammāsambuddhoti?
Parinibbuto kho brāhmaṇa, etarahi so bhagavā arahaɱ sammāsambuddhoti.

[BJT Page 644]

Sace hi mayaɱ bho udena, suṇeyyāma taɱ bhavantaɱ gotamaɱ dassu yojanesu, dasapi mayaɱ yojanāni gaccheyyāma taɱ bhavantaɱ gotamaɱ dassanāya arahantaɱ sammāsambuddhaɱ. Sace mayaɱ bho udena, suṇeyyāma taɱ bhavantaɱ gotamaɱ vīsatiyā yojanesu,vīsatipi mayaɱ yojanāni gaccheyyāma taɱ bhavantaɱ gotamaɱ dassanāya arahantaɱ sammāsambuddhaɱ. Sace hi mayaɱ bho udena, suṇeyyāma taɱ bhavantaɱ gotamaɱ tiɱsāya yojanesu, tiɱsmapi mayaɱ yojanāni gaccheyyāma taɱ bhavantaɱ gotamaɱ dassanāya arahantaɱ sammāsambuddhaɱ. Sace mayaɱ bho udena, suṇeyyāma taɱ bhavantaɱ gotamaɱ cattārisāya yojanesu, cattārismapi mayaɱ yojanāni gaccheyyāma taɱ bhavantaɱ gotamaɱ dassanāya arahantaɱ sammāsambuddhaɱ. Sace mayaɱ bho udena, suṇeyyāma taɱ bhavantaɱ gotamaɱ paññāsāya yojanesu, paññāsampi mayaɱ yojanāni gaccheyyāma taɱ bhavantaɱ gotamaɱ dassanāya arahantaɱ sammāsambuddhaɱ. Yojanasatepi [page 163] mayaɱ bho udena, suṇeyyāma taɱ bhavantaɱ gotamaɱ, yojanasatampi mayaɱ gaccheyyāma taɱ bhavantaɱ gotamaɱ dassanāya arahantaɱ sammāsambuddhaɱ. Yato ca kho bho udena, parinibbuto so bhavaɱ gotamo, parinibbutampi mayaɱ taɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāma dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ udeno dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Atthi ca me bho udena, aṅgarājā devasikaɱ niccabhikkhaɱ dadāti. Tatohaɱ bhoto udenassa ekaɱ niccabhikkhaɱ dadāmīti.

Kiɱ pana te brāhmaṇa, aṅgarājā devasikaɱ niccabhikkhaɱ dadātīti? Pañca bho udena, kahāpaṇasatānīti na kho no brāhmaṇa, kappati jātarūparajata paṭiggahetunti.

Sace taɱ bhoto udenassa na kappati, vihāraɱ bhoto udenassa kārāpessāmīti.
Sace kho me tvaɱ brāhmaṇa, vihāraɱ kārāpetukāmo,pāṭalīputte saṅghassa upaṭṭhānasālaɱ kārāpehīti.

Imināpahaɱ1 bhoto udenassa bhiyyosomattāya attamano abhiraddho, yaɱ maɱ bhavaɱ udeno saṅghe dāne2 samādapeti. Esāhaɱ3 bho udena, etissā ca niccabhikkhāya aparāya ca niccabhikkhāya pāṭaliputte saṅghassa upaṭṭhānasālaɱ kārāpessāmiti.

Atha kho ghoṭamukho brāhmaṇo etissā ca niccabhikkhāya aparāya ca niccabhikkhāya pāṭaliputte saṅghassa upaṭṭhānasālaɱ kārāpesi. Sā etarahi ghoṭamukhiti vuccatīti. [page 164]

Ghoṭamukhasuttaɱ catutthaɱ

-------------------------
1.Imināhaɱ-syā,imināpavaɱ-[PTS 2.] Dānaɱ-[PTS 3.] Sohaɱ-sīmu

[BJT Page 646]

2.5.5.
Caṅkīsuttaɱ.

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ yena opasādaɱ1 nāma kosalānaɱ brāhmaṇagāmo tadavasari. Tatra sudaɱ bhagavā opasāde viharati uttarena opasādaɱ1 devavane sālavane. Tena kho pana samayena caṅkībrāhmaṇo opasādaɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rājabhoggaɱ raññā pasenadinā kosalena dinnaɱ rājadāyaɱ brahmadeyyaɱ.

Assosuɱ kho opasādakā brāhmaṇagahapatikā: 'samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ opasādaɱ anuppatto opasāde viharati uttarena opasādaɱ devavane sālavane
Taɱ kho pana bhagavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā'ti. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti, so dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī'ti.

Atha kho opasādakā2 brāhmaṇagahapatikā opasādā nikkhamitvā saṅghāsaṅghī3 gaṇībhūtā uttarena mukhā4 gacchanti yena devavanaɱ sālavanaɱ. Tena kho pana samayena caṅkī brāhmaṇo upari pāsāde divāseyyaɱ upagato hoti. Addasā kho caṅkī brahmaṇo opasādake brāhmaṇagahapatike, opasādā nikkhamitvā saṅghāsaṅghī3 gaṇībhūte uttarena mukhe gacchante yena devavanaɱ sālavanaɱ5, disvāna khattaɱ āmantesi: kinnu kho bho khatte, opasādakā brāhmaṇagahapatikā opasādā nikkhamitvā saṅghāsaṅghī3 gaṇībhūtā uttarena mukhā4 gacchanti yena devavanaɱ sālavananti.
Atthi bho caṅkī, samaṇo bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ opasādaɱ anuppatto opasāde viharati uttarena opasādaɱ devavane sālavane. Taɱ kho pana bhagavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā'ti. Tamete bhavantaɱ gotamaɱ dassanāya upasaṅkamanti'ti.

--------------------------
1. Opāsādaɱ-machasaɱ,syā 2 opāsādakā-machasaɱ,syā 3. Saṅghasaṅghī-syā,machasaɱ, 4. Uttarena mukhe-[PTS 5.] Uttarena mukhaɱ yena devavanaɱ salavanaɱ tenusaṅkamante-machasaɱ.

[BJT Page 648]

Tena hi bho khatte, yena opasādakā brāhmaṇagahapatikā tenupasaṅkama, upasaṅkamitvā opasādake brāhmaṇagahapatike evaɱ vadehi: caṅkī bho brāhmaṇo evamāha: āgamentu kira bhavanto, caṅkīpi brāhmaṇo samaṇaɱ getamaɱ dassanāya upasaṅkamissati'ti. Evaɱ bhoti kho so khatto1 caṅkissa brāhmaṇassa [page 165] paṭissutvā yena opasādakā brāhmaṇagahapatikā tenupasaṅkami, upasaṅkamitvā opasādake brāhmaṇagahapatike etadavoca: caṅkī bho brāhmaṇo evamāha: āgamentu kira bhavanto, caṅkīpi brāhmaṇo samaṇaɱ gotamaɱ dassanāya upasaṅkamissati'ti.

Tena kho pana samayena nānāverajjakānaɱ brāhmaṇānaɱ pañcamattāni brāhmaṇasatāni opasāde paṭivasanti kenacideva karaṇīyena. Assosuɱ kho te brāhmaṇā caṅkī kira brāhmaṇo samaṇaɱ gotamaɱ dassanāya upasaṅkamissati'ti. Atha kho te brāhmaṇā yena caṅkī brāhmaṇo tenupasaṅkamiɱsu, upasaṅkamitvā caṅkiɱ brāhmaṇaɱ etadavocuɱ: saccaɱ kira bhavaɱ caṅkī samaṇaɱ gotamaɱ dassanāya upasaṅkamissatī'ti.

Evaɱ kho me bho hoti,ahampi samaṇaɱ gotamaɱ dassanāya upasaṅkamissāmīti.

Mā bhavaɱ caṅkī samaṇaɱ gotamaɱ dassanāya upasaṅkami. Na arahati bhavaɱ caṅkī samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ, samaṇotveva gotamo arahati bhavantaɱ caṅkiɱ dassanāya upasaṅkamituɱ. Bhavaɱ hī caṅkī ubhato sujāto mātito ca pitito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, yampi bhavaɱ caṅkī ubhato sujāto mātito ca pītito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Imināpaṅgena na arahati bhavaɱ caṅkī samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ, samaṇotveva gotamo arahati bhavantaɱ caṅkiɱ dassanāya upasaṅkamituɱ. Yampi bhavaɱ hi caṅkī aḍḍho mahaddhano mahābhogo imināpaṅgena na arahati bhavaɱ caṅkī samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ, samaṇotveva gotamo arahati bhavantaɱ caṅkiɱ dassanāya upasaṅkamituɱ. Yampi bhavaɱ hi caṅkī tiṇṇaɱ vedanānaɱ pāragu sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ,padako veyyākaraṇaṇo lokāyatamahāpurisalakkhaṇesu anavayo imināpaṅgena na arahati bhavaɱ ḍaṅki samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ, yampi bhavaɱ hi caṅkī abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī2 akkhuddāvakāso dassanāya imināpaṅgena na arahati bhavaɱ caṅkī samaṇaɱ gotamaɱ dasnāya upasaṅkamituɱ, samaṇotveva gotamo arahati bhavantaɱ caṅkiɱ dassanāya upasaṅkamituɱ. Yampi bhavaɱ caṅkī, sīlavā vuddhasīlī vuddhasīlena samannāgato imināpaṅgena na arahati bhavaɱ caṅkī samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Yampi bhavaɱ hi caṅkī kalyāṇavāco kalyāṇavākkaraṇo [page 166] poriyā vācāya samannāgato vissaṭṭhāya aneḷagaḷāya atthassa viññāpaniyā imināpaṅgena na arahati bhavaɱ caṅkī samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ, yampi bhavaɱ caṅkī, bahunnaɱ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti imināpaṅgena na arahati bhavaɱ caṅkī samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ, yampi bhavaɱ hi caṅkī rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito imināpaṅgena na arahati bhavaɱ caṅkī samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ, yampi bhavaɱ caṅkī brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito imināpaṅgena na arahati bhavaɱ caṅkī samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ, yampi bhavaɱ caṅkī opasādaɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rājabhoggaɱ raññaɱ pasenadinā kosalena dinnaɱ rājadāyaɱ brahmadeyyaɱ. Yampi bhavaɱ caṅkī opasādaɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rājabhoggaɱ raññā pasenadinā kosalena dinnaɱ rājadāyaɱ brahmadeyyaɱ imināpaṅgena na arahati bhavaɱ caṅkī samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ caṅkiɱ dassanāya upasaṅkamitu'nti.

--------------------------
1.Khattā-[PTS 2.] Brahmavacchasī-sīmu, machasaɱ,syā 3. Rañño-[PTS]

[BJT Page 650]

Evaɱ vutte caṅkī brāhmaṇo te brāhmaṇe etadavoca: tena hi bho, mamapi suṇātha yathā mayameva arahāma taɱ bhavantaɱ gotamaɱ1 dassanāya upasaṅkamituɱ. Na tveva arahati so bhavaɱ gātamo amhākaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalū bho gotamo ubhato sujāto mātito ca pitito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi bho samaṇo gotamo ubhato sujāto mātito ca pitato ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalū bho gotamo pahūtaɱ hiraññasuvaṇṇaɱ pahāya pabbajito bhumigatañca vehāsaṭṭhañca yampi bho samaṇo gotamo pahutaɱ hiraññasuvaṇṇaɱ pahāya pabbajito bhūmigatañca vehāsaṭṭhañca imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo daharo samāno susukālakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaɱ pabbajito imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.
Samaṇo khalu bho gotamo akāmakānaɱ mātāpitunnaɱ assumukhānaɱ rudantānaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo abhirūpo dassanīyo pasādiko paramāya vaṇṇapokkharatāya samannāgato [page 167] brahmavaṇṇī brahmavaccasī2 akkhuddāvakāso dassanāya imināpaṅgena na arahati kho bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo sīlavā ariyasilī kusalasīlī kusalasīlena samannāgato imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagaḷāya atthassa viññāpaniyā imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.
Samaṇo khalu bho gotamo bahunnaɱ ācariyapācariyo imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.
Samaṇo khalu bho gotamo khīṇakāmarāgo vigatacāpallo3 imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.
Samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo uccākulā pabbajito asambhinnā khattiyakulā imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

--------------------------
1. Samaṇaɱ gotamaɱ-syā 2.Brahmavacchasī- sīmu, machasaɱ,syā. 3. Vigatapapañco-sīmu.

[BJT Page 652]

Samaṇo khalu bho gotamo aḍḍhakulā1 pabbajito mahaddhanā mahābhogā imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇaɱ khalu bho gotamaɱ tiroraṭṭhā tirojanapadā sampucchituɱ āgacchanti imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇaɱ khalu bho gotamaɱ anekāni devatāsahassāni pāṇehi saraṇaɱ gatāni imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇaɱ khalu bho gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaɱ sammāsambuddho vijjācaranasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ1 buddho bhagavāti imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo dvattiɱsamahāpurisalakkhaṇehi samannāgato imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇaɱ khalu bho gotamaɱ rājā māgadho seniyo bimbisāro saputtadāro pāṇehi saraṇaɱ gato imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇaɱ khalu bho gotamaɱ rāja pasenadi kosalo saputtadāro pāṇehi saraṇaɱ gato imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ, atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇaɱ khalu bho gotamaɱ brāhmaṇo pokkharasāti saputtadāro pāṇehi saraṇaɱ gato imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ , atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo opasādaɱ anuppatto opasāde viharati uttarena opasādaɱ devavane sālavane. Ye pana kho keci samaṇā vā brāhmaṇā vā amhākaɱ gāmakkhettaɱ āgaccanti. Atithi no te honti. Atithi kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā, yampi bho samaṇo gotamo opasādaɱ anuppatto opasāde viharati uttarena opasādaɱ devavane sālavane. Atithi asmākaɱ2 samaṇo gotamo. Atithi kho panambhehi sakkātabbā garukātabbo mānetabbo pūjetabbo. [page 168] iminā paṅgena3 na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ. Ettakaɱ kho ahaɱ bho tassa bhoto gotamassa vaṇṇaɱ pariyāpuṇāmi. Na ca so bhavaɱ gotamo ettakavaṇṇo, aparimāṇavaṇṇo hi so bhavaɱgotamo. Ekamekenapi bho, aṅgena samannāgato na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ. Tena hi bho sabbeva mayaɱ samaṇaɱ gotamaɱ dassanāya upasaṅkamissāmā'ti.

--------------------------
1. Addhakulā-syā 2. Atithamhākaɱ-machasaɱ 2. Atithismākaɱ-[PTS 3.] Imināpanaṅgena bho-sīmu.

[BJT Page 654]

Atha kho caṅkī brāhmaṇo mahatā brāhmaṇagaṇena saddhiɱ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Tena kho pana samayena bhagavā vuddhehi vuddhehi1 brāhmaṇehi saddhiɱ kiñci kiñci kathaɱ sārāṇīyaɱ vītisāretvā nisinno hoti.

Tena kho pana samayena kāpaṭiko2 nāma māṇavo daharo vuttasiro soḷāsavassuddesiko jātiyā, tiṇṇaɱ vedānaɱ pāragu sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, tassaɱ parisāyaɱ nisinno hoti. So vuddhānaɱ brāhmaṇānaɱ bhagavatā saddhiɱ mantayamānānaɱ antarantarā kathaɱ opāteti. Atha kho bhagavā kāpaṭikaɱ māṇavaɱ apasādesi: māyasmā bhāradvājo vuddhānaɱ vuddhānaɱ brāhmaṇānaɱ mantayamānānaɱ antarantarā kathaɱ opātetu3, kathāpariyosānaɱ āyasmā bharadvājo āgametu'ti. Evaɱ vutte caṅkī brāhmaṇo bhagavantaɱ etadavoca: mā bhavaɱ gotamo kāpaṭikaɱ māṇavaɱ apasādesi, kulaputto ca kāpaṭiko māṇavo bahussuto ca kāpaṭiko māṇavo kalyāṇavākkaraṇo va kāpaṭiko māṇavo paṇḍito ca kāpaṭiko māṇavo, pahoti ca kāpaṭiko māṇavo bhotā gotamena saddhiɱ asmiɱ vacane patimantetu'nti.

Atha kho bhagavato etadahosi :'addhā [page 169] kho kāpaṭikassa māṇavassa tevijjake pāvacane kataɱ4 bhavissati. Tathā hi naɱ brāhmaṇā sampurekkharontī'ti. Atha kho kāpaṭikassa māṇavassa etadahosi: 'yadā me samaṇo gotamo cakkhunā cakkhuɱ upasaɱharissati, athāhaɱ samaṇaɱ gotamaɱ pañhaɱ pucchissāmī'ti. Atha kho bhagavā kāpaṭikassa māṇavassa cetasā cetoparivitakkamaññāya yena kāpaṭiko māṇavo tena cakkhūni upasaɱhāsi. Atha kho kāpaṭikassa māṇavassa etadahosi: 'samannāharati kho maɱ samaṇo gotamo, yannūnāhaɱ samaṇaɱ gotamaɱ pañhaɱ puccheyyanti. Atha kho kāpaṭiko māṇavo bhagavantaɱ etadavoca: 'yamidaɱ bho gotama, brāhmaṇānaɱ porāṇānaɱ mantapadaɱ itihitiha paramparāya piṭakasampadāya, tattha ca brāhmaṇā ekaɱsena niṭṭhaɱ gacchanti. ' Idameva saccaɱ moghamañña'nti, idha bhavaɱ gotamo kimāhā'ti.
Kiɱ pana bhāradvāja, atthi koci brāhmaṇānaɱ ekabrāhmaṇopi yo evamāhaɱ: 'ahametaɱ jānāmi, ahametaɱ passāmi: 'idameva saccaɱ moghamañña'nti.

No hidaɱ bho gotama.

Kiɱ pana bhāradvāja, atthi koci brāhmaṇānaɱ ekācariyopi ekācariyapācariyopi yāva sattamā ācariyamahayugāpi, yo evamāha: ahametaɱ jānāmi, ahametaɱ passāmi, idameva saccaɱ moghamaññanti.

Nohidaɱ bho gotama.

-------------------------
1.Vuḍḍhehi vuḍḍhehi-syā 2. Kāpadiko-syā, kāpaṭhīko-[PTS 3.] Opātetuɱ-sīmu, opātesi-syā 4. Kathaɱ-sīmu,kathā-machasaɱ.

[BJT Page 656]

Kiɱ pana bhāradvāja, yepi te brāhmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro, yesamidaɱ etarahi brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samihitaɱ tadanugāyanti tadanu bhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti. Seyyathīdaɱ1: 'aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu. Tepi evamāhaɱsu: 'mayametaɱ jānāma, mayametaɱ passāma: 'idameva saccaɱ moghamañña'nti. [page 170]

No hidaɱ bho gotama.

Iti kira bhāradvāja, natthi koci brāhmaṇānaɱ ekabrāhmaṇopi yo evamāha: 'ahametaɱ jānāmi, ahametaɱ passāmi, idameva saccaɱ moghamañña'nti. Natthi koci brāhmaṇānaɱ ekācariyopi ekācariyapācariyopi yāva sattamā ācariyamahayugā, yo evamāha: 'ahametaɱ jānāmi, ahametaɱ passāmi, idameva saccaɱ moghamañña'nti. Yepi te brāhmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro. Yesamidaɱ etarahi brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samihitaɱ tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti. Seyyathīdaɱ: 'aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu' tepi na evamāhaɱsu: 'mayametaɱ jānāma, mayametaɱ passāma, idameva saccaɱ moghamañña'nti.

'Seyyathāpi bhāradvāja, andhaveṇi2 paramparāsaɱsattā purimopi na passati, majjhimopi na passati, pacchimopi na passati. Evameva kho bhāradvāja, andhaveṇūpamaɱ maññe brāhmaṇānaɱ bhāsitaɱ sampajjati. Purimopi na passati, majjhimopi na passati, pacchimopi na passati. Taɱ kiɱ maññasi bhāradvāja, na nu evaɱ sante brāhmanānaɱ amūlikā saddhā sampajjati'ti.

Na khottha3 bho gotama, brāhmaṇā saddhāyeva payirupāsanti, anussavāpettha brāhmaṇā payirupāsantī'ti.

Pubbeva kho tvaɱ bhāradvāja, saddhaɱ agamāsi, anussavaɱ idāni vadesi. Pañca kho ime bhāradvāja, dhammā diṭṭhevadhamme dvidhā vipākā. Katame pañca: saddhā ruci anussavo ākāraparivitakko diṭṭhinijjhānakkhanti. Ime kho bhāradvāja, pañca dhammā diṭṭheva dhamme dvidhā vipākā. Api ca bhāradvāja, susaddahitaɱ yeva hoti, tañca hoti rittaɱ tucchaɱ musā, no cepi susaddahitaɱ hoti, bhūtaɱ tacchaɱ anaññathā. Api ca bhāradvāja, surucitaɱ yeva hoti. Tañca hoti rittaɱ tucchaɱ musā, no cepi susaddahitaɱ hoti, bhūtaɱ tacchaɱ anaññathā. Api ca bhāradvāja, svānussutaɱ yeva hoti. Tañca hoti rittaɱ tucchaɱ musā, no cepi susaddahitaɱ hoti, bhūtaɱ tacchaɱ anaññathā. Api [page 171] ca bhāradvāja suparivitakkitaɱ yeva hoti. Tañca hoti rittaɱ tucchaɱ musā, no cepi susaddahitaɱ hoti. Api ca bhāradvāja sunijjhāyitaɱ yeva hoti tañca hoti rittaɱ tucchaɱ musā, no cepi sunijjhāyitaɱ hoti, bhūtaɱ tacchaɱ anaññathā. Saccamanurakkhatā bhāradvāja, viññunā purisena nālamettha ekaɱsena niṭṭhaɱ gantuɱ 'idameva sacchaɱ moghamañña'nti.

-------------------------
1. Seyyathīdaɱ-chasaɱ 2.Andhaveṇu-sīmu. 3. Na khvettha-sīmu,machasaɱ,syā.

[BJT Page 658]

Kittāvatā pana bho gotama, saccānurakkhanā hoti, kittāvatā saccamanurakkhati? Saccānurakkhanaɱ mayaɱ bhavantaɱ gotamaɱ pucchāmā'ti.

Saddhā cepi bhāradvāja, purisassa hoti, 'evaɱ me saddhā'ti iti vadaɱ saccamanurakkhati, na tveva tāva ekaɱsena niṭṭhaɱ gacchati: 'idameva saccaɱ moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaɱ saccānurakkhanaɱ paññāpema. Na tve tāva saccānubodho hoti.1

Ruci cepi bhāradvāja, purisassa hoti, 'evaɱ me ruci'ti iti vadaɱ saccamanurakkhati, na tveva tāva ekaɱsena niṭṭhaɱ gacchati: 'idameva saccaɱ moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaɱ saccānurakkhanaɱ paññāpema. Na tve tāva saccānubodho hoti.1

Anussavo cepi bhāradvāja,purisassa hoti,'evaɱ me anussavo'ti iti vadaɱ saccamanurakkhati, na tveva tāva ekaɱsena niṭṭhaɱ gacchati: 'idameva saccaɱ moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaɱ saccānurakkhanaɱ paññāpema. Na tve tāva saccānubodho hoti.1

Ākāraparivitakko cepi bhāradvāja, purisassa hoti. 'Evaɱ me ākāraparivitakkana'ti iti vadaɱ saccamanurakkhati,na tveva tāva ekaɱsena niṭṭhaɱ gacchati:'idameva saccaɱ moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaɱ saccānurakkhanaɱ paññāpema. Na tve tāva saccānubodho hoti.1

Diṭṭhinijjhānakkhanti cepi bhāradvāja, purisassa hoti, 'evaɱ me diṭṭhinijjhānakkhantī'ti iti vadaɱ saccamanurakkhati, na tveva tāva ekaɱsena niṭṭhaɱ gacchati:'idameva saccaɱ moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaɱ saccānurakkhanaɱ paññāpema. Na tve tāva saccānubodho hoti.1

Ettāvatā bho gotama, saccānurakkhanā hoti, ettāvatā saccamanurakkhati, ettāvatā ca mayaɱ saccānurakkhanaɱ pekkhāma. Kittāvatā pana bho gotama, saccānubodho hoti, kittāvatā saccamanubujjhati? Saccānubodhaɱ mayaɱ bhavantaɱ gotamaɱ pucchamā'ti.
Idha2 bhāradvāja bhikkhu aññataraɱ gāmaɱ vā nigamaɱ vā upanissāya viharati. Tamenaɱ3 gahapati vā gahapatiputto vā upasaṅkamitvā tīsu dhammesu samannesati: [page 172] lobhanīyesu dhammesu dosanīyesu dhammesu mohanīyesu dhammesu. Atthi nu kho imassa āyasmato tathārūpā lobhanīyā dhammā yathārūpehi lobhanīyehi dhammehi pariyādinnacitto ajānaɱ vā vadeyya jānāmīti, apassaɱ vā vadeyya passāmīti, paraɱ vā tathattāya4 samādapeyya yaɱ paresaɱ assa dīgharattaɱ ahitāya dukkhāyāti. Tamenaɱ samannesamāno evaɱ jānāti: natthi kho imassāyasmato tathārūpā lobhanīyā dhammā yathārūpehi lobhanīyehi dhammehī pariyādinnacitto ajānaɱ vā vadeyya jānāmīti apassaɱ vā vadeyya passāmīti, paraɱ vā tathattāya4 samādapeyya, yaɱ paresaɱ assa dīgharattaɱ ahitāya dukkhāyāti, tathā5 kho panimassāyasmato kāyasamācāro, tathā vacīsamācāro, yathā taɱ aluddhassa.Yaɱ kho pana ayamāyasmā dhammaɱ deseti, gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo, na so dhammo sudesiyo luddhenāti.

-------------------------
1. Ettāvatā-pe- hoti-machasaɱ ūnaɱ 2 idha kira-syā 3. Tameva-syā. 4 Tadatthāya-sīmu, machasaɱ 5. Tathārūpo-machasaɱ.

[BJT Page 660]

Yato naɱ samannesamāno visuddhaɱ lobhanīyehi dhammehi samanupassati1. Tato naɱ uttariɱ samannesati dosanīyesu dhammesu: atthi nu kho imassa āyasmato tathārūpā dosanīyā dhammā yathārūpehi dosanīyehi dhammehi pariyādinnacitto ajānaɱ vā vadeyya jānāmīti, apassaɱ vā vadeyya passāmīti, paraɱ vā tathattāya samādapeyya, yaɱ paresaɱ assa digharattaɱ ahitāya dukkhāyāti. Tamenaɱ samannesamāno evaɱ jānāti: natthi kho imassāyasmato tathārūpā dosanīyā dhammā, yathārūpehi dosanīyehi dhammehi pariyādinnacitto ajānaɱ vā vadeyya jānāmīti, apassaɱ vā vadeyya passāmīti, paraɱ vā tathattāya2 samādapeyya yaɱ paresaɱ assa dīgharattaɱ ahitāya dukkhāyā'ti. Tathā3 kho panimassāyasmato kāyasamācāro, tathā vacīsamācāro, yathā taɱ aduṭṭhassa. Yaɱ kho pana ayamāyasmā dhammaɱ deseti. Gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo, na so dhammo sudesiyo duṭṭhenāti.

Yato naɱ samannesamāno visuddhiɱ dosanīyehi dhammehi [page 173] samanupassati. Tato naɱ uttariɱ samannesati mohanīyesu dhammesu: atthi nu kho imassa āyasmato tathārūpā mohanīyā dhammā, yathā rūpehi mohanīyehi dhammehi pariyādinnacitto ajānaɱ vā vadeyya jānāmīti, apassaɱ vā vadeyya passāmīti. Paraɱ vā tathattāya2 samādapeyya, yaɱ paresaɱ assa dīgharattaɱ ahitāya dukkhāyāti. Tamenaɱ samannesamāno evaɱ jānāti: natthi kho imassāyasmato tathārūpā mohanīyā dhammā, yathārūpehi mohanīyehi dhammehi pariyādinnacitto ajānaɱ vā vadeyya jānāmīti, apassaɱ vā vadeyya passāmīti. Paraɱ vā tathattāya2 samādapeyya yaɱ paresaɱ assa dīgharattaɱ ahitāya dukkhāya. Tathā3 kho panimassāyasmato kāyasamācāro, tathā vacīsamācāro, yathā taɱ amūḷhassa. Yaɱ kho pana ayamāyasmā dhammaɱ deseti. Gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo na so dhammo sudesiyo mūḷhenā'ti.

Yato naɱ samannesamāno visuddhaɱ mohanīyehi dhammehi samanu passati. Atha tasmiɱ saddhaɱ niveseti. Saddhājāto upasaṅkamati upasaṅkamanto payirupāsati. Payirupāsanto sotaɱ odahati. Ohitasoto dhammaɱ suṇāti. Sutvā dhammaɱ dhāreti. Dhatānaɱ dhammānaɱ atthaɱ upaparikkhati. Atthaɱ upaparikkhato dhammā nijjhānaɱ khamanti. Dhammanijjhānakkhantiyā sati chando jāyati. Chandajāto ussahati. Ussahitvā tulayati. Tulayitvā pahadati. Pahitatto samāno kāyena ceva paramasaccaɱ sacchikaroti. Paññāya ca naɱ ativijjha passati. Ettāvatā kho bhāradvāja, saccānubodho hoti. Ettāvatā saccamanubujjhati. Ettāvatā ca mayaɱ saccānubodhaɱ paññāpema. Na tveva tāva4 saccānupatti hotīti.

-------------------------
1. Passati samanupassati-syā. 2. Tadatthāya-sīmu. 3. Tathārūpo-machasaɱ. 4. Na tveva-[PTS.]

[BJT Page 662]

Ettāvatā bho gotama, saccānubodho hoti, ettāvatā saccamanubujjhati, ettāvatā ca mayaɱ saccānubodhaɱ pekkhāma. Kittāvatā pana bho gotama, saccānupatti hoti? Kittāvatā saccamanupāpuṇāti? Saccānupattiɱ mayaɱ bhavantaɱ gotamaɱ pucchamāti. [page 174]

Tesaɱyeva kho bhāradvāja, dhammānaɱ āsevanā bhāvanā bahulī kammā saccānupatti hoti, ettāvatā kho bhāradvāja, saccānupatti hoti, ettāvatā saccamanupāpuṇāti, ettāvatā ca mayaɱ saccānupattiɱ paññāpemāti.

Ettāvatā bho gotama, saccānupatti hoti, ettāvatā saccamanupāpuṇāti, ettāvatā ca mayaɱ saccānupattiɱ pekkhāma. Saccānupattiyā pana bho gotama, katamo dhammo bahukāro? Saccānupattiyā bahukāraɱ dhammaɱ mayaɱ bhavantaɱ gotamaɱ pucchamāti.
Saccānupattiyā kho bhāradvāja, padhānaɱ bahukāraɱ. No cetaɱ padaheyya, nayidaɱ saccaɱ anupāpuṇeyya. Yasmā ca kho padahati, tasmā saccaɱ anupāpuṇāti. Tasmā saccānupattiyā padhānaɱ bahukāranti.

Padhānassa pana bho gotama, katamo dhammo bahukāro? Padhānassa bahukāraɱ dhammaɱ mayaɱ bhavantaɱ gotamaɱ pucchāmāti.

Padhānassa kho bhāradvāja, tulanā bahukārā. No cetaɱ tuleyya, nayidaɱ padaheyya. Yasmā ca kho tuleti, tasmā padahati. Tasmā padhānassa tulanā bahukārāti.

Tulanāya pana bho gotama, katamo dhammo bahukāro? Tulanāya bahukāraɱ dhammaɱ mayaɱ bhavantaɱ gotamaɱ pucchāmāti.

Tulanāya kho bhāradvāja, ussāho bahukāro. No cetaɱ ussaheyya, nayidaɱ tuleyya. Yasmā ca kho ussahati, tasmā tuleti. Tasmā tulanāya ussāho bahukāroti.

Ussāhassa pana bho gotama, katamo dhammo bahukāro? Ussāhassa bahukāraɱ dhammaɱ mayaɱ bhavantaɱ gotamaɱ pucchāmāti.

Ussāhassa kho bhāradvāja, chando bahukāro. No cetaɱ chando jāyetha, nayidaɱ ussaheyya. Yasmā ca kho chando jāyati, tasmā ussahati. Tasmā ussāhassa chando bahukāroti.

Chandassa pana bho gotama, katamo dhammo bahukāro? [page 175] chandassa bahukāraɱ dhammaɱ mayaɱ bhavantaɱ gotamaɱ pucchāmāti.

Chandassa kho bhāradvāja, dhammanijjhānakkhanti bahukārā. No cetaɱ dhammanijjhānaɱ khameyyuɱ, nayidaɱ chando jāyetha. Yasmā ca kho dhammanijjhānaɱ khamanti, tasmā chando jāyati. Tasmā chandassa dhammanijjhānakkhanti bahukārāti.

[BJT Page 664]

Dhammanijjhānakkhantiyā pana bho gotama, katamo dhammo bahukāro? Dhammanijjhānakkhantiyā bahukāraɱ dhammaɱ mayaɱ bhavantaɱ gotamaɱ pucchāmāti.

Dhammanijjhānakkhantiyā kho bhāradvāja, atthūpaparikkhā bahukārā. No cetaɱ atthaɱ upaparikkheyya, nayidaɱ dhammanijjhānaɱ khameyyuɱ. Yasmā ca kho atthaɱ upaparikkhati, tasmā dhammanijjhānaɱ khamanti. Tasmā dhammanijjhānakkhantiyā atthupaparikkhā bahukārāti.

Atthūpaparikkhāya pana bho gotama, katamo dhammo bahukāro atthūpaparikkhāya bahukāraɱ dhammaɱ mayaɱ bhavantaɱ gotamaɱ pucchāmāti.

Atthūpaparikkhāya kho bhāradvāja, dhammadhāraṇā bahukārā. No cetaɱ dhammaɱ dhāreyya, nayidaɱ atthaɱ upaparikkheyya. Yasmā ca kho dhammaɱ dhāreti, tasmā atthaɱ upaparikkhati. Tasmā atthupaparikkhāya dhammadhāraṇā bahukārāti.

Dhammadhāraṇāya pana bho gotama, katamo dhammo bahukāro? Dhammadhāraṇāya bahukāraɱ dhammaɱ mayaɱ bhavantaɱ gotamaɱ pucchāmāti.

Dhammadhāraṇāya kho bhāradvāja, dhammasavanaɱ bahukāraɱ no cetaɱ dhammaɱ suṇeyya, nayidaɱ dhammaɱ dhāreyya. Yasmā ca kho dhammaɱ suṇāti, tasmā dhammaɱ dhāreti tasmā dhammadhāraṇāya dhammasavanaɱ bahukāranti.

Dhammasavanassa pana bho gotama, katamo dhammo bahukāro? Dhammasavanassa bahukāraɱ dhammaɱ mayaɱ bhavantaɱ gotamaɱ pucchāmāti.

Dhammasavanassa kho bhāradvāja, sotāvadhānaɱ [page 176] bahukāraɱ. No cetaɱ sotaɱ odaheyya, na idaɱ dhammaɱ suṇeyya. Yasmā ca kho sotaɱ odahati, tasmā dhammaɱ suṇāti tasmā dhammasavanassa sotāvadhānaɱ bahukāranti.

Sotāvadhānassa pana bho gotama, katamo dhammo bahukāro? Sotāvadhānassa bahukāraɱ dhammaɱ mayaɱ bhavantaɱ gotamaɱ pucchāmāti.

Sotāvadhānassa kho bhāradvāja, payirupāsanā bahukārā. No cetaɱ payirupāseyya, nayidaɱ sotaɱ odaheyya. Yasmā ca kho payirupāsati. Tasmā sotaɱ odahati. Tasmā sotāvadhānassa payirupāsanā bahukārāti.

Payirupāsanāya pana bho gotama, katamo dhammo bahukāro? Payirupāsanāya bahukāraɱ dhammaɱ mayaɱ bhavantaɱ gotamaɱ pucchāmāti.

Payirupāsanāya kho bhāradvāja, upasaṅkamanaɱ bahukāraɱ. No cetaɱ upasaṅkameyya, nayidaɱ payirupāseyya. Yasmā ca kho upasaṅkamati, tasmā payirupāsati. Tasmā payirupāsanāya upasaṅkamanaɱ bahukāranti.

Upasaṅkamanassa pana bho gotama, katamo dhammo bahukāro? Upasaṅkamanassa bahukāraɱ dhammaɱ mayaɱ bhavantaɱ gotamaɱ pucchāmāti.

[BJT Page 666]

Upasaṅkamanassa kho bhāradvāja, saddhā bahukārā. No cetaɱ saddhā jāyetha, nayidaɱ upasaṅkameyya. Yasmā ca kho saddhā jāyati, tasmā upasaṅkamati. Tasmā upasaṅkamanassa saddhā bahukārāti.

Saccānurakkhanaɱ mayaɱ bhavantaɱ gotamaɱ apucchimha. Saccānurakkhanaɱ bhavaɱ gotamo byākāsi. Tañca panamhākaɱ ruccati ceva khamati ca, tena camhā attamanā. Saccānubodhaɱ1 mayaɱ bhavantaɱ gotamaɱ apucchimha. Saccānubodhaɱ1 bhavaɱ gotamo byākāsi. Tañca panamhākaɱ ruccati ceva khamati ca, tena camhā attamanā. Saccānupattiɱ mayaɱ bhavantaɱ gotamaɱ apucchimha. Saccānupattiɱ bhavaɱ gotamo byākāsi. Tañca panamhākaɱ ruccati ceva khamati ca, tena camhā attamanā. Saccānupattiyā bahukāraɱ dhammaɱ mayaɱ bhavantaɱ [page 177] gotamaɱ apucchimha. Saccānupattiyā bahukāraɱ dhammaɱ bhavaɱ gotamo byākāsi. Tañca panamhākaɱ ruccati ceva khamati ca, tena camhā attamanā. Yaɱ yadeva ca pana mayaɱ bhavantaɱ gotamaɱ apucchimha, taɱ tadeva bhavaɱ gotamo byākāsi. Tañca panamhākaɱ ruccati ceva khamati ca, tena camhā attamanā.

Mayaɱ hi bho gotama, pubbe evaɱ jānāma: ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā, ke ca dhammassa aññātāroti. Ajanesi vata me bhavaɱ gotamo samaṇesu samaṇapemaɱ, samaṇesu samaṇapasādaɱ, samanesu samaṇagāravaɱ. Abhikkantaɱ bho gotama abhikkantaɱ bho gotama, seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya,mūḷhassa vā maggaɱ ācikkheyya' andhakāre vā telapajjotaɱ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhagavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

Caṅkīsuttaɱ pañcamaɱ.

-------------------------
1.Saccamanubodhaɱ-syā.

[BJT Page 668]

2.5.6.
Phasukārīsuttaɱ.

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho esukārī brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisidi. Ekamantaɱ nisinno kho esukārī brāhmaṇo bhagavantaɱ etadavoca:

Brāhmaṇā bho gotama, catasso pāricāriyā paññāpenti. Brāhmaṇassa pāricariyaɱ paññāpenti, khattiyassa pāricariyaɱ paññāpenti, vessassa pāricariyaɱ paññāpenti, suddassa pāricariyaɱ paññāpenti. Tatridaɱ bho gotama, brāhmaṇā brāhmaṇassa [page 178] pāricariyaɱ paññāpenti, brāhmaṇo vā brāhmaṇaɱ paricareyya, khattiyo vā brāhmaṇaɱ paricareyya, vesso vā brāhmaṇaɱ paricareyya, suddo vā brāhmaṇaɱ paricareyyāti. Idaɱ kho bho gotama, brāhmaṇā brāhmaṇassa pāricariyaɱ paññāpenti. Tatīradaɱ bho gotama, brāhmaṇā khattiyassa pāricariyaɱ paññāpenti. Khattiyo vā khattiyaɱ paricareyya, vesso vā khattiyaɱ paricareyya, suddo vā khattiyaɱ paricareyyāti. Idaɱ kho bho gotama, brāhmaṇā khattiyassa pāricariyaɱ paññāpenti. Tatīradaɱ bho gotama brāhmaṇā vessassa pāricariyaɱ paññāpenti. Vessā vā vessaɱ paricareyya, suddo vā vessaɱ paricareyyāti. Idaɱ kho bho gotama, brāhmaṇā vessassa pāricariyaɱ paññāpenti. Tatīradaɱ bho gotama, brāhmaṇā vessassa pāricariyaɱ paññāpenti. Tatīradaɱ bho gotama, brāhmaṇā suddassa pāricariyaɱ paññāpenti. Suddo vā suddaɱ paricareyya. Ko vā panañño suddaɱ paricarissatī'ti. Idaɱ kho bho gotama, brāhmaṇā suddassa pāricariyaɱ paññāpenti. Brāhmaṇā bho gātama, imā catasso pāricariyā paññāpenti. Idha bhavaɱ gotamo kimāhāti?

Kiɱ pana brāhmaṇa, sabbo loko brāhmaṇānaɱ etadabbhanūjānāti imā catasso pāricariyā paññāpentī'ti.1

Nohidaɱ bho gotama.

Seyyathāpi brāhmaṇa, puriso daḷiddo assako anāḷhiyo, tassa akāmakassa bilaɱ olaggeyyuɱ: idha te ambho purisa, maɱsaɱ khāditabbaɱ, mūlañca anuppadātabba'nti. Evameva kho brāhmaṇa, brāhmaṇā apaṭiññāya2 tesaɱ samaṇabrāhmaṇānaɱ. Atha ca panimā catasso paricariyā paññāpenti nāhaɱ brāhmaṇa, sabbaɱ paricaritabbanti vadāmi. Na panāhaɱ brāhmaṇa, sabbaɱ na paricaritabbanti vadāmi. Yaɱ hissa brāhmaṇa, paricarato, pāricariyāhetu pāpiyo assa na seyyo. Nāhantaɱ paricaritabbanti vadāmi. Yañca khvāssa brāhmaṇa, paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaɱ paricaritabbanti vadāmi.
-----------------------------
1.Paññapentuti-machasaɱ,syā.- Paññāpentūti [PTS 2.] Appaṭiññāya-sīmu,machasaɱ,

[BJT Page 670]

Khattiyañcepi brāhmaṇa, evaɱ puccheyyuɱ: yaɱ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo, yaɱ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī'ti? Khattiyo'pi hi brāhmaṇa, [page 179] sammā byākaramāno evaɱ byākareyya: yaɱ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaɱ taɱ paricareyyaɱ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaɱ paricareyya'nti.

Brāhmaṇañcepi brāhmaṇa, evaɱ puccheyyuɱ: yaɱ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo, yaɱ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī'ti? Brāhmaṇo'pi hi brāhmaṇa, sammā byākaramāno evaɱ byākareyya: yaɱ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaɱ taɱ paricareyyaɱ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaɱ paricareyya'nti.

Vessañcepi brāhmaṇa, evaɱ puccheyyuɱ: yaɱ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo, yaɱ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī'ti? Vesso'pi hi brāhmaṇa, sammā byākaramāno evaɱ byākareyya: yaɱ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaɱ taɱ paricareyyaɱ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaɱ paricareyya'nti.

Suddañcepi brāhmaṇa, evaɱ puccheyyuɱ: yaɱ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo, yaɱ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī'ti? Suddo'pi hi brāhmaṇa, sammā byākaramāno evaɱ byākareyya: yaɱ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaɱ taɱ paricareyyaɱ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaɱ paricareyya'nti.

Nāhaɱ brāhmaṇa, uccākulīnatā seyyaɱsoti vadāmi. Na panāhaɱ brāhmaṇa, uccākulīnatā pāpiyaɱsoti vadāmi. Nāhaɱ brāhmaṇa uḷāravaṇṇatā seyyaɱsoti vadāmi. Na panāhaɱ brāhmaṇa, uḷāravaṇṇatā pāpiyaɱsoti vadāmi. Nāhaɱ brāhmaṇa, uḷārabhogatā seyyaɱsoti vadāmi. Na panāhaɱ brāhmaṇa, uḷārabhogatā pāpiyaɱsoti vadāmi.

Uccākulīno'pi hi brāhmaṇa, idhekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādo hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti, tasmā na uccākulīnatā seyyaɱsoti vadāmi. Uccākulīno'pi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti. Tasmā na uccākulīnatā pāpiyaɱsoti vadāmi.

Uḷāravaṇṇo'pi hi brāhmaṇa, idhekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādo hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti, tasmā na uḷāravaṇṇatā seyyaɱsoti vadāmi. Uḷāravaṇṇo'pi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti. Tasmā na uḷāravaṇṇatā pāpiyaɱsoti vadāmi.

Uḷārabhogo'pi hi brāhmaṇa, idhekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādo hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti, tasmā na uḷārabhogatā seyyaɱsoti vadāmi. Uḷārabhogo'pi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti. Tasmā na uḷārabhogatā [page 180] pāpiyaɱsoti vadāmi.

Nāhaɱ brāhmaṇa, sabbaɱ paricaritabbanti vadāmi. Na panāhaɱ brāhmaṇa, sabbaɱ na paricaritabbanti vadāmi. Yaɱ hissa brāhmaṇa, paricarato pāricariyāhetu saddhā vaḍḍhati, sīlaɱ vaḍḍhati, sutaɱ vaḍḍhati, cāgo vaḍḍhati, paññā vaḍḍhati. Tamahaɱ paricaritabbanti vadāmi. Yaɱ hissa brāhmaṇa paricarato pāricariyāhetu na saddhā vaḍḍhati, na sīlaɱ vaḍḍhati, na sutaɱ vaḍḍhati, na cāgo vaḍḍhati, na paññā vaḍḍhati. Nāhaɱ taɱ paricaritabbanti vadāmī'ti.

[BJT Page 672]

Evaɱ vutte phasukārī brāhmaṇo bhagavantaɱ etadavoca: brāhmaṇā bho gotama, cattāri dhanāni paññāpenti. Brāhmaṇassa sandhanaɱ paññāpenti. Khattiyassa sandhanaɱ paññāpenti. Vessassa sandhanaɱ paññāpenti. Suddassa sandhanaɱ paññāpenti.

Tatridaɱ bho gotama, brāhmaṇā brāhmaṇassa sandhanaɱ paññāpenti bhikkhācariyaɱ. Bhikkhācariyañca pana brāhmaṇo sandhanaɱ atimaññamāno akiccakārī hoti gopova adinnaɱ ādiyamānoti. Idaɱ kho bho gotama, brāhmaṇā brāhmaṇassa sandhanaɱ paññāpenti.

Tatridaɱ bho gotama, brāhmaṇā khattiyassa sandhanaɱ paññāpenti dhanukalāpaɱ. Dhanukalāpañca pana khattiyo sandhanaɱ atimaññamāno akiccakārī hoti. Gopova adinnaɱ ādiyamāno'ti. Idaɱ kho bho gotama, brāhmaṇā khattiyassa sandhanaɱ paññāpenti.

Tatridaɱ bho gotama, brāhmaṇā vessassa sandhanaɱ paññāpenti kasigorakkhaɱ. Kasigorakkhañca pana vesso sandhanaɱ atimaññamāno akiccakārī hoti gopova adinnaɱ ādiyamāno'ti. Idaɱ kho bho gotama, brāhmaṇā vessassa sandhanaɱ paññāpenti.

Tatridaɱ bho gotama, brāhmaṇā suddassa sandhanaɱ paññāpenti asitabyābhaṅgiɱ. Asitabyābhaṅgiñca pana suddo sandhanaɱ atimaññamāno akiccakārī hoti gopova adinnaɱ ādiyamāno'ti. Idaɱ kho bho gotama, brāhmaṇā suddassa sandhanaɱ paññāpenti brāhmaṇā bho gotama, imāni cattāri dhanāni paññāpenti. Idha bhavaɱ gotamo kimāhāti.

Kiɱ pana brāhmaṇa, sabbo loko brāhmaṇānaɱ etadabhanujānāti. Imāni cattāri1 dhanāni paññāpentī'ti2? [page 181] no hidaɱ bho gotama.

Seyyathāpi brāhmaṇa, puriso daḷiddo assako anāḷhiyo tassa akāmassa bilaɱ olaggeyyuɱ: idaɱ te amho purisa, maɱsaɱ khāditabbaɱ mūlañca anuppadātabbanti. Evameva kho brāhmaṇa, apaṭiññāya tesaɱ3 samaṇabrāhmaṇānaɱ. Atha ca panimāni cattāri dhanāni paññāpenti:

Ariyaɱ kho ahaɱ brāhmaṇa, lokuttaraɱ dhammaɱ purisassa sandhanaɱ paññāpemi. Porāṇaɱ kho panassa mātāpettikaɱ kulavaɱsaɱ anussarato yattha yattheva attabhāvassa abhinibbatti hoti, tena teneva saṅkhaɱ gacchati. Khattiyakule ce attabhāvassa abhinibbatti hoti, khattiyotveva saṅkhaɱ gacchati. Brāhmaṇakule ce attabhāvassa abhinibbatti hoti, brāhmaṇotveva saṅkhaɱ gacchati. Vessakule ce attabhāvassa abhinibbatti hoti, vessotveva saṅkhaɱ gacchati. Suddakule ce attabhāvassa abhinibbatti hoti, suddotveva saṅkhaɱ gacchati.

-----------------------
1.Cattāri-[PTS,]ūnaɱ 2. Paññāpetūti-machasaɱ,syā,[PTS 3.]Appaṭiññāye tesaɱ-[PTS]

[BJT Page 674]

Seyyathāpi brāhmaṇa yaññadeva paccayaɱ paṭicca aggi jalati, tena teneva saṅkhaɱ gacchati. Kaṭṭhañce paṭicca aggi jalati, kaṭṭhaggitveva saṅkhaɱ gacchati. Sakalikañce paṭicca aggi jalati, sakalikaggitveva saṅkhaɱ gacchati. Tiṇañce paṭicca aggi jalati, tiṇaggitveva saṅkhaɱ gacchati. Gomayañce paṭicca aggi jalati, gomayaggitveva saṅkhaɱ gacchati. Evameva kho ahaɱ brāhmaṇa, ariyaɱ lokuttaraɱ dhammaɱ purisassa sandhanaɱ paññāpemi. Porāṇaɱ kho panassa mātāpettikaɱ kulavaɱsaɱ anussarato yattha yattheva attabhāvassa abhinibbatti hoti, tena teneva saṅkhaɱ gacchati. Khattiyakule ce attabhāvassa abhinibbatti hoti, khattiyotveva saṅkhaɱ gacchati. Brāhmaṇakule ce attabhāvassa abhinibbatti hoti, brāhmaṇotveva saṅkhaɱ gacchati. Vessakule ce attabhāvassa abhinibbatti hoti, vessotveva saṅkhaɱ gacchati. Suddakule ce attabhāvassa abhinibbatti hoti, suddotveva saṅkhaɱ gacchati.

Khattiyakulā cepi brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti. Ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. Vessakulā cepi brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. Brāhmaṇa,agārasmā [page 182]

Taɱ kiɱ maññasi brāhmaṇa, brāhmaṇova nu kho pahoti asmiɱ padese averaɱ abyāpajjhaɱ mettacittaɱ bhāvetuɱ. No khattiyo, no vesso, nosuddoti?

No hidaɱ bho gotama, khattiyo pi hī bho gotama, pahoti asmiɱ padese averaɱ abyāpajjhaɱ mettacittaɱ bhāvetuɱ. Brāhmaṇopi hī bho gotama, pahoti asmiɱ padese averaɱ abyāpajjhaɱ mettacittaɱ bhāvetuɱ . Vessopi hi bho gotama, pahoti asmiɱ padese averaɱ abyāpajjhaɱ mettacittaɱ bhāvetuɱ. Suddopi hi bho gotama, pahoti asmiɱ padese averaɱ abyāpajjhaɱ mettacittaɱ bhāvetu'nti. Sabbepi hi bho gotama, cattāro vaṇṇā pahonti asmiɱ padese averaɱ abyāpajjhaɱ mettacittaɱ bhāvetu'nti.

Evameva kho brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti, ñāyaɱ dhammaɱ kusalaɱ. Vessakulā cepi brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti, ñāyaɱ dhammaɱ kusalaɱ. Suddakulā cepi brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti, so ca
[BJT Page 676]

Tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ.
Taɱ kiɱ maññasi brāhmaṇa, brāhmaṇova nu kho pahoti sottiɱ sināniɱ1 ādāya nadiɱ gantvā rajojallaɱ pavāhetuɱ. No khattiyo, no vesso, no suddo'ti?
No hidaɱ bho gotama, khattiyopi hī bho gotama, pahoti sottiɱ sināniɱ ādāya nadiɱ gantvā rajojallaɱ pavāhetuɱ. Brāhmaṇopi hi bho gotama, pahoti sottiɱ sināniɱ ādāya nadiɱ gantvā rajojallaɱ pavāhetuɱ. Vessopi hī bho gotama,pahoti [page 183] sottiɱ sināniɱ ādāya nadiɱ ganatvā rajojallaɱ pavāhetuɱ. Suddopi hi bho gotama, pahoti sottiɱ sināniɱ ādāya nadiɱ gantvā rajojallaɱ pavāhetuɱ. Sabbepi hi bho gotama, cattāro vaṇṇā pahonti sottiɱ sināniɱ ādāya nadiɱ ganatvā rajojallaɱ pavāhetunti.

Evameva kho brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. Vessakulā cepi brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ.
*
Suddakulā cepi brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. *

Taɱ kiɱ maññasi brāhmaṇa, idha rājā khattiyo muddhāvasitto nānājaccānaɱ purisānaɱ purisasataɱ sannipāteyya, āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sākassa vā2 sālassa vā, salaḷassa vā candanassa vā padumakassa vā uttarāraṇiɱ ādāya aggiɱ abhinibbattentu tejo pātukarontu. Āyantu pana bhonto ye tattha caṇḍālakulā nesādakulā veṇakulā3 rathakārakulā pukkusakulā uppannā, sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiɱ ādāya aggiɱ abhinibbattentu tejo pātukarontu'ti. Taɱ kiɱ maññasi brāhmaṇa, yo eva nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehī sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiɱ ādāya aggi abhinibbatto tejo pātukato, sveva nu khvassa aggi accimā ceva vaṇṇimā ca pabhassaro vā, tena ca sakkā agginā aggikaraṇīyaɱ kātuɱ. Yo pana so caṇḍālakulā nesādakulā veṇakulā3 rathakārakulā pukkusakulā uppannehī sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiɱ ādāya aggi abhinibbatto tejo pātukato. Svāssa aggi na ceva accimā na ca vaṇṇimā na ca pabhassaro, na ca tena sakkā agginā aggikaraṇīyaɱ kātunti.
--------------------------
1. Sottisināniɱ-machasaɱ,2.Sākassa vā -sīmu,natthi. 3.Veṇukulā-sīmu.

[BJT Page 678]

No hidaɱ bho gotama, yo so bho khattiyakulā brāhmaṇakulā rājaññakulā uppannehī sākassa [page 184] vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiɱ ādāya aggi abhinibbatto, tejo pātukato. Svāssa aggi accimā ceva vaṇṇimā ca pabhassaro ca. Tena ca sakkā agginā aggikaraṇiyaɱ kātuɱ. Yopi so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehī sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiɱ ādāya aggi abhinibbatto, tejo patukato. Svāssa aggi accimā ceva vaṇṇimā ca pabhassaro ca. Tenapi ca1 sakkā agginā aggikaraṇīyaɱ kātuɱ. Sabbopi bho gotama, aggi accimā ceva vaṇṇimā ca pabhassaro ca sabbenapi ca2 sakkā agginā aggikaraṇīyaɱ kātunti.

Evameva kho brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. Vessakulā cepi brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. . Suddakulā cepi brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ.
Evaɱ vutte phasukārī brāhmaṇo bhagavantaɱ etadavoca: abhikkantaɱ bho gotama abhikkantaɱ bho gotama, seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vīvareyya, mūḷhassa vā maggaɱ ācikkheyya' andhakāre vā telapajjotaɱ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhagavantaɱ gotamaɱ saraṇaɱ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

Phasukārīsuttaɱ chaṭṭhamaɱ.
---------------------------
1.Tena ca- machasaɱ 2. Sabbenapi-machasaɱ.

[BJT Page 680]

2.5.7
Dhanañjānisuttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā sāriputto dakkhiṇāgirismiɱ cārikaɱ carati mahatā bhikkhusaṅghena saddhiɱ. Atha kho aññataro [page 185] bhikkhu rājagahe vassaɱ vuttho yena dakkhiṇāgiri yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā ekamantaɱ nisīdi, ekamantaɱ nisinnaɱ kho taɱ bhikkhuɱ āyasmā sāriputto etadavoca:

Kaccāvuso, bhagavā arogo ca balavā cā'ti?
Arogo cāvuso, bhagavā balavā cā'ti.
Kacci panāvuso, bhikakkhusaṅgho arogo ca balavā cā'ti?
Bhikkhusaṅghopi kho āvuso, arogo ca balavā cā'ti.

Etthāvuso, taṇḍulapāladvārāyaɱ1 dhanañjāni2 nāma brāhmaṇo atthi. Kaccāvuso, dhanañjāni nāma brāhmaṇo arogo ca balavā cā'ti.

Dhanañjānipi kho avuso, brāhmaṇo arogo ca balavā cā'ti.

Kacci panāvuso dhanañjāni brāhmaṇo appamattoti.

Kuto no āvuso, dhanañjānissa brāhmaṇassa appamādo? Dhanañjāni āvuso, brāhmaṇo rājānaɱ nissāya brāhmaṇagahapatike vilumpati. Brāhmaṇagahapatike nissāya rājānaɱ vilumpati. Yāpissa bhariyā saddhā saddhākulā3 ānītā, sāpissa kālakatā, añña'ssa4 bhariyā assaddhā assaddhākulā5 ānītā'ti.

Dussutaɱ1 vatāvuso assumhā, dussutaɱ vatāvuso assumhā, ye mayaɱ dhanañjāniɱ brāhmaṇaɱ pamattaɱ assumhā. Appevanāma mayaɱ kadāci karahaci dhanañjāninā brāhmaṇena saddhiɱ samāgaccheyyāma. Appevanāma siyā kocideva kathāsallāpo'ti.
----------------------------
1. Taṇḍulapālidvārāyaɱ-machasaɱ 2. Dhānañjāni-[PTS 3.]Saddhakulā-machasaɱ 4.Aññāssa-sīmu,machasaɱ, 5.Assaddhakulā-machasaɱ.

[BJT Page 682]

Atha kho āyasmā sāriputto dakkhiṇāgirismiɱ yathābhirantaɱ viharitvā yena rājagahaɱ tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena rājagahaɱ tadavasari. Tatra sudaɱ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā sāriputto pubbanhasamayaɱ nivāsetvā pattacīvaramādāya rājagahaɱ piṇḍāya pāvisi.
[page 186]
Tena kho pana samayena dhanañjāni brāhmaṇo bahinagare gāvo goṭṭhe dohāpeti1 atha kho āyasmā sāriputto rājagahe piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena dhanañjāni brāhmaṇo tenupasaṅkami. Addasā kho dhanañjāni brāhmaṇo āyasmantaɱ sāriputtaɱ dūratova āgacchantaɱ. Disvāna yenāsmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ sāriputtaɱ etadavoca: ito bho sāriputta, payo pīyataɱ tāva bhattassa kālo bhavissatī'ti.

Alaɱ brāhmaṇa, katamme ajja bhattakiccaɱ. Amukasmiɱ me rukkhamūle divāvihāro bhavissati. Tattha āgaccheyyāsī'ti.

Evaɱ bhoti kho dhanañjāni brāhmaṇo āyasmato sāriputtassa paccassosi. Atha kho dhanañjāni brāhmaṇo pacchābhattaɱ bhuttapātarāso yenayasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho dhanañjāniɱ brāhmaṇaɱ āyasmā sāriputto etadavoca:

Kaccisi dhanañjāni, appamatto'ti?

'Kuto bho sāriputta, amhākaɱ appamādo yesaɱ no mātāpitaro posetabbā, puttadārā posetabbā, dāsakammakaraporisaɱ posetabbaɱ, mittāmaccānaɱ mittāmaccakaraṇīyaɱ kātabbaɱ ñātisālo hitānaɱ ñātisālohitakaraṇīyaɱ kātabbaɱ, atithīnaɱ atithikaraṇīyaɱ kātabbaɱ, pubbapetānaɱ pubbapetakaraṇīyaɱ kātabbaɱ, devatānaɱ devatākaraṇīyaɱ kātabbaɱ, rañño rājakaraṇīyaɱ kātabbaɱ, ayampi kāyo pīnetabbo brūhetabbo'ti.

Taɱ kiɱ maññasi dhanañjāni, idhekacco mātāpitunnaɱ2 hetu adhammacārī visamacārī assa, tamenaɱ adhammacariyā visamacariyāhetu nirayaɱ nirayapālā upakaḍḍheyyuɱ. Labheyya nu kho so 'ahaɱ kho mātāpitunnaɱ hetu adhammacārī visamacārī ahosiɱ, mā maɱ nirayaɱ [page 187] nirayapālā'ti. Mātāpitaro vā panassa labheyyuɱ 'eso kho amhākaɱ hetu adhammacārī visamacārī ahosi, mā naɱ nirayaɱ nirayapālā'ti.

No hidaɱ bho sāriputta, atha kho naɱ vikkandantaɱ3 yeva niraye nirayapālā pakkhipeyyuɱ.
------------------------
1.Dūhāpeti-machasaɱ,syā. 2. Mātāpitunaɱ-syā,machasaɱ, 3.Vikandantaɱ-syā,[PTS.]

[BJT Page 684]

Taɱ kiɱ maññasi dhanañjāni, idhekacco puttadārassa hetu dhammacārī visamacārī assa, tamenaɱ adhammacariyā visamacariyāhetu nirayaɱ nirayapālā upakaḍḍheyyuɱ. Labheyya nu kho so 'ahaɱ kho puttadārassa hetu adhammacārī visamacārī ahosiɱ. Mā maɱ nirayaɱ nirayapālā'ti. Puttadārā vā panassa labheyyuɱ1 'eso kho amhākaɱ hetu adhammacārī visamacārī ahosi, mā naɱ nirayaɱ nirayapālā'ti?

No hidaɱ bho sāriputta, atha kho naɱ vikkandantaɱyeva niraye nirayapālā pakkhipeyyuɱ.

Taɱ kiɱ maññasi dhanañjāni, idhekacco dāsakammakaraporisassa hetu adhammacārī visamacārī assa, tamenaɱ adhammacariyā visamacariyāhetu nirayaɱ nirayapālā upakaḍḍheyyuɱ. Labheyya nu kho so 'ahaɱ kho dāsakammakaraporisassa hetu adhammacārī visamacārī ahosiɱ. Mā maɱ nirayaɱ nirayapālā'ti. Dāsakammakaraporisaɱ vā panassa labheyya,'eso kho amhākaɱ hetu adhammacārī visamacārī ahosi, mā naɱ nirayaɱ nirayapālā'ti?

No hidaɱ bho sāriputta, atha kho naɱ vikkandantaɱyeva niraye nirayapālā pakkhipeyyuɱ.

Taɱ kiɱ maññasi dhanañjāni, idhekacco mittāmaccānaɱ hetu adhammacārī visamacārī assa, tamenaɱ adhammacariyā visamacariyāhetu nirayaɱ nirayapālā upakaḍḍheyyuɱ. Labheyya nu kho so 'ahaɱ kho mittāmaccānaɱ hetu adhammacārī visamacārī ahosiɱ. Mā maɱ nirayaɱ nirayapālā'ti. Mittāmaccā vā panassa labheyyuɱ. 'Eso kho amhākaɱ hetu adhammacārī visamacārī ahosi, mā naɱ nirayaɱ nirayapālā'ti?

No hidaɱ bho sāriputta, atha kho naɱ vikkandantaɱyeva niraye nirayapālā pakkhipeyyuɱ.
[page 188]

Taɱ kiɱ maññasi dhanañjāni, idhekacco ñātisālohitānaɱ hetu adhammacārī visamacārī assa, tamenaɱ adhammacariyā visamacariyāhetu nirayaɱ nirayapālā upakaḍḍheyyuɱ. Labheyya nu kho so 'ahaɱ kho ñātisāḷohitānaɱ hetu adhammacārī visamacārī ahosiɱ. Mā maɱ nirayaɱ nirayapālā'ti. Ñātisāḷohitā vā panassa labheyyuɱ. 'Eso kho amhākaɱ hetu adhammacārī visamacārī ahosi, mā naɱ nirayaɱ nirayapālā'ti?

No hidaɱ bho sāriputta, atha kho naɱ vikkandantaɱyeva niraye nirayapālā pakkhipeyyuɱ.

Taɱ kiɱ maññasi dhanañjāni, idhekacco atithīnaɱ hetu adhammacārī visamacārī assa, tamenaɱ adhammacariyā visamacariyāhetu nirayaɱ nirayapālā upakaḍḍheyyuɱ. Labheyya nu kho so'ahaɱ kho atithīnaɱ hetu adhammacārī visamacārī ahosiɱ. Mā maɱ nirayaɱ nirayapālā'ti. Atithi vā panassa labheyyuɱ. 'Eso kho amhākaɱ hetu adhammacārī visamacārī ahosi, mā naɱ nirayaɱ nirayapālā'ti?

No hidaɱ bho sāriputta, atha kho naɱ vikkandantaɱyeva niraye nirayapālā pakkhipeyyuɱ.
------------------------
1. Labheyya-sīmu.

[BJT Page 886]

Taɱ kiɱ maññasi dhanañjāni, idhekacco pubbapetānaɱ hetu adhammacārī visamacārī assa, tamenaɱ adhammacariyā visamacariyāhetu nirayaɱ nirayapālā upakaḍḍheyyuɱ. Labheyya nu kho so 'ahaɱ kho pubbapetānaɱ hetu adhammacārī visamacārī ahosi, mā maɱ nirayaɱ nirayapālā'ti. Pubbapetā vā panassa labheyyuɱ. 'Eso kho amhākaɱ hetu adhammacārī visamacārī ahosi, mā naɱ nirayaɱ nirayapālā'ti?
No hidaɱ bho sāriputta, atha kho naɱ vikkandantaɱ yeva niraye nirayapālā pakkhipeyyuɱ.

Taɱ kiɱ maññasi dhanañjāni, idhekacco devatānaɱ hetu adhammacārī visamacārī assa, tamenaɱ adhammacariyā visamacariyāhetu nirayaɱ nirayapālā upakaḍḍheyyuɱ. Labheyya nu kho so'ahaɱ kho devatānaɱ hetu adhammacārī visamacārī ahosiɱ. Mā maɱ nirayaɱ nirayapālā'ti. Devatā vā panassa labheyyuɱ 'eso kho amhākaɱ hetu adhammacārī visamacārī ahosi, mā naɱ nirayaɱ nirayapālā'ti?
No hidaɱ bho sāriputta, atha kho naɱ vikkandantaɱyeva niraye nirayapālā pakkhipeyyuɱ.

Taɱ kiɱ maññasi dhanañjāni, idhekacco rañño hetu adhammacārī visamacārī assa, tamenaɱ adhammacariyā visamacariyāhetu nirayaɱ nirayapālā upakaḍḍheyyuɱ. Labheyya nu kho so 'ahaɱ kho rañño hetu adhammacārī visamacārī ahosiɱ. Mā maɱ nirayaɱ nirayapālā'ti. Rājā vā panassa labheyya 'eso kho amhākaɱ hetu adhammacārī visamacārī ahosi, mā naɱ nirayaɱ nirayapālā'ti?
No hidaɱ bho sāriputta, atha kho naɱ vikkandantaɱyeva niraye nirayapālā pakkhipeyyuɱ.

Taɱ kiɱ maññasi dhanañjāni, idhekacco kāyassa pīṇanahetu1 brūhanahetu2 adhammacārī visamacārī assa, tamenaɱ adhammacariyā visamacariyāhetu nirayaɱ nirayapālā upakaḍḍheyyuɱ. Labheyya nu kho so'ahaɱ kho kāyassa pīṇanahetu1 brūhanahetu2 adhammacārī visamacārī ahosiɱ. Mā maɱ nirayaɱ nirayapālā'ti. Pare vā panassa labheyyuɱ 'eso kho kāyassa pīṇanahetu brūhanahetu adhammacārī visamacārī ahosi, mā naɱ nirayaɱ nirayapālā'ti?

No hidaɱ bho sāriputta, atha kho naɱ vikkandantaɱyeva niraye nirayapālā pakkhipeyyuɱ.

Taɱ kiɱ maññasi dhanañjāni, yo vā mātāpitunnaɱ hetu adhammacārī visamacārī assa. Yo vā mātāpitunnaɱ hetu dhammacārī samacārī assa, katamaɱ seyyo'ti?

Yo hi bho sāriputta, mātāpitunnaɱ hetu adhammacārī visamacārī assa, na taɱ seyyo yo ca kho bho sāriputta, mātāpitunnaɱ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, brahmacariyā samacariyā seyyo'ti.
---------------------
1. Pīṇanāhetu-machasaɱ,syā,[PTS 2.]Brūhanāhetu-machasaɱ,syā,[PTS.]

[BJT Page 688]

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā mātāpitaro ceva posetuɱ. Na ca pāpaɱ kammaɱ kattuɱ1, puññañca paṭipadaɱ paṭipajjituɱ. Taɱ kiɱ maññasi dhanañjāni, yo vā puttadārassa hetu adhammacārī visamacārī assa, yo vā puttadārassa hetu dhammacārī samacārī assa. Katamaɱ seyyo'ti?

Yo hi bho sāriputta, puttadārassa hetu adhammacārī visamacārī assa, na taɱ seyyo. Yo ca kho bho sāriputta, puttadārassa hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, ye hi sakkā puttadāre2 ceva posetuɱ, na ca pāpaɱ kammaɱ kattuɱ, puññañca paṭipadaɱ paṭipajjituɱ. Taɱ kiɱ maññasi dhanañjāni, yo vā dāsakammakaraporisassa hetu adhammacārī visamacārī assa, yo vā dāsakammakaraporisassa hetu dhammacārī samacārī assa. Katamaɱ seyyo'ti.?
[page 189]

Yo hi bho sāriputta, dāsakammakaraporisassa hetu adhammacārī visamacārī assa, na taɱ seyyo. Yo ca kho bho sāriputta, dāsakammakaraporisassa hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.?

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, ye hi sakkā dāsakammakaraporisañceva posetuɱ, na ca pāpaɱ kammaɱ kattuɱ, puññañca paṭipadaɱ paṭipajjituɱ. Taɱ kiɱ maññasi dhanañjāni, yo vā mittāmaccānaɱ hetu adhammacārī visamacārī assa,yo vā mittāmaccānaɱ hetu dhammacārī samacārī assa. Katamaɱ seyyo'ti?

Yo hi bho sāriputta, mittāmaccānaɱ hetu adhammacārī visamacārī assa, na taɱ seyyo. Yo ca kho bho sāriputta, mittāmaccānaɱ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.?

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, ye hi sakkā mittāmaccānañceva mittāmaccakaraṇīyaɱ kātuɱ, na ca pāpaɱ kammaɱ kattuɱ, puññañca paṭipadaɱ paṭipajjituɱ. Taɱ kiɱ maññasi dhanañjāni, yo vā ñātisālohitānaɱ hetu adhammacārī visamacārī assa, yo vā ñātisālohitānaɱ hetu dhammacārī samacārī assa. Katamaɱ seyyo'ti.?

[page 190]

Yo hi bho sāriputta, ñātisālehitānaɱ hetu adhammacārī visamacārī assa, na taɱ seyyo. Yo ca kho bho sāriputta, ñātisālohitānaɱ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.?
-----------------------
1.Pāpakammaɱ kātuɱ-machasaɱ,[PTS. 2.]Puttadāraɱ-syā.

[BJT Page 690]

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā ñātisālohitānañceva ñātisālohitakaraṇīyaɱ kātuɱ, na ca pāpaɱ kammaɱ kattuɱ, puññañca paṭipadaɱ paṭipajjituɱ. Taɱ kiɱ maññasi dhanañjāni, yo vā atithīnaɱ hetu adhammacārī visamacārī assa, yo vā atithīnaɱ hetu dhammacārī samacārī assa. Katamaɱ seyyo'ti?

Yo hi bho sāriputta, atithīnaɱ hetu adhammacārī visamacārī assa, na taɱ seyyo. Yo ca kho bho sāriputta, atithīnaɱ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā atithīnañceva atithikaraṇīyaɱ kātuɱ, na ca pāpaɱ kammaɱ kattuɱ, puññañca paṭipadaɱ paṭipajjituɱ. Taɱ kiɱ maññasi dhanañjāni, yo vā pubbapetānaɱ hetu adhammacārī visamacārī assa, yo vā pubbapetānaɱ hetu dhammacārī samacarī assa. Katamaɱ seyyo'ti?

Yo hi bho sāriputta, pubbapetānaɱ hetu adhammacārī visamacārī assa, na taɱ seyyo. Yo ca kho bho sāriputta, pubbapetānaɱ hetu dhammacārī samacārī assa, tadevettha seyyo adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.

Atthi kho dhanañajāni , aññe sahetukā dhammikā kammantā, yehi sakkā pubbapetānañceva pubbapetakaraṇīyaɱ kātuɱ, na ca pāpaɱ kammaɱ kattuɱ, puññañca paṭipadaɱ paṭipajjituɱ. Taɱ kiɱ maññasi dhanañjāni, yo vā devatānaɱ hetu adhammacārī visamacārī assa, yo vā devatānaɱ hetu dhammacārī samacārī assa. Katamaɱ seyyo'ti.?

Yo hi bho sāriputta, devatānaɱ hetu adhammacārī visamacārī assa, na taɱ seyyo. Yo ca kho bho sāriputta, devatānaɱ hetu dhammacārī samacārī assa, tadevettha [page 191] seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.

Atthi kho dhanañjāni , aññe sahetukā dhammikā kammantā, yehi sakkā devatānañceva devatākaraṇīyaɱ kātuɱ, na ca pāpaɱ kammaɱ kattuɱ, puññañca paṭipadaɱ paṭipajjituɱ. Taɱ kiɱ maññasi dhanañjāni, yo vā rañño hetu adhammacārī visamacārī assa, yo vā rañño hetu dhammacārī samacārī assa. Katamaɱ seyyo'ti.?

Yo hi bho sāriputta, rañño hetu adhammacārī visamacārī assa, na taɱ seyyo. Yo ca kho bho sāriputta, rañño hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.

Atthi kho dhanañjāni, añño sahetukā dhammikā kammantā, yehi sakkā rañño ceva rājakaraṇīyaɱ kātuɱ, na ca pāpaɱ kammaɱ kattuɱ, puññañca paṭipadaɱ paṭipajjituɱ. Taɱ kiɱ maññasi dhanañjāni, yo vā kāyassa pīṇanahetu brūhanahetu adhammacārī visamacārī assa, yo vā kāyassa pīṇanahetu brūhanahetu dhammacārī samacārī assa. Katamaɱ seyyo'ti.?

[BJT Page 692]

Yo hi bho sāriputta, kāyassa piṇanahetu brūhanahetu adhammacārī visamacārī assa, na taɱ seyyo. Yo ca kho bho sāriputta, kāyassa piṇanahetu brūhanahetu dhammacārī samacārī assa, tadevettha seyyo, adhammacariyā visamacariyāhī bho sāriputta, dhammacariyā samacariyā seyyoti.

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā kāyañceva pīṇetuɱ brūhetuɱ, na ca pāpaɱ kammaɱ kattuɱ, puññañca paṭipadaɱ paṭipajjitunti.

Atha kho dhanañjāni brāhmaṇo āyasmato sāriputtassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.

Atha kho dhanañjāni brāhmaṇo aparena samayena ābādhiko ahosi dukkhito bāḷhagilāno. Atha kho dhanañjāni brāhmaṇo aññataraɱ purisaɱ āmantesi: ehi tvaɱ amho [page 192] purisa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhī,'dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī'ti. Yena cāyasmā sāriputto tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vandāhi,'dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno. So āyasmato sāriputtassa pāde sirasā vandatī'ti. Evañca vadehi: 'sādhu kira bhante, āyasmā sāriputto yena dhanañjānissa brāhmaṇassa nivesanaɱ tenupasaṅkamatu anukampaɱ upādāyā'ti.

Evaɱ bhanteti kho so puriso dhanañjānissa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho so puriso bhagavantaɱ etadavoca. 'Dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatī'ti. Yena cāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaɱ sāriputtaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so puriso āyasmantaɱ sāriputtaɱ etadavoca: 'dhanañjāni nte, brāhmaṇo ābādiko dukkhito bāḷhagilāno so āyasmato sāriputtassa pāde sirasā vandati, evañca vadeti. 'Sādhu kira bhante, āyasmā sāriputto yena dhanañjānissa brāhmaṇassa nivesanaɱ tenupasaṅkamatu anukampaɱ upādāyā'ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.

Atha kho āyasmā sāriputto nivāsetvā pattacīvaraɱ ādāya yena dhanañjānissa brāhmaṇassa nivesanaɱ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho āyasmā sāriputto dhanañjāniɱ brāhmaṇaɱ etadavoca: 'kacci te dhanañjāni, khamanīyaɱ kacci yāpanīyaɱ kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaɱ paññāyati, no abhikkamoti?

[BJT Page 694]

Na me bho sāriputta, khamanīyaɱ na yāpanīya, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamoti. Seyyathāpi [page 193] bho sāriputta, balavā puriso tiṇhena sikharena muddhani1 abhimantheyya.2 Evameva kho me bho sāriputta, adimattā vātā muddhani1 ūhananti3 na me ho sāriputta, khamanīyaɱ na yāpanīyaɱ. Bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamoti.

Seyyathāpi bho sāriputta, balavā puriso daḷhena varattabandhanena4 sīse sīsaveṭhanaɱ5 bandheyya6, evameva kho me bho sāriputta, adhimattā sīse sīsavedanā hoti. Na me bho sāriputta, khamanīyaɱ na yāpanīyaɱ. Bāḷhā me dukkhā vedanā. Abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamoti.

Seyyathāpi bho sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikattanena kucchiɱ parikanteyya. Evameva kho me bho sāriputta, adhimattā vātā kucchiɱ parikantanti. Na me bho sāriputta, khamanīyaɱ na yāpanīyaɱ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamoti.

Seyyathāpi bho sāriputta, dve balavanto purisā dubbalataraɱ purisaɱ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuɱ samparitāpeyyuɱ, evameva kho me bho sāriputta, adhimatto kāyasmiɱ dāho, na me bho sāriputta, khamanīyaɱ na yāpanīyaɱ bāḷhā me dukkhā vedanā abhikkamantī no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamoti.

Taɱ kiɱ maññasi dhanañjāni, katamaɱ seyyo, nirayo vā tiracchānayoni vā'ti?

Nirayā bho sāriputta, tiracchānayoni seyyoti.

Taɱ kiɱ maññasi dhanañjāni, katamaɱ seyyo, tiracchānayoni vā pettivisayo7 vā'ti?

Tiracchānayoniyā bho sāriputta, pettivisayo seyyoti.

Taɱ kiɱ maññasi dhanañjāni, katamaɱ seyyo, pettivisayo vā manusso vā'ti?

Pettivisayā bho sāriputta, manussā seyyoti. [page 194]

Taɱ kiɱ maññasi dhanañjāni, katamaɱ seyyo, manussā vā cātummahārājikā devā vā'ti?
---------------------
1.Muddhānaɱ-syā 2.Abhimattheyya-machasaɱ,[PTS 3.]Ohananti-syā 4.Varattakhandhena-syā 5.Sīsavedhanaɱ-syā,sīsaveṭhaɱ-machasaɱ. 6.Dadeyya-machasaɱ,syā 7.Pittivisayo-syā.

[BJT Page 696]

Manussehi bho sāriputta, cātummahārājikā devā seyyoti.

Taɱ kiɱ maññasi dhanañjāni, katamaɱ seyyo, cātummahārājikā vā devā tāvatiɱsā vā devā'ti?

Cātummahārājikehi bho sāriputta, devehi tāvatiɱsā devā seyyoti.

Taɱ kiɱ maññasi dhanañjāni, katamaɱ seyyo,tāvatiɱsā vā devā yāmā vā devā'ti?

Tāvatiɱsehi bho sāriputta, devehi yāmā devā seyyoti.

Taɱ kiɱ maññasi dhanañjāni, katamaɱ seyyo,yāmā vā devā tusitā vā
Devāti?

Yāmehi bho sāriputta, devehi tusitā devā yyoti.

Taɱ kiɱ maññasi dhanañjāni, katamaɱ seyyo, tusitā vā devā nimmānaratī vā devā'ti?

Tusitehi bho sāriputta, devehi nimmānaratī devā seyyoti.

Taɱ kiɱ maññasi dhanañjāni, katamaɱ seyyo, nimmānaratī vā devā paranimmitavasavattī vā devā'ti?

Nimmānaratīhi bho sāriputta, devehi paranimamitavasavattī devā seyyoti.

Taɱ kiɱ maññasi dhanañjāni, katamaɱ seyyo, paranimmitavasavattī vā devā brahmaloko vā'ti?

Brahmalokoti bhavaɱ sāriputte, āha, brahmalokoti bhavaɱ sāriputto āhāti.

Atha kho āyasmato sāriputtassa etadahosi: ime kho brāhmaṇā brahmalokādhimuttā. Yannūnāhaɱ dhanañjānissa brāhmaṇassa brahmānaɱ sahavyatāya maggaɱ deseyyanti. Brahmānaɱ te dhanañjāni sahavyatāya maggaɱ desissāmi. Taɱ suṇāhi sādhukaɱ manasi karohī bhāsissāmī'ti. Evambhoti kho dhanañjāni brāhmaṇo āyasmato sāriputtassa paccassosi. [page 195]

Āyasmā sāriputto etadavoca: 'katamo ca dhanañjāni, brahmānaɱ sahavyatāya maggo? Idha dhanañjāni, bhikkhu mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya1 sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Ayampi kho dhanañjāni, brahmānaɱ sahavyatāya maggo.
--------------------
1.Sabbatthatāya-sīmu, syā.

[BJT Page 698]

Puna ca paraɱ dhanañjāni, bhikkhu karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Ayampi kho dhanañjāni, brahmānaɱ sahavyatāya maggo'ti.

Puna ca paraɱ dhanañjāni, bhikkhu muditāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Ayampi kho dhanañāni, brāhmānaɱ sahavyatāya maggo'ti.

Puna ca paraɱ dhanañjāni , bhikkhu upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Ayampi kho dhanañajāni, brahmānaɱ sahavyatāya maggo'ti.

Tena hi bho sāriputta, mama vacanena bhagavato pāde sirasā vandāhi, 'dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī'ti.

Atha kho āyasmā sāriputto dhanañjāniɱ brāhmaṇaɱ sati uttariɱ karaṇiye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkāmi.

Atha kho dhanañjāni brāhmaṇo acirapakkante āyasmante sāriputte kālamakāsi, brahmalokañca upapajji1.

Atha kho bhagavā bhikkhū āmantesi: eso bhikkhave, sāriputto dhanañjāniɱ brāhmaṇaɱ sati uttariɱ karaṇīye, hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkanto'ti.

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā sāriputto bhagavantaɱ etadavoca: dhanañjāni bhante, brāhmaṇo ābādiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī'ti.

Kiɱ pana tvaɱ sāriputta, dhanañjāniɱ brāhmaṇaɱ [page 196] sati uttariɱ kariṇīye, hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkantoti?

Mayhaɱ kho bhante, evaɱ ahosi: ime kho brāhmaṇā brahmalokādhimuttā yannūnāhaɱ dhanañjānissa brāhmaṇassa brahmānaɱ sahavyatāya maggaɱ deseyyanti.

Kālakato ca sāriputta, dhanañjāni brāhmaṇo brahmalokañca upapannoti2.

Dhanañjānisuttaɱ3 sattamaɱ.
---------------------------
1.Uppajji -sīmu,[PTS 2,] uppannoti-sīmu,[PTS 3.]Dhānañjānisuttaɱ-[PTS.]

[BJT Page 700]

2.5.8.
Vāseṭṭhasuttaɱ

Evaɱ mesutaɱ: ekaɱ samayaɱ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsāḷā icchānaṅgale paṭivasanti. Seyyathīdaɱ: caṅkī brāhmaṇo, tārukkho brāhmaṇo, pokkharasāti brāhmaṇo, jānussoṇi brāhmaṇo, todeyyo brāhmaṇo, añño ca abhiññātā abhiññātā brāhmaṇamahāsāḷā.

Atha kho vāseṭṭhabhāradvājānaɱ māṇavānaɱ jaṅghāvihāraɱ anucaṅkamamānānaɱ anuvicaramānānaɱ1 ayamantarā kathā udapādi: ' kathambho brāhmaṇo hotī'ti. Bhāradvājo māṇavo evamāha: yato kho bho ubhato sujāto hoti mātito ca pitito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Ettāvatā kho bho, brāhmaṇo hoti'ti. Vāseṭṭho māṇavo evamāha: 'yato kho bho, sīlavā ca hoti vatasampanno2 ca. Ettāvatā kho bho, brāhmaṇo hotī'ti. Neva kho asakkhī bhāradvājo māṇavo vāseṭṭhaɱ māṇavaɱ saññāpetuɱ. Na pana asakkhi vāseṭṭho māṇavo bhāradvājaɱ māṇavaɱ saññāpetuɱ.

Atha kho vāseṭṭho māṇavo bhāradvājaɱ māṇavaɱ āmantesi: 'ayaɱ kho bho bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taɱ kho pana bhagavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā'ti. Āyāma bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma. Upasaṅkamitvā samaṇaɱ gotamaɱ etamatthaɱ pucchissāma. Yathā no samaṇo gotamo byākarissati. Tathā naɱ dhāressāmā'ti. Evambhoti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.

Atha kho vāseṭṭha, bhāradvājā māṇavā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇiyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho vāseṭṭho māṇavo bhagavantaɱ gāthāhī ajjhabhāsi:
-------------------------
1.Anucaṅkamantānaɱ anuvicarantānaɱ- machasaɱ,syā. 2.Vattasampanno-machasaɱ,sīmu.Syā.

[BJT Page 702]

Anuññātapaṭiññātā tevijjā mayamassu bho
Ahaɱ pokkharasātissa tārukkhassāyaɱ māṇavo

Tevijjānaɱ yadakkhātaɱ tattha kevalino'smase
Padakasmā veyyākaraṇā1 jappe ācariyasādisā.

Tesaɱ no jātivādasmiɱ vivādo atthi gotama,
Jātiyā brāhmaṇo hoti bhāradvajo iti bhāsati
Ahañca kammanā brūmi evaɱ jānāhi cakkhuma.

Te na sakkoma ñāpetuɱ aññamaññaɱ mayaɱ ubho
Bhagavantaɱ puṭṭumāgamma2 sambuddhaɱ iti vissutaɱ.

Candaɱ yathā khayātītaɱ pecca pañjalikā janā
Candamānā namassanti evaɱ lokasmiɱ gotamaɱ
Cakkhuɱ loke samuppannaɱ mayaɱ pucchāma gotamaɱ.

Jātiyā brāhmaṇo hoti udāhu bhavati kammanā
Ajānataɱ no pabrūhi yathā jānemu brāhmaṇanti.

Tesaɱ vohaɱ vyācikkhissaɱ3(vāseṭṭhāti bhagavā) anupubbaɱ yathātathaɱ
Jātivibhaṅgaɱ pāṇānaɱ aññamaññā hi jātiyo.

Tiṇarukkhepi jānātha na cāpi paṭijānare
Liṅgaɱ jātimayaɱ tesaɱ aññamaññā hi jātiyo.

Catuppadepi jānātha khuddake ca mahallake
Liṅgaɱ jātimayaɱ tesaɱ aññamaññā hi jātiyo

Pādūdarepi jānātha urage dīghapiṭṭhike5
Liṅgaɱ jātimayaɱ tesaɱ aññamaññā hi jātiyo.

Tato macchepi jānātha udake vārigocare
Liṅgaɱ jātimayaɱ tesaɱ aññamaññā hī jātiyo.

Tato pakkhīpi jānātha pattayāne vihaṅgame
Liṅgaɱ jātimayaɱ tesaɱ aññamaññā hi jātiyo.

Yathā etāsu jātīsu liṅgaɱ jātimayaɱ puthu
Evaɱ natti manussesu liṅgaɱ jātamayaɱ puthu.
--------------------------
1.No byākaraṇā-sīmu 2.Puṭṭhumāgamā-machasaɱ, puṭṭhuɱ āgamma-syā 3.Vo ahaɱ byakkhissaɱ-machasaɱ 4.Pataṅge-sīmu. 5.Dighapiṭṭhake-sīma.

[BJT Page 704]

Na kesehi na sīsehi na kaṇṇehi na akkhīhi,
Na mukhena na nāsāya na oṭṭhehi bhamuhi vā.

Na gīvāya na aɱsehi na udarena na piṭṭiyā
Na soṇiyā na urasā na sambādhena methune.

Na hatthehi na pādehi nāṅgulīhi nakhehi vā,
Na jaṅghāhi na ūruhi na vaṇṇena sarena vā
Liṅgaɱ jātimayaɱ neva yathā aññāsu jātisu.

Paccattaɱ ca sarīresu manussesvetaɱ na vijjati
Vokārañca manussesu samaññāya pavuccati.

Yo hi koci manussesu gorakkhaɱ upajīvati
Evaɱ vāseṭṭha jānāhi kassako so na brāhmaṇo.

Yo hi koci manussesu puthusippena jīvati
Evaɱ vāseṭṭha jānāhi sippiko so na brāhmaṇo.

Yo hi koci manussesu vohāraɱ upajīvati
Evaɱ vāseṭṭha jānāhi vāṇijo so na brāhmaṇo.

Yo hi koci manussesu parapessena jīvati
Evaɱ vāseṭṭha jānāhi pessiko so na brāhmaṇo.

Yo hi koci munussesu adinnaɱ upajīvati
Evaɱ vāseṭṭha jānāhi coro eso na brāhmaṇo

Yo hi koci manussesu issatthaɱ upajīvati
Evaɱ vāseṭṭha jānāhi yodhājivo na brāhmaṇo.

Yo hi koci manussesu porohiccena jīvati
Evaɱ vāseṭṭha jānāhi yājako so na brāhmaṇo.

Yo hi koci manussesu gāmaɱ raṭṭhañca bhuñjati
Evaɱ vāseṭṭha jānāhi rājā eso na brāhmaṇo.

Na cāhaɱ brāhmaṇaɱ brūmi yonijaɱ mattisambhavaɱ
Bhovādi nāma so hoti sace hoti sakiñcano
Akiñcanaɱ anādānaɱ tamahaɱ brūmi brāhmaṇaɱ.

Sabbasaññojanaɱ chetvā yo ve na paritassati
Saṅgātigaɱ visaññuttaɱ tamahaɱ brūmi brāhmaṇaɱ.

Chetvā nandiɱ varattañca sandānaɱ sahanukkamaɱ
Ukkhittapaḷighaɱ buddhaɱ tamahaɱ brūmi brāhmaṇaɱ.

[BJT Page 706]

Akkosaɱ vadhabandhañca aduṭṭho yo titikkhati
Khantibalaɱ balāṇikaɱ tamahaɱ brūmi brāhmaṇaɱ.

Akkodhanaɱ vatavantaɱ sīlavantaɱ anussadaɱ
Dantaɱ antimasārīraɱ tamahaɱ brūmi brāhmaṇaɱ.

Vāri pokkharapatteva āraggeriva sāsapo
Yo na lippati1 kāmesu tamahaɱ brūmi brāhmaṇaɱ.

Yo dukkhassa pajānāti idheva khayamattano
Pannabhāraɱ visaɱyuttaɱ tamahaɱ brūmi brāhmaṇaɱ.

Gambhīrapaññaɱ medhāviɱ maggāmaggassa kovidaɱ
Uttamatthamanuppattaɱ tamahaɱ brūmi brāhmaṇaɱ.

Asaɱsaṭṭhaɱ gahaṭṭhehi anāgārehi cubhayaɱ
Anokasāriɱ appicchaɱ tamahaɱ brūmi brāhmaṇaɱ.

Nidhāya daṇḍanaɱ bhūtesu tasesu thāvaresu ca
Yo na hanti na ghāteti tamahaɱ brūmi brāhmaṇaɱ

Aviruddhaɱ viruddhesu attadaṇḍesu nibbutaɱ
Sādānesu anādānaɱ tamahaɱ brūmi brāhmaṇaɱ.

Yassa rāgo ca doso ca māno makkho ca ohito
Sāsaporiva āraggā tamahaɱ brūmi brāhmaṇaɱ

Akakkasaɱ viññapaniɱ2 giraɱ saccaɱ udīraye
Yāya nābhisaje3 kiñci tamahaɱ brūmi brāhmaṇaɱ

Yo ca dīghaɱ ca rassaɱ vā aṇuɱ thūlaɱ subhāsubhaɱ
Loke adinnaɱ nādiyati4 tamahaɱ brūmi brāhmaṇaɱ

Āsā yassa na vijjanti asmiɱ loke paramhi ca
Nirāsayaɱ5 visaɱyuttaɱ tamahaɱ brūmi brāhmaṇaɱ

Yassālayā navijjanti aññāya akathaṅkathī6
Amatogadhaɱ anuppattaɱ tamahaɱ brūmi brāhmaṇaɱ

Yodha puññañca pāpañca ubhosaṅgaɱ upaccagā
Asokaɱ virajaɱ suddhaɱ tamahaɱ brūmi brāhmaṇaɱ

Candaɱva vimalaɱ suddhaɱ vippasannamanāvilaɱ
Nandībhavaparikkhīṇaɱ tamahaɱ brūmi brāhmaṇaɱ
-------------------------
1.Limpati-sīmu,machasaɱ,syā 2.Viññāpaniɱ-sīmu,machasaɱ,syā 3.Nābhisajje-machasaɱ,syā 4.Nādeti-machasaɱ,syā 5.Nirāsāsaɱ-machasaɱ,syā 6.Akataṅkathī-sīmu.

[BJT Page 708]

Yo imaɱ paḷipathaɱ duggaɱ saɱsāraɱ mohamaccagā
Tiṇṇo pāragato jhāyī anejo akathaṅkathī
Anupādāya nibbuto tamahaɱ brūmi brāhmaṇaɱ.

Yodha kāme pahatvāna anāgāro paribbaje
Kāmabhavaparikkhīṇaɱ tamahaɱ brūmi brāhmaṇaɱ

Yodha taṇhaɱ pahatvāna anāgāro paribbaje
Taṇhā bhavaparikkhīṇaɱ tamahaɱ brūmi brāhmaṇaɱ.

Hitvā mānusakaɱ yogaɱ dibbaɱ yogaɱ upaccagā
Sabbayogavisaɱyuttaɱ tamahaɱ brūmi brāhmaṇaɱ

Hitvā ratiñca aratiɱ sītībhūtaɱ nirūpadhiɱ
Sabbālokābhibhūɱ vīraɱ tamahaɱ brūmi brāhmaṇaɱ.

Cutiɱ yo vedi sattānaɱ upapattiñca sabbaso
Asattaɱ sugataɱ buddhaɱ tamahaɱ brūmi brāhmaṇaɱ

Yassa gatiɱ na jānanti devā gandhabbamānusā
Khīṇāsavaɱ arahantaɱ tamahaɱ brūmi brāhmaṇaɱ.

Yassa pure ca pacchā ca majjhe ca natthi kiñcanaɱ
Akiñcanaɱ anādānaɱ tamahaɱ brūmi brāhmaṇaɱ.

Usabhaɱ pavaraɱ vīraɱ mahesiɱ vijitāvinaɱ
Anejaɱ nahātakaɱ buddhaɱ tamahaɱ brūmi brāhmaṇaɱ.

Pubbenivāsaɱ yo vedi saggāpāyañca passati
Atho jātikkhayaɱ patto tamahaɱ brūmi brāhmaṇaɱ.

Samaññā'hesā lokasmiɱ nāmagottaɱ pakappitaɱ
Samucca1 samudāgataɱ tattha tattha pakappitaɱ

Dīgharattamanusayitaɱ diṭṭhigatamajānataɱ
Ajānantā2 no pabruvanti3 jātiyā hoti brāhmaṇo.

Na jaccā brāhmaṇo4 hoti na jaccā hoti abrāhmaṇo5
Kammanā brāhmaṇo4 hoti kammanā hoti abrāhmaṇo5

Kassako kammanā hoti sippiko hoti kammanā
Vāṇijo kammanā hoti pessiko hoti kammanā.

Coropi kammanā hoti yodhājīvopi kammanā
Yājako kammanā hoti rājāpi hoti kammanā.
----------------------------
1.Sammuccā-sīmu. 2.Jānantā-sīmu. 3.Pabrunti-machasaɱ 4.Vasalo-syā 5.Brāhmaṇo-syā.

[BJT Page 710]

Evametaɱ yathābhūtaɱ kammaɱ passanti paṇḍitā
Paṭiccasamuppādadasā kammavipākakovidā

Kammanā vattati loko kammanā vattati pajā
Kammanibandhanā sattā rathassāṇīva yāyato

Tapena brahmacariyena saɱyamena damena ca
Etena brāhmaṇo hoti etaɱ brāhmaṇamuttamaɱ.

Tīhi vijjāhi sampanno santo khīṇapunabbhavo,
Evaɱ vāseṭṭha jānāhi brahmā sakko vijānatanti.

Evaɱ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaɱ etadavocuɱ: abhikkantaɱ bho gotama, abhikkantaɱ bho gotama, seyyathāpi bho gotama, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito, ete mayaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāma, dhammañca bhikkhusaṅghañca. Upāsake no bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gateti.

Vāseṭṭhasuttaɱ aṭṭhamaɱ.

[BJT Page 712]

2.5.9

Subhasuttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvattiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena subho māṇavo todeyyaputto sāvatthiyaɱ paṭivasati aññatarassa gahapatissa nivesane kenacideva karaṇīyena. Atha kho subho māṇavo todeyyaputto yassa gahapatissa nivesane paṭivasati, taɱ gahapatiɱ etadavoca: sutaɱ metaɱ gahapati, avīvittā sāvatthi arahantehī'ti. Kannu khvajja samaṇaɱ vā brāhmaṇaɱ vā payirupāseyyāmā'ti? [page 197]

Ayaɱ bhante, bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Taɱ bhante, bhagavantaɱ payirupāsassū'ti.

Atha kho subho māṇavo todeyyaputto tassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho subho māṇavo tedeyyaputto bhagavantaɱ etadavoca:

Brāhmaṇā bho gotama, evamāhaɱsu: gahaṭṭho ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ, na pabbajito ārādhako hoti ñāyaɱ dhammaɱ kusala'nti. Idha bhavaɱ gotamo kimāhāti?

Vibhajjavādo kho ahamettha māṇava, nāhamettha ekaɱsavādo, gihissa vāhaɱ māṇava, pabbajitassa vā micchāpaṭipattiɱ na vaṇṇemi. Gihī vā hī māṇava, pabbajito vā micchāpaṭipanno micchāpaṭipannādhīkaraṇahetu na ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. Gihissa vāhaɱ māṇava, pabbajitassa vā sammāpaṭipattiɱ vaṇṇemi. Gihī vā hī māṇava, pabbajito vā sammāpaṭipanno sammāpaṭipannādhikaraṇahetu ārādhako hoti ñāyaɱ dhammaɱ kusala'nti.

Brāhmaṇā bho gotama, evamāhaɱsu:'mahaṭṭhamidaɱ1 mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ gharāvāsakammaṭṭhānaɱ mahapphalaɱ hoti appaṭṭhamidaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ pabbajjākammaṭṭhānaɱ appaphalaɱ hotī'ti. Idha bhavaɱ gotamo kimāhāti?
---------------------------
1.Mahaṭṭhaɱ-syā.

[BJT Page 714]

Etthāpi kho ahaɱ māṇava, vibhajjavādo, nāhamettha ekaɱsavādo. Atthi māṇava, kammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ vipajjamānaɱ appaphalaɱ hoti. Atthi māṇava, kammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ sampajjamānaɱ mahapphalaɱ hoti. Atthi māṇava, kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ vipajjamānaɱ appaphalaɱ hoti. Atthi māṇava, kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ sampajjamānaɱ mahapphalaɱ hoti.

Katamañca1 [page 198] māṇava, kammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ vipajjamānaɱ appaphalaɱ hoti: kasī kho māṇava, kammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ vipajjamānaɱ appaphalaɱ hoti.

Katamañca māṇava, kammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ sampajjamānaɱ mahappaphalaɱ hoti: kasiyeva kho māṇava, kammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ vipajjamānaɱ appaphalaɱ hoti.

Katamañca māṇava, kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ vipajjamānaɱ appaphalaɱ hoti: vaṇijjā kho māṇava, kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ vipajjamānaɱ appaphalaɱ hoti.

Katamañca māṇava, kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ sampajjamānaɱ mahappaphalaɱ hoti: vaṇijjāyeva kho māṇava, kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ sampajjamānaɱ mahappaphalaɱ hoti.

Seyyathāpi māṇava, kasi kammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ vipajjamānaɱ appaphalaɱ hoti: evameva kho māṇava, gharāvāsakammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ vipajjamānaɱ appaphalaɱ hoti.

Seyyathāpi māṇava, kasiyeva kammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ sampajjamānaɱ mahapphalaɱ hoti: evameva kho māṇava, gharāvāsakammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ sampajjamānaɱ mahapphalaɱ hoti.
-------------------------
1.Katamaɱ-syā.

[BJT Page 716]

Seyyathāpi māṇava, vaṇijjā kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ vipajjamānaɱ appaphalaɱ hoti. Evameva kho māṇava, pabbajjākammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ vipajjamānaɱ appaphalaɱ hoti.

Seyyathāpi māṇava, vaṇijjāyeva kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ sampajjamānaɱ mahapphalaɱ hoti. Evameva [page 199] kho māṇava, pabbajjā kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ sampajjamānaɱ mahapphalaɱ hoti.

Brāhmaṇā bho gotama, pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti.

Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Sace te agaru, sādhu te pañca dhamme imasmiɱ parisatiɱ bhāsassūti.

Na kho me bho gotama, garu yatthassu bhavanto vā nisinnā bhavantarūpā vā'ti.
Tena hi māṇava, bhāsassūti.

Saccaɱ kho bho gotama, brāhmaṇā paṭhamaɱ dhammaɱ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Tapaɱ kho bho gotama, brāhmaṇā dutiyaɱ dhammaɱ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Brahmacariyaɱ kho bho gotama, brāhmaṇā tatiyaɱ dhammaɱ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Ajjhesanaɱ kho bho gotama, brāhmaṇā catutthaɱ dhammaɱ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Cāgaɱ kho bho gotama, brāhmaṇā pañcamaɱ dhammaɱ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Brāhmaṇā bho gotama, ime pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti. Idha bhavaɱ gotamo kimāhāti?

Kiɱ pana māṇava, atthi koci brāhmaṇānaɱ ekabrāhmaṇopi yo evamāha: 'ahaɱ imesaɱ pañcannaɱ dhammānaɱ sayaɱ abhiññā sacchikatvā vipākaɱ pavedemī'ti?

No hidaɱ bho gotama.

Kiɱ pana māṇava, atthi koci brāhmaṇānaɱ ekācariyopi ekācariya pācariyopi yāvasattamā ācariyamahayugā, yo evamāha: ahaɱ imesaɱ pañcannaɱ dhammānaɱ sayaɱ abhiññā sacchikatvā vipākaɱ pavedemī'ti.

No hidaɱ bho gotama.
[page 200]
[BJT Page 718]

Kiɱ pana māṇava, yepi te brāhmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro, yesamidaɱ etarahi brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samihitaɱ tadanugāyanti. Tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathīdaɱ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu. Tepi evamāhaɱsu: mayaɱ imesaɱ pañcannaɱ dhammānaɱ sayaɱ abhiññā sacchikatvā vipākaɱ pavedemā'ti?

No hidaɱ bho gotama.

Iti kira māṇava, natthi koci brāhmaṇānaɱ ekabrāhmaṇopi yo evamāha: ahaɱ imesaɱ pañcannaɱ dhammānaɱ sayaɱ abhiññā sacchikatvā vipākaɱ pavedemī'ti. Natthi koci brāhmaṇānaɱ ekācariyopi ekācariyapācariyopi yāvasattamā ācariyamahayugā, yo evamāha: 'ahaɱ imesaɱ pañcannaɱ dhammānaɱ sayaɱ abhiññā sacchikatvā vipākaɱ pavedemī'ti. Yepi te brāhmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro, yesamidaɱ etarahi brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samihitaɱ tadanugāyanti. Tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathīdaɱ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu. Tepi evamāhaɱsu: mayaɱ imesaɱ pañcannaɱ dhammānaɱ sayaɱ abhiññā sacchikatvā vipākaɱ pavedemā'ti?

No hetaɱ bho gotama.

Seyyathāpi māṇava, andhaveṇiparamparā saɱsattā:?1 Purimopi na passati, majjhamopi na passati, pacchimopi na passati. Evameva kho māṇava, andhaveṇūpamaɱ maññe brāhmaṇānaɱ bhāsitaɱ sampajjati. Purimopi na passati, majjhamopi na passati, pacchimopi na passatīti.
Evaɱ vutte subho māṇavo todeyyaputto bhagavatā andhaveṇūpamena vuccamāno kupito anattamano bhagavantaɱyeva khuɱsento bhagavantaɱyeva vambhento bhagavantaɱyeva vadamāno 'samaṇo gotamo pāpito bhavissatī'ti. Bhagavantaɱ etadavoca: brāhmaṇo bho gotama, pokkharasāti opamañño subhagavaniko evamāha: evameva panimeke2 samaṇabrāhmaṇā uttarimanussadhammā alamariyañāṇadassanavisesaɱ paṭijānanti. Tesamidaɱ bhāsitaɱ [page 201] hassakaɱyeva sampajjati, nāmakaɱyeva sampajjati, rittakaɱyeva sampajjati, tucchakaɱyeva sampajjati. Kathaɱ hī nāma manussabhūto uttarimanussadhammā alamariyañāṇadassanavisesaɱ ñassati vā dakkhiti3 vā sacchi vā karissati. Netaɱ ṭhānaɱ vijjatī'ti.
-------------------------
1.Sambhattā-syā 2.Panimekacce-machasaɱ 3.Dakkhati-machasaɱ.Dakkhissati-sīmu.

[BJT Page 720]

Kiɱ pana māṇava, brāhmaṇo pokkharasāti opamañño subhagavaniko sabbesaɱyeva samaṇabrāhmaṇānaɱ cetasā ceto paricca pajānāti'ti.?

Sakāyapi hi bho gotama, puṇṇakāya dāsiyā brāhmaṇo pokkharasāti opamañño subhagavaniko na cetasā ceto paricca pajānāti, kuto pana sabbesaɱyeva samaṇabrāhmaṇānaɱ cetasā ceto paricca pajānissatī'ti.

Seyyathāpi māṇava, jaccandho puriso na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohītakāni rūpāni, na passeyya mañjeṭṭhakāni rūpāni, na passeyya samavisamaɱ1, na passeyya tārakarūpāni, na passeyya candimasūriye. So evaɱ vadeyya: natthi kaṇhasukkāni rūpāni, natthi kaṇhasukkānaɱ rūpānaɱ dassāvi, natthi nīlakāni rūpāni, natthi nīlakānaɱ rūpānaɱ dassāvī, natthi pītakāni rūpāni, natthi pītakānaɱ rūpānaɱ dassāvi, natthi lohitakāni rūpāni, natthi lohītakānaɱ rūpānaɱ dassāvi. Natthi mañjeṭṭhikāni rūpāni, natthi mañjeṭṭhikānaɱ rūpānaɱ dassāvi, natthi samavisamaɱ, natthi samavisamassa dassāvi, natthi tārakarūpāni, natthi tārakarūpānaɱ dassāvī, natthi candimasūriyā ,natthi candimasūriyānaɱ dassāvi, ahametaɱ na jānāmi, ahametaɱ na passāmi, tasmā natthī'ti. Sammā nu kho so māṇava, vadamāno vadeyyāti?

No hidaɱ bho gātama, atthi kaṇhasukkāni rūpāni, atthi kaṇhasukkānaɱ rūpānaɱ dassāvi, atthi nīlakāni rūpāni, atthi nīlakānaɱ rūpānaɱ dassāvi, atthi pītakāni rūpāni, atthi pītakānaɱ rūpānaɱ dassāvi, atthi lohitakāni rūpāni, atthi lohitakānaɱ rūpānaɱ dassāvi. Atthi mañjeṭṭhikāni rūpāni, atthi mañjeṭṭhikānaɱ rūpānaɱ dassāvi, atthi samavisamaɱ, atthi samavisamassa dassāvi, atthi tārakarūpāni, atthi tārakarūpānaɱ dassāvi, atthi candimasuriyā2, atthi candimasuriyānaɱ dassāvi, ahametaɱ [page 202] na jānāmi, ahametaɱ na passāmi tasmā natthī'ti na hi so bho gotama, sammā vadamāno vadeyyāti.

Evameva kho māṇava, brāhmaṇo pokkharasāti opamañño subhagavaniko andho acakkhuko. So vata uttarimanussadhammā alamariyañāṇadassanavisesaɱ ñassati vā dakkhiti3 vā sacchi vā karissatī'ti netaɱ ṭhānaɱ vijjati.

Taɱ kiɱ maññasi māṇava, ye te kosalakā4 brāhmaṇamahāsāḷā seyyathīdaɱ: 'caṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasāti brāhmaṇo jānussoṇi brāhmaṇo pitā vā te todeyyo. Katamā nesaɱ seyyā'yaɱ vā te sammuccā5 vācaɱ bhāseyyuɱ. Yaɱ vā asammuccāti6

Sammuccā bho gotama.
------------------------
1.Samavisamāni-syā,[PTS 2.]Candimasuriyo-sīmu. 3.Dakkhati-machasaɱ 4.Ye pana te kosalikā-syā. 5.Sammusā-sīmu,[PTS,] sammucchā-syā 6.Asammusāti-sīmu,[PTS.]

[BJT Page 722]

Katamā tesaɱ seyyo, yaɱ vā te mantā vācaɱ bhāseyyuɱ. Yaɱ vā amantāti?

Mantā bho gotama

Katamā tesaɱ seyyo, yaɱ vā te paṭisaṅkhāya vācaɱ bhāseyyuɱ yaɱ vā apaṭisaṅkhāya vācaɱ bhāseyyuɱ yaɱ vā apaṭisaṅkhāyāti?

Paṭisaṅkhāya bho gotama.

Katamā tesaɱ seyyo, yaɱ vā te atthasaɱhitaɱ vācaɱ bhāseyyuɱ. Yaɱ vā anatthasaɱhitanti?

Atthasaɱhitaɱ bho gotama.

Taɱ kiɱ maññasi māṇava, yadi evaɱ sante brāhmaṇena pokkharasātinā opamaññena subhagavanikena sammuccā vācā bhāsitā, asammuccā vā'ti?

Asammuccā bho gotama
Mantā vācā bhāsitā, amantā vā'ti?
Amantā bho gotama
Paṭisaṅkhāya vācā bhāsitā, apaṭisaṅkhāya vā'ti?
Apaṭisaṅkhāya bho gotama,
Atthasaɱhitā vācā bhāsitā, anatthasaɱhitā vā'ti?
Anatthasaɱhitā bho gotama. [page 203]

Pañca kho ime māṇava, nīvaraṇā. Katame pañca: kāmacchandanīvaraṇaɱ byāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Ime kho māṇava, pañcanīvaraṇā. Imehi kho māṇava, pañcahi nīvaraṇehi brāhmaṇo pokkharasāti opamañño subhagavaniko āvuto1 nivuto ovuto2 pariyonaddho. So vata uttarimanussadhammā alamariyañāṇadassanavisesaɱ ñassati vā dakkhiti vā sacchi vā karissatīti. Netaɱ ṭhānaɱ vijjati.
-----------------------
1.Āvaṭo-[PTS 2.]Ophuṭo-machasaɱ,syā.Ophuto-[PTS]

[BJT Page 724]

Pañca kho ime māṇava kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhā viññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho māṇava, pañca kāmaguṇā. Imehi kho māṇava, pañcahi kāmaguṇehi brāhmaṇo pokkharasāti opamañño subhagavaniko gathito1 mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño paribhuñjati. So vata uttarimanussadhammā alamariyañāṇadassanavisesaɱ ñassati vā dakkhiti vā sacchi vā karissatīti netaɱ ṭhānaɱ vijjati.

Taɱ kiɱ maññasi māṇava, yaɱ vā tiṇakaṭṭhūpādānaɱ paṭicca aggiɱ jāleyya, yaɱ vā nissaṭṭhatiṇakaṭṭhūpādānaɱ aggiɱ jāleyya, katamo nu khvāssa aggi accimā ca vaṇṇimā ca pabhassaro cāti?

Sace taɱ bho gotama, ṭhānaɱ nissaṭṭhatiṇakaṭṭhūpādānaɱ aggiɱ jāletuɱ, svāssa aggi accimā ca vaṇṇimā ca pabhassaro cāti.

Aṭṭhānaɱ kho etaɱ māṇava, anavakāso, yaɱ nissaṭṭhatiṇakaṭṭhūpādānaɱ aggiɱ jāleyya aññatra iddhimatā. Seyyathāpi māṇava, tiṇakaṭṭhūpādānaɱ paṭicca aggi jalati, tathūpamāhaɱ māṇava, imaɱ pītiɱ vadāmi. Yāyaɱ pīti pañcakāmaguṇe paṭicca: seyyathāpi māṇava, nissaṭṭhatiṇakaṭṭhūpādānaɱ paṭicca aggi jalati. Tathūpamāhaɱ māṇava, imaɱ pītiɱ vadāmi, yāyaɱ pīti [page 204] aññatreva kāmehi aññatra akusalehi dhammehi.

Katamā ca māṇava, pīti aññatreva kāmehi aññatra akusalehi dhammehi: idha māṇava, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Ayampi kho māṇava, pīti aññatreva kāmehi aññatra akusalehi dhammehi. Puna ca paraɱ māṇava, bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Ayampi kho māṇava, pīti aññatreva kāmehi aññatra akusalehi dhammehi.

Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Kamettha brāhmaṇā dhammaɱ mahapphalataraɱ paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti

Yeme bho gotama, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, cāgamettha brāhmaṇā dhammaɱ mahapphalataraɱ paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti.

--------------------------
1.Gabhito-syā.

[BJT Page 726]

Taɱ kiɱ maññasi māṇava, idhaññatarassa brāhmaṇassa mahāyañño paccupaṭṭhito assa. Atha dve brāhmaṇā āgaccheyyuɱ: 'itthannāmassa brāhmaṇassa mahāyaññaɱ anubhavissāmā'ti. Tatrekassa brāhmaṇassa evamassa: 'aho vata ahameva labheyyaɱ bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍaɱ, nāñño brāhmaṇo labheyya1 bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍanti. Ṭhānaɱ kho panetaɱ māṇava, vijjati: 'yaɱ añño brāhmaṇo labheyya bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍaɱ, na so brāhmaṇo labheyya bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍaɱ. Añño brāhmaṇo labhati bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍaɱ, nāhaɱ labhāmi bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍa'nti, iti [page 205] so kupito hoti anattamano. Imassa pana māṇava, brāhmaṇā kiɱ vipākaɱ paññāpentī'ti?

Na khottha2 bho gotama, brāhmaṇā evaɱ dānaɱ denti: iminā paro kupito hotu anattamano'ti atha khvettha brāhmaṇā anukampājātikaɱyeva dānaɱ denti'ti.

Evaɱ sante kho māṇava, brāhmaṇānaɱ idaɱ chaṭṭhaɱ puññakiriyāvatthu hoti yadidaɱ anukampājātikanti.

Evaɱ sante bho gotama, brāhmaṇānaɱ idaɱ chaṭṭhaɱ puññakiriyāvatthu hoti yadidaɱ anukampājātikanti.

Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Ime tvaɱ pañca dhamme kattha bahulaɱ samanupassasi3 gahaṭṭhesu vā pabbajitesuvā'ti?

Yeme bho gotama, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, imāhaɱ pañca dhamme pabbajitesu bahulaɱ samanupassāmi appaɱ gahaṭṭhesu. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataɱ samitaɱ saccavādī hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataɱ samitaɱ saccavādī hoti. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataɱ samitaɱ tapassī hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataɱ samitaɱ tapassī hoti. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataɱ samitaɱ brahmacārī hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataɱ samitaɱ brahmacārī hoti. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho na satataɱ samitaɱ sajjhāya bahulo hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataɱ samitaɱ sajjhāya bahulo hoti. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataɱ samitaɱ cāgabahulo hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataɱ samitaɱ cāgabahulo hoti. Hoti. Yeme bho gotama, brāhmaṇā4 pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya , imāhaɱ pañca dhamme pabbajitesu bahulaɱ samanupassāmi appaɱ gahaṭṭhesūti.

--------------------------
1. Na aññe brāhmaṇā labheyyuɱ - sya 2. Nakhevattha-machasaɱ,syā.[PTS 3.] Samanupassati-sīmu. 4. Samaṇabrāhmaṇā-[PTS.]

[BJT Page 728]

Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Cittassāhaɱ [page 206] ete parikkhāre vadāmi. Yadidaɱ cittaɱ averaɱ abyāpajjhaɱ tassa bhāvanāya.

Idha māṇava, bhikkhu saccavādī hoti. So saccavādīmhīti1 labhati atthavedaɱ labhati, dhammavedaɱ, labhati dhammūpasaɱhitaɱ pāmujjaɱ2 yantaɱ kusalūpasaɱhitaɱ pāmujjaɱ, cittassāhaɱ etaɱ parikkhāraɱ vadāmi. Yadidaɱ cittaɱ averaɱ abyāpajjhaɱ tassa bhāvanāya.

Idha māṇava, bhikkhu tapassī hoti. So tapassīmhīti labhati atthavedaɱ labhati, dhammavedaɱ, labhati dhammūpasaɱhitaɱ pāmujjaɱ2 yantaɱ kusalūpasaɱhitaɱ pāmujjaɱ, cittassāhaɱ etaɱ parikkhāraɱ vadāmi. Yadidaɱ cittaɱ averaɱ abyāpajjhaɱ tassa bhāvanāya.

Idha māṇava, bhikkhu brahmacārī hoti. So brahmacārīmhīti labhati atthavedaɱ labhati, dhammavedaɱ, labhati dhammūpasaɱhitaɱ pāmujjaɱ2 yantaɱ kusalūpasaɱhitaɱ pāmujjaɱ, cittassāhaɱ etaɱ parikkhāraɱ vadāmi. Yadidaɱ cittaɱ averaɱ abyāpajjhaɱ tassa bhāvanāya.

Idha māṇava, bhikkhu sajjhāyabahulo hoti. So sajjhāyabahulomhīti labhati atthavedaɱ labhati, dhammavedaɱ, labhati dhammūpasaɱhitaɱ pāmujjaɱ2 yantaɱ kusalūpasaɱhitaɱ pāmujjaɱ, cittassāhaɱ etaɱ parikkhāraɱ vadāmi. Yadidaɱ cittaɱ averaɱ abyāpajjhaɱ tassa bhāvanāya.

Idha māṇava, bhikkhu cāgabahulo hoti. So cāgabahulomhīti labhati atthavedaɱ labhati, dhammavedaɱ, labhati dhammūpasaɱhitaɱ pāmujjaɱ2 yantaɱ kusalūpasaɱhitaɱ pāmujjaɱ, cittassāhaɱ etaɱ parikkhāraɱ vadāmi. Yadidaɱ cittaɱ averaɱ abyāpajjhaɱ tassa bhāvanāya.

Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Cittassā'haɱ ete parikkhāre vadāmi yadidaɱ cittaɱ averaɱ abyāpajjhaɱ tassa bhāvanāyāti.

Evaɱ vutte subho māṇavo todeyyaputto bhagavantaɱ etadavoca: sutaɱ metaɱ bho gotama, samaṇo gotamo brahmānaɱ sahavyatāya maggaɱ jānātīti.3.

Taɱ kiɱ maññasi māṇava, āsanne ito naḷakāragāmo, nayito dūre naḷakāragāmoti?

Evaɱ bho. Āsanne ito naḷakāragāmo, nayito dūre naḷakāragāmoti.

Taɱ kiɱ maññasi māṇava, idhassa4 puriso naḷakāragāme jātavaddho5 tamenaɱ naḷakāragāmato tāvadeva avasaṭaɱ6 naḷakāragāmassa maggaɱ puccheyyuɱ. Siyā nu kho māṇava, tassa purisassa naḷakāragāme jātavaddhassa naḷakāragāmassa maggaɱ puṭṭhassa dandhāyitattaɱ vā vitthāyitattaɱ vāti?

No hidaɱ bho gotama, taɱ kissa hetu: asu hi bho gotama, puriso naḷakāragāme jātavaddho tassa sabbāneva naḷakāragāmassa maggāni suviditānī'ti.

-------------------------
1.Saccavādīmhīti-sīmu,syā 2. Pāmojjaɱ-machasaɱ 3. Pajānātīti-syā 4. Idhakhvassa-syā. 5. Jātasaɱvaḍḍho-syā. 6. Apasattaɱ-syā.

[BJT Page 730]

Siyā nu kho māṇava, tassa purisassa naḷakāragāme jātavaddhassa naḷakāragāmassa maggaɱ puṭṭhassa dandhāyitattaɱ [page 207] vā vitthāyitattaɱ vā, na tveva tathāgatassa brahmalokaɱ vā brahmalokagāminiɱ vā paṭipadaɱ puṭṭhassa dandhāyitattaɱ vā vitthāyitattaɱ vā. Brahmānaɱ cāhaɱ māṇava, pajānāmi, brahmalokañca brahmalokagāminiñca paṭipadaɱ. Yathā paṭipanno ca brahmā brahmalokaɱ upapanno, tañca pajānamī'ti.

'Sutaɱ metaɱ bho gotama, samaṇo gotamo brahmāṇaɱ sahavyatāya maggaɱ desetī'ti. Sādhu me bhavaɱ gotamo brahmānaɱ sahavyatāya maggaɱ desetu'ti.

Tena hi māṇava, suṇāhi, sādhukaɱ manasi karohi, bhāsissāmīti.

Evaɱ bhoti kho subho māṇavo todeyyaputto bhagavato paccassosi.

Bhagavā etadavoca: 'katamo ca māṇava, brahmānaɱ sahavyatāya maggo: idha māṇava, bhikkhu mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya1 sabbāvantaɱ lokaɱ mettā sahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Evaɱ bhāvitāya kho māṇava, mettāya cetovimuttiyā yaɱ pamāṇakataɱ kammaɱ, na taɱ tatrāvasissati. Na taɱ tatrāvatiṭṭhati.

Seyyathāpi māṇava, balavā saṅkhadhamo appakasireneva catuddisā2 viññāpeyya. Evameva kho māṇava, evaɱ bhavitāya mettāya ceto vimuttiyā, yaɱ pamāṇakataɱ kammaɱ na taɱ tatrāvasissati. Na taɱ tatrāvatiṭṭhati. Ayampi kho māṇava, brahmāṇaɱ sahavyatāya maggo.

Punacaparaɱ māṇava, bhikkhu karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya4 sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena [page 208] appamāṇena averena abyāpajjhena pharitvā viharati. Evaɱ bhāvitāya kho māṇava, karuṇāya cetovimuttiyā yaɱ pamāṇakataɱ kammaɱ, na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati. Seyyathāpi māṇava, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya. Evameva kho māṇava, evaɱ bhāvitāya karuṇāya cetovimuttiyā yaɱ pamāṇakataɱ kammaɱ, na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati. Ayampi kho māṇava, brāhmānaɱ sahavyatāya maggoti.

Punacaparaɱ māṇava bhikkhu muditāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya4 sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Evaɱ bhāvitāya kho māṇava, muditāya cetovimuttiyā yaɱ pamāṇakataɱ kammaɱ, na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati. Seyyathāpi māṇava, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya. Evameva kho māṇava, evaɱ bhāvitāya muditāya cetovimuttiyā yaɱ pamāṇakataɱ kammaɱ, na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati. Ayampi kho māṇava, brāhmāṇaɱ sahavyatāya maggoti.

Punacaparaɱ māṇava, bhikkhu upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya4 sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Evaɱ bhāvitāya kho māṇava, upekkhāya cetovimuttiyā yaɱ pamāṇakataɱ kammaɱ, na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati. Seyyathāpi māṇava, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya. Evameva kho māṇava, evaɱ bhāvitāya upekkhāya cetovimuttiyā yaɱ pamāṇakataɱ kammaɱ, na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati. Ayampi kho māṇava, brāhmānaɱ sahavyatāya maggoti.

-------------------------
1.Sabbatthāya-sīmu,syā. 2.Cātuddisā-syā.

[BJT Page 732]

Evaɱ vutte subho māṇavo todeyyaputto bhagavantaɱ etadavoca: abhikkantaɱ bho gotama abhikkantaɱ bho gotama, seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya' andhakāre vā telapajjotaɱ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Handa cadāni mayaɱ bho gotama, gacchāma, bahukiccā mayaɱ bahukaraṇiyyāti.

Yassadāni tvaɱ māṇava, kālaɱ maññasīti.

Atha kho subho māṇavo todeyyaputto bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Tena kho pana samayena jānussoṇi brāhmaṇo sabbasetena valabhīrathena2 sāvatthiyā niyyāti divādivassa. Addasā kho jānussoṇi brāhmaṇo subhaɱ māṇavaɱ todeyyaputtaɱ dūratova āgacchantaɱ. Disvāna subhaɱ māṇavaɱ todeyyaputtaɱ etadavoca: 'handa kuto nu bhavaɱ bhāradvājo āgacchati divādivassāti?

Ito hi kho bho, ahaɱ āgacchāmi samaṇassa gotamassa sannikāti.

Taɱ kiɱ maññasi bhavaɱ bhāradvājo samaṇassa gotamassa paññāveyyattiyaɱ paṇḍito maññeti? [page 209]
Ko cāhaɱ bho, ko ca samaṇassa gotamassa paññāveyyattiyaɱ jānissāmi. Sopi nūnassa tādisova, yo samaṇassa gotamassa paññāveyyattiyaɱ jāneyyāti.

Uḷārāya khalu bhavaɱ bhāradvājo samaṇaɱ gotamaɱ pasaɱsāya pasaɱsatīti.

Ko cāhaɱ bho, ko ca samaṇaɱ gotamaɱ pasaɱsissāmi. Pasatthapasattho ca so bhavaɱ gotamo, seṭṭho devamanussānaɱ, ye cime bho brāhmaṇa, pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Cittassa te samaṇo gotamo parikkhāre vadeti. Yadidaɱ cittaɱ averaɱ abyāpajjhaɱ tassa bhāvanāyāti.

----------------------------
1. Dakkhantīti-syā 2. Vaḷavābhirathena-machasaɱ,[PTS]

[BJT Page 734]

Evaɱ vutte jāṇussoṇī brāhmaṇo sabbasetā vaḷabhīrathā1. Orohitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena bhagavā tenañjaliɱ paṇāmetvā udānaɱ udānesi. Lābhā rañño pasenadissa kosalassa suladdhalābhā rañño pasenadissa kosalassa, yassa vijite tathāgato viharati arahaɱ sammāsambuddho'ti.

Subhasuttaɱ navamaɱ.

-------------------------
1.Vaḷavāhirathā-machasaɱ,[PTS.]

[BJT Page 736]

2.5.10
Saṅgāravasuttaɱ.

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā kosalesu cārikaɱ carati mahatā bhikkhusaṅghena saddhiɱ. Tena kho pana samayena dhanañjānī1 nāma brāhmaṇī maṇḍalakappe2 paṭivasati abhippasannā buddhe ca dhamme ca saṅghe ca. Atha kho dhanañjānī brāhmaṇī upakkhalitvā tikkhattuɱ udānaɱ udānesi: 'namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassā'ti. [page 210]

Tena kho pana samayena saṅgāravo3 nāma māṇavo maṇḍalakappe paṭivasati tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Assosi kho saṅgāravo māṇavo dhanañjāniyā brāhmaṇiyā evaɱ vācaɱ bhāsamānāya, sutvā dhanañjāniɱ brāhmaṇiɱ etadavoca: avabhūtāva ayaɱ dhanañjānī brāhmaṇī paribhūtāva ayaɱ dhanañjānī brāhmaṇī vijjamānānaɱ brāhmaṇānaɱ. Atha ca pana tassa muṇḍakassa samaṇakassa vaṇṇaɱ bhāsatīti4

Na hi pana tvaɱ tāta bhadramukha, tassa bhagavato sīlapaññāṇaɱ jānāsi. Sace tvaɱ tāta bhadramukha, tassa bhagavato sīlapaññāṇaɱ jāneyyāsi, na tvaɱ tāta bhadramukha, taɱ bhagavantaɱ akkositabbaɱ paribhāsitabbaɱ maññeyyāsīti.

Tena hi bhoti, yadā samaṇo gotamo maṇḍalakappaɱ anuppatto hoti. Atha me5 āroceyyāsīti. Evaɱ bhadramukhāti kho dhanañjānī brāhmaṇī saṅgāravassa māṇavassa paccassosi.

Atha kho bhagavā kosalesu anupubbena cārikaɱ caramāno yena maṇḍalakappaɱ tadavasari. Tatra sudaɱ bhagavā maṇḍalakappe viharati todeyyānaɱ brāhmaṇānaɱ ambavane. Assosi kho dhanañjānī brāhmaṇī. 'Bhagavā kira maṇḍalakappaɱ anuppatto maṇḍalakappe viharati todeyyānaɱ brāhmaṇānaɱ ambavane'ti.

--------------------
1. Dhānañjānī-[PTS 2.] Cañcalikappe-machasaɱ , paccalakappesyā ,caṇḍalakappe-sīmu. 3. Sagāravo-syā 4. Bhāsissatīti-machasaɱ 5. Atha kho,me-sīmu.

[BJT Page 738]

Atha kho dhanañjānī brāhmaṇī yena saṅgāravo māṇavo, tenupasaṅkami, upasaṅkamitvā saṅgāravaɱ māṇavaɱ etadavoca: 'ayaɱ tāta mudramukha, so bhagavā maṇḍalakappaɱ anuppatto, maṇḍalakappe viharati todeyyānaɱ brāhmaṇānaɱ ambavane. Yassadāni tvaɱ1 tāta bhadramukha, kālaɱ maññasīti.

'Evaɱ bhotī'ti2 kho saṅgāravo māṇavo dhanañjāniyā brāhmaniyā paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiɱ sammodi, sammodanīyaɱ [page 211] kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho saṅgāravo māṇavo bhagavantaɱ etadavoca:

'Santi kho bho gotama, eke samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaɱ paṭijānanti. Tatra bho gotama, ye te samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaɱ paṭijānanti, tesaɱ bhavaɱ gotamo katamo'ti.?

Diṭṭhadhammābhiññāvosānapāramippattānaɱ ādibrahmacariyaɱ paṭijānantānampi kho ahaɱ bhāradvāja, vemattataɱ3 vadāmi. Santi bhāradvāja, eke samaṇabrāhmaṇā anussavikā, te anussavena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaɱ paṭijānanti seyyathāpi brāhmaṇā tevijjā. Santi pana bhāradvāja, eke samaṇabrāhmaṇā kevalaɱ saddhāmattakena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaɱ paṭijānanti seyyathāpi takkī vīmaɱsī. Santi bhāradvāja, eke samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaññeva dhammaɱ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaɱ paṭijānanti.

Tatra bhāradvāja, ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaññeva dhammaɱ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaɱ paṭijānanti. Tesāhamasmi. Tadamināpetaɱ bhāradvāja, pariyāyena veditabbaɱ: yathā ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaññeva dhammaɱ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaɱ paṭijānanti, tesāhamasmīti.

------------------------
1.Yassadāni-machasaɱ 2.Evaɱ bhoti-machasaɱ 3. Vemattaɱ-machasaɱ.

[BJT Page 740]

Idha me bhāradvāja, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ, yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya"nti. So kho ahaɱ bhāradvāja, aparena [page 212] samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaɱ mātāpitunnaɱ assumukhānaɱ rudantānaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajiɱ. So evaɱ pabbajito samāno kiɱkusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiɱ, upasaṅkamitvā āḷāraɱ kālāmaɱ etadavocaɱ: "icchāmahaɱ āvuso kālāma, imasmiɱ dhammavinaye brahmacariyaɱ caritu"nti. Evaɱ vutte bhāradvāja, āḷāro kālāmo maɱ etadavoca: " viharatāyasmā tādiso ayaɱ dhammo, yattha viññū puriso na cirasseva sakaɱ ācariyakaɱ sayaɱ abhiññā sacchikatvā upasampajja vihareyyā"ti. So kho ahaɱ bhāradvāja, nacirasseva khippameva taɱ dhammaɱ pariyāpuṇiɱ. So kho ahaɱ bhāradvāja, tāvatakeneva oṭṭhappahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca ' jānāmi passāmī" ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaɱ bhāradvāja, etadahosi: " na kho āḷāro kālāmo imaɱ dhammaɱ kevalaɱ saddhāmattakena 'sayaɱ abhiññā sacchikatvā upasampajja viharāmi"ti pavedeti. Addhā āḷāro kālāmo imaɱ dhammaɱ jānaɱ passaɱ viharatī"ti.

Atha khvāhaɱ bhāradvāja, yena āḷāro kālāmo tanupasaṅkamiɱ. Upasaṅkamitvā āḷāraɱ kālāmaɱ etadavocaɱ: "kittāvatā no āvuso kālāma, imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharāmī'ti pavedemī"ti. Evaɱ vutte bhāradvāja, āḷārokālāmo ākiñcaññāyatanaɱ pavedesi. Tassa mayhaɱ bhāradvāja, etadahosi: " na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā. Na kho āḷārasseva kālāmassa atthi viriyaɱ ,mayhampatthi viriyaɱ. Na kho āḷārasseva kālāmassa atthi sati, mayhampatthi sati. Na kho āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi. Na kho āḷārasseva kālāmassa atthi paññā, mayhampatthi paññā, yannūnāhaɱ yaɱ dhammaɱ āḷāro kālāmo sayaɱ abhiññā sacchikatvā upasampajja viharāmī'ti pavedeti, tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaɱ bhāradvāja, na cirasseva khippameva taɱ dhammaɱ sayaɱ abhiññā sacchitvā upasampajja vihāsiɱ.

--------------------------
1.Udako-machasaɱ, 2attanā- machasaɱ.

[BJT Page 742]

Atha khvāhaɱ bhāradvāja, yena āḷāro kālāmo tenupasaṅkamiɱ, upasaṅkamitvā āḷāraɱ kālāmaɱ etadavocaɱ: " ettāvatā no āvuso kālāma, imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesī"ti. Ettāvatā kho ahaɱ āvuso, imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemī'ti. Ahampi kho āvuso ettāvatā imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharāmī'ti. Lābhā no avuso, suladdhaɱ no āvuso ye mayaɱ āyasmantaɱ tādisaɱ sabrahmacāriɱ passāma iti, yāhaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemi, taɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upayampajja viharasi. Yaɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi, tamahaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaɱ dhammaɱ jānāmi, taɱ tvaɱ dhammaɱ jānāsi. Yaɱ tvaɱ dhammaɱ jānāsi, tamahaɱ dhammaɱ jānāmi. Iti yādiso ahaɱ, tādiso tuvaɱ. Yādiso tuvaɱ, tādiso ahaɱ. Ehi dāni āvuso, ubho'va santā imaɱ gaṇaɱ pariharāmā'ti. Iti kho bhāradvāja, āḷāro kālāmo ācariyo me samāno attano antevāsiɱ maɱ samānaɱ attano samasamaɱ ṭhapesi, uḷārāya ca maɱ pūjāya pūjesi. Tassa mayhaɱ bhāradvāja, etadahosi: " nāyaɱ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati, yāvadeva ākiñcaññāyanūpapattiyā"ti. So kho ahaɱ bhāradvāja, taɱ dhammaɱ analaṅkaritvā tasmā dhammā nibbijja apakkamiɱ.

So kho ahaɱ bhāradvāja, kiɱkusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno yena uddako2 rāmaputto tenupasaṅkamiɱ. Upasaṅkamitvā uddakaɱ rāmaputtaɱ etadavocaɱ: " icchāmahaɱ āvuso rāma1 imasmiɱ dhammavinaye brahmacariyaɱ caritu"nti. Evaɱ vutte bhāradvāja, uddako rāmaputto maɱ etadavoca: 'viharatāyasmā, tādiso ayaɱ dhammo, yattha viññū puriso na cirasseva sakaɱ ācariyakaɱ sayaɱ abhiññā sacchikatvā upasampajja vihareyyā"ti. So kho ahaɱ bhāradvāja, na cirasseva khippameva taɱ dhammaɱ pariyāpuṇiɱ. So kho ahaɱ bhāradvāja, tāvatakeneva oṭṭhappahatamattena lapita lāpanamattena ñāṇavādañca vadāmi theravādañca 'jānāmi passāmī'ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaɱ bhāradvāja, etadahosi: " na kho rāmo imaɱ dhammaɱ kevalaɱ saddhāmattakena sayaɱ abhiññā sacchikatvā upasampajja viharāmī"ti. Pavedesi, addhā rāmo imaɱ dhammaɱ jānaɱ passaɱ vihāsī'ti.

Atha khvāhaɱ bhāradvāja, yena uddako2 rāmaputto tenupasaṅkamiɱ. Upasaṅkamitvā uddakaɱ rāmaputtaɱ etadavocaɱ: " kittāvatā no āvuso, rāmo imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesī"ti. Evaɱ vutte bhāradvāja, uddako rāmaputto nevasaññānāsaññāyatanaɱ pavedesi. Tassa mayhaɱ bhāradvāja, etadahosi: " na kho rāmasseva ahosi saddhā, mayhampatthi saddhā. Na kho rāmasseva ahosi viriyaɱ, mayhampatthi virayaɱ. Na kho rāmasseva ahosi sati mayhampatthi sati. Na kho rāmasseva ahosi samādhi ,mayhampatthi samādhi. Na kho rāmasseva ahosi paññā, mayhampatthi paññā. Yannūnāhaɱ yaɱ dhammaɱ rāmo sayaɱ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesi. Tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaɱ bhāradvāja, na cirasseva khippameva taɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja vihāsiɱ.

-------------------------
1.Āvuso-machasaɱ 2. Udako-machasaɱ.

[BJT Page 744]

Atha khvāhaɱ bhāradvāja, yena uddako rāmaputto tenupasaṅkamiɱ, upasaṅkamitvā uddakaɱ rāmaputtaɱ etadavocaɱ: " ettāvatā no avuso rāma1 imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesī"ti. Ettāvatā kho ahaɱ āvuso imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemī'ti2. 'Ahampi kho āvuso, ettāvatā imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharāmī'ti. Lābhā no āvuso, suladdhaɱ no āvuso, ye mayaɱ āyasmantaɱ tādisaɱ brahmacāriɱ passāma. Iti yaɱ dhammaɱ rāmo sayaɱ abhiññā sacchikatvā upasampajja pavedesi, taɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi. Yaɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi, taɱ dhammaɱ rāmo sayaɱ abhiññā sacchikatvā upasampajja pavedesi. Iti yaɱ dhammaɱ rāmo abhiññāsi, taɱ tvaɱ dhammaɱ jānāsi. Yaɱ tvaɱ dhammaɱ jānāsi, taɱ dhammaɱ rāmo abhiññāsi. Iti yādiso rāmo ahosi, tādiso tuvaɱ, yādiso tuvaɱ, tādiso rāmo ahosi. Ehi dāni āvuso, tuvaɱ imaɱ gaṇaɱ pariharā'ti. Iti kho bhāradvāja, uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne maɱ ṭhapesi, uḷārāya ca maɱ pūjāya pūjesi. Tassa mayhaɱ bhāradvāja, etadahosi: " nāyaɱ dhammo nibbidāya na virāgāya na nirodhaya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā"ti. So kho ahaɱ bhāradvāja, taɱ dhammaɱ analaɱkaritvā tasmā dhammā nibbijja apakkamiɱ.

So kho ahaɱ bhāradvāja, kiɱkusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno magadhesu anupubbena cārikaɱ caramāno yena uruvelā senānigamo tadavasariɱ. Tatthaddasaɱ ramaṇīyaɱ bhūmibhāgaɱ pāsādikañca vaṇasaṇḍaɱ nadīñca sandantiɱ setakaɱ supatitthaɱ ramaṇīyaɱ samantā ca gocaragāmaɱ. Tassa mayhaɱ bhāradvāja, etadahosi: " ramaṇīyo vata bho bhūmibhāgo, pāsādiko ca vanasaṇḍo ,nadī ca sandati setakā supatitthā ramaṇīyā, samantā ca gocaragāmo, alaɱ vatidaɱ kulaputtassa padhānatthikassa padhānāyā"ti. So kho ahaɱ bhāradvāja, tattheva nisīdiɱ 'alamimaɱ padhānāyā'ti.

Apissu maɱ bhāradvāja, tisso upamāyo paṭibhaɱsu anacchariyā pubbe assutapubbā:

Seyyathā'pi bhāradvāja, allaɱ kaṭṭhaɱ sasnehaɱ udake nikkhittaɱ, atha puriso āgaccheyya uttarāraṇiɱ ādāya aggiɱ abhinibbattessāmi, tejo pātukirissāmī'ti. Taɱ kiɱ maññasi bhāradvāja, api nu so puriso amuɱ allaɱ kaṭṭhaɱ sasnehaɱ udake nikkhittaɱ uttarāraṇiɱ ādāya abhimanthento aggiɱ abhinibbatteyya tejo pātukareyyā'ti?

-------------------------------
3. Rāmo-machasaɱ 2. Ettāvatā kho āvuso rāmo imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesī'ti.Machasaɱ.

[BJT Page 746]

No hidaɱ bho gotama, taɱ kissa hetu: aduɱ hi bho gotama, allaɱ kaṭṭhaɱ sasnehaɱ. Tañca pana udake nikkhittaɱ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti.

Evameva kho bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva kāmehi avupakaṭṭhā viharanti, yo ca nesaɱ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaɱ na suppahīno hoti, na suppaṭippassaddho. Opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā1 kaṭukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No ce'pi te bhonto samaṇabrāhmaṇā oppakkamikā dukkhā tippā kaṭukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaɱ kho maɱ bhāradvāja, paṭhamā upamā paṭihāsi anacchariyā pubbe assutapubbā.

Aparā'pi maɱ bhāradvāja dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā: seyyathā'pi bhāradvāja, allaɱ kaṭṭhaɱ sasnehaɱ ārakā udakā thale nikkhittaɱ, atha puriso āgaccheyya uttarāraṇiɱ ādāya aggiɱ abhinibbattessāmi, tejo pātukarissāmī'ti. Taɱ kiɱ maññasi bhāradvāja, apinu so puriso amuɱ allaɱ kaṭṭhaɱ sasnehaɱ ārakā udakā thale nikkhittaɱ uttarāraṇiɱ ādāya abhimanthento aggiɱ abhinibbatteyya tejo pātukareyyā'ti?

No hidaɱ bho gotama, taɱ kissa hetu: aduɱ hi bho gotama, allaɱ kaṭṭhaɱ sasnehaɱ. Kiñcāpi ārakā udakā thale nikkhittaɱ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti.

Evameva kho bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena kho kāmehi vūpakaṭṭhā viharanti. Yo ca nesaɱ kāmesu kāmacchando kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaɱ na suppahīno hoti na suppaṭippassaddho. Opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti. Abhabbā va te ñāṇaya dassanāya anuttarāya sambodhāya no ce'pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti2, ababbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaɱ kho maɱ bhāradvāja, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Aparā'pi kho maɱ bhāradvāja, tatiyā upamā paṭibhāsi, anacchariyā pubbe assutapubbā: seyyathāpi bhāradvāja, sukkhaɱ kaṭṭhaɱ kolāpaɱ ārakā udakā thale nikkhittaɱ. Atha puriso āgaccheyya uttarāraṇiɱ ādāya aggiɱ abhinibbattessāmi, tejo pātukarissāmī'ti. Taɱ kiɱ maññasi bhāradvāja, apinu so puriso amuɱ sukkhaɱ kaṭṭhaɱ kolāpaɱ ārakā udakā thale nikkhittaɱ uttarāraṇiɱ ādāya abhimanthento aggiɱ abhinibbatteyya, tejo pātukareyyā'ti?

------------------------
1.Tibbā kharā -machasaɱ. 2.Vedayanti-machasaɱ.

[BJT Page 748]

Evaɱ bho gotama, taɱ kissa hetu: aduɱ hi bho gotama, sukkhaɱ kaṭṭhaɱ kolāpaɱ, tañca pana ārakā udakā thale nikkhitta'nti.

Evameva kho bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti. Yo ca nesaɱ kāmesu kāmacchando kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaɱ suppahīno hoti suppaṭippassaddho. Opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti. Bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaɱ kho maɱ bhāradvāja, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maɱ bhāradvāja, tisso upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Tassa mayhaɱ bhāradvāja, etadahosi: " yannūnāhaɱ dantebhidantamādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇheyyaɱ abhinippīḷeyyaɱ abhisantāpeyya"nti. So kho ahaɱ bhāradvāja, dantebhidantamādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaɱ bhāradvāja, dantebhidantamādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathāpi bhāradvāja, balavā puriso dubbalataraɱ purisaɱ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me bhāradvāja, dantebhidantamādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaɱ kho pana me bhāradvāja, viriyaɱ hoti asallīnaɱ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena pādhānābhitunnassa sato.

Tassa mayhaɱ bhāradvāja, etadahosi: " yannūnāhaɱ appāṇakaɱ1 jhānaɱ jhāyeyya"nti. So kho ahaɱ bhāradvāja, mukhato ca nāsato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ bhāradvāja, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaɱ nikkhamantānaɱ adhimatto saddo hoti. Seyyathāpi nāma kammāragaggariyā dhammānāya adhimatto saddo hoti evameva kho me bhāradvāja, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaɱ nikkhamantānaɱ adhimatto saddo hoti. Āraddhaɱ kho pana me bhāradvāja, viriyaɱ hoti asallīnaɱ, upaṭṭhitā sati apammuṭṭhā2, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato

-------------------------
1. Appāṇakaɱyeva - machasaɱ 2.Asammuṭṭhā - machasaɱ.

[BJT Page 750]

Tassa mayhaɱ bhāradvāja, etadahosi: " yannūnāhaɱ appāṇakaɱyeva jhānaɱ jhāyeyya"nti. So kho ahaɱ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaɱ1 ūhananti. Seyyathāpi bhāradvāja, balavā puriso tiṇhena sikharena muddhani abhimantheyya, evameva kho me bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti. Āraddhaɱ kho pana me bhāradvāja, viriyaɱ hoti asallīnaɱ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaɱ bhāradvāja, etadahosi: " yannūnāhaɱ appāṇakaɱyeva jhānaɱ jhāyeyya"nti. So kho ahaɱ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ bhāradvāja, mukhato ca nāsato ca kaṇṇatoca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathāpi bhāradvāja, balavā puriso daḷhena varattakabandhena2 sīse sīsaveṭhaɱ dadeyya, evameva kho bhāradvāja mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaɱ kho pana me bhāradvāja, viriyaɱ hoti asallīnaɱ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaɱ bhāradvāja, etadahosi: " yannūnāhaɱ appāṇakaɱyeva jhānaɱ jhāyeyya"nti. So kho ahaɱ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiɱ parikantanti, seyyathāpi bhāradvāja, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiɱ parikanteyya, evameva kho me bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiɱ parikantanti. Āraddhaɱ kho pana me bhāradvāja, viriyaɱ hoti asallīnaɱ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaɱ bhāradvāja, etadahosi: " yannūnāhaɱ appaṇakaɱyeva jhānaɱ jhāyeyya"nti so kho ahaɱ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ bhāradvāja nāsato ca kaṇṇatoca assāsapassāsesu uparuddhesu adhimattā kāyasmiɱ ḍāho hoti, seyyathāpi bhāradvāja, dve balavanto purisā dubbalataraɱ purisaɱ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyya samparitāpeyya evameva kho me bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiɱ ḍāho hoti. Āraddhaɱ kho pana me bhāradvāja, viriyaɱ hoti asallīnaɱ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

-------------------------
1.Muddhani-machasaɱ 2.Varattakkhaṇḍena-machasaɱ.

[BJT Page 752]

Apissu maɱ bhāradvāja, devatā disvā evamāhaɱsu:" kālakato1 samaṇo gotamo"ti ekaccā devatā evamāhaɱsu: " na kālakato samaṇo gotamo, api ca kālaṅkarotī'ti. Ekaccā devatā evamāhaɱsu: " na kālakato samaṇo gotamo, na'pi2 kālaṅkaroti. Arahaɱ samaṇo gotamo, vihārotveveso3 arahato evarūpo hotī"ti.

Tassa mayhaɱ bhāradvāja, etadahosi: " yannūnāhaɱ sabbaso āhārūpacchedāya paṭipajjeyya"nti. Atha kho maɱ bhāradvāja, devatā upasaṅkamitvā etadavocuɱ: "mā kho tvaɱ mārisa, sabbaso āhārūpacchedāya paṭipajji. Sace kho tvaɱ mārisa, sabbaso āhārūpacchedāya paṭipajjissasi, tassa te mayaɱ dibbaɱ ojaɱ lomakūpehi ajjhohāressāma4 tāyaɱ tvaɱ yāpessatī'ti. Tassa mayhaɱ bhāradvāja, etadahosi: 'ahañceva kho pana sabbaso ajaddhukaɱ5 paṭijāneyyaɱ, imā ca me devatā dibbaɱ ojaɱ lomakūpehi ajjhohāreyyuɱ, tāya cāhaɱ yāpeyyaɱ, taɱ mamassa musā"ti. So kho ahaɱ bhāradvāja, tā devatā paccācikkhāmi, halanti vadāmi.

Tassa mayhaɱ bhāradvāja, etadahosi: "yannūnāhaɱ thokaɱ thokaɱ āhāraɱ āhāreyyaɱ pasataɱ pasataɱ yadi vā muggayūsaɱ yadi vā kulatthayūsaɱ yadi vā kalāyayūsaɱ yadi vā hareṇukayūsa"nti. So kho ahaɱ bhāradvāja, thokaɱ thokaɱ āhāraɱ āhāresiɱ pasataɱ pasataɱ yadi vā muggayūsaɱ yadi vā kulatthayūsaɱ yadi vā kalāyayūsaɱ yadi vā hareṇukayūsaɱ. Tassa mayhaɱ bhāradvāja, thokaɱ thokaɱ āhāraɱ āhārayato pasataɱ pasataɱ yadi vā muggayūsaɱ yadi vā kulatthayūsaɱ yadi vā kalāyayūsaɱ yadi vā hareṇukayūsaɱ adhimattakasīmānaɱ patto kāyo hoti seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvalī, evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jara sālāya gopānasiyo oluggaviluggā bhavanti, evamassu me phāsuliyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma

--------------------------
1.Kālaṅkato-machasaɱ 2.Nāpi-machasaɱ 3. Vihārotveva so - machasaɱ 4.Ajjhoha ressāma-machasaɱ 5. Ajajjitaɱ-machasaɱ.

[BJT Page 754]

Tittakā lābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavī samphuṭitā hoti sammilātā tāyevappāhāratāya. So kho ahaɱ bhāradvāja, udaracchaviɱ parāmasissāmī'ti piṭṭhikaṇṭakaɱyeva parigaṇhāmi. 'Piṭṭhikaṇṭakaɱ parāmasissāmī'ti udaracchaviɱyeva parigaṇhāmi. Yāvassu me bhāradvāja, udaracchavi piṭṭhikaṇaṭakaɱ allinā hoti tāyevappahāratāya, so kho ahaɱ bhāradvāja,'vaccaɱ vā muttaɱ vā karissāmī'ti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaɱ bhāradvāja, imameva kāyaɱ assāsento pāṇīnā gattāni anumajjāmi. Tassa mayhaɱ bhāradvāja, pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maɱ bhāradvāja, manussā disvā evamāhaɱsu: "kāḷo samaṇo gotamo"ti. Ekacce manussā evamāhaɱsu: " na kāḷo samaṇo gotamo, sāmo samaṇo gotamo"ti ekacce manussā evamāhaɱsu: " na kāḷo samaṇo gotamo ,na'pi sāmo, maṅguracchavi samaṇo gotamo"ti. Yāvassu me bhāradvāja, tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya.

Tassa mayhaɱ bhārādvāja, etadahosi: " ye kho keci atītamaddhānaɱ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā1 kaṭukā vedanā vediyiɱsu,2 etāva paramaɱ nayito bhiyyo. Ye'pi hi keci anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā1 kaṭukā vedanā vediyissanti,3 etāva paramaɱ nayito bhiyyo. Ye'pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti,4 etāva paramaɱ nayito bhiyyo. Na kho panāhaɱ imāya kaṭukāya dukkarakāriyāya adhigacchāmi uttarimanussadhammā alamariyañāṇadassanavisesaɱ. Siyā nu kho añño maggo bodhāyā"ti.?

Tassa mayhaɱ bhāradvāja, etadahosi: " abhijānāmi kho panā'haɱ pitusakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharitā. Siyā nukho eso maggo bodhāyā"ti. Tassa mayhaɱ bhāradvāja, satānusārī viññāṇaɱ ahosi: " eso'va5 maggo bodhāyā"ti. Tassa mayhaɱ bhāradvāja, etadahosi: " kiɱ nukho ahaɱ tassa sukhassa bhāyāmi, yaɱ taɱ sukhaɱ aññatreva kāmehi aññatra akusalehi dhammehī"ti. Tassa mayhaɱ bhāradvāja, etadahosi: " na kho ahaɱ tassa sukhassa bhāyāmi, yaɱ taɱ sukhaɱ aññatreva kāmehi aññatra akusalehi dhammehī"ti.

-------------------------
1.Tibbā kharā-machasaɱ 2. Vedayiɱsu-machasaɱ
3. Vedayissanti-machasaɱ 4. Vedayanti-machasaɱ 5. Eseva-machasaɱ.

[BJT Page 756]

Tassa mayhaɱ bhāradvāja, etadahosi:" na kho taɱ sukaraɱ sukhaɱ adhigantuɱ evaɱ adhimattakasīmānaɱ pattakāyena, yannūnāhaɱ oḷārikaɱ āhāraɱ āhāreyyaɱ odanakummāsa"nti. So kho ahaɱ bhāradvāja, oḷārikaɱ āhāraɱ āhāresiɱ odanakummāsaɱ. Tena kho pana maɱ bhāradvāja, samayena pañcavaggiyā bhikkhū paccupaṭṭhitā honti, " yaɱ kho samaṇo gotamo dhammaɱ adhigamissati, taɱ no ārocessatī"ti yato kho ahaɱ bhāradvāja oḷārikaɱ āhāraɱ āhāresiɱ odanakummāsaɱ. Atha me te pañcavaggiyā bhikkhū nibbijja pakkamiɱsu " bāhuliko1 samaṇo gotamo padhānavibbhanto āvatto bāhullāyā"ti.

So kho ahaɱ bhāradvāja, oḷārikaɱ āhāraɱ āhāretvā balaɱ gahetvā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja vihāsiɱ. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱjhānaɱ upasampajja vihāsiɱ. Pītiyā ca virāgā upekkhako ca vihāsiɱ. Sato ca sampajāno sukhañca kāyena paṭisaɱvediɱ. Yantaɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taɱ tatiyaɱ jhānaɱ upasampajja vihāsiɱ. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaɱ atthaṅgamā1 adukkhaɱ asukhaɱ2 upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ3 upasampajja vihāsiɱ.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 pubbenivāsānussatiñāṇāya cittaɱ abhininnāmesiɱ. So anekavihitaɱ pubbenivāsaɱ anussarāmi, seyyathīdaɱ: ekampi jātiɱ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra udapādiɱ5 tatrāpāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmi. Ayaɱ kho me bhāradvāja, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā tamo vihato aloko uppanno yathā taɱ appamattassa ātāpino pahitattassa viharato.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmesiɱ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāmi. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yatākammūpage satte pajānāmi, ayaɱ kho me bhāradvāja, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taɱ appamattassa ātāpino pahītattassa viharato.

------------------------
1.Bāhulliko-machasaɱ.

[BJT Page 758]

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmesiɱ. So idaɱ dukkhanti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ dukkhasamudayoti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ dukkhanirodhoti yathābhūtaɱ abbhāññāsiɱ. Ayaɱ dukkhanirodhagāmiṇīpaṭipadāti yathābhūtaɱ abbhāññāsiɱ. Ime āsavāti yathābhūtaɱ abbhāññāsiɱ. Ayaɱ āsavasamudayoti yathābhūtaɱ abbhāññāsiɱ. Ayaɱ āsavanirodhoti yathābhūtaɱ abbhāññāsiɱ ayaɱ āsavanirodhagāminīpaṭipadāti yathābhūtaɱ abbhāññāsiɱ. Tassa me evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccittha. Bhavāsavāpi cittaɱ vimuccittha. Avijjāsavā pi cittaɱ vimuccittha. Vimuttasmiɱ vimuttamiti ñāṇaɱ ahosi. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti abbhaññāsiɱ. Ayaɱ kho me bhāradvāja, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato ,āloko uppanno, yathā taɱ appamattassa ātāpino pahītattassa viharatoti.

Evaɱ vutte saṅgāravo māṇavo bhagavantaɱ etadavoca: aṭṭhitavataɱ bhoto gotamassa padhānaɱ ahosi. Sappurisavataɱ bhoto gotamassa padhānaɱ ahosi, yathā taɱ arahato sammāsambuddhassa.

Kinnu kho bho gotama, atthi devāti. Ṭhānaso metaɱ bhāradvāja, viditaɱ yadidaɱ atthi devāti.

Kinnu kho bho gotama, atthi devāti puṭṭho samāno, ṭhānaso metaɱ bhāradvāja, viditaɱ yadidaɱ atthi devāti1 vadesi? Na nu kho bho gotama, evaɱ sante tucchā2 musā hotī'ti.

Atthi devā'ti bhāradvāja, puṭṭho samāno, atthi devā'ti [page 213] yo vadeyya. Ṭhānaso me viditāti yo vadeyya, atha khevattha viññūnā purisena3 ekaɱsena niṭṭhaɱ gantabbaɱ4 yadidaɱ atthi devāti.

Kissa pana me bhavaɱ gotamo, ādikeneva na byākāsīti

Uccena sammataɱ kho etaɱ bhāradvāja, lokasmiɱ yadidaɱ atthi devā'ti.

---------------------------
1.Adhidevāti-sīmu. 2.Tucchā-sīmu. 3.Viññūpurisena [PTS,]syā 4.Gantuɱvā -syā.

[BJT Page 760]

Evaɱ vutte saṅgāravo māṇavo bhagavantaɱ etadavoca: abhikkantaɱ bho gotama abhikkantaɱ bho gotama, seyyathāpi bho gotama, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya' andhakāre vā telapajjotaɱ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaɱ gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

[page 214]
Saṅgāravasuttaɱ dasamaɱ.

Brāhmaṇavaggo pañcamo

Tassa vaggassa uddānaɱ

Brahmāyu selassalāyano ghoṭamukho ca brāhmaṇo
Esu caṅkī dhanañjāni vāseṭṭho subha gāravoti.

Idaɱ vaggāna'muddānaɱ

Vaggo gahapati bhikkhu paribbājakanāmako
Rājavaggo brāhmaṇoti pañca majjhimaāgame

Majjhimapaṇṇāsakaɱ samattaɱ

Suttantapiṭake

Majjhimanikāyo

Uparipaṇṇāsako

1 Devadahavaggo

Namo tassa bhagavato arahato sammā sambuddhassa

3.1.1.

Devadaha suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sakkesu viharati devadahaɱ nāma sakyānaɱ nigamo. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Santi bhikkhave, eke samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino: 'yaṅkiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, sabbaɱ taɱ pubbekatahetu. Iti purāṇānaɱ kammānaɱ tapasā vyantībhāvā1 navānaɱ kammānaɱ akaraṇā āyatiɱ anavassavo āyatiɱ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatī'ti evaɱvādino bhikkhave nigaṇṭhā2.

Evaɱ vādāhaɱ bhikkhave, nigaṇṭhe upasaṅkamitvā evaɱ vadāmi: saccaɱ kira tumhe āvuso nigaṇṭhā evaɱvādino evaɱdiṭṭhino 'yaṅkiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, sabbaɱ taɱ pubbekatahetu. Iti purāṇānaɱ kammānaɱ tapasā vyantībhāvā1 navānaɱ kammānaɱ akaraṇā āyatiɱ anavassavo āyatiɱ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatī'ti.

Te ce me bhikkhave, nigaṇṭhā evaɱ puṭṭhā āmāti paṭijānanti: tyāhaɱ evaɱ vadāmi: 'kiɱ pana tumhe āvuso nigaṇṭhā, jānātha. Ahuvamheva mayaɱ pubbe, na nāhuvamhā'ti.

No hidaɱ āvuso.

-------------------------
1.Byantībhāvā-majasaɱ.
Byantibhāvā-syā.

2.Niganthā-syā.

[BJT Page 004]

Kiɱ pana tumhe āvuso nigaṇṭhā, jānātha: akaramheva mayaɱ pubbe pāpaɱ kammaɱ na nākaramhā'ti.

No hidaɱ āvuso.

Kiɱ pana tumhe āvuso nigaṇṭhā jānātha evarūpaɱ vā pāpaɱ kammaɱ akaramhā'ti.

No hidaɱ āvuso.

Kiɱ pana tumhe āvuso nigaṇṭhā, jānātha: ettakaɱ vā dukkhaɱ nijjiṇṇaɱ, ettakaɱ vā dukkhaɱ nijjiretabbaɱ1 ettakamhi vā dukkhe nijjiṇṇe sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatī'ti.

[page 215]

No hidaɱ āvuso.

Kiɱ pana tumhe āvuso nigaṇṭhā, jānātha: diṭṭheva dhamme akusalānaɱ dhammānaɱ pahānaɱ kusalānaɱ dhammānaɱ upasampada'nti.

No hidaɱ āvuso.

Iti kira tumhe āvuso nigaṇṭhā, na jānātha: 'ahuvamheva mayaɱ pubbe na nāhuvamhā'ti. Na jānātha 'akaramheva mayaɱ pubbe pāpaɱ kammaɱ na nākaramhā'ti. Na jānātha, 'evarūpaɱ vā evarūpaɱ vā pāpaɱ kammaɱ akaramhā'ti. Na jānātha 'ettakaɱ vā dukkhaɱ nijjiṇṇaɱ, ettakaɱ vā dukkhaɱ nijjiretabbaɱ1, ettakamhi vā dukkhe nijjiṇṇe sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatī'ti. Na jānātha: diṭṭheva dhamme akusalānaɱ dhammānaɱ pahānaɱ, kusalānaɱ dhammānaɱ upasampadaɱ. Evaɱ sante āyasmantānaɱ nigaṇṭhānaɱ na kallamassa veyyākaraṇāya: "yaṅkiñcāyaɱ purisapuggalo paṭisaɱvedeti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbaɱ taɱ pubbe katahetu. Iti purāṇānaɱ kammānaɱ tapasā vyantībhāvā navānaɱ kammānaɱ akaraṇā āyatiɱ anavassavo āyatiɱ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatī"ti.

Sace2 tumbhe āvuso nigaṇṭhā, jāneyyātha ahuvamheva mayaɱ pubbe na nāhuvamhā'ti. Jāneyyātha akaramheva mayaɱ pubbe pāpaɱ kammaɱ na nākaramhā'ti. Jāneyyātha 'evarūpaɱ vā evarūpaɱ vā pāpaɱ kammaɱ akaramhā'ti, jāneyyātha 'ettakaɱ vā dukkhaɱ nijjiṇṇaɱ ettakaɱ vā dukkhaɱ nijjiretabbaɱ,1 ettakamhi vā dukkhe nijjiṇṇe sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatī'ti. Jāneyyātha 'diṭṭheva dhamme akusalānaɱ dhammānaɱ pahānaɱ kusalānaɱ dhammānaɱ upasampadaɱ, evaɱ sante āyasmantānaɱ nigaṇṭhānaɱ kallamassa veyyākaraṇāya: "yaṅkiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbaɱ taɱ pubbekatahetu. Iti purāṇānaɱ [page 216] kammānaɱ tapasā vyantībhāvā navānaɱ kammānaɱ akaraṇā āyatiɱ anavassavo āyatiɱ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatī"ti.

------------------------
1.Nijjiretabbaɱ-majasaɱ.
2.Sace pana-sīmu, majasaɱ, syā.

[BJT Page 006]

Seyyathāpi āvuso nigaṇṭhā, puriso sallena viddho assa savisena gāḷhūpalepanena, so sallassapi vedanāhetu1 dukkhā tippā2 kaṭukā vedanā vediyeyya. Tassa mittāmaccā ñātisālohitā bhisakkaɱ sallakattaɱ upaṭṭhāpeyyuɱ. Tassa so bhisakko sallakatto satthena vaṇamukhaɱ parikanteyya. So satthenapi vaṇamukhassa parikantanahetu dukkhā tippā2 kaṭukā vedanā vediyeyya. Tassa so bhisakko sallakatto esaniyā sallaɱ eseyya. So esaniyāpi sallassa esanā hetu3 dukkhā tippā2 kaṭukā vedanā vediyeyya, tassa so bhisakko sallakatto sallaɱ abbaheyya4. So sallassapi abbahanahetu5 dukkhā tippā kaṭukā vedanā vediyeyya. Tassa so bhisakko sallakatto agadaṅgāraɱ vaṇamukhe odaheyya. So agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyeyya. So aparena samayena rūḷhena vaṇena sañchavinā arogo assa sukhī serī sayaɱvasī yena kāmaṅgamo. Tassa evamassa: 'ahaɱ kho pubbe sallena viddho ahosiɱ savisena gāḷhūpalepanena. So'haɱ sallassapi vedanāhetu dukkhā tippā kaṭukā vedanā vediyiɱ. Tassa me mittāmaccā ñātisālohitā bhisakkaɱ sallakattaɱ upaṭṭhāpesuɱ6. Tassa me so bhisakko sallakatto satthena vaṇamukhaɱ parikanti. So'haɱ satthenapi7 vaṇamukhassa parikantanahetu dukkhā tippā kaṭukā vedanā vediyiɱ. Tassa me so bhisakko sallakatto esaniyā sallaɱ esi. So'haɱ esaniyāpi sallassa esanāhetu3 dukkhā tippā kaṭukā vedanā vediyiɱ. Tassa me so bhisakko sallakatto sallaɱ abbahi8 so'haɱ sallassāpi abbahanahetu5 dukkhā tippā kaṭukā vedanā vediyiɱ tassa me so bhisakko sallakatto agadaṅgāraɱ vaṇamukhe odahi. So'haɱ agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyiɱ. [page 217] so'mhi etarahi rūḷhena vaṇena sañchavinā arogo sukhī serī sayaɱvasī yena kāmaṅgamo'ti.

Evameva kho āvuso nigaṇṭhā, sace tumhe jāneyyātha ahuvamheva mayaɱ pubbe, na nānuvamhā'ti. Jāneyyātha evarūpaɱ vā evarūpaɱ vā pāpaɱ kammaɱ akaramhā'ti. Jāneyyātha ettakaɱ vā dukkhaɱ nijjiṇṇaɱ, ettakaɱ vā dukkhaɱ nijjiretabbaɱ. Ettakamhi vā dukkhe nijjiṇṇe sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatī'ti. Jāneyyātha 'diṭṭheva dhamme akusalānaɱ dhammānaɱ pahānaɱ, kusalānaɱ dhammānaɱ upasampadaɱ. Evaɱ sante āyasmantānaɱ nigaṇṭhānaɱ kallamassa veyyākaraṇāya yaṅkiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbaɱ taɱ pubbekatahetu: iti purāṇānaɱ kammānaɱ tapasā vyantībhāvā navānaɱ kammānaɱ akaraṇā āyatiɱ anavassavo āyatiɱ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatī'ti.

--------------------------
1.Vedanahetu-syā
2.Tibbā-majasaɱ
3.Esanahetu-syā.
Esaṇāhetu-sīmu
4.Abbhuṇheyya-syā abbyaheyya-[PTS]
5.Abbhuṇhanahetu-syā.
Abbyahanahetu-[PTS]
6.Upaṭṭhapesuɱ-majasaɱ,syā.
7.Sallenapi-[PTS]
8.Abbyahi-[PTS]
Abbhuṇhi-syā.

[BJT Page 008]

Yasmā ca kho tumhe āvuso nigaṇṭhā, na jānātha 'ahuvamheva mayaɱ pubbe na nāhuvamhā'ti. Na jānātha 'akaramheva mayaɱ pubbe pāpaɱ kammaɱ, na nākaramhā'ti. Na jānātha 'evarūpaɱ vā evarūpaɱ vā pāpaɱ kammaɱ akaramhā'ti. Na jānātha ettakaɱ vā dukkhaɱ nijjiṇṇaɱ ettakaɱ vā dukkhaɱ nijjiretabbaɱ, ettakamhi vā dukkhe nijjiṇṇe sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatī'ti. Na jānātha diṭṭheva dhamme akusalānaɱ dhammānaɱ pahānaɱ kusalānaɱ dhammānaɱ upasampadaɱ. Tasmā āyasmantānaɱ nigaṇṭhānaɱ na kallamassa veyyākaraṇāya: 'yaṅkiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbaɱ taɱ pubbekatahetu. Iti purāṇānaɱ kammānaɱ tapasā vyantībhāvā navānaɱ kammānaɱ akaraṇā āyatiɱ anavassavo. Āyatiɱ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaɱ dukkhaɱ1 nijjiṇṇaɱ bhavissatī'ti.

Evaɱ vutte bhikkhave, te nigaṇṭhā maɱ etadavocuɱ: [PTS Page 218 ']nigaṇṭho2 āvuso, nātaputto3 sabbaññū sabbadassāvī aparisesaɱ ñāṇadassanaɱ paṭijānāti: 'carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ ñāṇadassanaɱ paccupaṭṭhita'nti. So evamāha: 'atthi kho vo āvuso nigaṇṭhā, pubbeva pāpaɱ kammaɱ kataɱ, taɱ imāya kaṭukāya dukkarakārikāya nijjīretha4. Yampanettha etarahi kāyena saɱvutā vācāya saɱvutā manasā saɱvutā, taɱ āyatiɱ pāpassa kammassa5 akaraṇaɱ, iti purāṇānaɱ kammānaɱ tapasā vyantībhāvā navānaɱ kammānaɱ akaraṇā āyatiɱ anavassavo āyatiɱ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatī'ti. Tañca panamhākaɱ ruccati ceva khamati ca, tena camhā attamanā'ti

Evaɱ vutte ahaɱ bhikkhave, te nigaṇṭhe etadavocaɱ: 'pañca kho ime āvuso nigaṇṭhā, dhammā diṭṭhevadhamme dvidhā vipākā. Katame pañca: saddhā ruci anussavo ākāraparivitakko diṭṭhi nijjhānakkhanti. Ime kho āvuso nigaṇṭhā, pañca dhammā diṭṭheva dhamme dvidhā vipākā. Tatrāyasmantānaɱ nigaṇṭhānaɱ kā atītaɱse satthari saddhā, kā ruci, ko anussavo, ko ākāraparivitakko, kā diṭṭhinijjhānakkhantī'ti. Evaɱvādi kho ahaɱ bhikkhave, nigaṇṭhesu na kiñci sahadhammikaɱ vādapaṭihāraɱ6 samanupassāmi

Punacaparāhaɱ bhikkhave, te nigaṇṭhe evaɱ vadāmi: 'taɱ kimmaññathāvuso nigaṇṭhā, yasmiɱ hi vo samaye tibbo upakammo hoti tibbaɱ padhānaɱ, tibbā7 tasmiɱ samaye opakkamikā dukkhā tippā kaṭukā vedanā vedīyetha. Yasmiɱ pana vo samayena na tibbo upakkamo hoti na nibbaɱ padhānaɱ, na tibbā tasmiɱ8 samaye opakkamikā dukkhā tippā kaṭukā vedanā vedīyethā'ti.

--------------------------
1.Sabbaɱ taɱ dukkhaɱ-[PTS]
2.Nigantho-syā.
3.Nāṭaputto-majasaɱ,syā.
4.Nijjiretha-sīmu,majasaɱ
5.Pāpakammassa-majasaɱ.
6.Parihāraɱ-majasaɱ,sīmu,syā.
7.Tippaɱ,tippā-[PTS]
8.Tamhi-[PTS]

[BJT Page 010]

Yasmiɱ no āvuso gotama, samaye tibbo upakkamo hoti tibbaɱ padhānaɱ, tibbā tasmiɱ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāma. Yasmiɱ pana no [page 219] samaye na tibbo upakkamo hoti, na tibbaɱ padhānaɱ,na tibbā tasmiɱ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyamā'ti.

Iti kirāvuso1 nigaṇṭhā, yasmiɱ vo2 samaye tibbo upakkamo hoti tibbaɱ padhānaɱ, tibbā tasmiɱ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Yasmiɱ pana vo samaye na tibbo upakkamo hoti, na tibbaɱ padhānaɱ, na tibbā tasmiɱ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Evaɱ sante āyasmantānaɱ nigaṇṭhānaɱ na kallamassa veyyākaraṇāya: 'yaṅkiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, sabbaɱ taɱ pubbe katahetu. Iti purāṇānaɱ kammānaɱ tapasā vyantībhāvā navānaɱ kammānaɱ akaraṇā āyatiɱ anavassavo āyatiɱ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatī'ti.

Sace āvuso nigaṇṭhā, yasmiɱ vo samaye tibbo upakkamo hoti tibbaɱ padhānaɱ, na tibbā tasmiɱ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Yasmiɱ pana vo samaye na tibbo upakkamo hoti na tibbaɱ padhānaɱ, tibbā yasmiɱ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Evaɱ sante āyasmantānaɱ nigaṇṭhānaɱ kallamassa veyyākaraṇāya: 'yaṅkiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, sabbaɱ taɱ pubbekatahetu. Iti purāṇānaɱ kammānaɱ tapasā vyantībhāvā navānaɱ kammānaɱ akaraṇā āyatiɱ anavassavo āyatiɱ
Anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatī'ti.

Yasmā ca kho āvuso nigaṇṭhā, yasmiɱ vo samaye tibbo upakkamo hoti tibbaɱ padhānaɱ, tibbā tasmiɱ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Yasmiɱ pana vo samaye na tibbo upakkamo hoti na tibbaɱ padhānaɱ, na tibbā tasmiɱ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Te tumhe sāmaññeva opakkamikā dukkhā tippā kaṭukā vedanā vediyamānā avijjā aññāṇā sammohā [page 220] vipaccetha: 'yaṅkiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, sabbaɱ taɱ pubbekatahetu. Iti purāṇānaɱ kammānaɱ tapasā vyattībhāvā navānaɱ kammānaɱ akaraṇā āyatiɱ anavassavo. Āyatiɱ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatī'ti. Evaɱ vādīpi kho ahaɱ bhikkhave, nigaṇṭhesu na kañci3 sahadhammikaɱ vādapaṭihāraɱ samanupassāmi.

Punacaparāhaɱ4 bhikkhave, te nigaṇṭhe evaɱ vadāmi: 'taɱ kiɱ maññathāvuso nigaṇṭhā, 'yamidaɱ kammaɱ diṭṭhadhammavedanīyaɱ, taɱ upakkamena vā padhānena vā samparāyavedanīyaɱ hotū'ti labbhameta'nti.

No hidaɱ āvuso.

--------------------------
1.Kira āvuso-sīmu,majasaɱ.
2.Yasmiɱ vo pana-sīmu.
3.Kiñci-sīmu,[PTS]
4.Punacapanāhaɱ-[PTS']

[BJT Page 012]

Yaɱ panidaɱ kammaɱ samparāyavedanīyaɱ, taɱ upakkamena vā padhānena vā diṭṭhadhammavedanīyaɱ hotū'ti labbhameta'nti.

No hidaɱ āvuso

Taɱ kiɱ maññathāvuso nigaṇṭhā, yamidaɱ kammaɱ sukhavedanīyaɱ, taɱ upakkamena vā padhānena vā dukkhavedanīyaɱ hotū'ti labbhameta'nti.

No hidaɱ āvuso.

Yaɱ panidaɱ kammaɱ dukkhavedanīyaɱ, taɱ upakkamena vā padhānena vā sukhavedanīyaɱ hotū'ti labbhameta'nti.

No hidaɱ āvuso

Taɱ kiɱ maññathāvuso nigaṇṭhā, yamidaɱ kammaɱ paripakkavedanīyaɱ, taɱ upakkamena vā padhānena vā aparipakkavedanīyaɱ hotū'ti labbhameta'nti.

No hidaɱ āvuso.

Yaɱ panidaɱ kammaɱ aparipakkavedanīyaɱ, taɱ upakkamena vā padhānena vā paripakkavedanīyaɱ hotū'ti labbhameta'nti

No hidaɱ āvuso.

Taɱ kiɱ maññathāvuso nigaṇṭhā, 'yamidaɱ kammaɱ [page 221] bahuvedanīyaɱ, taɱ upakkamena vā padhānena vā 'appavedanīyaɱ hotū'ti labbhameta'nti.

No hidaɱ āvuso.

Yaɱ panidaɱ kammaɱ appavedanīyaɱ, taɱ upakkamena vā padhānena vā 'bahuvedanīyaɱ hotū'ti labbhameta'nti.

No hidaɱ āvuso.

Taɱ kiɱ maññathāvuso nigaṇṭhā, 'yamidaɱ kammaɱ vedanīyaɱ taɱ upakkamena vā padhānena vā 'avedanīyaɱ hotū'ti labbhameta'nti.

No hidaɱ āvuso.

Yaɱ panidaɱ kammaɱ avedanīyaɱ, taɱ upakkamena vā padhānena vā vedanīyaɱ hotū'ti labbhametanti.

No hidaɱ āvuso.

[BJT Page 014]

Iti kirāvuso nigaṇṭhā, yamidaɱ kammaɱ diṭṭhadhammavedanīyaɱ taɱ upakkamena vā padhānena vā 'samparāyavedanīyaɱ hotū'ti alabbhametaɱ. Yamidaɱ1 kammaɱ samparāyavedanīyaɱ, taɱ upakkamena vā padhānena vā 'diṭṭhadhammavedanīyaɱ hotū'ti alabbhametaɱ. Yamidaɱ kammaɱ sukhavedanīyaɱ, taɱ upakkamena vā padhānena vā 'dukkhavedanīyaɱ hotū'ti alabbhametaɱ. Yamidaɱ kammaɱ dukkhavedanīyaɱ, taɱ upakkamena vā padhānena vā sukhavedanīyaɱ hotū'ti alabbhametaɱ. Yamidaɱ kammaɱ paripakkavedanīyaɱ, taɱ upakkamena vā padhānena vā aparipikkavedanīyaɱ hotū'ti alabbhametaɱ, yamidaɱ kammaɱ aparipakkavedanīyaɱ, taɱ upakkamena vā padhānena vā 'paripakkavedanīyaɱ hotū'ti alabbhametaɱ. Yamidaɱ kammaɱ bahuvedanīyaɱ, taɱ upakkamena vā padhānena vā appavedanīyaɱ hotū'ti. Yamidaɱ kammaɱ appavedanīyaɱ, taɱ upakkamena vā padhāne vā bahuvedanīyaɱ hotū'ti alabbhametaɱ. Yamidaɱ kammaɱ vedanīyaɱ, taɱ upakkamena vā padhānena vā avedanīyaɱ hotū'ti alabbhametaɱ. Yamidaɱ kammaɱ avedanīyaɱ, taɱ upakkamena vā padhānena vā vedanīyaɱ hotū'ti alabbhametaɱ. Evaɱ sante āyasmantānaɱ nigaṇṭhānaɱ aphalo [page 222] upakkamo hoti aphalaɱ padhānaɱ. Evaɱvādi bhikkhave, nigaṇṭhā evaɱvādīnaɱ bhikkhave nigaṇṭhānaɱ dasa sahadhammikā vādānuvādā gārayhaɱ ṭhānaɱ2 āgacchanti.

Sace bhikkhave sattā pubbekatahetu sukhadukkhaɱ paṭisaɱvedenti, addhā bhikkhave, nigaṇṭhā pubbe dukkatakammakārino, yaɱ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaɱ paṭisaɱvedenti, addhā bhikkhave, nigaṇṭhā pāpakena issarena nimmitā, yaɱ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaɱ paṭisaɱvedenti, addhā bhikkhave nigaṇṭhā pāpasaṅgatikā, yaɱ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave, sattā abhijātihetu sukhadukkhaɱ paṭisaɱvedenti, addhā bhikkhave,nigaṇṭhā pāpābhijātikā, yaɱ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaɱ paṭisaɱvedenti, addhā bhikkhave, nigaṇṭhā pāpadiṭṭhadhammūpakkamā3. Yaɱ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti.

--------------------------
1.Yaɱ panidaɱ-sīmu.Majasaɱ.
2.Gārayhaṭṭhānaɱ-syā.
3.Evarūpā diṭṭhadhammupakkamā-sīmu,majasaɱ.

[BJT Page 016]

Sace bhikkhave, sattā pubbekatahetu sukhadukkhaɱ paṭisaɱvedenti gārayhā nigaṇṭhā. No ce sattā pubbekatahetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā nigaṇṭhā. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā nigaṇṭhā. No ce sattā issaranimmāṇahetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā nigaṇṭhā. Sace bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā nigaṇṭhā. Sace bhikkhave sattā abhijātihetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā nigaṇṭhā. No ce sattā abhijātihetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā nigaṇṭhā. Sace bhikkhave sattā diṭṭhadhammūpakkamahetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā nigaṇṭhā. No ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaɱ paṭisaɱvedenti, [page 223] gārayhā nigaṇṭhā. Evaɱvādī bhikkhave nigaṇṭhā. Evaɱvādīnaɱ bhikkhave, nigaṇṭhānaɱ ime dasa sahadhammikā vādānuvādā gārayhaɱ ṭhānaɱ āgacchanti. Evaɱ kho bhikkhave, aphalo upakkamo hoti aphalaɱ padhānaɱ.

Kathañca bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ. Idha bhikkhave, bhikkhu na heva anaddhabhūtaɱ attānaɱ dukkhena addhabhāveti dhammikañca sukhaɱ na pariccajati. Tasmiñca sukhe anadhimucchito1 hoti so evaɱ pajānāti: imassa kho me dukkhanidānassa saṅkhāraɱ padahato saṅkhārappadhānā virāgo hoti. Imassa pana me dukkhanidānassa ajjhupekkhato upekkhaɱ2 bhāvayato virāgo hotīti. So yassa hi khvāssa3 dukkhanidānassa saṅkhāraɱ padahato saṅkhārappadhānā virāgo hoti. Saṅkhāraɱ tattha padahati. Yassa panassa4 dukkhanidānassa ajjhupekkhato upekkhaɱ bhāvayato virāgo hoti. Upekkhaɱ tattha bhāveti. Tassa tassa dukkhanidānassa saṅkhāraɱ padahato saṅkhārappadhānā virāgo hoti. Evampissa taɱ dukkhaɱ nijjiṇṇaɱ hoti. Tassa tassa dukkhanidānassa ajjhupekkhato upekkhaɱ bhāvayato virāgo hoti. Evampissa taɱ dukkhaɱ nijjiṇṇaɱ hoti.

Seyyathāpi bhikkhave puriso itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho5. So taɱ itthiɱ passeyya aññena purisena saddhiɱ santiṭṭhantiɱ sallapantiɱ sañjagghantiɱ saɱhasantiɱ. Taɱ kiɱ maññatha bhikkhave, api nu tassa purisassa amuɱ itthiɱ disvā aññena purisena saddhiɱ santiṭṭhantiɱ sallapantiɱ sañjagghantiɱ saɱhasantiɱ uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti.

Evaɱ bhante, taɱ kissa hetu: asu hi6 bhante, puriso amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho5. [page 224] tasmā taɱ itthiɱ disvā aññena purisena saddhiɱ santiṭṭhantiɱ sallapantiɱ sañjagghantiɱ saɱhasantiɱ uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti.

-------------------------
1.Anadhimucchite-[PTS.]
2.Upekhaɱ-[PTS.]
3.Yassa hi khopanassa-sīmu
Yassa khavāssa-[PTS.]
4.Yassa hī khavāssa-sīmu.
5.Tibbāpekho-[PTS.]
6.Amuhi-[PTS.]

[BJT Page 018]

Atha kho bhikkhave, tassa purisassa evamassa: ahaɱ kho amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho. Tassa me amuɱ itthiɱ disvā aññena purisena saddhiɱ santiṭṭhantiɱ sallapantiɱ sañjagghantiɱ saɱhasantiɱ uppajjanti sokaparidevadukkhadomanassupāyāsā. Yannūnāhaɱ so me amussā itthiyā chandarāgo taɱ pajaheyya'nti. So yo amussā itthiyā chandarāgo taɱ pajaheyya, so taɱ itthiɱ passeyya aparena samayena aññena purisena saddhiɱ santiṭṭhantiɱ sallapantiɱ sañjagghantiɱ saɱhasantiɱ. Taɱ kiɱ maññatha bhikkhave api nu tassa purisassa amuɱ itthiɱ disvā aññena purisena saddhiɱ santiṭṭhantiɱ sallapantiɱ sañjagghantiɱ saɱhasantiɱ uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti.

No hetaɱ bhante, taɱ kissa hetu: asu hi bhante, puriso amussā itthiyā vītarāgo, tasmā taɱ itthiɱ disvā aññena purisena saddhiɱ santiṭṭhantiɱ sallapantiɱ sañjagghantiɱ saɱhasantiɱ na uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti.

Evameva kho bhikkhave, bhikkhu na heva1 anaddhabhūtaɱ attānaɱ dukkhena addhabhāveti, dhammikañca sukhaɱ na pariccajati, tasmiñca sukhe anadhimucchito hoti. So evaɱ pajānāti: 'imassa kho me dukkhanidānassa saṅkhāraɱ padahato saṅkhārappadhānā virāgo hoti. Imassa pana me dukkhanidānassa ajjhupekkhato upekkhaɱ bhāvayato virāgo hotī'ti. So yassa khvāssa dukkhanidānassa saṅkhāraɱ padahato saṅkhārappadhānā virāgo hoti. Saṅkhāraɱ tattha padahati. Yassa panassa dukkhanidānassa ajjhupekkhato upekkhaɱ bhāvayato virāgo hoti. Upekkhaɱ tattha bhāveti. Tassa tassa dukkhanidānassa saṅkhāraɱ padahato saṅkhārappadhānā virāgo hoti. Evampissa taɱ dukkhaɱ nijjiṇṇaɱ [page 225] hoti. Tassa tassa dukkhanidānassa ajjhupekkhato upekkhaɱ bhāvayato virāgo hoti. Evampissa taɱ dukkhaɱ2 nijjiṇṇaɱ hoti. Evampi bhikkhave saphalo upakkamo hoti, saphalaɱ padhānaɱ.

Puna ca paraɱ bhikkhave bhikkhu iti paṭisañcikkhati: 'yathāsukhaɱ kho me viharato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Dukkhāya pana me attānaɱ padahato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti yannūnāhaɱ dukkhāya attānaɱ padaheyya'nti. So dukkhāya attānaɱ padahati. Tassa dukkhāya attānaɱ padahato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. So na aparena samayena dukkhāya attānaɱ padahati. Taɱ kissa hetu: yassa hi so bhikkhave, bhikkhu atthāya dukkhāya attānaɱ padaheyya, svāssa attho abhinipphanno hoti. Tasmā na aparena samayena dukkhāya attānaɱ padahati.

Seyyathāpi bhikkhave, usukāro tejanaɱ dvīsu alātesu ātāpeti paritāpeti ujuɱ karoti kammaniyaɱ. Yato kho bhikkhave, usukārassa tejanaɱ dvīsu alātesu ātāpitaɱ hoti paritāpitaɱ hoti ujuɱ kataɱ hoti kamaniyaɱ. Na so taɱ aparena samayena usukāro tejanaɱ dvīsu alātesu ātāpeti ujuɱ karoti kammaniyaɱ. Taɱ kissa hetu: yassa hi so bhikkhave, atthāya usukāro tejanaɱ dvīsu alātesu ātāpeyya paritāpeyya ujuɱ kareyya kammaniyaɱ. Svāssa attho abhinipphanno hoti. Tasmā na aparena samayena usukāro tejanaɱ dvīsu alātesu ātāpeti paritāpeti ujuɱ karoti kammaniyaɱ.

-------------------------
1.Bhikkhave naheva-[PTS.]
2.Evampissa dukkhaɱ-[PTS.]

[BJT Page 020]

Evameva kho bhikkhave, bhikkhu iti paṭisañcikkhati: 'yathāsukhaɱ kho me viharato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Dukkhāya pana me attānaɱ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti yannūnāhaɱ dukkhāya attānaɱ padaheyya'nti. So dukkhāya attānaɱ padahati. Tassa dukkhāya attānaɱ padahato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti so na aparena samayena dukkhāya [page 226] attānaɱ padahati. Taɱ kissa hetu: yassa hi so bhikkhave, bhikkhu atthāya dukkhāya attānaɱ padaheyya. Svāssa attho abhinipphanno hoti. Tasmā na aparena samayena dukkhāya attānaɱ padahati. Evampi bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ.

Punacaparaɱ bhikkhave, idha tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ, kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto, so taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajāpatho abbhokāso pabbajjā, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti. So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati.

So evaɱ pabbajito samāno bhikkhūnaɱ sikkhāsājivasamāpanno pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaɱ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaɱ pahāya brahmacāri hoti ārācārī virato methunā gāmadhammā. Musāvādaɱ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaɱvādako lokassa. Pisunaɱ vācaɱ pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaɱ bhedāya, amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya, iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiɱ vācaɱ bhāsitaɱ hoti. Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiɱ vācaɱ bhāsitā hoti. Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī vinayavādī nidhānavatiɱ vācaɱ bhāsitā kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ.

[BJT Page 022]

So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaɱsapaṭiggahaṇā paṭivirato hoti. Itthikumārikā1 paṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavā2paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahinagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaɱsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.

So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati seyyathāpi nāma pakkhi sakuṇo yena yeneva ḍeti sapattabhārova ḍeti. Evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti.

So cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati rakkhati cakkhundriyaɱ cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati rakkhati sotindriyaɱ sotindriye saɱvaraɱ āpajjati. Ghānena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ ghānindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati rakkhati ghānindriyaɱ ghānindriye saɱvaraɱ āpajjati. Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati rakkhati jivhindriyaɱ jivhindriye saɱvaraɱ āpajjati. Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati rakkhati kāyindriyaɱ tāyindriye saɱvaraɱ āpajjati. Manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ. Tassa saɱvarāya paṭipajjati rakkhati manindriyaɱ manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti.

So abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti. Sammiñjite3 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. So iminā ca ariyena sīlakkhandhena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samanāgato vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ paḷālapuñjaɱ.

--------------------------
1.Itthikumārika-sīmu,machasaɱ. 2.Gavāssavaḷava-sīmu,machasaɱ.
3.Samiñjite-machasaɱ.

[BJT Page 024]

So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaɱ parisodheti. Thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati. Ajjhattaɱ vūpasantacitto uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu vicikicchāya cittaɱ parisodheti.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Evampi bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ.

Punacaparaɱ bhikkhave, bhikkhu vitakkavicārānaɱ vūpasamā,ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Evampi bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ.

Punacaparaɱ bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taɱ tatiyaɱ jhānaɱ upasampajja viharati. Evampi bhikkhave saphalo upakkamo hoti saphalaɱ padhānaɱ.

Punacaparaɱ bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Evampi bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammanīye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati. Seyyathīdaɱ: ekampi jātiɱ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo, dasapi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe, amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra udapādiɱ. Tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto so tato cuto idhūpapannoti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbe nivāsaɱ anussarati. Evampi bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ.

[BJT Page 026]

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāya duccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucariteta samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Evampi bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ.
[page 227]
So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammanīye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmeti. So idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhasamudayoti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhoti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminī paṭipadāti yathābhūtaɱ pajānāti. Ime āsavāti yathābhūtaɱ pajānāti. Ayaɱ āsavasamudayoti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhoti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhagāminī paṭipadāti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccati bhavāsavāpi cittaɱ vimuccati. Avijjāsavāpi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. "Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti pajānāti. Evampi kho1 bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ.

Evaɱvādī bhikkhave, tathāgato.2 Evaɱvādiɱ3 bhikkhave tathāgataɱ4 dasa sahadhammikā pāsaɱsaṭṭhānā āgacchanti: sace bhikkhave, sattā pubbekatahetu sukhadukkhaɱ paṭisaɱvedenti, addhā bhikkhave tathāgato pubbe sukatakammakārī, yaɱ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaɱ paṭisaɱvedenti, addhā bhikkhave, tathāgato bhaddakena issarena nimmito, yaɱ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaɱ paṭisaɱvedenti, addhā bhikkhave, tathāgato kalyāṇasaṅgatiko, yaɱ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave,sattā abhijātihetu sukhadukkhaɱ paṭisaɱvedenti, addhā bhikkhave, tathāgato kalyāṇābhijātiko, yaɱ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaɱ paṭisaɱvedenti, addhā bhikkhave, tathāgato kalyāṇadiṭṭhadhammūpakkamo, yaɱ etarahi evarūpā sukhā vedanā vedeti.

-------------------------
1.Evaɱ kho-[PTS.]
2.Tathāgato-sīmu,machasaɱ.
3.Evaɱ vādīnaɱ-sīmu,machasaɱ.
4.Tathāgatānaɱ-sīmu,machasaɱ.

[BJT Page 028]

Sace bhikkhave, sattā pubbekatahetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso tathāgato. No ce sattā pubbekatahetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso tathāgato. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso tathāgato. No ce sattā issaranimmāṇahetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso tathāgato. Sace bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso tathāgato.No ce sattā saṅgatibhāvahetū sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso tathāgato. Sace bhikkhave, sattā abhijātihetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso tathāgato, no ce sattā abhijātihetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso tathāgato. Sace bhikkhave, sattā diṭṭhadhammūpakkamahetu [page 228] sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso tathāgato. No ce sattā diṭṭhadhammupakkamahetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso tathāgato evaɱvādi bhikkhave tathāgato1. Evaɱvādiɱ2 bhikkhave, tathāgataɱ3 ime dasa sahadhammikā pāsaɱsaṭṭhānā āgacchantīti.

Idamoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Devadahasuttaɱ paṭhamaɱ.

--------------------------
1.Tathāgatā-sīmu,machasaɱ.
2.Evaɱ vādīnaɱ-sīmu,machasaɱ.
3.Tathāgatānaɱ-sīmu,machasaɱ

[BJT Page 030]

3.1.2

Pañcattaya suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuɱ. Bhagavā etadavoca:

Santi bhikkhave, eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaɱ ārabbha anekavihitāni adhivuttipadāni1 abhivadanti saññī attā hoti arogo parammaraṇā'ti ittheke abhivadanti. 'Asaññī attā hoti arogo parammaraṇā'ti ittheke abhivadanti. 'Nevasaññī nāsaññī attā hoti arogo parammaraṇā'ti ittheke abhivadanti. Sato vā pana sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti. Diṭṭhadhammanibbānaɱ vā paneke abhivadanti iti santaɱ vā attānaɱ paññāpenti arogaɱ parammaraṇā. Sato vā pana sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti. Diṭṭhadhammanibbānaɱ vā paneke abhivadanti. Iti imāni pañca hutvā tīṇī honti tīṇī hutvā pañca honti. Ayamuddeso pañcattayassa.

Tatra bhikkhave, ye te samaṇabrāhmaṇā saññiɱ attānaɱ2 [page 229] paññāpenti3 arogaɱ parammaraṇā. Rūpiɱ vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Arūpiɱ vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Nevarūpiɱ nārūpiɱ vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Ekattasaññiɱ vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Nānattasaññiɱ vā te bhonto samaṇabrahmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Parittasaññiɱ vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā appamāṇasaññiɱ vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Etaɱ vā panekesaɱ upātivattataɱ viññāṇakasiṇaɱ eke abhivadanti appamāṇaɱ āneñjaɱ. Tayidaɱ bhikkhave, tathāgato pajānāti.

--------------------------
1.Adhimuttipadāti-syā.
2.Saññīmattānaɱ-sīmu.
3.Paññapenti-majasaɱ.

[BJT Page 032]

Ye kho te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā, rūpiɱ vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Arūpiɱ vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Nevarūpiɱ nārūpiɱ vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Ekattasaññiɱ vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Nānattasaññiɱ vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Parittasaññiɱ vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Appamāṇasaññiɱ vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Yā vā panetāsaɱ saññānaɱ parisuddhā paramā aggā anuttariyā [page 230] akkhāyati. Yadi rūpasaññānaɱ yadi arūpasaññānaɱ yadi ekattasaññānaɱ yadi nānattasaññānaɱ natthi kiñci'ti ākiñcaññāyatanaɱ eke abhivadanti appamāṇaɱ āneñjaɱ. Tayidaɱ saṅkhataɱ oḷārikaɱ. Atthi kho pana saṅkhārānaɱ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto

Tatra bhikkhave, ye te samaṇabrāhmaṇā asaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā, rūpiɱ vā te bhonto samaṇabrāhmaṇā asaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Arūpiɱ vā te bhonto samaṇabrāhmaṇā asaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā asaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Nevarūpiɱ nārūpiɱ vā te bhonto samaṇabrāhmaṇā asaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Tatra bhikkhave, ye te samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā, tesaɱ eke paṭikkosanti. Taɱ kissa hetu: saññārogo, saññāgaṇḍo, saññāsallaɱ etaɱ sattaɱ etaɱ paṇītaɱ yadidaɱ asaññanti. Tayidaɱ bhikkhave, tathāgato abhijānāti.

Ye kho te bhonto samaṇabrāhmaṇā asaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā, rūpiɱ vā te bhonto samaṇabrāhmaṇā asaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Arūpiɱ vā te bhonto samaṇabrāhmaṇā asaññiɱ attānaɱ paññāpanti arogaɱ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā asaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Nevarūpiɱ nārūpiɱ vā te bhonto samaṇabrāhmaṇā asaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Yo hi koci bhikkhave, samaṇo vā brāhmaṇo vā evaɱ vadeyya: 'ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa1 āgatiɱ vā gatiɱ vā cutiɱ vā upapattiɱ2 vā vuddhiɱ vā virūḷhiɱ vā vepullaɱ vā paññāpessāmī'ti, netaɱ ṭhānaɱ vijjati. Tayidaɱ saṅkhataɱ oḷārikaɱ. Atthi kho pana saṅkhārānaɱ
[page 231] nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

--------------------------
1.Aññatra viññāṇā-syā.
Aññatra viññāṇassa-[PTS.]
2.Uppattiɱ-sīmu,[PTS.]

[BJT Page 034]

Tatra bhikkhave, ye te samaṇabrāhmaṇā nevasaññiɱ nāsaññiɱ1 attānaɱ paññāpenti arogaɱ parammaraṇā, rūpiɱ vā te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Arūpiɱ vā te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Nevarūpiɱ nārūpiɱ vā te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Tatra bhikkhave, ye te samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā,tesaɱ eke paṭikkosanti, yepi te bhonto samaṇabrāhmaṇā asaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Tesaɱ eke paṭikkosanti. Taɱ kissa hetu: saññā rogo, saññāgaṇḍo, saññā sallaɱ, asaññā sammoho. Etaɱ sattaɱ etaɱ paṇītaɱ yadidaɱ nevasaññānāsaññanti, tayidaɱ bhikkhave, tathāgato abhijānāti.

Ye kho te bhonto, samaṇabrāhmaṇā nevasaññiɱ nāsaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā, rūpiɱ vā te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Arūpiɱ vā te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Nevarūpiɱ nārūpiɱ vā te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā diṭṭhasutamutaviññātabbassa saṅkhāramattena2 etassa āyatanassa upasampadaɱ paññāpenti. Byasanaɱ hetaɱ bhikkhave, akkhāyati etassa āyatanassa upasampadāya. [page 232] na hetaɱ bhikkhave, āyatanaɱ sasaṅkhārasamāpatti3 pattabbamakkhāyati. Saṅkhārāvasesa4 samāpattipattabbametaɱ bhikkhave āyatanaɱ akkhāyati. Tayidaɱ saṅkhataɱ oḷārikaɱ. Atthi kho pana saṅkhārānaɱ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Tatra bhikkhave, ye te samaṇabrāhmaṇā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti. Tatra bhikkhave ye te samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā,tesameke paṭikkosanti. Yepi te bhonto samaṇabrāhmaṇā asaññiɱ attānaɱ paññāpenti arogaɱ parammaraṇā tesameke paṭikkosanti. Yepi te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññiɱ attānaɱ5 paññāpenti arogaɱ parammaraṇā, tesameke paṭikkosanti. Taɱ kissa hetu: sabbepime bhonto samaṇabrāhmaṇā uddhaɱsarā6 āsattiɱ yeva abhivadanti. Iti pecca bhavissāma iti pecca bhavissāmā'ti. Seyyathāpi nāma vāṇijassa gacchato evaɱ hoti: ito me idaɱ bhavissati, iminā idra lacchāmī'ti. Evameva ime7 bhonto samaṇabrāhmaṇā vāṇijūpamā maññe paṭibhanti iti pecca bhavissāma, iti pecca bhavissāmī'ti. Tayidaɱ bhikkhave, tathāgato abhijānāti.

--------------------------
1.Nevasaññīnāsaññiɱ-majasaɱ.
2.Diṭṭhasutamuta viññātabbasaṅkhāramattena-sīmu,majasaɱ.
3.Saṅkhārasamāpatti-majasaɱ.
4.Sasaṅkhārāvasesa-sīmu.
5.Nevasaññīɱ nasaññiɱ attānaɱ-majasaɱ.
6.Uddhaɱ saraɱ-sīmu,majasaɱ
Uddhaɱ parāmasanti-syā.
7.Evamevime-majasaɱ.
Evameva khome-syā.

[BJT Page 036]

Ye kho te bhonto samaṇabrāhmaṇā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti, te sakkāyabhayā sakkāyaparijegucchā sakkāyaññeva anuparidhāvanti anuparivattanti. Seyyathāpi nāma sā gaddulabaddho1 daḷeha thambhe vā khīle vā upanibaddho2. [page 233] thameva thambhaɱ vā khīlaɱ vā anuparidhāvati anuparivattati. Evamevime bhonto samaṇabrāhmaṇā sakkāyabhayā sakkāyaparijegucchā sakkāyaññeva anuparidhāvanti, anuparivattanti. Tayidaɱ saṅkhataɱ oḷārikaɱ, atthi kho pana saṅkhārānaɱ nirodho atthetanti. Iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti. Sabbe te imāneva pañcāyatanāni abhivadanti etesaɱ vā aññataraɱ.

Santi bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti. Sassato attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti. Asassato attā
Ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti. Sassato ca asassato ca attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti. Neva sassato nāsassato attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti antavā attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti. Anantavā attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti. Antavā ca anantavā ca attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti.Nevantavā nānantavā attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti. Ekattasaññī attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti. Nānattasaññī attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti. Parittasaññi attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti. Appamāṇasaññī attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti. Ekantasukhī attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti. Ekantadukkhī attā ca loko ca, idameva [page 234] saccaɱ moghamaññanti ittheke abhivadanti. Sukhadukkhī attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti. Adukkhamasukhī attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti.

--------------------------
1.Gaddulabandho-syā.
2.Upanibandho-syā

[BJT Page 038]

Tatra bhikkhave, ye te samaṇabrāhmaṇā evaɱ vādino evaɱdiṭṭhino: sassato attā ca loko ca, idameva saccaɱ moghamaññanti. Tesaɱ vata aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaɱ yeva ñāṇaɱ bhavissati parisuddhaɱ pariyodātanti. Netaɱ ṭhānaɱ vijjati. Paccattaɱ kho pana bhikkhave, ñāṇe asati parisuddhe pariyodāte, yadapi te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattameva pariyodapenti, tadapi tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ upādānamakkhāyati. Tayidaɱ saṅkhataɱ oḷārikaɱ, atthi kho pana saṅkhārānaɱ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Tatra bhikkhave, ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: asassato attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti. Sassato ca asassato attā ca loko ca, idameva saccaɱ moghamaññanti itteke abhivadanti.Neva sassato nāsassato attā ca loko ca idameva saccaɱ moghamaññanti ittheke abhivadanti antavā attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti. Anantavā attā ca loko ca, idameva saccaɱ moghamaññanti ittheke abhivadanti. Antavā ca anantavā ca attā ca loko ca idameva saccaɱ moghamaññanti ittheke abhivadanti.Nevantavā nānantavā attā ca loko ca idameva saccaɱ moghamaññanti ittheke abhivadanti. Ekattasaññī attā ca loko ca idameva saccaɱ moghamaññanti ittheke abhivadanti. Nānattasaññi attā ca loko ca idameva saccaɱ moghamaññanti ittheke abhivadanti. Parittasaññī attā ca loko ca idameva saccaɱ moghamaññanti ittheke abhivadanti. Appamāṇasaññī attā ca loko ca idameva saccaɱ moghamaññanti ittheke abhivadanti. Ekantasukhī attā ca loko ca idameva saccaɱ moghamaññanti ittheke abhivadanti. Ekantadukkhī attā ca loko ca idameva saccaɱ moghamaññanti ittheke abhivadanti. Sukhadukkhī attā ca loko ca idameva saccaɱ moghamaññanti ittheke abhivadanti. Adukkhamasukhī attā ca loko ca idameva saccaɱ moghamasaññanti. Tesaɱ vata aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaɱyeva ñāṇaɱ bhavissati parisuddhaɱ pariyodātanti netaɱ [page 235] ṭhānaɱ vijjati. Paccattaɱ kho pana bhikkhave, ñāṇe asati parisuddhe pariyodāte, yadipi te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattameva pariyodapenti. Tadipi tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ upādānamakkhāyati. Tayidaɱ saṅkhataɱ oḷārikaɱ. Atthi kho pana saṅkhārānaɱ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Idha bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhinañca paṭinissaggā aparantānudiṭṭhinañca paṭinissaggā sabbaso kāmasaññojanānaɱ anadhiṭṭhānā pavivekaɱ pītiɱ upasampajja viharati. 'Etaɱ santaɱ etaɱ paṇītaɱ, yadidaɱ pavivekaɱ pītiɱ upasampajja viharāmī'ti. Tassa sā pavivekā pīti nirujjhati, pavivekāya pītiyā nirodhā uppajjati domanassaɱ. Domanassassa nirodhā [page 236] uppajjati pavivekā pīti. Seyyathāpi bhikkhave, yaɱ chāyā jahati taɱ ātapo pharati, yaɱ ātapo jahati, taɱ chāyā pharati. Evameva kho bhikkhave, pavivekāya pītiyā nirodhā uppajjati domanassaɱ, domanassassa nirodhā uppajjati pavivekā pīti. Tayidaɱ bhikkhave, tathāgato abhijānāti:' ayaɱ kho bhavaɱ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhinañca paṭinissaggā aparantānudiṭṭhinañca paṭinissaggā sabbaso-

[BJT Page 040]

Kāmasaññojanānaɱ anadhiṭṭhānā, pavivekaɱ pītiɱ upasampajja viharati: 'etaɱ santaɱ etaɱ paṇītaɱ, yadidaɱ pavivekaɱ pītiɱ upasampajja viharāmī'ti. Tassa sā pavivekā pīti nirujjhati, pavivekāya pītiyā nirodhā uppajjati domanassaɱ. Domanassassa nirodhā uppajjati pavivekā pīti. Tayidaɱ saṅkhataɱ oḷārikaɱ, atthi kho pana saṅkhārānaɱ nirodho, attheta'nti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Idha pana bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaɱ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaɱ sukhaɱ upasampajja viharati: 'etaɱ santaɱ etaɱ paṇītaɱ-yadidaɱ [page 237] nirāmisaɱ sukhaɱ upasampajja viharāmī'ti tassa taɱ nirāmisaɱ sukhaɱ nirujjhati. Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti. Pavivekāya pītiyā nirodhā uppajjati nirāmisaɱ sukhaɱ. Seyyathāpi bhikkhave, yaɱ chāyā jahati, taɱ ātapo pharati. Yaɱ ātapo jahati, taɱ chāyā pharati. Evameva kho bhikkhave, nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti , pavivekāya pītiyā nirodhā uppajjati nirāmisaɱ sukhaɱ. Tayidaɱ bhikkhave, tathāgato abhijānāti: 'ayaɱ kho bhavaɱ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhinañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaɱ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaɱ sukhaɱ upasampajja viharati: 'etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ nirāmisaɱ sukhaɱ upasampajja viharāmī'ti. Tassa taɱ nirāmisaɱ sukhaɱ nirujjhati. Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaɱ sukhaɱ. Tayidaɱ saṅkhataɱ oḷārikaɱ, atthi kho pana saṅkhārānaɱ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Idha pana bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaɱ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhaɱ vedanaɱ upasampajja viharati.' Etaɱ santaɱ eta paṇītaɱ yadidaɱ adukakhamasukhaɱ vedanaɱ upasampajja viharāmī'ti.Tassa sā adukkhamasukhā vedanā nirujjhati. Adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaɱ sukhaɱ. Nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. Seyyathāpi bhikkhave, yaɱ chāyā jahati, taɱ ātapo pharati. Yaɱ ātapo jahati, taɱ chāyā pharati. Evameva kho bhikkhave, adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaɱ sukhaɱ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. Tayidaɱ bhikkhave, tathāgato pajānāti: 'ayaɱ kho bhavaɱ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaɱ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhaɱ vedanaɱ upasampajja viharati: etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ adukkhamasukhaɱ vedanaɱ upasampajja viharāmī'ti. Tassa sā adukkhamasukhā vedanā nirujjhati. Adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaɱ sukhaɱ. Nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. Tayidaɱ saṅkhataɱ oḷārikaɱ, atthi kho pana saṅkhārānaɱ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

[BJT Page 042]

Idha pana bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaɱ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhāya vedanāya samatikkamā santohamasmi nibbutohamasmi anupādānohamasmī'ti samanupassati. Tayidaɱ bhikkhave, tathāgato pajānāti: 'ayaɱ kho bhavaɱ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaɱ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhāya vedanāya samatikkamā santohamasmi nibbutohamasmi anupādānohamasmī'ti samanupassati. Addhā ayamāyasmā nibbānasappāyaññeva paṭipadaɱ abhivadati. Atha ca panāyaɱ bhavaɱ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhiɱ vā upādiyamāno upādiyati. Aparantānudiṭṭhiɱ vā upādiyamāno upādiyati. Kāmasaññojanānaɱ vā upādiyamāno upādiyati. Pavivekaɱ vā pītiɱ upādiyamāno upādiyati. Nirāmisaɱ vā sukhaɱ upādiyamāno upādiyati. Adukkhamasukhaɱ vā vedanaɱ upādiyamāno upādiyati. Yañca kho ayamāyasmā 'santohamasmi, nibbutohamasmi anupādinohamasmī'ti samanupassati. Tadapi imassa bhoto samaṇassa brāhmaṇassa upādānamakkhāyati. Tayidaɱ saṅkhataɱ oḷārikaɱ, atthi kho pana saṅkhārānaɱ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Idaɱ kho pana bhikkhave, tathāgatena anuttaraɱ santivarapadaɱ1 [page 238] abhisambuddhaɱ 'yadidaɱ channaɱ phassāyatanānaɱ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimokkho'ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Pañcattayasuttaɱ dutiyaɱ

--------------------------
1.Santaɱ varapadaɱ-syā.

[BJT Page 044]

3.1.3

Kinti suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā kusiṇārāyaɱ1 viharati baliharaṇe vanasaṇḍe. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ, bhagavā etadavoca:

Kinti vo bhikkhave, mayi hoti: 'cīvarahetu vā samaṇo gotamo dhammaɱ deseti, piṇḍapātahetu vā samaṇo gotamo dhammaɱ deseti, senāsanahetu vā samaṇo gotamo dhammaɱ deseti, iti bhavābhavahetu vā samaṇo gotamo dhammaɱ desetī'ti.

Na kho no bhante, bhagavati evaɱ hoti: 'cīvarahetu vā samaṇo gotamo dhammaɱ deseti, piṇḍapātahetu vā samaṇo gotamo dhammaɱ deseti, senāsanahetu vā samaṇo gotamo dhammaɱ deseti, iti bhavābhavahetu vā samaṇo gotamo dhammaɱ deseti'tī.

Na ca kira vo bhikkhave, mayi evaɱ hoti : 'cīvarahetu vā samaṇo gotamo dhammaɱ deseti, piṇḍapātahetu vā samaṇo gotamo dhammaɱ deseti, senāsanahetu vā samaṇo gotamo dhammaɱ deseti, iti bhavābhavahetu vā samaṇo gotamo dhammaɱ desetī'ti. Atha kinti carahi vo bhikkhave mayi hotī'ti.

Evaɱ kho no bhante, bhagavati hoti: 'anukampako bhagavā hitesī, anukampaɱ upādāya dhammaɱ desetī'ti

Evañca kira vo bhikkhave, mayi hoti: 'anukampako bhagavā hitesī, anukampaɱ upādāya dhammaɱ desetī'ti. Tasmātiha bhikkhave, ye vo mayā dhammā abhiññā desitā,
Seyyathīdaɱ : 'cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta [page 239] bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbaɱ.

------------------------
1.Pisinārāyaɱ-machasaɱ.

[BJT Page 046]

Tesañca vo bhikkhave, samaggānaɱ sammodamānānaɱ avivadamānānaɱ sikkhataɱ, tattha siyuɱ1 dve bhikkhū abhidhamme nānāvādā. Tatra ce tumhākaɱ evamassa: 'imesaɱ kho āyasmantānaɱ atthato ceva nānaɱ byañjanato ca nāna'nti. Tattha yaɱ bhikkhuɱ suvacataraɱ maññeyyātha so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaɱ kho atthato ceva nānaɱ. Byanañjanato ca nānaɱ. Tadamināpetaɱ āyasmanto jānātha yathā atthato ceva nānaɱ byañjanato ca nānaɱ mā āyasmanto vivādaɱ āpajjitthā'ti. Athāparesaɱ ekato pakkhikānaɱ bhikkhūnaɱ yaɱ bhikkhuɱ suvacataraɱ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: ' āyasmantānaɱ kho atthato ceva nānaɱ byañjanato ca nānaɱ. Tadamināpetaɱ āyasmanto jānātha yathā atthato ceva nānaɱ byañjanato ca nānaɱ mā āyasmanto vivādaɱ āpajjitthā'ti. Iti duggahitaɱ duggahitato dhāretabbaɱ suggahitaɱ suggahitato dhāretabbaɱ duggahitaɱ duggahitato dhāretvā suggahitaɱ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.

Tatra ce tumhākaɱ evamassa. 'Imesaɱ kho āyasmantānaɱ atthato hi kho nānaɱ, byañjanato sametī'ti. Tattha yaɱ bhikkhuɱ suvacataraɱ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaɱ atthato hi kho nānaɱ, byañjanato sameti. Tadamināpetaɱ āyasmanto jānātha yathā atthato hi kho nānaɱ, byañjanato sameti. Mā āyasmanto vivādaɱ āpajjitthā'ti. Athāparesaɱ ekato pakkhikānaɱ bhikkhūnaɱ yaɱ bhikkhuɱ suvacataraɱ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaɱ kho atthato hi kho nānaɱ byañjanato sameti. Tadamināpetaɱ āyasmanto jānātha 'yathā atthato hi kho nānaɱ, byañjanato sameti. Mā āyasmanto vivādaɱ āpajjitthā'ti. [page 240] iti duggahitaɱ duggahitato dhāretabbaɱ suggahitaɱ suggahitato dhāretabbaɱ. Duggahitaɱ duggahito dhāretvā suggahitaɱ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.

Tatra ce tumhākaɱ evamassa: 'imesaɱ kho āyasmantānaɱ atthato hi kho sameti. Byañjanato nāna'nti. Tattha yaɱ bhikkhuɱ suvacataraɱ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaɱ kho atthato hi sameti. Byañjanato nānaɱ. Tadamināpetaɱ āyasmanto jānātha 'yathā atthato hi kho sameti. Byañjanato nānaɱ. Appamattakaɱ kho panetaɱ yadidaɱ byañjanaɱ mā āyasmanto appamattake vivādaɱ āpajjitthā'ti. Athāparesaɱ ekato pakkhikānaɱ bhikkhunaɱ yaɱ bhikkhuɱ suvacataraɱ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: āyasmantānaɱ kho atthato hi kho sameti. Byañjanato nānaɱ. Tadamināpetaɱ āyasmanto jānātha 'yathā atthato hi kho sameti byañjanato nānaɱ. Appamattakaɱ kho panetaɱ yadidaɱ byañjanaɱ. Mā āyasmanto appamattake vivādaɱ āpajjitthā'ti. Iti suggahitaɱ suggahitato dharetabbaɱ duggahitaɱ duggahitato dhāretabbaɱ. Suggahitaɱ suggahitato dhāretvā duggahitaɱ duggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.

--------------------------
1.Siyaɱsu-machasaɱ,sīmū.

[BJT Page 048]

Tatra ce tumhākaɱ evamassa: 'imesaɱ kho āyasmantānaɱ atthato ceva sameti. Byañjanato ca sametī'ti. Tattha yaɱ bhikkhuɱ suvacataraɱ maññeyyātha so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaɱ kho atthato ceva sameti. Byañjanato ca sameti. Tadamināpetaɱ āyasmanto jānātha 'yathā atthato ceva sameti, byañjanato ca sameti.Mā āyasmanto vivādaɱ āpajjitthā'ti. Athāparesaɱ ekato pakkhikānaɱ bhikkhūnaɱ yaɱ bhikkhuɱ suvacataraɱ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaɱ kho attato ceva sameti. Byañjanato ca sameti. Tadamināpetaɱ āyasmanto jānātha 'yathā atthato ceva sameti, byañjanato ca sameti. Mā āyasmanto [page 241] vivādaɱ āpajjitthā'ti. Iti suggahitaɱ suggahitato dhāretabbaɱ suggahitaɱ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.

Tesañca vo bhikkhave, samaggānaɱ sammodamānānaɱ avivadamānānaɱ sikkhataɱ, siyā aññatarassa bhikkhuno āpatti siyā vītikkamo tatra bhikkhave, na codanāya taritabbaɱ, puggalo upaparikkhitabbo, iti mayhañca avihesā bhavissati. Parassa ca puggalassa anupaghāto, paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī suppaṭinissaggī, sakkomi cā' haɱ etaɱ puggalaɱ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave, evamassa kallaɱ vacanāya.

Sace pana bhikkhave, evamassa: 'mayhaɱ kho avihesā bhavissati. Parassa ca puggalassa upaghāto, paro hi puggalo kodhano upanāhī adandhadiṭṭhī suppaṭinissaggī, sakkomi cāhaɱ etaɱ puggalaɱ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuɱ. Appamattakaɱ kho panetaɱ yadidaɱ parassa puggalassa upaghāto. Atha kho etadeva bahutaraɱ, 'sohaɱ1 sakkomi etaɱ puggalaɱ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave,evamassa kallaɱ vacanāya.

Sace pana bhikkhave, evamassa: 'mayhaɱ kho vihesā bhavissati. Parassa ca puggalassa
Anupaghāto, paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī duppaṭinissaggī. Sakkomi cāhaɱ etaɱ puggalaɱ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuɱ. Appamattakaɱ kho panetaɱ 'yadidaɱ mayhaɱ vihesā. Atha kho etadeva bahutaraɱ, sohaɱ
Sakkomi etaɱ puggalaɱ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave,evamassa kallaɱ vacanāya.

Sace pana bhikkhave, evamassa: mayhañca kho vihesā bhavissati. Parassa ca puggalassa
Upaghāto, paro hi puggalo kodhano upanāhī adandhadiṭṭhī duppaṭinissaggī.
Sakkomi cāhaɱ etaɱ puggalaɱ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuɱ. Appamattakaɱ kho panetaɱ 'yadidaɱ mayhañca vihesā parassa ca puggalassa upaghāto,
Atha kho etadeva bahutaraɱ, sohaɱ sakkomi etaɱ puggalaɱ akusalā
Vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave, evamassa kallaɱ vacanāya.

-------------------------
1.Svāhaɱ-machasaɱ.

[BJT Page 050]

Sace pana bhikkhave, evamassa: 'mayhañca kho vihesā bhavissati. Parassa ca puggalassa upaghāto, paro [page 242] hi puggalo kodhano upanāhī dandhadiṭṭhī duppaṭinissaggī. Na cāhaɱ sakkomi etaɱ puggalaɱ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Evarūpe bhikkhave, puggale upekkhā nātimaññitabbā

Tesañca vo bhikkhave, samaggānaɱ sammodamānānaɱ avivadamānānaɱ sikkhataɱ aññamaññassa vacīsaɱsāro1 uppajjeyya diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Tattha ekato pakkhikānaɱ bhikkhūnaɱ yaɱ bhikkhuɱ suvacataraɱ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'yaɱ no āvuso, amhākaɱ samaggānaɱ sammodamānānaɱ avivadamānānaɱ sikkhataɱ aññamaññassa vacīsaɱsāro uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taɱ jānamāno samāno2 garaheyyāti. Sammā byākaramāno [page 243] bhikkhave, bhikkhu evaɱ byākareyya: yaɱ no āvuso amhākaɱ samaggānaɱ sammodamānānaɱ avivadamānānaɱ sikkhataɱ aññamaññassa vacīsaɱsāro1 uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taɱ jānamāno samāno2 garaheyyāti. Etaɱ panāvuso dhammaɱ appahāya nibbānaɱ sacchikareyyāti. Sammā byākaramāno bhikkhave, evaɱ byākareyya: etaɱ kho āvuso, dhammaɱ appahāya na nibbānaɱ sacchikareyyāti.

Athāparesaɱ ekato pakkhikānaɱ bhikkhūnaɱ yaɱ bhikkhuɱ suvacatarā maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: yaɱ no āvuso amhākaɱ samaggānaɱ sammodamānānaɱ avivadamānānaɱ sikkhataɱ aññamaññassa vacīsaɱsaro1 uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taɱ jānamāno samāno2 garaheyyāti. Sammā byākaramāno bhikkhave, bhikkhu evaɱ byākareyya: yaɱ no āvuso amhākaɱ samaggānaɱ sammodamānānaɱ avivadamānānaɱ sikkhataɱ aññamaññassa vacīsaɱsāro uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taɱ jānamāno samāno garaheyyāti. Etaɱ panāvuso dhammaɱ appahāya na nibbānaɱ sacchikareyyāti. Sammā byākaramāno bhikkhave, bhikkhu evaɱ byākareyya: etaɱ kho āvuso, dhammaɱ appahāya na nibbānaɱ sacchikareyyā'ti.

Tañce bhikkhave, bhikkhuɱ pare evaɱ puccheyyuɱ: āyasmatā no ete bhikkhū akusalā vuṭṭhāpetvā kusale patiṭṭhāpitāti. Sammā byākaramāno bhikkhave, bhikkhu evaɱ byākareyya: idhāhaɱ āvuso, yena bhagavā tenupasaṅkamiɱ, tassa me bhagavā dhammaɱ desesi, tāhaɱ dhammaɱ sutvā tesaɱ bhikkhūnaɱ abhāsiɱ: taɱ te bhikkhū dhammaɱ sutvā akusalā vuṭṭhahiɱsu. Kusale patiṭṭhahiɱsū'ti. Evaɱ byākaramāno kho bhikkhave, bhikkhu na ceva attānaɱ ukkaɱseti, na paraɱ vambheti, dhammassa cānudhammaɱ byākaroti, na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchatī'ti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Kinti suttaɱ tatiyaɱ

--------------------------
1.Vacīsaɱhāro-machasaɱ.
Saɱkhāro-sīmu.
2.Samaṇo-machasaɱ,[PTS.]

[BJT Page 052]

3.1.4

Sāmagāma suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sakkesu viharati sāmagāme. Tena kho pana samayena nigaṇṭho nātaputto1 pāvāyaɱ adhunā kālakato2 hoti. Tassa kālakiriyāya3 bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharanti. 'Na tvaɱ imaɱ dhammavinayaɱ ājānāsi, ahaɱ imaɱ dhammavinayaɱ ājānāmi, kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchā paṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaɱ me, asahitaɱ te. Pure vacanīyaɱ pacchā [page 244] avaca pacchā vacanīyaɱ pure avaca. Āciṇṇaɱ4 te viparāvattaɱ, āropito te vādo, niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Vadho yeva kho5 maññe nigaṇṭhesu nātaputtiyesu vattati.

Yepi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, tepi nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taɱ durakkhāte dhammavinaye duppavedite aniyyāṇike anupasamasaɱvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe'ti.

Atha kho cundo samaṇuddeso pāvāyaɱ vassaɱ vuttho6 yena sāmagāmo yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho cundo samaṇuddeso āyasmantaɱ ānandaɱ etadavoca: nigaṇṭho bhante, nātaputto pāvāyaɱ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpantā aññamaññaɱ mukhasattīhi vitudantā viharanti 'na tvaɱ imaɱ dhammavinayaɱ ājānāsi ahaɱ
Imaɱ dhammavinayaɱ ājānāmi, kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchā paṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaɱ me, asahitaɱ te. Pure vacanīyaɱ pacchā avaca pacchā vacanīyaɱ pure avaca. Āciṇṇaɱ te viparāvattaɱ, āropito te vādo, niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu vattati.

Yepi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, tepi nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taɱ durakkhāte dhammavinaye duppavedite aniyyāṇike anupasamasaɱvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe'ti.

Evaɱ vutte āyasmā ānando cundaɱ samaṇuddesaɱ etadavoca: atthi kho idaɱ āvuso cunda, kathāpābhataɱ bhagavantaɱ dassanāya. Āyāmāvuso cunda, yena bhagavā tenupasaṅkamissāma, upasaṅkamitvā etamatthaɱ bhagavato ārocessāmā'ti. Evaɱ bhanteti kho cundo samaṇuddeso āyasmato ānandassa paccassosi.

--------------------------
1.Nāthaputto-machasaɱ,syā.
2.Kālaṅkato-machasaɱ,simu.
3.Kālaṅkiriyāya-machasaɱ,
4.Adhiviṇṇaɱ-machasaɱ. Aviciṇṇaɱ-sīmu.
5.Vadho yeveko-sīmu,[PTS.]
6.Vassaɱ vuṭṭho-machasaɱ.
Vassavuttho-[PTS.]

[BJT Page 054]

Atha kho āyassamā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho [page 245] āyasmā ānando bhagavantaɱ etadavoca: ayaɱ bhante, cundo samaṇuddeso evamāha: nigaṇṭho bhante, nātaputto pāvāyaɱ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpantā aññamaññaɱ mukhasattīhi vitudantā viharanti 'na tvaɱ imaɱ dhammavinayaɱ ājānāsi ahaɱ imaɱ dhammavinayaɱ ājānāmi, kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchā paṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaɱ me, asahitaɱ te. Pure vacanīyaɱ pacchā avaca pacchā vacanīyaɱ pure avaca. Āciṇṇaɱ te viparāvattaɱ, āropito te vādo, niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu vattati.

Yepi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, tepi nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taɱ durakkhāte dhammavinaye duppavedite aniyyāṇike anupasamasaɱvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe'ti. Tassa mayhaɱ bhante, evaɱ hoti: māheva bhagavato accayena saṅghe vivādo uppajji. Sossa1 vivādo bahu janāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussāna'nti.

Taɱ kiɱ maññasi ānanda, ye vo mayā dhammā abhiññā desitā seyyathīdaɱ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Passasi no tvaɱ ānanda, imesu dhammesu dvepi bhikkhū nānāvāde'ti. Yeme bhante, dhammā bhagavatā abhiññā desitā, seyyathīdaɱ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Nāhaɱ passāmi imesu dhammesu dvepi bhikkhū nānāvāde. Ye ca kho2 bhante, puggalā bhagavantaɱ patissayamānarūpā viharanti. Tepi bhagavato accayena saṅghe vivādaɱ janeyyuɱ ajjhājīve vā adhipātimokkhe vā. Sossa1 vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānanti.

Appamattako so ānanda, vivādo yadidaɱ ajjhājīve vā adhipātimokkhe vā magge vāpi ānanda, paṭipadāya vā saṅghe vivādo uppajjamāno uppajjeyya. Sossa1 vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya dvemanussānanti.

Chayimāni ānanda, vivādamūlāni. Katamāni cha: idhānanda, bhikkhu kodhano hoti upanāhī, yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo [page 246] viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripūrakāri hoti. So saṅghe vivādaɱ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpaɱ ce tumhe ānanda, vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaɱ ce tumhe ānanda, vivādamūlaɱ ajjhattaɱ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaɱ hoti, evametassa pāpakassa vivādamūlassa āyatiɱ anavassavo hoti.

--------------------------
1.Svāssa-machasaɱ,syā.
2.Santi ca kho-syā.

[BJT Page 056]

Puna ca paraɱ ānanda, bhikkhu makkhī hoti palāsī
Yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo
Viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaɱ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpaɱ ce tumhe ananda, vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaɱ ce tumhe ānanda, vivādamūlaɱ ajjhattaɱ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaɱ [page 247] hoti, evametassa pāpakassa vivādamūlassa āyatiɱ anavassavo hoti. Issukī hoti maccharī yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaɱ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpaɱ ce tumhe ananda, vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaɱ ce tumhe ānanda, vivādamūlaɱ ajjhattaɱ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaɱ hoti, evametassa pāpakassa vivādamūlassa āyatiɱ anavassavo hoti. Saṭho hoti māyāvi yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaɱ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpaɱ ce tumhe ananda, vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaɱ ce tumhe ānanda, vivādamūlaɱ ajjhattaɱ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaɱ hoti, evametassa pāpakassa vivādamūlassa āyatiɱ anavassavo hoti. Pāpiccho hoti
Micchādiṭṭhi yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaɱ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpaɱ ce tumhe ananda, vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaɱ ce tumhe ānanda, vivādamūlaɱ ajjhattaɱ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaɱ hoti, evametassa pāpakassa vivādamūlassa āyatiɱ anavassavo hoti. Sandiṭṭhiparāmāsī hoti ādhānagāhi1 duppaṭinissaggī. Yo so ānanda, bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī. So sattharipi agāravo viharati appatisso., Dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso., Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripūrakārī hoti. So saṅghe vivādaɱ janeti. Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpaɱ ce tumhe ānanda, vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaɱ ce tumhe ānanda, vivādamūlaɱ ajjhattaɱ vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha evametassa pāpakassa vivādamūlassa pahānaɱ hoti. Evametassa pāpakassa vivādamūlassa āyatiɱ anavassavo hoti. Imāni kho ānanda, cha vivādamūlāni.

Cattārimāni ānanda, adhikaraṇāni. Katamāni cattāri: vivādādhikaraṇaɱ anuvādādhikaraṇaɱ āpattādhikaraṇaɱ kiccādhikaraṇaɱ, imāni kho ānanda cattāri adhikaraṇāni.

Satta kho panime ānanda, adhikaraṇasamathā upannuppannānaɱ adhikaraṇānaɱ samathāya vūpasamāya, sammukhāvinayo dātabbo sativinayo dātabbo amūḷahavinayo dātabbo paṭiññāya kāretabbaɱ yebhuyyasikā tassapāpiyyasikā tiṇavatthārako'ti.

Kathañca ānanda, sammukhāvinayo hoti: idhānanda bhikkhu vivadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā. Tehānanda2 bhikkhuhi sabbeheva samaggehi sannipatitabbaɱ. Sannipatitvā dhammanetti samanumajjitabbā. Dhammanettiɱ samanumajjitvā yathā tattha sameti. Tathā taɱ adhikaraṇaɱ vūpasametabbaɱ. Evaɱ kho ānanda, sammukhāvinayo hoti. Evañca panidhekaccānaɱ adhikaraṇānaɱ vupasamo hoti, yadidaɱ sammukhāvinayena.
Kathañca ānanda, yebhuyyasikā hoti: te ce ānanda, bhikkhu na sakkonti taɱ adhikaraṇaɱ tasmiɱ āvāse vūpasametuɱ. Tehānanda, bhikkhuhi yasmiɱ āvāse bahutarā bhikkhu, so āvāso gantabbo. Tattha sabbeheva samaggehi sannipatitabbaɱ. Sannipatitvā dhammanetti samanumajjitabbā. Dhammanettiɱ samanumajjitvā yathā tattha sameti, tathā taɱ adhikaraṇaɱ vūpasammetabbaɱ. Evaɱ kho ānanda, yebhuyyasikā hoti. Evañca panidhekaccānaɱ adhikaraṇānaɱ vūpasamo hoti, yadidaɱ yebhuyyasikāya.

--------------------------
1.Ādhānaggāhī-majasaɱ.
2.Teneva ānanda-sīmu,syā.

[BJT Page 058]

Katañca ānanda, sativinayo hoti: idhānanda, bhikkhu bhikkhuɱ evarūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā 'saratāyasmā evarūpiɱ1 garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā'ti. So evamāha: 'na kho ahaɱ āvuso, sarāmi evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ [page 248] vā'ti. Tassa kho ānanda2, bhikkhuno sativinayo dātabbo. Evaɱ kho ānanda, sativinayo hoti. Evañca panidhekaccānaɱ adhikaraṇānaɱ vūpasamo hoti, yadidaɱ sativinayena.

Kathañca ānanda, amūlhavinayo hoti: idhānanda, bhikkhu bhikkhuɱ evarūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā saratāyasmā evarūpiɱ1 garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vāti. So evamāha: 'na kho ahaɱ āvuso, sarāmi evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā'ti. Tamenaɱ so nibbeṭhentaɱ ativeṭheti3 iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā'ti. So evamāha: 'ahaɱ kho āvuso, ummādaɱ pāpuṇiɱ cetaso vipariyesaɱ4. Tena me ummattakena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ5, nāhaɱ taɱ sarāmi. Mūḷhena me etaɱ katanti. Tassa kho ānanda, bhikkhuno amūḷhavinayo dātabbo. Evaɱ kho ānanda, amūḷhavinayo hoti. Evañca panidhekaccānaɱ adhikaraṇānaɱ vūpasamo hoti, yadidaɱ amūḷhavinayena.

Kathañca ānanda, paṭiññātakaraṇaɱ hoti: idhānanda, bhikkhu codito vā acodito vā6 āpattiɱ sarati vivarati uttānīkaroti. Tenānanda, bhikkhunā buḍḍhataro bhikkhu7 upasaṅkamitvā ekaɱsaɱ cīvaraɱ katvā pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo 'ahaɱ bhante, itthannāmaɱ āpattiɱ āpanno, taɱ paṭidesemī'ti. So evamāha: 'passasī'ti, 'passāmī'ti8. Āyatiɱ saɱvaraɱ āpajjeyyāsīti9 saɱvaraɱ āpajjissāmīti10. Evaɱ kho ānanda, paṭiññātakaraṇaɱ hoti. Evañca panidhekaccānaɱ adhikaraṇānaɱ vūpasamo hoti, yadidaɱ paṭiññātakaraṇena. [page 249]
Katañca ānanda, tassapāpiyyasikā11 hoti: idhānanda, bhikkhu bhikkhuɱ evarūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā, 'saratāyasmā evarūpiɱ garukaɱ āpattiɱ

--------------------------
1.Evarūpaɱ-syā.
2.Tassa kho evaɱ ānanda-sīmu,syā.[PTS.]
3.Nibbedhentaɱ ativedheti-syā.
4.Vipariyāsaɱ-majasaɱ,[PTS.]
5.Parikkantaɱ-majasaɱ
6.Cudito vā acudito vā-syā.
7.Vuḍḍhataraɱ bhikkhuɱ-majasaɱ,sīmu.
8.Āma passāmiti-sīmu, majasaɱ.
9.Āyatiɱ saɱvareyyāsīti-majasaɱ.
10.Saɱvarissāmīti-majasaɱ.
11.Tassapāpiyasikā-majasaɱ,syā.

[BJT Page 060]

Āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā'ti. So evamahā: 'na kho ahaɱ āvuso, sarāmi evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā'ti tamenaɱ so nibbaṭhentaɱ ativeṭheti. Iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā'ti. So evamāha: 'na kho ahaɱ āvuso, sarāmi evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā, sarāmi kho ahaɱ āvuso evarūpiɱ appamattikaɱ āpattiɱ āpajjitā'ti tamenaɱ so nibbeṭhentaɱ ativeṭheti, iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā'ti. So evamāha: 'imaɱ hi nāmāhaɱ āvuso, appamattikaɱ āpattiɱ āpajjitvā apuṭṭho paṭijānissāmi. Kimpanāhaɱ evarūpiɱ garukaɱ āpattiɱ āpajjitvā pārājikaɱ vā pārājikasāmantaɱ vā puṭṭho na paṭijānissāmī'ti. So evamāha: 'imaɱ hi nāma tvaɱ āvuso, appamattikaɱ āpattiɱ āpajjitvā apuṭṭho na paṭijānissasi. Kimpana tvaɱ evarūpiɱ garukaɱ āpattiɱ āpajjitvā pārājikaɱ vā pārājikasāmantaɱ vā puṭṭho paṭijānissasi, 'iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā'ti. So evamāha: 'sarāmi kho ahaɱ āvuso , evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā 'davā me evaɱ vuttaɱ, ravā me evaɱ vuttaɱ, 'nāhaɱ taɱ sarāmi evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā'ti. Evaɱ kho ānanda, tassapāpiyyasikā hoti. Evañca panidhekaccānaɱ adhikaraṇānaɱ vūpasamo hoti, yadidra tassapāpiyyasikāya.
[page 250]
Kathañca ānanda, tiṇavatthārako hoti: idhānanda, bhikkhunaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ hoti bhāsitaparikantaɱ. Tehānanda, bhikkhuhi sabbeheva samaggehi sannipatitabbaɱ. Sannipatitvā ekato pakkhikānaɱ bhikkhunaɱ byattatarena1. Bhikkhunā uṭṭhāyāsanā ekaɱsaɱ cīvaraɱ katvā añjalimpanāmetvā saṅgho ñāpetabbo.

'Suṇātu me bhante, saṅgho: idaɱ amhākaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsiparikantaɱ. Yadi saṅghassa pattakallaɱ, ahaɱ yā ceva imesaɱ āyasmantānaɱ āpatti, yā ca attano āpatti, imesañceva āyasmantānaɱ atthāya attanoca atthāya saṅghamajjhe tiṇavatthārakena deseyyaɱ ṭhapetvā thullavajjaɱ ṭhapetvā gihīpaṭisaɱyutta'nti.

Athāparesaɱ ekato pakkhikānaɱ bhikkhunaɱ byattatarena1 bhikkhunā uṭṭhāyāsanā ekaɱsaɱ cīvaraɱ katvā añjalimpanāmetvā saṅgho ñāpetabbo:

--------------------------
1.Byattena-majasaɱ,syā.

[BJT Page 062]

'Suṇātu me bhante, saṅgho: idaɱ amhākaɱ1 bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Yadi saṅghassa pattakallaɱ, ahaɱ yā ceva imesaɱ āyasmantānaɱ āpatti, yā ca attano āpatti, imesañceva āyasmantānaɱ atthāya attanoca atthāya saṅghamajjhe tiṇavatthārakena deseyyaɱ ṭhapetvā thullavajjaɱ ṭhapetvā gihīpaṭisaɱyutta'nti.

Evaɱ kho ānanda, tiṇavatthārako hoti. Evañca panidhekaccānaɱ adhikaraṇānaɱ vūpasamo hoti, yadidaɱ tiṇavatthārakena.

Chayime ānanda, dhammā sārāṇīyā2 piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattanti. Katame cha: idhānanda, bhikkhuno mettaɱ kāyakammaɱ paccuṭṭhitaɱ hoti sabrahmacārīsu āvīceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattati.

Punacaparaɱ ānanda, bhikkhuno mettaɱ vacīkammaɱ paccupaṭṭhitaɱ hoti. Sabrahmacārisu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattati.

Punacaparaɱ ānanda, bhikkhuno mettaɱ manokammaɱ paccupaṭṭhitaɱ hoti. Sabrahmacārisu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo [page 251] saṅgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattati.

Punacaparaɱ ānanda, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogi3 hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattati.

Punacaparaɱ ānanda, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni4 viññuppasatthāni aparāmaṭṭhāni samādhisaɱvattanikāni. Tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattati.

Punacaparaɱ ānanda, bhikkhu yāyaɱ diṭṭhi ariyā niyyāṇikā niyyāti takkarassa sammā dukkhakkhayāya. Tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī
Ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattati.

Ime kho ānanda, cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattanti.

--------------------------
1.Idhamhākaɱ-syā.
2.Sārāṇīyā-majasaɱ.
3.Apaṭivibhattabhogī-sīmu.
4.Bhujjissāni-[PTS.]
[BJT Page 064]

Ime ce tumhe ānanda, cha sārāṇīye dhamme samādāya saɱvatteyyātha. Passatha no tumhe, ānanda, taɱ vacanapathaɱ aṇuɱ vā thulaɱ vā, yaɱ tumhe nādhivāseyyāthāti.
No hetaɱ bhante,

Tasmātihānanda, ime cha sārāṇīye dhamme samādāya vattatha1. Taɱ vo bhavissati dīgharattaɱ hitāya sukhāyāti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaɱ abhinandīti. [page 252]
Sāmagāma suttaɱ catutthaɱ.

--------------------------
1.Saɱvatteyyātha-syā.

[BJT Page 066]

3.1.5

Sunakkhatta suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. Tena kho pana samayena sambahulehi bhikkhūhi bhagavato santike aññā byākatā hoti 'khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāmā'ti. Assosi kho sunakkhatto licchaviputto 'sambahulehi kira bhikkhūhi bhagavato santike aññā byākatā hoti 'khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti pajānāmā'ti.

Atha kho sunakkhatto licchaviputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho sunakkhatto licchaviputto bhagavantaɱ etadavoca:

'Sutaɱ metaɱ bhante sambhahulehi kira bhikkhūhi bhagavato santike aññā byākatā 'khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattayā'ti pajānāmā'ti. Ye te bhante, bhikkhū bhagavato santike aññaɱ byākaɱsu 'khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattayā'ti pajānāmā'ti. Kacci te bhante, bhikkhū sammadeva aññaɱ byākaɱsu udāhu santetthekacce bhikkhū adhimānena aññaɱ byākaɱsū'ti.?

Ye te sunakkhatta, bhikkhū mama santike aññaɱ byākaɱsu 'khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāmā'ti. Santetthekacce bhikkhū sammadeva aññaɱ byākaɱsu,santi panidhekacce bhikkhū adhimānenapi aññaɱ byākaɱsu. Tatra sunakkhatta, ye te bhikkhū sammadeva aññaɱ byākaɱsu tesaɱ taɱ tatheva hoti. Ye pana te bhikkhū adhimānena aññaɱ byākaɱsu, tatra sunakkhatta, tathāgatassa evaɱ hoti: 'dhammaɱ nesaɱ desessa'nti. Evañcettha sunakkhatta, tathāgatassa hoti: 'dhammaɱ nesaɱ desessa'nti. Atha ca panidhekacce moghapurisā pañhaɱ abhisaṅkharitvā abhisaṅkharitvā tathāgataɱ upasaṅkamitvā pucchanti. Tatra sunakkhatta, [page 253] yampi tathāgatassa evaɱ hoti: 'dhammaɱ nesaɱ desessa'nti. Tassapi hoti aññathattanti.

Etassa bhagavā kālo, etassa sugata kālo. 'Yaɱ bhagavā dhammaɱ deseyya, bhagavato sutvā bhikkhū dhāressantī'ti. Tena hi sunakkhatta, suṇohi sādhukaɱ manasi karohi bhāsissāmīti.

Evaɱ bhantehi kho sunakkhatto licchaviputto bhagavato paccassosi. Bhagavā etadavoca:

[BJT Page 068]

Pañca kho ime sunakkhatta, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā.
Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā.

Ṭhānaɱ kho panetaɱ sunakkhatta, vijjati yaɱ idhekacco purisapuggalo lokāmisādhimutto assa, lokāmisādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaɱ bhajati, tena ca vittiɱ āpajjati. Āneñjapaṭisaɱyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaɱ odahati, na aññā cittaɱ upaṭṭhapeti1, na ca taɱ purisaɱ bhajati, na ca tena vittiɱ āpajjati.

Seyyathāpi sunakkhatta, puriso sakammā gāmā vā nigamā vā ciravippavutto assa, so aññataraɱ purisaɱ passeyya tamhā gāmā vā nigamā vā acirapakkantaɱ, so taɱ purisaɱ tassa gāmassa vā nigamassa vā khematañca subhikkhatañca appābādhatañca puccheyya, tassa so puriso tassa gāmassa vā nigamassa vā khematañca subhikkhatañca [page 254] appābādhatañca puccheyya, tassa so puriso tassa gāmassa vā nigamassa vā khematañca subhikkhatañca appābādhatañca saɱseyya. Taɱ kiɱ maññasi sunakkhatta, api nu so puriso tassa pūrisassa sussūseyyā,2 sotaɱ odaheyya, aññā cittaɱ upaṭṭhapeyya, tañca purisaɱ bhajeyya, tena ca vittiɱ āpajjeyyā'ti?

Evaɱ bhante.

Evameva kho, sunakkhatta, ṭhānametaɱ3 vijjati: yaɱ idhekacco purisapuggalo lokāmisādhimutto assa, lokāmisādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpi ceva kathā saṇṭhāti. Tadanudhamamañca anuvitakketi, anuvicāreti, tañca purisaɱ bhajati, tena ca vittiɱ āpajjati. Āneñjapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaɱ odahati, na aññā cittaɱ upaṭṭhapeti,1 na ca taɱ purisaɱ bhajati, na ca tena vittiɱ āpajjati. So evamassa veditabbo: āneñjasaɱyojanena hi kho visaɱyutto lokāmisādhimutto purisapuggaloti.

Ṭhānaɱ kho panetaɱ sunakkhatta, vijjati: yaɱ idhekacco purisapuggalo āneñjādhimutto assa, āneñjādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaɱ bhajati, tena ca vittiɱ āpajjati. Lokāmisapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaɱ odahati, na aññā cittaɱ upaṭṭhapeti1, na ca taɱ purisaɱ bhajati, na ca tena vittiɱ āpajjati.

--------------------------
1.Upaṭṭhāpeti-majasaɱ. 2.Tassa sussūseyya-[PTS.]
3.Ṭhānaɱ etaɱ-sīmu.

[BJT Page 070]

Seyyathāpi sunakkhatta, pāṇḍupalāso bandhanā pavutto abhabbo haritattāya. Evameva kho sunakkhatta, āneñjādhimuttassa purisapuggalassa ye lokāmisasaññojane se pavutte. So evamassa veditabbo: lokāmisasaññojanena hi kho visaññutto āneñjādhimutto purisapuggalo'ti.

Ṭhānaɱ kho panetaɱ sunakkhatta, vijjati: yaɱ idhekacco purisapuggalo ākiñcaññāyatanādhimutto assa, ākiñcaññāyatanādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaɱ bhajati, tena ca vittiɱ [page 255] āpajjati. Āneñjapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaɱ odahati, na aññā cittaɱ upaṭṭhapeti, na ca taɱ purisaɱ bhajati, na ca tena vittiɱ āpajjati.

Seyyathāpi sunakkhatta, puthusilā dvedhā bhinnā appaṭisandhikā hoti. Evameva kho sunakkhatta, ākiñcaññāyatanādhimuttassa purisapuggalassa ye āneñjasaññojane se bhinne. So evamassa veditabbo: āneñjasaññojanena hi kho visaññutto ākiñcaññāyatanādhimutto purisapuggalo'ti.

Ṭhānaɱ kho panetaɱ sunakkhatta, vijjati: yaɱ idhekacco purisapuggalo nevasaññānāsaññāyatanādhimutto assa, nevasaññānāsaññāyatanādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaɱ bhajati, tena ca vittiɱ āpajjati. Ākiñcaññāyatanapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaɱ odahati, na aññā cittaɱ upaṭṭhapeti,
Na ca taɱ purisaɱ bhajati, na ca tena vittiɱ āpajjati.

Seyyathāpi sunakkhatta, puriso manuññabhojanaɱ bhuttāvi chaḍḍeyya. Taɱ kiɱ maññasi sunakkhatta, api nu tassa purisassa tasmiɱ bhante puna bhottukamyatā1 assā'ti?

No hetaɱ bhante, taɱ kissa hetu: aduɱ hi bhante, bhattaɱ paṭikkulasammatanti.

Evameva kho sunakkhatta, nevasaññānāsaññāyatanādhimuttassa purisapuggalassa ye ākiñcaññāyatanasaññojane se vante. So evamassa veditabbo: ākiñcaññāyatanasaññojanena hi kho visaññutto nevasaññānāsaññāyatanādhimutto purisapuggalo'ti.

--------------------------
1.Bhattakamyatā5-[PTS.]

[BJT Page 072]

Ṭhānaɱ kho panetaɱ sunakkhatta, vijjati: yaɱ idhekacco purisapuggalo sammānibbānādhimutto assa, sammānibbānādhimuttassa kho sunakkhatta,
Purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaɱ bhajati, tena ca vittiɱ āpajjati. Nevasaññānāsaññāyatanapaṭisaññuttāya ca pana kathāya [page 256] kacchamānāya na sussūsati, na sotaɱ odahati, na aññā cittaɱ upaṭṭhapeti, na ca taɱ purisaɱ bhajati, na ca tena vittiɱ āpajjati.

Seyyathāpi sunakkhatta, tālo matthakacchinno abhabbo puna virūḷhiyā. Evameva kho sunakkhatta, sammānibbānādhimuttassa purisapuggalassa ye nevasaññānāsaññāyatanasaññojane se ucchinnamūle tālāvatthukate anabhāvakate1 āyatiɱ anuppādadhamme. So evamassa veditabbo: 'nevasaññānāsaññāyatanasaññojanena hi kho visaññutto sammā nibbānādhimutto purisapuggalo'ti.

Ṭhānaɱ kho panetaɱ sunakkhatta vijjati. Yaɱ idhekaccassa bhikkhuno evamassa: taṇhā kho sallaɱ samaṇena vuttaɱ avijjāvisadoso chandarāgabyāpādena ruppati. Taɱ me taṇhāsallaɱ pahīnaɱ, apanīto avijjāvisadoso, sammānibbānādhimuttohamasmī'ti. Evaɱ mānī2 assa atathaɱ 'sa mānaɱ3. So yāni sammā nibbānādhimuttassa asappāyāni, tāni anuyuñjeyya: asappāyaɱ cakkhunā rūpadassanaɱ anuyuñjeyya, asappāyaɱ sotena saddaɱ anuyuñjeyya, asappāyaɱ ghānena gandhaɱ anuyuñjeyya, asappāyaɱ jivhāya rasaɱ anuyuñjeyya, asappāyaɱ kāyena phoṭṭhabbaɱ anuyuñjeyya, asappāyaɱ manasā dhammaɱ anuyuñjeyya. Tassa asappāyaɱ cakkhunā rūpadassanaɱ anuyuttassa, asappāyaɱ sotena saddaɱ anuyuttassa, asappāyaɱ ghāneta gandhaɱ anuyuttassa, asappāyaɱ jivhāya rasaɱ anuyuttassa, asappāyaɱ kāyena phoṭṭhabbaɱ anuyuttassa, asappāyaɱ manasā dhammaɱ anuyuttassa rāgo cittaɱ anuddhaɱseyya. So rāgānuddhaɱsitena cittena maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ.

Seyyathāpi sunakkhatta, puriso sallena viddho assa savisena gāḷhupalepanena. Tassa mittāmaccā ñātisālohitā bhisakkaɱ sallakattaɱ upaṭṭhāpeyyuɱ4 tassa so bhisakko sallakatto satthena vaṇamukhaɱ parikanteyya, satthena vaṇamukhaɱ parikantetvā esaniyā sallaɱ eseyya, esaniyā sallaɱ esetvā [page 257] sallaɱ abbaheyya5 apaneyya visadosaɱ saupādisesaɱ saupādisesoti6 maññamāno7 so evaɱ vadeyya: 'ambho purisa, ubbhataɱ kho te sallaɱ, apanīto

-------------------------
1.Anabhāvaɱ kate-sīmu,majasaɱ
Anabhāvaɱ gate-syā. 2.Evaɱmāni-majasaɱ,evamāni-syā.
3.Atthaɱ samānaɱ-[PTS,]syā. 4.Upaṭṭhapeyyuɱ-sīmu,syā,majasaɱ.
Atathaɱ samānaɱ-sīmu.
5.Abbuheyya-sīmu,majasaɱ.
Abbāheyya-syā. 6.Anupādisesoti-syā,[PTS.]
7.Jānamāno-sīmu,majasaɱ.Syā.

[BJT Page 074]

Visadoso saupādiseso1, analañca2 te antarāyāya. Sappāyāni ceva bhojanāni bhuñjeyyāsi, mā te asappāyāni bhojanāni bhuñjato vaṇo assāvi assa. Kālena ca kālaɱ vaṇaɱ dhoveyyāsi, kālena ca kālaɱ vaṇamukhaɱ ālimpeyyāsi, mā te na kālena kālaɱ vaṇaɱ dhovato na kālena kālaɱ vaṇamukhaɱ ālimpato pubbalohitaɱ vaṇamukhaɱ pariyonandhi, mā ca vātātape cārittaɱ anuyuñji, mā te vātātape cārittaɱ anuyuttassa rājosūkaɱ3 vaṇamukhaɱ anuddhaɱsesi, vaṇānurakkhī ca ambho purisa vihareyyāsi vaṇasāropī'ti. Tassa evamassa: 'ubbhataɱ kho me sallaɱ, apanīto visadoso anupādiseso, analañca me antarāyāyā'ti. So asappayāni ceva bhojanāni bhuñjeyya. Tassa asappāyāni bhojanāni bhuñjato vaṇo assāvi assa. Na ca kālena kālaɱ vaṇaɱ dhoveyya. Na ca kālena kālaɱ vaṇamukhaɱ ālimpeyya. Tassa na kālena kālaɱ vaṇaɱ dhovato na kālena kālaɱ vaṇamukhaɱ ālimpato pubbalohitaɱ vaṇamukhaɱ pariyonandheyya. Vātātape ca cārittaɱ anuyuñjeyya. Tassa vātātape cārittaɱ anuyuttassa rajosūkaɱ3 vaṇamukhaɱ anuddhaɱseyya na ca vaṇānurakkhī vihareyya na vaṇasāropī. Tassa imissā ca4 asappāyakiriyāya, asu ca visadosā5 apanīto saupādiseso, tadubhayena vaṇo puthuttaɱ gaccheyya, so puthuttaɱ gatena vaṇena maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ.

Evameva kho sunakkhatta, ṭhānametaɱ vijjati yaɱ idhekaccassa bhikkhuno evamassa: taṇhā kho sallaɱ samaṇena vuttaɱ, avijjāvisadoso chandarāgabyāpādena6 ruppati, taɱ me taṇhāsallaɱ pahīnaɱ, [page 258] apanīto avijjāvisadoso, sammā nibbānādhimuttohama'smī'ti evaɱ māni assa. Atathaɱ'sa mānaɱ7. So yāni sammānibbānādhimuttassa asappāyāni tāni anuyuñjeyya: asappāyaɱ cakkhunā rūpadassanaɱ anuyuñjeyya, asappāyaɱ sotena saddaɱ anuyuñjeyya, asappāyaɱ ghānena gandhaɱ anuyuñjeyya, asappāyaɱ jivhāya rasaɱ anuyuñjeyya, asappāyaɱ kāyena phoṭṭhabbaɱ anuyuñjeyya, asappāyaɱ manasā dhammaɱ anuyuñjeyya. Tassa asappāyaɱ cakkhunā rūpadassanaɱ anuyuttassa, asappāyaɱ sotena saddaɱ anuyuttassa, asappāyaɱ ghānena gandhaɱ anuyuttassa, asappāyaɱ jivhāya rasaɱ anuyuttassa, asappāyaɱ kāyena voṭṭhabbaɱ anuyuttassa, asappāyaɱ manasā dhammaɱ anuyuttassa rāgo cittaɱ anuddhaɱseyya. So rāgānuddhaɱsitena cittena maraṇaɱ vā nigaccheyya, maraṇa mattaɱ vā dukkhaɱ. Maraṇaɱ hetaɱ sunakkhatta, ariyassa vinaye yo sikkhaɱ paccakkhāya hīnāyāvattati. Maraṇamattaɱ hetaɱ sunakkhatta, dukkhaɱ yo aññataraɱ saṅkiliṭṭhaɱ āpattiɱ āpajjati.

--------------------------
1.Anupādiseso-syā,[PTS.]
2.Alañca-syā,[PTS. 6.]Chandarāgavyāpādehi-[PTS,]syā
3.Rajosukaɱ-syā,[PTS, 7.]Atthaɱ samānaɱ-sabbattha.
4.Imissāva-syā. 5.Asuci visadoso-sabbattha.
6. Chandarāgavyāpādehi - [PTS,] syā. 7.Atthaɱ samānaɱ sabbattha.

[BJT Page 076]

Ṭhānaɱ kho panetaɱ, sunakkhatta, vijjati yaɱ idhekaccassa bhikkhuno evamassa: 'taṇhā kho sallaɱ samaṇena vuttaɱ, avijjāvisadoso chandarāgabyāpādena ruppati. Taɱ me taṇhāsallaɱ pahīnaɱ apanīto avijjāvisadoso. Sammā nibbānādhimuttohamasmī'ti sammā nibbānādhimuttasseva sato. So yāni sammānibbānādhimuttassa asappāyāni, tāni nānuyuñjeyya, asappāyaɱ cakkhunā rūpadassanaɱ nānuyuñjeyya, asappāyaɱ sotena saddaɱ nānuyuñjeyya, asappāyaɱ ghānena gandhaɱ nānuyuñjeyya, asappāyaɱ jivhāya rasaɱ nānuyuñejayya, asappāyaɱ kāyena phoṭṭhabbaɱ nānuyuñjeyya: asappāyaɱ manasā dhammaɱ nānuyuñjeyya. Tassa asappāyaɱ cakkhunā rūpadassanaɱ nānuyuttassa, asappāyaɱ sotena saddaɱ nānuyuttassa, asappāyaɱ ghānena gandhaɱ nānuyuttassa, asappāyaɱ jivhāya rasaɱ nānuyuttassa, asappāyaɱ kāyena phoṭṭhabbaɱ nānuyuttassa rāgo cittaɱ nānuddhaɱseyya. So na [page 259] rāgānuddhaɱsitena cittena neva maraṇaɱ vā nigaccheyya, na maraṇamattaɱ vā dukkhaɱ.

Seyyathāpi sunakkhatta, puriso sallena viddho assa savisena gāḷhūpalepanena. Tassa mittāmaccā ñātisālohitā bhisakkaɱ sallakattaɱ upaṭṭhāpeyyuɱ. Tassa so bhisakko sallakatto satthena vaṇamukhaɱ parikanteyya. Satthena vaṇamukhaɱ parikantetvā esaniyā sallaɱ eseyya. Esaniyā sallaɱ esetvā sallaɱ abbaheyya1 apaneyya visadosaɱ anupādisesaɱ. Anupādisesoti jānamāno. So evaɱ vadeyya: amho purisa, ubbhataɱ kho te sallaɱ apanīto visadoso anupādiseso, analañca te antarāyāya. Sappayāni ceva bhojanāni bhuñjeyyāsi. Mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī assa. Kālena ca kālaɱ vaṇaɱ dhoveyyāsi. Kālena ca kālaɱ vaṇamukhaɱ ālimpeyyāsi. Mā te na kālena kālaɱ vaṇaɱ dhevato na kālena kālaɱ vaṇamukhaɱ ālimpato pubbalohitaɱ vaṇamukhaɱ pariyonandhi. Mā ca vātā tape cārittaɱ anuyuñji. Mā te vātātape cārittaɱ ananuyuttassa2 rajosūkaɱ vaṇamukhaɱ anuddhaɱsesi. Vaṇānurakkhī ca ambho purisa, vihareyyāsi vaṇasāropi'ti. Tassa evamassa: ubbhataɱ kho me sallaɱ apanīto visadoso anupādiseso, analañca me antarāyāyā'ti. So sappāyāni ceva bhojanāni bhuñjeyya, tassa sappāyāni bhojanāni bhuñjato vaṇo na assāvī assa. Kālena ca kālaɱ vaṇaɱ dhoveyya, kālena ca kālaɱ vaṇamukhaɱ ālimpeyya, tassa kālena kālaɱ vaṇaɱ dhovato kālena kālaɱ vaṇamukhaɱ ālimpato pubbalohitaɱ vaṇamukhaɱ na pariyonandheyya, na ca vātātape cārittaɱ anuyuñjeyya, tassa vātātape cārittaɱ ananuyuttassa rajosūkaɱ vaṇamukhaɱ nānuddhaɱseyya, vaṇānurakkhī ca vihareyya vaṇasāropī. Tassa imissā ca sappāya kiriyāya asu ca visadoso apanīto anupādiseso. Tadūbhayena vaṇo virūheyya3 so rūḷhena vaṇena sañchavinā neva maraṇaɱ vā nigaccheyya, na maraṇamattaɱ vā dukkhaɱ.

-------------------------
1.Abbuheyya-majasaɱ. 2.Anuyuttassa-[PTS.]
Abbāheyya-syā 4.Parūheyya-[PTS.]

[BJT Page 078]

Evameva kho sunakkhatta, ṭhānametaɱ vijjati yaɱ idhekaccassa bhikkhuno evamassa: taṇhā kho sallaɱ samaṇena [page 260] vuttaɱ. Avijjā visadoso chandarāgabyāpādena ruppati. Taɱ me taṇhāsallaɱ pahīnaɱ, apanīto avijjāvisadoso. Sammā nibbānādhimuttohamasmī'ti sammā nibbānādhimuttasseva sato so yāni sammā nibbānādhimuttassa asappāyāni, tāni nānuyuñjeyya: asappāyaɱ cakkhunā rūpadassanaɱ nānuyuñjeyya, asappāyaɱ sotena saddaɱ nānuyuñjeyya, asappāyaɱ ghānena gandhaɱ nānuyuñjeyya, asappāyaɱ jivhāya rasaɱ nānuyuñjeyya, asappāyaɱ kāyena phoṭṭhabbaɱ nānuyuñjeyya, asappāyaɱ manasā dhammaɱ nānuyuñjeyya. Tassa asappāyaɱ cakkhunā rūpadassanaɱ nānuyuttassa asappāyaɱ sotena saddaɱ nānuyuttassa asappāyaɱ ghānena gandhaɱ nānuyuttassa asappāyaɱ jivhāya rasaɱ nānuyuttassa asappāyaɱ kāyena phoṭṭhabbaɱ nānuyuttassa asappāyaɱ manasā dhammaɱ nānuyuttassa rāgo cittaɱ nānuddhaɱseyya, so na rāgānuddhaɱsitena cīttena neva maraṇaɱ vā nigaccheyya, na maraṇamattaɱ vā dukkhaɱ.

Upamā kho me ayaɱ sunakkhatta, katā atthassa viññāpanāya. Ayamevettha attho: vaṇoti kho sunakkhatta, channetaɱ ajjhattikānaɱ āyatanānaɱ adhivacanaɱ. Visadosoti kho sunakkhatta, avijjāyetaɱ adhivacanaɱ. Sallanti kho sunakkhatta, taṇhāyetaɱ adhivacanaɱ. Esanīti kho sunakkhatta, satiyāyetaɱ adhivacanaɱ. Satthanti kho sunakkhatta, ariyāyetaɱ paññāya adhivacanaɱ.Bhisakko sallakattoti kho sunakkhatta, tathāgatassetaɱ adhivacanaɱ arahato sammāsambuddhassa. So vata sunakkhatta, bhikkhu chasu essāyatanesu saɱvutakārī. Upadhi dukkhassa mūlanti1 iti vidatvā nirupadhi, upadhisaṅkhaye vimutto upadhismiɱ vā kāyaɱ upasaɱharissati cittaɱ vā uppādessatī'ti netaɱ ṭhānaɱ vijjati.

Seyyathāpi sunakkhatta, āpāniyakaɱso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saɱsaṭṭho. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Taɱ kiɱ maññasi sunakkhatta, api nu so puriso amuɱ āpāniyakaɱsa piveyya. Yaɱ jaññā imāhaɱ pivitvā maraṇaɱ vā nigacchāmi, maraṇamattaɱ vā dukkha'nti?

No hetaɱ bhante.
[page 261]
Evameva kho sunakkhatta, so vata bhikkhu chasu phassāyatanesu saɱvutakārī upadhi dukkhassa mūlanti iti viditvā nirupadhi, upadhisaṅkhaye vimutto upadhismiɱ vā kāyaɱ upasaɱharissati, cittaɱ vā uppādessatīti netaɱ ṭhānaɱ vijjati.

-------------------------
1.Dukkhamūlaɱ-syā.

[BJT Page 080]

Seyyathāpi sunakkhatta, āsīviso ghoraviso, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkulo. Taɱ kiɱ maññasi sunakkhatta, api nu so puriso amussa āsīvisassa ghoravisassa hatthaɱ aṅguṭṭhaɱ vā yuñjeyya yaɱ jaññā imināhaɱ daṭṭho maraṇaɱ vā nigacchāmi, maraṇamattaɱ vā dukkha'nti?

No hetaɱ bhante.

Evameva kho sunakkhatta, so vata bhikkhu chasu phassāyatanesu saɱvutakārī, upadhi dukkhassa mūlanti iti viditvā nirupadhi, upadhi saṅkhaye vimutto upadhismiɱ vā kāyaɱ upasaɱharissati, cittaɱ vā uppādessatī'ti netaɱ ṭhānaɱ vijjatīti.

Idamavoca bhagavā attamano sunakkhatto licchaviputto bhagavato bhāsitaɱ abhinandī'ti.
Sunakkhatta suttaɱ pañcamaɱ

[BJT Page 082]

3.1.6

Āneñjasappāya suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā kurūsu viharati kammāsadammaɱ nāma kurūnaɱ nigamo. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti, bhadanteti te bhikkhu bhagavato paccassosuɱ. Bhagavā etadavoca:

Aniccā bhikkhave, kāmā tucchā mosadhammā. Māyākatametaɱ bhikkhave, bālalāpanaɱ. Ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā [page 262] kāmasaññā, yā ca samparāyikā kāmasaññā, ubhayametaɱ māradheyyaɱ, mārassesavisayo, marassesanivāpo, mārassesagocaro. Etthete pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saɱvattanti. Teva ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti.

Tatra bhikkhave ariyasāvako iti paṭisañcikkhati: ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ubhayametaɱ māradheyyaɱ. Mārassesavisayo, mārassesanivāpo, mārassesagocaro. Etthete pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saɱvattanti. Teva ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti. Yannūnāhaɱ vipulena mahaggatena cetasā vihareyyaɱ abhibhuyya lokaɱ adhiṭṭhāya manasā. Vipulena hi me mahaggatena cetasā viharato abhibhuyya lokaɱ adhiṭṭhāya manasā. Ye pāpakā akusalā manasā abhijjhāpi
Sārambhāpi, te na bhavissanti. Tesaɱ pahānā aparittañca me cittaɱ bhavissati, appamāṇaɱ subhāvita'nti. Tassa evaɱ paṭipannassa tabbahulavihārino āyatane cittaɱ pasīdati.Sampasāde sati etarahi vā āneñjaɱ1 samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaɱ vijjati: yaɱ taɱ saɱvattanikaɱ viññāṇaɱ assa āneñjupagaɱ. Ayaɱ bhikkhave, paṭhamā āneñjasappāyā paṭipadā akkhāyati.

------------------------
1.Ānejjaɱ-sīmu.

[BJT Page 084]

Puna ca paraɱ bhikkhave, ariyasāvako iti paṭisañcikkhati, ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, yaɱ kiñci rūpaɱ1 cattāri ca mahābhūtāni catunnañca mahābhūtānaɱ rūpa'nti. Tassa evaɱ paṭipannassa tabbahulavihārino āyatane cittaɱ pasīdati. Sampasāde sati etarahi vā āneñjaɱ samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaɱ vijjati: yaɱ taɱ saɱvattanikaɱ viññāṇaɱ assa āneñjupagaɱ. Ayaɱ bhikkhave, dutiyā āneñjasappāyā paṭipadā akkhāyati.
[page 263]
Puna ca paraɱ bhikkhave, ariyasāvako iti paṭisañcikkhati, ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, yeca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā yā ca samparāyikā rūpasaññā ubhayametaɱ aniccaɱ yadaniccaɱ taɱ nālaɱ abhinandituɱ, nālaɱ abhivadituɱ, nālaɱ ajjhositu'nti. Tassa evaɱ paṭipannassa tabbahulavihārino āyatane cittaɱ pasīdati. Sampasāde sati etarahi vā āneñjaɱ samāpajjati,
Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaɱ vijjati: yaɱ taɱ saɱvattanikaɱ viññāṇaɱ assa āneñjupagaɱ. Ayaɱ bhikkhave, tatiyā āneñjasappāyā paṭipadā akkhāyati.

Puna ca paraɱ bhikkhave, ariyasāvako iti paṭisañcikkhati. Ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā yā ca samparāyikā rūpasaññā yā ca āneñjasaññā, sabbā saññā yatthetā aparisesā nirujjhanti. Etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ ākiñcaññāyatana'nti. Tassa evaɱ paṭipannassa tabbahulavihārino āyatane cittaɱ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaɱ samāpajjati. Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaɱ vijjati: yaɱ taɱ saɱvattanikaɱ viññāṇaɱ assa ākiñcaññāyatanūpagaɱ. Ayaɱ bhikkhave, paṭhamā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.

Puna ca paraɱ bhikkhave, ariyasāvako araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: suññamidaɱ attena vā attaniyena vā'ti. Tassa evaɱ
Paṭipannassa tabbahulavihārino āyatane cittaɱ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaɱ samāpajjati. Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaɱ vijjati: yaɱ taɱ saɱvattanikaɱ viññāṇaɱ assa ākiñcaññāyatanūpagaɱ. Ayaɱ bhikkhave, dutiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.

-------------------------
1.Yaɱ kiññi rūpaɱ sabbaɱ rūpaɱ-majasaɱ,syā.

[BJT Page 086]

Puna ca paraɱ bhikkhave, ariyasāvako iti paṭisañcikkhati: nāhaɱ kvacani kassacī kiñcanattasmiɱ, na ca [page 264] mama kvacani kismici kiñcanatatthi'ti1 tassa evaɱ paṭipannassa tabbahulavihārino āyatane cittaɱ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaɱ samāpajjati. Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaɱ vijjati: yaɱ taɱ saɱvattanikaɱ viññāṇaɱ assa ākiñcaññāyatanūpagaɱ. Ayaɱ bhikkhave, tatiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.

Puna ca paraɱ bhikkhave, ariyasāvako iti paṭisañcikkhati: ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā yā ca samparāyikā rūpasaññā, yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā, sabbā saññā yatthetā aparisesā nirujjhanti. Etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ nevasaññānāsaññāyatana'nti. Tassa evaɱ paṭipannassa
Tabbahulavihārino āyatane cittaɱ pasīdati. Sampasāde sati etarahi vā nevasaññānāsaññāyatanaɱ samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaɱ vijjati: yaɱ taɱ saɱvattanikaɱ viññāṇaɱ assa nevasaññānāsaññāyatanūpagaɱ, ayaɱ bhikkhave, nevasaññānāsaññāyatanasappāyā paṭipadā akkhāyatīti.

Evaɱ vutte āyasmā ānando bhavantaɱ etadavoca: 'idha bhante. Bhikkhu evaɱ paṭipanno hoti, no cassa, no ca me siyā na bhavissati, na me bhavissati. Yadatthi yaɱ bhūtaɱ taɱ pajāhāmī'ti evaɱ upekkhaɱ paṭilabhati. Parinibbāyeyya nu kho so bhante. Bhikkhu na vā parinibbāyeyyā'ti.

Apetthekacco ānanda, bhikkhu parinibbāyeyya, apetthekacco bhikkhu na parinibbāyeyyā'ti.

Ko nu kho bhante, hetu, ko paccayo, yenapetthekacco bhikkhu parinibbāyeyya, apetthekacco bhikkhu na parinibbāyeyyāti.

Idhānanda bhikkhu evaɱ paṭipanno hoti: 'no cassa, no ca me siyā. Na bhavissati. Yadatthi [page 265] yaɱ bhūtaɱ taɱ pajāhāmī'ti evaɱ upekkhaɱ paṭilabhati. So taɱ upekkhaɱ abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taɱ upekkhaɱ abhinandato abhivadato ajjhosāya tiṭṭhato taɱ nissitaɱ hoti viññāṇaɱ, tadupādānaɱ saupādāno ānanda, bhikkhu na parinibbāyatī'ti.

--------------------------
1.Kiñcanaɱ natthiti-sīmu,majasaɱ,[PTS.]

[BJT Page 088]

'Kahampana so bhante, bhikkhu upādiyamāno upādiyatī'ti.

Nevasaññānāsaññāyatanaɱ ānandāti.

Upādānaseṭṭhaɱ kira so bhante, bhikkhu upādiyamāno upādiyatīti.

Upādānaseṭṭhaɱ hi so ānanda, bhikkhu upādiyamāno upādiyati. Upādānaseṭṭhaɱ hetaɱ ānanda, yadidaɱ nevasaññānāsaññāyatanaɱ.

Idhānanda bhikkhu evaɱ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati. Na me bhavissati. Yadatthi yaɱ bhūtaɱ taɱ pajahāmī'ti. Evaɱ upekkhaɱ paṭilabhati. So taɱ upekkhaɱ nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taɱ upekkhaɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na taɱ nissitaɱ hoti viññāṇaɱ, na tadupādānaɱ anupādāno ānanda, bhikkhu parinibbāyatīti.

Acchariyaɱ bhante! Abbhutaɱ bhante! Nissāya nissāya kira no bhante, bhagavatā oghassa nittharaṇā akkhātā. Katamo pana bhante, ariyo vimokkhoti

Idhānanda, ariyasāvako bhikkhu itipaṭisañcikkhati: ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā, yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā, yā ca nevasaññānāsaññāyatanasaññā, esa sakkāyo, yāvatā sakkāyo, etaɱ amataɱ yadidaɱ anupādā cittassa vimokkho.

Iti kho ānanda, desitā mayā aneñjasappayā paṭipadā, desitā ākiñcaññāyatanasappāyā paṭipadā, desitā nevasaññānāsaññāyatanasappāyā paṭipadā, desitā nissāya nissāya oghassa nittharaṇā, desito ariyo vimokkho. Yaɱ kho ānanda, satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya. [page 266] kataɱ vo taɱ mayā. Etāni ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyatha ānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.
Idamavoca bhagavā, attamano āyasmā ānando bhagavato bhāsitaɱ abhinandīti.

Āneñjasappāya suttaɱ jaṭaṭhaɱ.


Contact:
E-mail
Copyright Statement