Vinaya Pitaka


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

To view the Pali diacriticals on this site it will be necessary to download and install the custom MozPali font available from the Files and Downloads Page.

 


 

Vinaya-Piṭaka,
Vol. 2: Cullavaggapāḷi

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on the Journal of Buddhist Ethics website.

ALTERATIONS: Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[page 001]

Vinayapiṭake

Cullavaggapāḷi

1.

Kammakkhandhakaɱ

1. Tajjanīyakammaɱ

1. tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane ānāthapiṇḍikassa ārāme. Tena kho pana samayena paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaɱ vadenti, ''mā kho tumhe āyasmanto eso ajesi. Balavābalavaɱ patimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā1 ca. Mā cassa bhāyittha. Mayampi tumhākaɱ pakkhā bhavissāmā''ti tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saɱvattanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaɱ hi nāma paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaɱ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaɱ patimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā vassa bhāyittha. Mayampi tumhākaɱ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saɱvattantī''ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

1. Alamatthatarā, katthaci.

[BJT Page 004]

2. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: ''saccaɱ kira bhikkhave paṇḍukalohitakā bhikkhū attanā [page 002] bhaṇaḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaɱ vadenti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaɱ patimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaɱ pakkhā bhavissāmā' ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saɱvattantī?''Ti. ''Saccaɱ bhagavā''. Vigarahi buddho bhagavā: 'ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaɱ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaɱ patimantetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaɱ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saɱvattanti. Netaɱ bhikkhave appasannānaɱ ca pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti.

3. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposanāya mahicchatāya asantuṭṭhiyā1 saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya2 supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi: tena hi bhikkhave saṅgho paṇḍukalokahitakānaɱ bhikkhūnaɱ tajjanīyakammaɱ karotu. Evañca pana bhikkhave kātabbaɱ: paṭhamaɱ paṇḍukalohitakā bhikkhū codetabbā. Codetvā sāretabbā. Sāretvā āpatti3 āropetabbā. Āpattiɱ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

1. Asantuṭṭhatāya - syā.
2. Suposatāya - machasaɱ.
3. Āpattiɱ - machasaɱ.

[BJT Page 006]

4. ''Suṇātu me bhante saṅgho. Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaɱ vadenti: mā kho tumhe āyasmanto eso ajesi. Balavābalavaɱ patimantetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaɱ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇaḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saɱvattanti. Yadi saṅghassa pattakallaɱ, saṅgho paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyakammaɱ kareyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ime paṇḍukalohitakā bhikkhu attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaɱ vadenti: mā kho tumhe āyasmanto eso ajesi. Balavābalavaɱ patimantetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaɱ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇaḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saɱvattanti. Saṅgho paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyakammaɱ karoti. Yassāyasmato khamati paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyassa kammassa karaṇaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutimpi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho.
Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā
Kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaɱ vadenti: mā kho tumhe āyasmanto eso ajesi. Balavābalavaɱ patimantetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaɱ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇaḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saɱvattanti. Saṅgho paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyassa kammassa karaṇaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho.
Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā
Kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaɱ vadenti: mā kho tumhe āyasmanto eso ajesi. Balavābalavaɱ patimantetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaɱ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇaḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saɱvattanti. Saṅgho paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyakammaɱ karoti. Yassāyasmato khamati paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyassa kammassa karaṇaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Kataɱ saṅghena paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyakammaɱ. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

[BJT Page 008]

Adhammakammadvādasakaɱ

1. [page 003] tīhi bhikkhave aṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataɱ hoti, apaṭipucchā kataɱ hoti, apaṭiññāya kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataɱ hoti, adesanāgāminiyā āpattiyā kataɱ hoti, desitāya āpattiyā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvupasantañca: acodetvā kataɱ hoti, asāretvā kataɱ hoti, āpattiɱ anāropetvā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

[BJT Page 010]

8. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataɱ hoti, adhammena kataɱ hoti. Vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammaɱ ca duvupasantañca: asāretvā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvūpasantaɱ ca: āpattiɱ anāropetvā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvūpasantaɱ ca.

Adhammakammadvādasakaɱ niṭṭhitaɱ.

Dhammakammadvādasakaɱ

1. Tīhi bhikkhave aṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sammukhā kataɱ hoti, paṭipucchā kataɱ hoti, paṭiññāya kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

[BJT Page 012]

2. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiyā kataɱ hoti, desanāgāminiyā āpattiyā kataɱ hoti, adesitāya [page 004] āpattiyā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammañca hoti vinayakammaɱ ca suvupasantaɱ ca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: codetvā kataɱ hoti, sāretvā kataɱ hoti, āpattiɱ āropetvā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sammukhā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: paṭipucchā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: paṭiññāya kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiyā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

[BJT Page 014]

8. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: desanāgāminiyā āpattiyā
Kataɱ hoti, dhammena kataɱ hoti. Samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: adesitāya āpattiyā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: codetvā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sāretvā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiɱ āropetvā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

Dhammakammadvādasakaɱ niṭṭhitaɱ.

Ākaṅkhamānachakkaɱ

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaɱ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaɱ kareyya.

[BJT Page 016]

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaɱ kareyya:
Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti,
Atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaɱ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaɱ kareyya:
Buddhassa avaṇṇaɱ bhāsati, dhammassa avaṇṇaɱ bhāsati, saṅghassa avaṇṇaɱ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaɱ kareyya.

4. Tiṇṇaɱ bhikkhave bhikkhūnaɱ ākaṅkhamāno saṅgho tajjanīyakammaɱ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi.
Imesaɱ kho bhikkhave tiṇṇaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho tajjanīyakammaɱ kareyya.

5. Aparesampi bhikkhave tiṇṇaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho tajjanīyakammaɱ kareyya:
Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaɱ kho bhikkhave tiṇṇaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho tajjanīyakammaɱ kareyya.

6. Aparesampi bhikkhave tiṇṇaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho tajjanīyakammaɱ [page 005] kareyya: eko buddhassa avaṇṇaɱ bhāsati, eko dhammassa avaṇṇaɱ bhāsati, eko saṅghassa avaṇṇaɱ bhāsati. Imesaɱ kho bhikkhave tiṇṇaɱ
Bhikkhūnaɱ ākaṅkhamāno saṅgho tajjanīyakammaɱ kareyya.

Ākaṅkhamānachakkaɱ niṭṭhitaɱ.

[BJT Page 018]

Aṭṭhārasavattaɱ

1. Tajjanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaɱ. Tatrāyaɱ sammāvattanā: na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na bhikkhunovādakasammati1 sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena tajjanīyakammaɱ kataɱ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaɱ na garahitabbaɱ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaɱ kātabbaɱ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

Aṭṭhārasavattaɱ niṭṭhitaɱ.

Napaṭippassambhetabbaaṭṭhārasakaɱ

1. Atha kho saṅgho paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyakammaɱ akāsi. Te saṅghena tajjanīyakammakatā sammā vattanti, lomaɱ pātenti, netthāraɱ vattanti, bhikkhū upasaṅkamitvā evaɱ vadenti: mayaɱ āvuso saṅghena tajjanīyakammakatā sammā vattāma, lomaɱ pātema, netthāraɱ vattāma. Kathannukho amhehi paṭipajjitabbanti. Bhagavato etamatthaɱ ārocesuɱ. ''Tena hi bhikkhave saṅgho paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyakammaɱ paṭippassambhetu. ''

2. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaɱ na paṭippassambhetabbaɱ: upasampādeti, nissayaɱ deti, sāmaṇeraɱ upaṭṭhapeti, bhikkhunovādakasammatiɱ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaɱ na paṭippassambhetabbaɱ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaɱ na paṭippassambhetabbaɱ: yāya āpattiyā saṅghena tajjanīyakammaɱ kataɱ hoti taɱ āpattiɱ āpajjati, aññaɱ vā tādisikaɱ, tato vā pāpiṭṭhataraɱ. Kammaɱ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaɱ na paṭippassambhetabbaɱ.

1. Bhikkhū bhikkhūhi, syā.

[BJT Page 020]

4. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaɱ [page 006] na paṭippassambhetabbaɱ: pakatattassa bhikkhuno uposathaɱ ṭhapeti, pavāraṇaɱ ṭhapeti, savacanīyaɱ karoti, anuvādaɱ paṭṭhapeti, okāsaɱ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaɱ na paṭippassambhetabbaɱ.

Na paṭippassambhetabbaaṭṭhārasakaɱ niṭṭhitaɱ.

Paṭippassambhetabba aṭṭhārasakaɱ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaɱ paṭippassambhetabbaɱ: na upasampādeti, na nissayaɱ deti, na
Sāmaṇeraɱ upaṭṭhapeti, na bhikkhunovādakasammatiɱ sādiyati,
Sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave
Pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaɱ paṭippassambhetabbaɱ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaɱ paṭippassambhetabbaɱ: yāya āpattiyā saṅghena tajjanīyakammaɱ kataɱ hoti taɱ āpattiɱ na āpajjati, aññaɱ vā tādisikaɱ, tato vā pāpiṭṭhataraɱ. Kammaɱ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaɱ paṭippassambhetabbaɱ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaɱ paṭippassambhetabbaɱ: na pakatattassa bhikkhuno uposathaɱ ṭhapeti, ka pavāraṇaɱ ṭhapeti, na saccanīyaɱ karoti, na anuvādaɱ paṭṭhapeti, na okāsaɱ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaɱ paṭippassambhetabbaɱ.

Paṭippassambhetabbaaṭṭhārasakaɱ niṭṭhitaɱ.

(Paṭippassambhanaɱ)

1. Evañca pana bhikkhave paṭippassambhetabbaɱ: tehi bhikkhave paṇḍukalohitakehi bhikkhūhi saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''mayaɱ bhante saṅghena tajjanīyakammakatā sammā vattāma, lomaɱ pātema, netthāraɱ vattāma, tajjanīyassa kammassa paṭippassaddhiɱ yāvāmā''ti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 022]

2. ''Suṇātu me bhante saṅgho, ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti, lomaɱ pātenti, netthāraɱ [page 007] vattanti, tajjanīyassa kammassa paṭippassaddhiɱ yācanti. Yadi saṅghassa pattakallaɱ, saṅgho paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyakammaɱ paṭippassambheyya. Esā ñatti.

Suṇātu me bhante saṅgho, ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti, lomaɱ pātenti, netthāraɱ vattanti, tajjanīyassa kammassa paṭippassaddhiɱ yācanti. Saṅgho paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyakammaɱ paṭippassambheti. Yassāyasmato khamati paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho,
Ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā
Sammā vattanti, lomaɱ pātenti, netthāraɱ vattanti, tajjanīyassa kammassa paṭippassaddhiɱ yācanti. Saṅgho paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyakammaɱ paṭippassambheti. Yassāyasmato khamati paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho,
Ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā
Sammā vattanti, lomaɱ pātenti, netthāraɱ vattanti, tajjanīyassa kammassa paṭippassaddhiɱ yācanti. Saṅgho paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyakammaɱ paṭippassambheti. Yassāyasmato khamati paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Paṭippassaddhaɱ saṅghena paṇḍukalohitakānaɱ bhikkhūnaɱ tajjanīyakammaɱ. Khamati saṅghassa, tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Tajjanīyakammaɱ niṭṭhitaɱ paṭhamaɱ.

[BJT Page 024]

2. Niyassakammaɱ

1. Tena kho pana samayena āyasmā seyyasako bālo hoti, avyatto āpattibahulo anapadāno, gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Apissu bhikkhū pakatā parivāsaɱ dentā, mūlāya paṭikassantā, mānattaɱ dentā, abbhentā.
2. Ye te bhikkhū appicchā, santuṭṭhā lajjino kukkuccakā sikkhamānā te ujjhāyanti khīyanti vipācenti: ''kathaɱ hi nāma āyasmā seyyasako bālo bhavissati abyatto āpattibahulo anapadāno, gihīsaɱsaṭṭho viharissati ananulomikehi gihīsaɱsaggehi. Apissu bhikkhū pakatā parivāsaɱ dentā, mūlāya paṭikassantā, mānattaɱ dentā, abbhentā''ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

3. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi:

''Saccaɱ kira bhikkhave seyyasako bhikkhu bālo hoti abyatto āpattibahulo anapadāno, gihīsaɱsaggehi. Apissu bhikkhū pakatā parivāsaɱ dentā, mūlāya paṭikassantā, mānattaɱ dentā, abbhentā''ti. ''Saccaɱ bhagavā''.

. 14. Vigarahi buddho bhagavā: ''ananucchavikaɱ bhikkhave tassa moghapurisassa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma so bhikkhave moghapuriso bālo bhavissati abyatto āpattibahulo anapadāno, gihīsaɱsaṭṭho viharissati ananulomikehi gihīsaɱsaggehi. Apissu bhikkhū pakatā parivāsaɱ dentā, mūlāya paṭikassantā, mānattaɱ dentā, abbhentā.
[BJT Page 026]

5. ''Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekakaccānaɱ aññathattāyāti. Atha kho bhagavā seyyasakaɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi: ''tena hi bhikkhave saṅgho seyyasakassa [page 008] bhikkhuno niyassakammaɱ karotu nissāya te vatthabbanti. Evaɱ ca pana bhikkhave kātabbaɱ: paṭhamaɱ seyyasako bhikkhu codetabbo. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiɱ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

6. Suṇātu me bhante saṅgho. Ayaɱ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Apissu bhikkhū pakatā parivāsaɱ dentā mūlāya paṭikassantā mānattaɱ dentā abbhentā. Yadi saṅghassa pattakallaɱ saṅgho seyyasakassa bhikkhuno niyassakammaɱ kareyya nissāya te vatthabbanti. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaɱ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Apissu bhikkhū pakatā parivāsaɱ dentā mūlāya paṭikassantā mānattaɱ dentā abbhentā. Saṅgho seyyasakassa bhikkhuno niyassakammaɱ karoti nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassa kammassa karaṇaɱ nissāya te vatthabbanti, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutayampi etamatthaɱ vadāmi.
Suṇātu me bhante saṅgho. Ayaɱ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Apissu bhikkhū pakatā parivāsaɱ dentā mūlāya paṭikassantā mānattaɱ dentā abbhentā. Saṅgho seyyasakassa bhikkhuno niyassakammaɱ karoti nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassa kammassa karaṇaɱ nissāya te vatthabbanti, so tuṇhassa. Yassa nakkhamati so bhāseyya. Tatiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho. Ayaɱ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Apissu bhikkhū pakatā parivāsaɱ dentā mūlāya paṭikassantā mānattaɱ dentā abbhentā. Saṅgho seyyasakassa bhikkhuno niyassakammaɱ karoti nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassa kammassa karaṇaɱ nissāya te vatthabbanti, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Kataɱ saṅghena seyyasakassa bhikkhuno niyassakammaɱ, nissāya te vatthabbanti. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

[BJT Page 028]

Adhammakammadvādasakaɱ

1. Tīhi bhikkhave aṅgehi samannāgataɱ niyassakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataɱ hoti, apaṭipucchā kataɱ hoti, apaṭiññāya kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataɱ hoti, adesanāgāminiyā āpattiyā kataɱ hoti, desitāya āpattiyā kataɱ hoti.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvupasantañca: acodetvā kataɱ hoti, asāretvā kataɱ hoti, āpattiɱ anāropetvā kataɱ hoti.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.

6. Aparehi'pi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataɱ hoti, adhammena kataɱ hoti. Vaggena kataɱ hoti.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ adhammakammañca hoti avinayakammaɱ ca duvupasantañca: asāretvā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvūpasantaɱ ca: āpattiɱ anāropetvā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvūpasantaɱ ca.

Niyassakamme adhammakamma dvādasakaɱ niṭṭhitaɱ.

[BJT Page 030]

Dhammakammadvādasakaɱ

1. Tīhi bhikkhave aṅgehi samannāgataɱ niyassakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvūpasantaɱ ca: sammukhā kataɱ hoti, paṭipucchā kataɱ hoti, paṭiññāya kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiyā kataɱ hoti, desanāgāminiyā āpattiyā kataɱ hoti, adesitāya āpattiyā kataɱ hoti.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: codetvā kataɱ hoti, sāretvā kataɱ hoti, āpattiɱ āropetvā kataɱ hoti.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sammukhā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: paṭipucchā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.

6. Aparehi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ dhammakammaɱ ca hoti
Vinayakammaɱ ca suvupasantaɱ ca: paṭiññāya kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ dhammakammaɱ ca hoti
Vinayakammaɱ ca suvupasantaɱ ca: āpattiyā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ dhammakammaɱ ca hoti
Vinayakammaɱ ca suvupasantaɱ ca: desanāgāminiyā āpattiyā
Kataɱ hoti, dhammena kataɱ hoti. Samaggena kataɱ hoti.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ dhammakammaɱ ca hoti
Vinayakammaɱ ca suvupasantaɱ ca: adesitāya āpattiyā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ dhammakammaɱ ca hoti
Vinayakammaɱ ca suvupasantaɱ ca: codetvā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ dhammakammaɱ ca hoti
Vinayakammaɱ ca suvupasantaɱ ca: sāretvā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ dhammakammaɱ ca hoti
Vinayakammaɱ ca suvupasantaɱ ca: āpattiɱ āropetvā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ niyassakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

Niyassakamme dhammakammadvādasakaɱ niṭṭhitaɱ.

[BJT Page 032]

Ākaṅkhamānachakkaɱ

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho niyassakammaɱ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho niyassakammaɱ kareyya.

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho niyassakammaɱ kareyya:
Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti,
Atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho niyassakammaɱ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho niyassakammaɱ kareyya:
Buddhassa avaṇṇaɱ bhāsati, dhammassa avaṇṇaɱ bhāsati, saṅghassa avaṇṇaɱ bhāsati. Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho niyassakammaɱ kareyya.

4. Tiṇṇaɱ bhikkhave bhikkhūnaɱ ākaṅkhamāno saṅgho niyassakammaɱ kareyya:
Eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi.
Imesaɱ kho bhikkhave tiṇṇaɱ
Bhikkhunaɱ ākaṅkhamāno saṅgho niyassakammaɱ kareyya.

5. Aparesampi bhikkhave tiṇṇaɱ
Bhikkhūnaɱ ākaṅkhamāno saṅgho niyassakammaɱ kareyya:
Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaɱ kho bhikkhave tiṇṇaɱ
Bhikkhūnaɱ ākaṅkhamāno saṅgho niyassakammaɱ kareyya.

6. Aparesampi bhikkhave tiṇṇaɱ
Bhikkhūnaɱ ākaṅkhamāno saṅgho niyassakammaɱ kareyya:
Eko buddhassa avaṇṇaɱ bhāsati, eko dhammassa avaṇṇaɱ bhāsati, eko saṅghassa avaṇṇaɱ bhāsati. Imesaɱ kho bhikkhave tiṇṇaɱ
Bhikkhūnaɱ ākaṅkhamāno saṅgho niyassakammaɱ kareyya.

Niyassakamme ākaṅkhamānachakkaɱ niṭṭhitaɱ.

[BJT Page 034]

Aṭṭhārasavattaɱ

1. Niyassakammakatena bhikkhave bhikkhunā sammā vattitabbaɱ. Tatrāyaɱ sammāvattanā: na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena niyassakammaɱ kataɱ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaɱ na garahitabbaɱ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaɱ kātabbaɱ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

Niyassakamme aṭṭhārasavattaɱ niṭṭhitaɱ.

Na paṭippassambhetabbaaṭṭhārasakaɱ

1. Atha kho saṅgho seyyasakassa bhikkhuno niyassakammaɱ akāsi. Niyassāya te vatthabbanti. So saṅghena niyassakammakato kalyāṇamitte sevamāno bhajamāno payirupāsamāno uddisāpento paripucchanto bahussuto hoti āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So sammā vattati,
Lomaɱ pāteti, netthāraɱ vattati, bhikkhū
Upasaṅkamitvā evaɱ vadeti: ''ahaɱ āvuso saṅghena niyassakammakato sammā vattāmi, lomaɱ pātemi, netthāraɱ vattāmi. Kathaɱ nu kho mayā paṭipajjitabba''nti. Bhagavato etamatthaɱ ārocesuɱ. ''Tena hi
Bhikkhave saṅgho seyyasakassa bhikkhuno niyassakammaɱ paṭippassambhetu. ''

2. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaɱ na paṭippassambhetabbaɱ: upasampādeti, nissayaɱ deti, sāmaṇeraɱ upaṭṭhapeti, bhikkhunovādakasammatiɱ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaɱ na paṭippassambhetabbaɱ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaɱ na paṭippassambhetabbaɱ: yāya āpattiyā saṅghena niyassakammaɱ kataɱ hoti taɱ āpattiɱ āpajjati, aññaɱ vā tādisikaɱ, tato vā pāpiṭṭhataraɱ. Kammaɱ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaɱ na paṭippassambhetabbaɱ.

[BJT Page 036]

4. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaɱ na paṭippassambhetabbaɱ: pakatattassa bhikkhuno uposathaɱ ṭhapeti, pavāraṇaɱ ṭhapeti, savacanīyaɱ karoti, anuvādaɱ paṭṭhapeti, okāsaɱ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno niyassakammaɱ na [page 009] paṭippassambhetabbaɱ.

Na paṭippassambhetabbaaṭṭhārasakaɱ niṭṭhitaɱ.

Paṭippassambhetabba aṭṭhārasakaɱ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaɱ paṭippassambhetabbaɱ: na upasampādeti, na nissayaɱ deti, na
Sāmaṇeraɱ upaṭṭhapeti, na bhikkhunovādakasammutiɱ sādiyati,
Sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave
Pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaɱ paṭippassambhetabbaɱ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaɱ paṭippassambhetabbaɱ: yāya āpattiyā saṅghena niyassakammaɱ kataɱ hoti taɱ āpattiɱ na āpajjati, aññaɱ vā tādisikaɱ, tato vā pāpiṭṭhataraɱ. Kammaɱ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa
Bhikkhuno niyassakammaɱ paṭippassambhetabbaɱ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaɱ paṭippassambhetabbaɱ: na pakatattassa bhikkhuno uposathaɱ ṭhapeti, na pavāraṇaɱ ṭhapeti, na savacanīyaɱ karoti, na anuvādaɱ paṭṭhapeti, na okāsaɱ kāreti,
Na codeti, na sāreti, na bhikkhūhi
Sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno niyassakammaɱ paṭippassambhetabbaɱ.

Paṭippassambhetabbaaṭṭhārasakaɱ niṭṭhitaɱ.

(Paṭippassambhanaɱ)

1. Evañca pana bhikkhave paṭippassambhetabbaɱ: tena bhikkhave seyyasakena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante saṅghena niyassakammakato sammā vattāmi, lomaɱ pātemi, netthāraɱ vattāmi,
Niyassakammassa paṭippassaddhiɱ yācāmī''ti. Dutiyampi yācitabbo, tatiyampi yācitabbo.
[BJT Page 038]

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho, ime seyyasako bhikkhu saṅghena niyassakammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati, niyassassa kammassa paṭippassaddhiɱ yācati. Yadi saṅghassa pattakallaɱ saṅgho seyyasakassa bhikkhuno niyassakammaɱ paṭippassambheyya. Esā ñatti.

Suṇātu me bhante saṅgho, ayaɱ seyyasako bhikkhu saṅghena siyassakammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati, niyassassa kammassa paṭippassaddhiɱ yācati. Saṅgho seyyasakassa bhikkhuno niyassakammaɱ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho,
Ayaɱ seyyasako bhikkhu saṅghena niyassakammakato
Sammā vattati, lomaɱ pāteti, netthāraɱ vattati, niyassassa kammassa paṭippassaddhiɱ yācati. Saṅgho seyyasakassa bhikkhuno niyassakammaɱ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho,
Ayaɱ seyyasako bhikkhū saṅghena niyassakammakato
Sammā vattati, lomaɱ pāteti, netthāraɱ vattati, niyassassa kammassa paṭippassaddhiɱ yācati. Saṅgho seyyasakassa bhikkhuno niyassakammaɱ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Paṭippassaddhaɱ saṅghena seyyasakassa bhikkhuno niyassakammaɱ. Khamati saṅghassa, tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Niyassakammaɱ niṭṭhitaɱ dutiyaɱ.

3. Pabbājanīyakammaɱ

(Assajipunabbasukānaɱ anācāraɱ)

1. Tena kho pana samayena assajipunabbasukā nāma kiṭāgirismiɱ āvāsikā honti alajjino pāpabhikkhū. Te evarūpaɱ anācāraɱ ācaranti: mālāvacchaɱ ropentipi ropāpentipi. Siñcantipi, siñcāpentipi. Ocinantipi, ocināpentipi. Ganthentipi, ganthāpentipi. Ekatovaṇṭikamālaɱ karontipi, kārāpentipi. Ubhatovaṇṭikamālaɱ karontipi, kārāpentipi. Mañjarikaɱ karontipi, kārāpentipi. Vidhūtikaɱ karontipi, kārāpentipi. Vaṭaɱsakaɱ karontipi, kārāpentipi. Āveḷaɱ [page 010] karontipi, kārāpentipi. Uracchadaɱ karontipi, kārāpentipi.

[BJT Page 040]

2. Te kulitthīnaɱ kuladhītānaɱ kulakumārīnaɱ kulasuṇhānaɱ kuladāsīnaɱ ekatovaṇṭikamālaɱ harantipi, harāpentipi. Ubhatovaṇṭikamālaɱ harantipi, harāpentipi. Mañjarikaɱ harantipi, harāpentipi. Vidhūtikaɱ harantipi, harāpentipi. Vaṭaɱsakaɱ harantipi, harāpentipi. Āveḷaɱ harantipi, harāpentipi. Uracchadaɱ harantipi, harāpentipi.

3. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiɱ ekabhājanepi bhuñjanti. Ekathālakepi pivanti. Ekāsanepi nisīdanti. Ekamañcepi tuvaṭṭenti. Ekattharaṇāpi tuvaṭṭenti. Ekapāpuraṇāpi tuvaṭṭenti. Ekattharaṇa pāpuraṇāpi tuvaṭṭenti. Vikālepi bhuñjanti. Majjampi pivanti. Mālāgandhavilopanampi dhārenti. -

Naccantipi. Gāyantipi. Vādentipi. Lāsentipi. Naccantiyāpi naccanti. Naccantiyāpi gāyanti. Naccantiyāpi vādenti. Naccantiyāpi lāsenti. Gāyantiyāpi naccanti. Gāyantiyāpi gāyanti. Gāyantiyāpi vādenti. Gāyantiyāpi lāsenti. Vādentiyāpi naccanti. Vādentiyāpi gāyanti. Vādentiyāpi vādenti. Vādentiyāpi lāsenti. Lāsentiyāpi naccanti. Lāsentiyāpi gāyanti. Lāsentiyāpi vādenti. Lāsentiyāpi lāsenti. -

Aṭṭhapadepi kīḷanti. Dasapadepi kīḷanti. Ākāsepi kīḷanti. Parihārapathepi kīḷanti. Santikāyapi kīḷanti. Balikāyapi kīḷanti. Ghaṭikāyapi kīḷanti. Salākahatthenapi kīḷanti. Akkhenapi kīḷanti. Paṅgavīrenapi kīḷanti. Vaṅkakenapi kīḷanti. Mokkhacikāyapi kīḷanti. Ciṅgulakenapi kīḷanti. Pattāḷhakenapi kīḷanti. Rathakenapi kīḷanti. Dhanukenapi kīḷanti. Akkharikāyapi kīḷanti. Manesikāyapi kīḷanti. Yathāvajjenapi kīḷanti. Hatthismimpi sikkhanti. Assasmimpi sikkhanti. Rathasmimpi sikkhanti. Dhanusmimpi sikkhanti. Tharusmimpi sikkhanti. Hatthissapi purato dhāvanti, assassapi purato dhāvanti, rathassapi purato dhāvanti. Ādhāvantipi. Usseḷentipi. Apphoṭentipi. Nibbujjhantipi. Muṭṭhihipi yujjhanti. Raṅgamajjhepi saɱghāṭiɱ pattharitvā naccantiɱ evaɱ vadenti: idha bhagini naccassūti. Naḷāṭikampi denti. Vividhampi anācāraɱ ācaranti.

4. Tena kho pana samayena aññataro bhikkhu kāsīsu vassaɱ vuttho sāvatthiɱ gacchanto bhagavantaɱ dassanāya yena kīṭāgiri tadavasari. Atha kho so bhikkhu pubbanhasamayaɱ nivāsetvā pattacīvaramādāya kīṭāgiriɱ piṇḍāya pāvisi, pāsādikena abhikkantena paṭikkattena ālokikena vilokitena sammiñjitena pasāritena okkhittacakkhu iriyāpathasampanno.

[BJT Page 042]

5. Manussā taɱ bhikkhuɱ passitvā evamāhaɱsu: kvāyaɱ [page 011] abalabalo viya, mandamando viya, bhākuṭikabhākuṭiko viya? Ko imassa upagatassa piṇḍakampi dassati? Amhākaɱ pana ayyā assajipunabbasukā saṇhā sakhilā sukhasambhāsā mihitapubbaṅgamā ehisvāgatavādino abbhākuṭikā uttānamukhā pubbabhāsino. Tesaɱ kho nāma piṇḍo dātabbo''ti.

6. Addasā kho aññataro upāsako taɱ bhikkhuɱ kīṭāgirismiɱ piṇḍāya carantaɱ. Disvāna yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taɱ bhikkhuɱ abhivādetvā etadavoca: ''api bhante piṇḍo labbhati''ti. ''Na kho āvuso piṇḍo labbhatī''ti. ''Ehi bhante gharaɱ gamissāmā''ti.

7. Atha kho so upāsako taɱ bhikkhuɱ gharaɱ netvā bhojetvā etadavoca: ''kahaɱ bhante ayyo gamissatī?''Ti. ''Sāvatthiɱ kho ahaɱ āvuso gamissāmi bhagavantaɱ dassanāyā''ti. ''Tena hi bhante mama vacanena bhagavato pāde sirasā vanda. Evaɱ ca vadehi: 'duṭṭho bhante kīṭāgirismiɱ āvāso. Assajipunabbasukā nāma kīṭāgirismiɱ āvāsikā alajjino pāpabhikkhū. Te evarūpaɱ anācāraɱ ācaranti: . Mālāvacchaɱ ropenti'pi. Ropāpenti'pi. Siñcanti'pi, siñcāpenti'pi. Ocinanti'pi, ocināpenti'pi. Ganthanti'pi, ganthāpenti'pi. Ekato vaṇṭikamālaɱ karonti'pi, kārāpenti'pi. Ubhato vaṇṭikamālaɱ kavarānti'pi, kārāpenti'pi. Mañjarikaɱ karonti'pi, kārāpenti'pi. Vidhūtikaɱ karonti'pi, kārāpenti'pi. Vaṭaɱsakaɱ karonti'pi, kārāpenti'pi. Āveḷaɱ karonti'pi, kārāpenti'pi. Uracchadaɱ karonti'pi, kārāpenti'pi. -

Te kulitthīnaɱ kuladhītānaɱ kulakumārīnaɱ kulasuṇhānaɱ kuladāsīnaɱ ekato vaṇṭikamālaɱ haranti'pi, harāpenti'pi. Ubhato vaṇṭikamālaɱ haranti'pi, harāpenti'pi. Mañjarikaɱ haranti'pi, harāpenti'pi. Vidhūtikaɱ haranti'pi, harāpenti'pi. Vaṭaɱsakaɱ haranti'pi, harāpenti'pi. Āveḷaɱ haranti'pi, harāpenti'pi. Uradacchaɱ haranti'pi, harāpenti'pi. Kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiɱ ekabhājane'pi bhuñjanti, ekathālake'pi pivanti, ekāsane'pi nisīdanti, ekamañce'pi tuvaṭṭenti, ekattharaṇā'pi tuvaṭṭenti, ekapāpuraṇā'pi tuvaṭṭenti, ekattharaṇapāpuraṇā'pi tuvaṭṭenti, vikāle'pi bhuñjanti, majja'mpi pivanti, mālāgandhavilepanampī dhārenti. -

Naccanti'pi, gāyanti'pi, vādenti'pi, lāsenti'pi. Naccantiyā'pi naccanti. Naccantiyā'pi gāyanti. Naccantiyāpi vādenti, naccantiyā'pi lāsenti. Gāyantiyā'pi naccanti. Gāyantiyā'pi gāyanti. Gāyantiyā'pi vādenti. Gāyantiyā'pi lāsenti. Vādentiyā'pi naccanti. Vādentiyā'pi gāyanti. Vādentiyā'pi vādenti. Vādentiyā'pi lāsenti. Lāsentiyā'pi naccanti. Lāsentiyā'pi gāyanti. Lāsentiyā'pi vādenti. Lāsentiyā'pi lāsenti. -

Aṭṭhapase'pi kīḷanti. Dasapade'pi kīḷanti. Ākāse'pi kīḷanti. Parihārapathe'pi kīḷanti. Santikāya'pi kīḷanti. Khalikāya'pi kīḷanti. Salākahatthena'pi kīḷanti. Akkhena'pi kīḷanti. Paṅgacīrena'pi kīḷanti. Vaṅkakena'pi kīḷanti. -

[BJT Page 044]

Mokkhacikāya'pi kīḷanti, ciṅgulakena'pi kīḷanti, pattāḷhakena'pi kīḷanti, rathakena'pi kīḷanti, dhanukena'pi kīḷanti, akkharikāya'pi kīḷanti, manesikāya'pi kīḷanti, yathāvajjena'pi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissa'pi purato dhāvanti, assassa'pi purato dhāvanti, rathassa'pi purato dhāvanti, ādhāvanti'pi, usseḷenti'pi, apphoṭenti'pi, nibbujjhanti'pi, muṭṭhihi'pi yujjhanti, raṅgamajjhe'pi saṅghāṭiɱ pattharitvā naccanti. Naccantiɱ evaɱ vadenti: idha bhagini naccassū'ti, naḷāṭikampi denti, vividhampi anācāraɱ ācaranti.
Ye'pi te bhante manussā pubbe saddhā ahesuɱ pasannā te'pi etarahi assaddhā appasannā. Yāni'pi tāni saṅghassa pubbe dānapathāni, tāni'pi etarahi upacchinnāni. Riñcanti pesalā bhikkhū nivasanti pāpabhikkhū. ''Sādhu bhante bhagavā kīṭāgiriɱ bhikkhū pahineyya, yathāyaɱ kīṭāgirismiɱ āvāso saṇṭhaheyyā''ti.

8. Evamāvuso'ti kho so bhikkhu tassa upāsakassa paṭissutvā uṭṭhāyāsanā yena sāvatthi tena pakkāmi. Anupubbena yena sāvatthi, yena jetavanaɱ anāthapiṇḍikassa ārāmo, yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

9. Āciṇṇaɱ kho panetaɱ buddhānaɱ bhagavantānaɱ āgantukehi bhikkhūhi saddhiɱ paṭisammodituɱ. Atha kho bhagavā taɱ bhikkhuɱ etadavoca: ''kacci bhikkhu khamanīyaɱ kacci yāpanīyaɱ, kaccisi appakilamathena addhānaɱ āgato. Kuto ca tvaɱ bhikkhu āgacchasī''ti. ''Khamanīyaɱ bhagavā, yāpanīyaɱ bhagavā, appakilamathena cāhaɱ bhante addhānaɱ āgato. ''

10. Idhāhaɱ bhante kāsīsu vassaɱ vuttho sāvatthiɱ āgacchanto bhagavantaɱ dassanāya yena kīṭāgiri tadavasariɱ. Atha khvāhaɱ bhante pubbanhasamayaɱ nivāsetvā pattacīvaramādāya kīṭāgiriɱ piṇḍāya pāvisiɱ. Addasā kho maɱ bhante aññataro upāsako kīṭāgirismiɱ piṇḍāya [page 012] carantaɱ. Disvāna yenāhaɱ tenupasaṅkami. Upasaṅkamitvā maɱ abhivādetvā etadavoca: ''api bhante piṇḍo labbhatī''ti. Na kho āvuso piṇḍo labbhatī''ti. ''Ehi bhante gharaɱ gamissāmā''ti. Atha kho bhante so upāsako maɱ gharaɱ netvā bhojetvā etadavoca: ''kahaɱ bhante ayyo gamissatī''ti, ''sāvatthiɱ kho ahaɱ āvuso gamissāmi bhagavantaɱ dassanāyā''ti. ''Tena hi bhante mama vacanena bhagavato pāde sirasā vanda, evañca vadehi: -

[BJT Page 046]

''Duṭṭho bhante kīṭāgirismiɱ āvāso. Assajipunabbasukā nāma kīṭāgirismiɱ āvāsikā alajjino pāpabhikkhū. Te evarūpaɱ anācāraɱ ācaranti: mālāvacchaɱ ropenti'pi. Ropāpenti'pi. Siñcanti'pi, siñcāpenti'pi. Ocinanti'pi, ocināpenti'pi. Ganthanti'pi, ganthāpenti'pi. Ekato vaṇṭikamālaɱ karonti'pi, kārāpenti'pi. Ubhato vaṇṭikamālaɱ karonti'pi, kārāpenti'pi. Mañjarikaɱ karonti'pi, kārāpenti'pi. Vidhūtikaɱ karonti'pi, kārāpenti'pi. Vaṭaɱsakaɱ karonti'pi, kārāpenti'pi. Āveḷaɱ karonti'pi, kārāpenti'pi. Uracchadaɱ karonti'pi, kārāpenti'pi. -

Te kulitthīnaɱ kuladhītānaɱ kulakumārīnaɱ kulasuṇhānaɱ kuladāsīnaɱ ekato vaṇṭikamālaɱ haranti'pi, harāpenti'pi. Ubhato vaṇṭikamālaɱ haranti'pi, harāpenti'pi. Mañjarikaɱ haranti'pi, harāpenti'pi. Vidhūtikaɱ haranti'pi, harāpenti'pi. Vaṭaɱsakaɱ haranti'pi, harāpenti'pi. Āveḷaɱ haranti'pi, harāpenti'pi. Uradacchaɱ haranti'pi, harāpenti'pi. Kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiɱ ekabhājane'pi bhuñjanti, ekathālake'pi pivanti, ekāsane'pi nisīdanti, ekamañce'pi tuvaṭṭenti, ekattharaṇā'pi tuvaṭṭenti, ekapāpuraṇā'pi tuvaṭṭenti, ekattharaṇapāpuraṇā'pi tuvaṭṭenti, vikāle'pi bhuñjanti, majja'mpi pivanti, mālāgandhavilepanampī dhārenti. -

Naccanti'pi, gāyanti'pi, vādenti'pi, lāsenti'pi. Naccantiyā'pi naccanti. Naccantiyā'pi gāyanti. Naccantiyāpi vādenti, naccantiyā'pi lāsenti. Gāyantiyā'pi naccanti. Gāyantiyā'pi gāyanti. Gāyantiyā'pi vādenti. Gāyantiyā'pi lāsenti. Vādentiyā'pi naccanti. Vādentiyā'pi gāyanti. Vādentiyā'pi vādenti. Vādentiyā'pi lāsenti. Lāsentiyā'pi naccanti. Lāsentiyā'pi gāyanti. Lāsentiyā'pi vādenti. Lāsentiyā'pi lāsenti. -

Aṭṭhapase'pi kīḷanti. Dasapade'pi kīḷanti. Ākāse'pi kīḷanti. Parihārapathe'pi kīḷanti. Santikāya'pi kīḷanti. Khalikāya'pi kīḷanti. Salākahatthena'pi kīḷanti. Akkhena'pi kīḷanti. Paṅgacīrena'pi kīḷanti. Vaṅkakena'pi kīḷanti. -

Mokkhacikāya'pi kīḷanti, ciṅgulakena'pi kīḷanti, pattāḷhakena'pi kīḷanti, rathakena'pi kīḷanti, dhanukena'pi kīḷanti, akkharikāya'pi kīḷanti, manesikāya'pi kīḷanti, yathāvajjena'pi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissa'pi purato dhāvanti, assassa'pi purato dhāvanti, rathassa'pi purato dhāvanti, ādhāvanti'pi, usseḷenti'pi, apphoṭenti'pi, nibbujjhanti'pi, muṭṭhihi'pi yujjhanti, raṅgamajjhe'pi saṅghāṭiɱ pattharitvā naccanti. Naccantiɱ evaɱ vadenti: idha bhagini naccassū'ti, naḷāṭikampi denti, vividhampi anācāraɱ ācaranti. Yepi te bhante manussā pubbe saddhā ahesuɱ pasannā. Te'pi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni. Riñcanti pesalā bhikkhū, nivasanti pāpabhikkhū.Sādhu bhante bhagavā kīṭāgiriɱ bhikkhū pahineyya, yathāyaɱ kīṭāgirismiɱ āvāso saṇṭhaheyyāti". Tatohaɱ bhagavā āgacchāmīti.

11. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: ''saccaɱ kira bhikkhave assajipunabbasukā nāma kīṭāgirismiɱ āvāsikā alajjino pāpabhikkhu, te evarūpaɱ anācāraɱ ācaranti:
Mālāvacchaɱ ropenti'pi. Ropāpenti'pi. Siñcanti'pi, siñcāpenti'pi. Ocinanti'pi, ocināpenti'pi. Ganthanti'pi, ganthāpenti'pi. Ekato vaṇṭikamālaɱ karonti'pi, kārāpenti'pi.Ubhato vaṇṭikamālaɱ karonti'pi, kārāpenti'pi. Mañjarikaɱ karonti'pi, kārāpenti'pi. Vidhūtikaɱ karonti'pi, kārāpenti'pi. Vaṭaɱsakaɱ karonti'pi, kārāpenti'pi. Āveḷaɱ karonti'pi, kārāpenti'pi. Uracchadaɱ karonti'pi, kārāpenti'pi. -

Te kulitthīnaɱ kuladhītānaɱ kulakumārīnaɱ kulasuṇhānaɱ kuladāsīnaɱ ekato vaṇṭikamālaɱ haranti'pi, harāpenti'pi. Ubhato vaṇṭikamālaɱ haranti'pi, harāpenti'pi. Mañjarikaɱ haranti'pi, harāpenti'pi. Vidhūtikaɱ haranti'pi, harāpenti'pi. Vaṭaɱsakaɱ haranti'pi, harāpenti'pi. Āveḷaɱ haranti'pi, harāpenti'pi. Uradacchaɱ haranti'pi, harāpenti'pi. Kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiɱ ekabhājane'pi bhuñjanti, ekathālake'pi pivanti, ekāsane'pi nisīdanti, ekamañce'pi tuvaṭṭenti, ekattharaṇā'pi tuvaṭṭenti, ekapāpuraṇā'pi tuvaṭṭenti, ekattharaṇapāpuraṇā'pi tuvaṭṭenti, vikāle'pi bhuñjanti, majja'mpi pivanti, mālāgandhavilepanampī dhārenti. -

Naccanti'pi, gāyanti'pi, vādenti'pi, lāsenti'pi. Naccantiyā'pi naccanti. Naccantiyā'pi gāyanti. Naccantiyāpi vādenti, naccantiyā'pi lāsenti. Gāyantiyā'pi naccanti. Gāyantiyā'pi gāyanti. Gāyantiyā'pi vādenti. Gāyantiyā'pi lāsenti. Vādentiyā'pi naccanti. Vādentiyā'pi gāyanti. Vādentiyā'pi vādenti. Vādentiyā'pi lāsenti. Lāsentiyā'pi naccanti. Lāsentiyā'pi gāyanti. Lāsentiyā'pi vādenti. Lāsentiyā'pi lāsenti. -

Aṭṭhapase'pi kīḷanti. Dasapade'pi kīḷanti. Ākāse'pi kīḷanti. Parihārapathe'pi kīḷanti. Santikāya'pi kīḷanti. Khalikāya'pi kīḷanti. Salākahatthena'pi kīḷanti. Akkhena'pi kīḷanti. Paṅgacīrena'pi kīḷanti. Vaṅkakena'pi kīḷanti. -

Mokkhacikāya'pi kīḷanti, ciṅgulakena'pi kīḷanti, pattāḷhakena'pi kīḷanti, rathakena'pi kīḷanti, dhanukena'pi kīḷanti, akkharikāya'pi kīḷanti, manesikāya'pi kīḷanti, yathāvajjena'pi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissa'pi purato dhāvanti, assassa'pi purato dhāvanti, rathassa'pi purato dhāvanti, ādhāvanti'pi, usseḷenti'pi, apphoṭenti'pi, nibbujjhanti'pi, muṭṭhihi'pi yujjhanti, raṅgamajjhe'pi saṅghāṭiɱ pattharitvā naccanti. Naccantiɱ evaɱ vadenti: idha bhagini naccassū'ti, naḷāṭikampi denti, vividhampi anācāraɱ ācaranti. Yepi te manussā pubbe saddhā ahesuɱ pasannā, tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni: riñcanti pesalā bhikkhu. Nivasanti pāpabhikkhū''ti. Saccaɱ bhagavā.

12. Vigarahi buddho bhagavā: ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assamaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā evarūpaɱ anācāraɱ ācarissanti: mālāvacchaɱ ropessanti'pi. Ropāpenti'pi. Siñcanti'pi, siñcapenti'pi. Ocinanti'pi, ocināpenti'pi. Ganthanti'pi, ganthāpenti'pi. Ekato vaṇṭikamālaɱ karonti'pi, kārāpenti'pi. Ubhato vaṇṭikamālaɱ karotti'pi, kārāpenti'pi. Mañjarikaɱ karonti'pi, kārāpenti'pi. Vidhūtikaɱ karonti'pi, kārāpenti'pi. Vaṭaɱsakaɱ karonti'pi, kārāpenti'pi. Āveḷaɱ karonti'pi, kārāpenti'pi. Uracchadaɱ karonti'pi, kārāpenti'pi. -

Te kulitthīnaɱ kuladhītānaɱ kulakumārīnaɱ kulasuṇhānaɱ kuladāsīnaɱ ekato vaṇṭikamālaɱ haranti'pi, harāpenti'pi. Ubhato vaṇṭikamālaɱ haranti'pi, harāpenti'pi. Mañjarikaɱ haranti'pi, harāpenti'pi. Vidhūtikaɱ haranti'pi, harāpenti'pi. Vaṭaɱsakaɱ haranti'pi, harāpenti'pi. Āveḷaɱ haranti'pi, harāpenti'pi. Uradacchaɱ haranti'pi, harāpenti'pi. Kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiɱ ekabhājane'pi bhuñjanti, ekathālake'pi pivanti, ekāsane'pi nisīdanti, ekamañce'pi tuvaṭṭenti, ekattharaṇā'pi tuvaṭṭenti, ekapāpuraṇā'pi tuvaṭṭenti, ekattharaṇapāpuraṇā'pi tuvaṭṭenti, vikāle'pi bhuñjanti, majja'mpi pivanti, mālāgandhavilepanampī dhārenti. -

Naccanti'pi, gāyanti'pi, vādenti'pi, lāsenti'pi. Naccantiyā'pi naccanti. Naccantiyā'pi gāyanti. Naccantiyāpi vādenti, naccantiyā'pi lāsenti. Gāyantiyā'pi naccanti. Gāyantiyā'pi gāyanti. Gāyantiyā'pi vādenti. Gāyantiyā'pi lāsenti. Vādentiyā'pi naccanti. Vādentiyā'pi gāyanti. Vādentiyā'pi vādenti. Vādentiyā'pi lāsenti. Lāsentiyā'pi naccanti. Lāsentiyā'pi gāyanti. Lāsentiyā'pi vādenti. Lāsentiyā'pi lāsenti. -

Aṭṭhapase'pi kīḷanti. Dasapade'pi kīḷanti. Ākāse'pi kīḷanti. Parihārapathe'pi kīḷanti. Sannikāya'pi kīḷanti. Khalikāya'pi kīḷanti. Salākahatthena'pi kīḷanti. Akkhena'pi kīḷanti. Paṅgacīrena'pi kīḷanti. Vaṅkakena'pi kīḷanti. -

Mokkhacikāya'pi kīḷanti, ciṅgulakena'pi kīḷanti, pattāḷhakena'pi kīḷanti, rathakena'pi kīḷanti, dhanukena'pi kīḷanti, akkharikāya'pi kīḷanti, manesikāya'pi kīḷanti, yathāvajjena'pi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissa'pi purato dhāvanti, assassa'pi purato dhāvanti, rathassa'pi purato dhāvanti, ādhāvanti'pi, usseḷenti'pi, apphoṭenti'pi, nibbujjhanti'pi, muṭṭhihi'pi yujjhanti, raṅgamajjhe'pi saṅghāṭiɱ pattharitvā naccanti. Naccantiɱ evaɱ vadenti: idha bhagini naccassū'ti, naḷāṭikampi denti, vividhampi anācāraɱ ācarissanti.

13. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā assajipunabbasuke bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā sāriputtamoggallāne āmantesi: gacchatha tumhe sāriputtā kīṭāgiriɱ. Gantvā assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismā pabbājaniyakammaɱ karotha. Tumhākaɱ ete saddhivihārino'ti.

14. ''Kathaɱ mayaɱ bhante assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismā pabbājaniyakammaɱ karoma. Caṇḍā te bhikkhū pharusā''ti. ''Tena hi tumhe sāriputtā bahukehi bhikkhūhi saddhiɱ gacchathā''ti. Evaɱ bhante'ti kho sāriputtamoggallānā bhagavato paccassosuɱ.

[BJT Page 048]

15. ''Evañca pana bhikkhave kātabbā: paṭhamaɱ assajipunabbasukā [page 013] bhikkhu codetabbā. Codetvā sāretabbā. Sāretvā āpatti āropetabbā. Āpattiɱ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ime assajipunabbasukā bhikkhu kuladūsakā pāpasamācārā. Imesaɱ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Yadi saṅghassa pattakallaɱ, saṅgho assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismā pabbājanīyakammaɱ kareyya: na assajipunabbasukehi bhikkhūhi kīṭāgirismiɱ vatthabbanti. Esā ñatti.

Suṇātu me bhante saṅgho: ime assajipunabbasukā bhikkhu kuladūsakā pāpasamācārā. Imesaɱ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismā pabbājaniyakammaɱ karoti: na assajipunabbasukehi bhikkhuhi kīṭāgirismiɱ vatthabbanti. Yassāyasmato khamati assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismā pabbājaniyassa kammassa karaṇaɱ na assajīpunabbasukehi bhikkhūhi kīṭāgirismiɱ vatthabbanti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho:
Ime assajipunabbasukā bhikkhu kuladūsakā pāpasamācārā.
Imesaɱ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismā pabbājaniyakammaɱ karoti: na assajipunabbasukehi bhikkhuhi kīṭāgirismiɱ vatthabbanti. Yassāyasmato khamati assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismā pabbājaniyassa kammassa karaṇaɱ na assajīpunabbasukehi bhikkhūhi kīṭāgirismiɱ vatthabbanti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ime assajipunabbasukā bhikkhu kuladūsakā pāpasamācārā. Imesaɱ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismā pabbājaniyakammaɱ karoti: na assajipunabbasukehi bhikkhuhi kīṭāgirismiɱ vatthabbanti. Yassāyasmato khamati assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismā pabbājaniyassa kammassa karaṇaɱ na assajīpunabbasukehi bhikkhūhi kīṭāgirismiɱ vatthabbanti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Kataɱ saṅghena assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismā pabbājaniyakammaɱ na assajipunabbasukehi bhikkhūhi kīṭāgirismiɱ vatthabbanti. Khamati saṅghassa, tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

(Pabbājanīyakammakaraṇaɱ niṭṭhitaɱ. )

Pabbājanīyakamme adhammakammadvādasakaɱ

1. Tīhi bhikkhave aṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataɱ hoti, apaṭipucchā kataɱ hoti, apaṭiññāya kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvupasantañca.

[BJT Page 050]

2. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataɱ hoti, adesanāgāminiyā āpattiyā kataɱ hoti, desitāya āpattiyā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvupasantañca: acodetvā kataɱ hoti, asāretvā
Kataɱ hoti, āpattiɱ anāropetvā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammañca hoti
Avinayakammañca duvupasantañca: asammukhā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammaɱ ca hoti avinayakammañca duvupasantañca: apaṭipucchā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammaɱ ca hoti avinayakammañca duvupasantañca: apaṭiññāya kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tajjanīyakammaɱ adhammakammaɱ ca hoti avinayakammañca duvupasantañca: anāpattiyā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammaɱ ca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataɱ hoti, adhammena kataɱ hoti. Vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

[BJT Page 052]

11. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvupasantañca: asāretvā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvupasantaɱ ca: āpattiɱ anāropetvā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvupasantaɱ ca.

Pabbājanīyakamme adhammakammadvādasakaɱ niṭṭhitaɱ.

Dhammakammadvādasakaɱ

1. Tīhi bhikkhave aṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sammukhā kataɱ hoti, paṭipucchā kataɱ hoti, paṭiññāya kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiyā kataɱ hoti, desanāgāminiyā āpattiyā kataɱ hoti, adesitāya āpattiyā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammañca hoti vinayakammaɱ ca suvupasantaɱ ca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: codetvā kataɱ hoti, sāretvā
Kataɱ hoti, āpattiɱ āropetvā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sammukhā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: paṭipucchā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ adhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: paṭiññāya kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

[BJT Page 054]

7. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiyā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: desanāgāminiyā āpattiyā
Kataɱ hoti, dhammena kataɱ hoti. Samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: adesitāya āpattiyā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: codetvā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sāretvā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiɱ āropetvā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pabbājanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

Pabbājanīkamme dhammakammadvādasakaɱ niṭṭhitaɱ.

Ākaṅkhamānacuddasakaɱ

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho
Pabbājanīyakammaɱ kareyya: bhaṇḍanakārako hoti kalahakārako
Vivādakārako bhassakārako saṅghe
Adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya.

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya:
Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti,
Atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya:
Buddhassa avaṇṇaɱ bhāsati, dhammassa avaṇṇaɱ bhāsati, saṅghassa avaṇṇaɱ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya.

0[BJT Page 056]

4. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya:
Kāyikena davena samannāgato hoti, vācasikena davena samannāgato hoti, kāyikavācasikena davena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi
Samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya.

5. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya: kāyikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya.

6. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya: kāyikena upaghātikena samannāgato hoti, vācasikena upaghātikena samannāgato hoti, kāyikavācasikena upaghātikena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya.

7. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya: kāyikena micchājīvena samannāgato hoti, vācasikena micchājīvena samannāgato hoti, kāyikavācasikena micchājīvena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya.
8. Tiṇṇaɱ bhikkhave bhikkhūnaɱ [page 014] ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi.
Imesaɱ kho bhikkhave tiṇṇaɱ
Bhikkhunaɱ ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya.

9. Aparesampi bhikkhave tiṇṇaɱ
Bhikkhūnaɱ ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya:
Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaɱ kho bhikkhave tiṇṇaɱ
Bhikkhūnaɱ ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya.

10. Aparesampi bhikkhave tiṇṇaɱ
Bhikkhūnaɱ ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya:
Eko buddhassa avaṇṇaɱ bhāsati, eko dhammassa avaṇṇaɱ bhāsati, eko saṅghassa avaṇṇaɱ bhāsati. Imesaɱ kho bhikkhave tiṇṇaɱ
Bhikkhūnaɱ ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya.

11. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya:
Eko kāyikena davena samannāgato hoti, eko vācasikena davena samannāgato hoti, eko kāyikavācasikena davena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya.

12. Aparesampi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya: eko kāyikena anācārena samannāgato hoti, eko vācasikena anācārena samannāgato hoti, eko kāyikavācasikena
Anācārena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya.

[BJT Page 058]

13. Aparesampi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya:
Eko kāyikena upaghātikena
Samannāgato hoti, eko vācasikena upaghātikena samannāgato hoti, eko kāyikavācasikena upaghātikena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya.

14. Aparesampi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya:
Eko kāyikena micchājīvena
Samannāgato hoti, eko vācasikena micchājīvena samannāgato hoti, eko kāyikavācasikena micchājīvena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaɱ kareyya.

Pabbājanīyakamme ākaṅkhamāna cuddasakaɱ niṭṭhitaɱ.

Aṭṭhārasavattaɱ

1-18. Pabbājanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaɱ.
Tatrāyaɱ sammāvattanā: na
Na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena niyassakammaɱ kataɱ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaɱ na garahitabbaɱ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaɱ kātabbaɱ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

Pabbājanīyakamme aṭṭhārasa vattaɱ niṭṭhitaɱ.

Na paṭippassambhetabba aṭṭhārasakaɱ

1. Atha kho sāriputtamoggallānapamukho bhikkhusaṅgho kīṭāgiriɱ gantvā assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismā pabbājanīyakammaɱ akāsi: 'na assajipunabbasukehi bhikkhūhi kīṭāgirismiɱ vatthabba'nti. Te saṅghena pabbājanīyakammakatā na sammā vattanti, na lomaɱ pātenti, na netthāraɱ vattanti, bhikkhū na khamāpenti, akkosanti, paribhāsanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpentipi, pakkamantipi, vibbhamantipi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti:

''Kathaɱ hi nāma assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na sammā vattissanti, na lomaɱ pātessanti, na netthāraɱ vattissanti, bhikkhū na khamāpessanti, akkosissanti, paribhāsissanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessantipi, pakkamissantipi, vibbhamissantipīti.

[BJT Page 060]

Atha kho bhikkhū bhagavato etamatthaɱ ārocesuɱ.

2. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi. ''Sacchaɱ kira bhikkhave assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na sammā vattanti, na
Lomaɱ pātenti, na netthāraɱ vattanti, bhikkhū na khamāpenti, akkosanti, paribhāsanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpentipi, pakkamantipi, vibbhamissantī''ti. Saccaɱ bhagavā ti.
Vigarahi buddho bhagavā: ''ananucchavikaɱ bhikkhave tassa moghapurisassa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma so bhikkhave moghapuriso bālo bhavissati abyatto āpattibahulo anapadāno, gihīsaɱsaṭṭho viharissati ananulomikehi gihīsaɱsaggehi. Apissu bhikkhū pakatā parivāsaɱ dentā, mūlāya paṭikassantā, mānattaɱ dentā, abbhentā.
Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya,
Athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekakaccānaɱ aññathattāyāti. Atha kho bhagavā assajipunabbasukhaɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi: tena hi bhikkhave saṅgho pabbājanīyakammaɱ na paṭippassambhetu.

3. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno
Pabbājanīyakammaɱ na
Paṭippassambhetabbaɱ: upasampādeti, nissayaɱ deti, sāmaṇeraɱ upaṭṭhapeti, bhikkhunovādakasammutiɱ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaɱ na paṭippassambhetabbaɱ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaɱ na paṭippassambhetabbaɱ: yāya āpattiyā saṅghena pabbājanīyakammaɱ kataɱ hoti taɱ āpattiɱ āpajjati, aññaɱ vā tādisikaɱ, tato vā pāpiṭṭhataraɱ. Kammaɱ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno
Pabbājanīyakammaɱ na paṭippassambhetabbaɱ.

5 Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaɱ na paṭippassambhetabbaɱ: pakatattassa bhikkhuno uposathaɱ ṭhapeti, pavāraṇaɱ ṭhapeti, savacanīyaɱ karoti, anuvādaɱ paṭṭhapeti, okāsaɱ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno
Pabbājanīyakammaɱ na paṭippassambhetabbaɱ.

Pabbājanīyakamme na paṭippassambhetabba aṭṭhārasakaɱ niṭṭhitaɱ.

Paṭippassambhetabba aṭṭhārasakaɱ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno [page 015] pabbājanīyakammaɱ paṭippassambhetabbaɱ: na upasampādeti, na nissayaɱ deti, na
Sāmaṇeraɱ upaṭṭhapeti, na bhikkhunovādakasammutiɱ sādiyati,
Sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave
Pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaɱ paṭippassambhetabbaɱ.

[BJT Page 062]

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaɱ paṭippassambhetabbaɱ: yāya āpattiyā saṅghena pabbājanīyakammaɱ kataɱ hoti taɱ āpattiɱ na āpajjati, aññaɱ vā tādisikaɱ, tato vā pāpiṭṭhataraɱ. Kammaɱ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa
Bhikkhuno pabbājanīyakammaɱ paṭippassambhetabbaɱ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaɱ paṭippassambhetabbaɱ: na pakatattassa bhikkhuno uposathaɱ ṭhapeti, ka pavāraṇaɱ ṭhapeti, na savacanīyaɱ karoti, na anuvādaɱ paṭṭhapeti, na okāsaɱ kāreti,
Na codeti, na sāreti, na bhikkhūhi
Sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno
Pabbājanīyakammaɱ paṭippassambhetabbaɱ.

Pabbājanīyakamme
Paṭippassambhetabba aṭṭhārasakaɱ niṭṭhitaɱ.

1. Evañca pana bhikkhave paṭippassambhetabbaɱ: tena bhikkhave pabbājanīyakammakatena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo:

''Ahaɱ bhante saṅghena pabbājanīyakammakato sammā vattāmi, lomaɱ pātemi, netthāraɱ vattāmi, pabbājanīyassa kammassa paṭippasaddhiɱ yācāmī''ti. Dutiyampi yācitabbā, tatiyampi yācitabbā.

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati, pabbājanīyassa kammassa paṭippassaddhiɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaɱ paṭippassambheyya, esā ñatti.

[BJT Page 064]

Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati, pabbājanīyassa kammassa paṭippassaddhiɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaɱ paṭippassambheyya.

Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati, pabbājanīyassa kammassa paṭippassaddhiɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaɱ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho:
Ayaɱ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā
Vattati, lomaɱ pāteti, netthāraɱ vattati, pabbājanīyassa kammassa paṭippassaddhiɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaɱ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati, pabbājanīyassa kammassa paṭippassaddhiɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaɱ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭippassaddhaɱ saṅghena itthannāmassa bhikkhuno pabbājanīyakammaɱ khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Pabbājanīyakammaɱ niṭṭhitaɱ tatiyaɱ.

4. Paṭisāraṇīyakammaɱ

1. Tena kho pana samayena āyasmā sudhammo macchikāsaṇḍe cittassa gahapatino āvāsiko hoti navakammiko dhuvabhattiko. Yadā citto gahapati saṅghaɱ vā gaṇaɱ vā puggalaɱ vā nimantetukāmo hoti, tadā na āyasmantaɱ sudhammaɱ anapaloketvā saṅghaɱ vā gaṇaɱ vā puggalaɱ vā nimanteti.

2. Tena kho pana samayena sambahulā therā bhikkhū - āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca mahākaccāno āyasmā ca [page 016] mahākoṭṭhito āyasmā ca mahākappino āyasmā ca mahācundo āyasmā ca anuruddho āyasmā ca revato āyasmā ca upāli āyasmā ca ānando āyasmā ca rāhulo kāsīsu cārikaɱ caramānā yena macchikāsaṇḍo tadavasariɱsu.

[BJT Page 066]

3. Assosi kho citto gahapati 'therā kira bhikkhū macchikāsaṇḍaɱ anuppattā'ti. Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami. Upasaṅkamitvā there bhikkhū abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho cittaɱ gahapatiɱ āyasmā sāriputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho citto gahapati āyasmatā sāriputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito there bhikkhū etadavoca: adhivāsentu me bhante therā svātanāya āgantukabhattanti. Adhivāsesuɱ kho therā bhikkhū tuṇhībhāvena.

4. Atha kho citto gahapati therānaɱ bhikkhūnaɱ adhivāsanaɱ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaɱ katvā yenāyasmā sudhamme tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ sudhammaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho citto gahapati āyasmantaɱ sudhammaɱ etadavoca: adhivāsetu me bhante ayyo sudhammo svātanāya bhattaɱ saddhiɱ therehīti.

5. Atha kho āyasmā sudhammo ''pubbe khvāyaɱ citto gahapati yadā saṅghaɱ vā gaṇaɱ vā puggalaɱ vā nimantetukāmo na maɱ anapaloketvā saṅghaɱ vā gaṇaɱ vā puggalaɱ vā nimanteti. So'dāni maɱ anapaloketvā there bhikkhū nimantesi. Duṭṭho'dānāyaɱ citto gahapati anapekho virattarūpo mayī''ti cittaɱ gahapatiɱ etadavoca: 'alaɱ gahapati, na adhivāsemī'ti. Dutiyampi kho citto gahapati āyasmantaɱ sudhammaɱ etadavoca: adhivāsetu me bhante ayyo sudhammo svātanāya bhattaɱ saddhiɱ therehīti. Tatiyampi kho citto gahapati āyasmantaɱ sudhammaɱ etadavoca: adhivāsetu me bhante ayyo sudhammo svātanāya bhattaɱ saddhiɱ therehīti. 'Alaɱ gahapati, na adhivāsemī'ti. Atha kho citto gahapati 'kiɱ me karissati ayyo sudhammo adhivāsento vā anadhivāsento vā'ti āyasmantaɱ sudhammaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

6. Atha kho citto gahapati tassā rattiyā accayena therānaɱ bhikkhūnaɱ paṇitaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpesi. Atha kho āyasmā sudhammo 'yannūnāhaɱ cittassa gahapatino therānaɱ bhikkhūnaɱ paṭiyattaɱ [page 017] passeyyanti' pubbanhasamayaɱ nivāsetvā pattacīvaramādāya yena cittassa gahapatino nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññātena āsane nisīdi.

[BJT Page 068]

7. Atha kho citto pahapati yenāyasmā sudhammo tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ sudhammaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho cittaɱ gahapatiɱ āyasmā sudhammo etadavoca: pahūtaɱ kho te idaɱ gahapati khādanīyaɱ bhojanīyaɱ paṭiyattaɱ. Ekā'va kho idha natthi yadidaɱ tilasaṅguḷikā'ti. ''Bahumhi vata me bhante ratane buddhavacane vijjamāne ayyena sudhammena yadeva kiñci bhāsitaɱ yadidaɱ tilasaṅguḷikāti''.

8. Bhūtapubbaɱ bhante dakkhiṇāpathakā vāṇijā puratthimaɱ janapadaɱ agamaɱsu vaṇijjāya. Te tato kukkuṭiɱ ānesuɱ. Atha kho sā bhante kukkuṭī kākena saddhiɱ saɱvāsaɱ kappesi. Sā potakaɱ janesi. Yadā kho so bhante kukkuṭapotako kākavassaɱ vassitukāmo hoti, 'kākakukkuṭā'ti vassati. Yadā kukkuṭavassaɱ vassitukāmo hoti, 'kukkuṭakākā'ti vassati. Evameva kho bhante bahumhi ratane buddhavacane vijjamāne ayyena sudhammena yadeva kiñci bhāsitaɱ yadidaɱ 'tilasaṅguḷikā'ti.

9. ''Akkosasi maɱ tvaɱ gahapati. Paribhāsasi maɱ tvaɱ gahapati. Eso te gahapati āvāso, pakkamissāmī''ti. ''Nāhaɱ bhante ayyaɱ sudhammaɱ akkosāmi. Na paribhāsāmi. Vasatu bhante ayyo sudhammo macchikāsaṇḍe. Ramaṇīyaɱ ambāṭakavanaɱ. Ahaɱ ayyassa sudhammassa ussukkaɱ karissāmi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti. '' Dutiyampi kho āyasmā sudhammo cittaɱ gahapatiɱ etadavoca: akkosasi maɱ tvaɱ gahapati. Paribhāsasi maɱ tvaɱ gahapati. Eso te gahapati āvāso, pakkamissāmī"ti. Tatiyampi kho āyasmā sudhammo cittaɱ gahapatiɱ etadavoca: ''akkosasi maɱ tvaɱ gahapati. Paribhāsasi maɱ
Tvaɱ gahapati. Eso te gahapati āvāso. Pakkāmissāmī''ti. ''Kahaɱ bhante ayyo sudhammo gamissatī''ti. ''Sāvatthiɱ kho ahaɱ gahapati gamissāmi bhagavantaɱ dassanāyā''ti. ''Tena hi bhante yañca attanā bhaṇitaɱ, yaɱ ca mayā bhaṇitaɱ, taɱ sabbaɱ bhagavato ārocehi. Anacchariyaɱ kho panetaɱ bhante yaɱ ayyo sudhammo punadeva macchikāsaṇḍaɱ paccāgaccheyyā''ti.

10. Atha kho āyasmā sudhammo senāsanaɱ saɱsāmetvā pattacīvaramādāya yena sāvatthi tena pakkāmi. Anupubbena yena sāvatthi, jetavanaɱ anāthapiṇḍikassa ārāmo, yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sudhammo yañca attanā [page 018] bhaṇitaɱ, yañca cittena gahapatinā bhaṇitaɱ, taɱ sabbaɱ bhagavato ārocesi.

[BJT Page 070]

11. Vigarahi buddho bhagavā: ananucchavikaɱ moghapurisa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa cittaɱ gahapatiɱ saddhaɱ pasannaɱ dāyakaɱ kārakaɱ saṅghupaṭṭhākaɱ hīnena khuɱsessasi, hīnena vambhessesi. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā sudhammaɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi:

12. Tena hi bhikkhave saṅgho sudhammassa bhikkhuno paṭisāraṇiyakammaɱ karotu 'citto te gahapati khamāpetabbo'ti. Evañca pana bhikkhave kātabbaɱ:

Paṭhamaɱ sudhammo bhikkhu codetabbo. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiɱ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Ayaɱ sudhammo bhikkhu cittaɱ gahapatiɱ saddhaɱ pasannaɱ dāyakaɱ kārakaɱ saṅghupaṭṭhākaɱ hīnena khuɱsesi, hīnena vambhesi. Yadi saṅghassa pattakallaɱ saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaɱ kareyya 'citto te gahapati khamāpetabbā'ti. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ sudhammo bhikkhu cittaɱ gahapatiɱ saddhaɱ pasannaɱ dāyakaɱ kārakaɱ saṅghupaṭṭhākaɱ hīnena khuɱsesi, hīnena vambhesi. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaɱ karoti 'citto te gahapati khamāpetabbo'ti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa karaṇaɱ 'citto te gahapati khamāpetabbo'ti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

[BJT Page 072]

Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho:
Ayaɱ sudhammo bhikkhu cittaɱ gahapatiɱ saddhaɱ pasannaɱ dāyakaɱ
Kārakaɱ saṅghupaṭṭhākaɱ hīnena khuɱsesi, hīnena vambhesi. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaɱ karoti 'citto te gahapati khamāpetabbo'ti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa karaṇaɱ 'citto te gahapati khamāpetabbo'ti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ sudhammo bhikkhu cittaɱ gahapatiɱ saddhaɱ pasannaɱ dāyakaɱ kārakaɱ saṅghupaṭṭhākaɱ hīnena khuɱsesi, hīnena vambhesi. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaɱ karoti 'citto te gahapati khamāpetabbo'ti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa karaṇaɱ 'citto te gahapati khamāpetabbo'ti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Kataɱ saṅghena sudhammassa bhikkhuno paṭisāraṇīyakammaɱ 'citto te gahapati khamāpetabbo'ti. Khamati saṅghassa, tasmā tuṇhīta evametaɱ dhārayāmī''ti.

Adhammakammadvādasakaɱ

1. Tīhi bhikkhave aṅgehi samannāgataɱ paṭisāraṇīyakammaɱ
Adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataɱ hoti, apaṭipucchā kataɱ hoti, apaṭiññāya kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammaɱ ca hoti avinayakammañca duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataɱ hoti, adesanāgāminiyā āpattiyā kataɱ hoti, desitāya āpattiyā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvupasantañca: acodetvā kataɱ hoti, asāretvā
Kataɱ hoti, āpattiɱ anāropetvā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti. Imehi kho
Bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti. Imehi kho
Bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

[BJT Page 074]

7. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti. Imehi
Kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā kataɱ hoti, adhammena kataɱ hoti. Vaggena kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammaɱ ca duvupasantañca: asāretvā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvūpasantaɱ ca: āpattiɱ anāropetvā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvūpasantaɱ ca.

Paṭisāraṇīyakamme adhammakammadvādasakaɱ niṭṭhitaɱ.

Dhammakammadvādasakaɱ

1. Tīhi bhikkhave aṅgehi samannāgataɱ paṭisāraṇīyakammaɱ
Dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sammukhā kataɱ hoti, paṭipucchā kataɱ hoti, paṭiññāya kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiyā kataɱ hoti, desanāgāminiyā āpattiyā kataɱ hoti, adesitāya āpattiyā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammañca hoti vinayakammaɱ ca suvupasantaɱ ca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: codetvā kataɱ hoti, sāretvā kataɱ hoti, āpattiɱ āropetvā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

[BJT Page 076]

4. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sammukhā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: paṭipucchā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ adhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: paṭiññāya kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiyā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti. Imehi
Kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: desanāgāminiyā āpattiyā kataɱ hoti, dhammena kataɱ hoti. Samaggena kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: adesitāya āpattiyā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: codetvā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sāretvā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiɱ āropetvā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ paṭisāraṇīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

Paṭisāraṇīyakamme dhammakammadvādasakaɱ niṭṭhitaɱ.

Ākaṅkhamānacatukkaɱ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno
Ākaṅkhamāno saṅgho paṭisāraṇīyakammaɱ kareyya: gihīnaɱ alābhāya parisakkati, gihīnaɱ anatthāya parisakkati, gihīnaɱ avāsāya parisakkati, gihīnaɱ akkosati paribhāsati, gihī [page 019] gihīhi bhedeti.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaɱ kareyya.

[BJT Page 078]

2. Aparehipi bhikkhave pañcaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaɱ kareyya:
Gihīnaɱ buddhassa avaṇṇaɱ bhāsati, gihīnaɱ dhammassa avaṇṇaɱ bhāsati, gihīnaɱ saṅghassa avaṇṇaɱ bhāsati, gihī hīnena khuɱseti, gihī hīnena vambheti, gihīnaɱ dhammikaɱ paṭissavaɱ na saccāpeti. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaɱ kareyya.

3. Pañcannaɱ bhikkhave bhikkhūnaɱ ākaṅkamānaɱ saṅgho paṭisāraṇīyakammaɱ kareyya: eko gihīnaɱ alābhāya parisakkati, eko gihīnaɱ anatthāya parisakkati, eko gihīnaɱ avāsāya parisakkati, eko gihīnaɱ akkosati paribhāsati, eko gihī gihīhi bhedeti. Imesaɱ kho bhikkhave pañcannaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho paṭisāraṇīyakammaɱ kareyya.

4. Aparesampi bhikkhave pañcannaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho paṭisāraṇīyakammaɱ kareyya: eko gihīnaɱ buddhassa avaṇṇaɱ bhāsati, eko gihīnaɱ dhammassa avaṇṇaɱ bhāsati,
Eko gihīnaɱ saṅghassa avaṇṇaɱ bhāsati. Eko gihī hīnena khuɱseti, gihī hīnena vambheti, eko gihīnaɱ dhammikaɱ paṭissavaɱ na saccāpeti.
Imesaɱ kho bhikkhave pañcannaɱ
Bhikkhūnaɱ ākaṅkhamāno saṅgho paṭisāraṇīyakammaɱ kareyya.

Ākaṅkhamāna catukkaɱ niṭṭhitaɱ.

Paṭisāraṇīyakamme aṭṭhārasavattaɱ

1. Paṭisāraṇīyakammakatena bhikkhave bhikkhunā sammā vattitabbaɱ. Tatrāyaɱ sammāvattanā: na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena paṭisāraṇīyakammaɱ kataɱ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaɱ na garahitabbaɱ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaɱ kātabbaɱ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

Paṭisāraṇīyakamme aṭṭhārasavattaɱ niṭṭhitaɱ.

[BJT Page 080]

Napaṭippassambhetabbaaṭṭhārasakaɱ

1. Atha kho saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaɱ akāsi, ''citto te gahapati khamāpetabbo''ti. So saṅghena paṭisāraṇīyakammakato macchikāsaṇḍaɱ gantvā maṅkubhūto nāsakkhi cittaɱ gahapatiɱ khamāpetuɱ. So punadeva sāvatthiɱ paccāgañji. Bhikkhū evamāhaɱsu. ''Khamāpito tayā āvuso sudhamma citto gahapatī''ti. Idāhaɱ āvuso macchikāsaṇḍaɱ gantvā maṅkubhuto nāsakkhiɱ cittaɱ gahapatiɱ khamāpetunti. Bhagavato etamatthaɱ ārocesuɱ.

2. Tena hi bhikkhave saṅgho sudhammassa bhikkhūno anudūnaɱ detu cittaɱ gahapatiɱ khamāpetuɱ. Evaɱ ca pana bhikkhave dātabbo: paṭhamaɱ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmaɱ bhikkhuɱ sudhammassa bhikkhuno anudūtaɱ dadeyya cittaɱ gahapatiɱ khamāpetuɱ. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ sudhammassa [page 020] bhikkhuno anudūtaɱ deti cittaɱ gahapatiɱ khamāpetuɱ. Yassāyasmato khamati itthannāmassa bhikkhuno sudhammassa bhikkhuno anudūtassa dānaɱ cittaɱ gahapatiɱ khamāpetuɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinno saṅghena itthannāmo bhikkhu sudhammassa bhikkhuno anudūto cittaɱ gahapatiɱ khamāpetuɱ. Khamati saṅghassa, tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

3. Tena bhikkhave sudhammena bhikkhunā anudūtena bhikkhunā saddhiɱ macchikāsaṇḍaɱ gantvā citto gahapati khamāpetabbo. ''Khama gahapati, pasādemi taɱ''ti. Evaɱ ce vuccamāno khamati, iccetaɱ kusalaɱ. No ce khamati, anudūtena bhikkhunā vattabbo: ''khama gahapati imassa bhikkhuno, pasādeti tanti'' evaɱ ce vuccamāno khamati, iccetaɱ kusalaɱ no ce khamati anudūtena bhikkhunā vattabbo: ''khama gahapati imassa bhikkhuno. Ahaɱ taɱ pasādemī''ti. Evaɱ ce vuccamāno khamati iccetaɱ kusalaɱ. No ce khamati anudūtena bhikkhunā vattabbo: ''khama gahapati imassa bhikkhuno saṅghassa vacanenā''ti. Evaɱ ce vuccamāno khamati iccetaɱ kusalaɱ.

[BJT Page 082]

No ce khamati, anudūtena bhikkhunā sudhammaɱ bhikkhuɱ cittassa gahapatino dassanūpacāraɱ avijahāpetvā savaṇūpacāraɱ avijahāpetvā ekaɱsaɱ uttarāsaṅgaɱ kārāpetvā ukkuṭikaɱ nisīdāpetvā añjaliɱ paggaṇhāpetvā sā āpatti desāpetabbā'ti.

4. Atha kho āyasmā sudhammo anudūtena bhikkhūnā saddhiɱ macchikāsaṇḍaɱ gantvā cittaɱ gahapatiɱ khamāpesi.
So sammā vattati, lomaɱ pāteti, netthāraɱ vattati, bhikkhū
Upasaṅkamitvā evaɱ vadeti: 'ahaɱ āvuso saṅghena paṭisāraṇīyakammakatā sammā vattāmi, lomaɱ pātemi, netthāraɱ vattāmi. Kathannukho mayā paṭipajjitabba'nti. Bhagavato etamatthaɱ ārocesuɱ. Tena bhikkhave saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaɱ paṭippassambhetu.

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaɱ na paṭippassambhetabbaɱ: upasampādeti, nissayaɱ deti, sāmaṇeraɱ upaṭṭhapeti, bhikkhunovādakasammutiɱ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaɱ na paṭippassambhetabbaɱ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaɱ na paṭippassambhetabbaɱ: yāya āpattiyā saṅghena paṭisāraṇīyakammaɱ kataɱ hoti taɱ āpattiɱ āpajjati, aññaɱ vā tādisikaɱ, tato vā pāpiṭṭhataraɱ. Kammaɱ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno
Paṭisāraṇīyakammaɱ na paṭippassambhetabbaɱ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaɱ na paṭippassambhetabbaɱ: pakatattassa bhikkhuno uposathaɱ ṭhapeti, pavāraṇaɱ ṭhapeti, savacanīyaɱ karoti, anuvādaɱ paṭṭhapeti, okāsaɱ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaɱ na paṭippassambhetabbaɱ.

Paṭisāraṇīyakamme na paṭippassambhetabbaaṭṭhārasakaɱ niṭṭhitaɱ.

[BJT Page 084]

Paṭippassambhetabba aṭṭhārasakaɱ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaɱ paṭippassambhetabbaɱ: na upasampādeti, na nissayaɱ deti, na sāmaṇeraɱ upaṭṭhapeti, na bhikkhunovādakasammutiɱ sādiyati,
Sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave
Pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaɱ paṭippassambhetabbaɱ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaɱ paṭippassambhetabbaɱ: yāya āpattiyā saṅghena paṭisāraṇīyakammaɱ kataɱ hoti taɱ āpattiɱ na āpajjati, aññaɱ vā tādisikaɱ, tato vā pāpiṭṭhataraɱ. Kammaɱ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaɱ paṭippassambhetabbaɱ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaɱ paṭippassambhetabbaɱ: na pakatattassa bhikkhuno uposathaɱ ṭhapeti, ka pavāraṇaɱ ṭhapeti, na savacanīyaɱ karoti, na anuvādaɱ paṭṭhapeti, na okāsaɱ karoti, na codeti, na sāreti, na bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaɱ paṭippassambhetabbaɱ.

Paṭisāraṇīyakamme
Paṭippassambhetabbaaṭṭhārasakaɱ niṭṭhitaɱ.

(Paṭippassambhanaɱ)

1. [page 021] evañca pana bhikkhave paṭippassambhetabbaɱ: tena1 bhikkhave sudhammena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante saṅghena paṭisāraṇīyakammakato sammā vattāmi, lomaɱ pātemi, netthāraɱ vattāmi, paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācāmīti. Dutiyampi yācitabbo, tatiyampi yācitabbo.
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaɱ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaɱ paṭippassambheyya. Esā ñatti.

1. Tenahi - sīmu.

[BJT Page 086]

Suṇātu me bhante saṅgho: ayaɱ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācati. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaɱ paṭippassambheti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācati. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaɱ paṭippassambheti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.
Tatiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho: ayaɱ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācati. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaɱ paṭippassambheti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.
Paṭippassaddhaɱ saṅghena sudhammassa bhikkhuno paṭisāraṇīyakammaɱ. Khamati saṅghassa, tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Paṭisāraṇīyakammaɱ catutthaɱ niṭṭhitaɱ.

[BJT Page 086]

5. Āpattiyā adassane ukkhepanīyakammaɱ

1. Tena samayena buddho bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena āyasmā chanto āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma āyasmā channo āpattiɱ āpajjitvā na icchissati āpattiɱ passitunti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

2. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi ''saccaɱ kira bhikkhave channo bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passitu''nti. Saccaɱ bhagavā.

3. Vigarahi buddho bhagavā: ''kathaɱ hi nāma so bhikkhave moghapuriso āpattiɱ āpajjitvā na icchissati āpattiɱ passituɱ,
Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā sundarīnandaɱ bhikkhuniɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi:

[BJT Page 088]

4. Tena hi bhikkhave saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ karotu asambhogaɱ saṅghena. Evañca pana bhikkhave kātabbaɱ: paṭhamaɱ channo bhikkhu codetabbo. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiɱ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

5. ''Suṇātu me bhante saṅgho: ayaɱ channo bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Yadi saṅghassa pattakallaɱ saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ kareyya asambhogaɱ saṅghena. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ channo bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ karoti asambhogaɱ saṅghena. Yassāyasmato khamati channassa bhikkhuno ukkhepanīyassa kammassa karaṇaɱ asambhogaɱ saṅghena, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ channo bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ karoti asambhogaɱ saṅghena. Yassāyasmato khamati channassa bhikkhuno ukkhepanīyassa kammassa karaṇaɱ asambhogaɱ saṅghena, so tuṇhassa. Yassa nakkhamati [page 022] so bhāseyya.
Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ channo bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ karoti asambhogaɱ saṅghena. Yassāyasmato khamati channassa bhikkhuno ukkhepanīyassa kammassa karaṇaɱ asambhogaɱ saṅghena, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Kataɱ saṅghena channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ asambhogaɱ saṅghena. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

6. Āvāsaparamparañca bhikkhave saɱsatha 'channo bhikkhu āpattiyā adassane ukkhepanīyakammakato asambhogaɱ saṅghenā'ti.

[BJT Page 090]

Adhammakammadvādasakaɱ

1. Tīhi bhikkhave aṅgehi samannāgataɱ āpattiyā adassane ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca
Duvupasantañca: asammukhā kataɱ hoti, apaṭipucchā kataɱ hoti, apaṭiññāya kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataɱ hoti, adesanāgāminiyā āpattiyā kataɱ hoti, desitāya āpattiyā kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvupasantañca: acodetvā kataɱ hoti, asāretvā kataɱ hoti, āpattiɱ anāropetvā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

6. Aparehi pi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataɱ hoti, adhammena kataɱ hoti. Vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

[BJT Page 092]

9. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane ukkhepanīyakammaɱ adhammakammañca hoti avinayakammaɱ ca duvupasantañca: asāretvā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane ukkhepanīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvupasantaɱ ca: āpattiɱ anāropetvā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvupasantaɱ ca.

Adhammakammadvādasakaɱ niṭṭhitaɱ.

Dhammakammadvādasakaɱ

1. Tīhi bhikkhave aṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sammukhā kataɱ hoti, paṭipucchā kataɱ hoti, paṭiññāya kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiyā kataɱ hoti, desanāgāminiyā āpattiyā kataɱ hoti, adesitāya āpattiyā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammañca hoti vinayakammaɱ ca suvupasantaɱ ca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: codetvā kataɱ hoti, sāretvā kataɱ hoti, āpattiɱ āropetvā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

[BJT Page 094]

4. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sammukhā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: paṭipucchā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ adhammakammaɱ ca hoti
Vinayakammaɱ ca suvupasantaɱ ca.

6. Aparehi pi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane ukkhepanīyakammaɱ dhammakammaɱ ca hoti
Vinayakammaɱ ca suvupasantaɱ ca: paṭiññāya kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiyā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: desanāgāminiyā āpattiyā
Kataɱ hoti, dhammena kataɱ hoti. Samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: adesitāya āpattiyā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane ukkhepanīyakammaɱ dhammakammaɱ ca hoti
Vinayakammaɱ ca suvupasantaɱ ca: codetvā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sāretvā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiɱ āropetvā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā adassane
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

Dhammakammadvādasakaɱ niṭṭhitaɱ.

[BJT Page 096]

Ākaṅkhamānachakkaɱ

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaɱ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaɱ kareyya.

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaɱ kareyya: adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaɱ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaɱ kareyya: buddhassa avaṇṇaɱ bhāsati, dhammassa avaṇṇaɱ bhāsati, saṅghassa avaṇṇaɱ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaɱ kareyya.

4. Tiṇṇaɱ bhikkhave bhikkhūnaɱ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaɱ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi.
Imesaɱ kho bhikkhave tiṇṇaɱ bhikkhunaɱ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaɱ kareyya.

5. Aparesampi bhikkhave tiṇṇaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaɱ kareyya: eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaɱ kho bhikkhave tiṇṇaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaɱ kareyya.

[BJT Page 098]

6. Aparesampi bhikkhave tiṇṇaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaɱ kareyya: eko buddhassa avaṇṇaɱ bhāsati, eko dhammassa avaṇṇaɱ bhāsati, eko saṅghassa avaṇṇaɱ bhāsati. Imesaɱ kho bhikkhave tiṇṇaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaɱ kareyya.

Āpattiyā adassane ukkhepanīyakamme
Ākaṅkhamānachakkaɱ niṭṭhitaɱ.

Āpattiyā adassane ukkhepanīyakamme
Tecattārīsavattaɱ

1. Āpattiyā adassane ukkhepanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaɱ. Tatrāyaɱ sammāvattanā: na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na bhikkhunovādakasammati sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaɱ kataɱ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaɱ na garahitabbaɱ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno abhivādanaɱ paccuṭṭhānaɱ añjalīkammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ - pādakaṭhalikā pattacīvarapaṭiggahanaɱ nahāne piṭṭhiparikammaɱ sāditabbaɱ. Na pakatatto bhikkhu sīlavipattiyā anuddhaɱsetabbo. Na ācāravipattiyā anuddhaɱsetabbo. Na diṭṭhivipattiyā anuddhaɱsetabbo. Na ājīvavipattiyā anuddhaɱsetabbo. Na bhikkhu bhikkhūhi bhedetabbo. Na gihīdhajo dhārebbo. Na titthiyadhajo dhāretabbo. Na titthiyā sevitabbā. Bhikkhū sevitabbā. Bhikkhusikkhāya sikkhitabbaɱ. Na pakatattena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Pakatattaɱ bhikkhuɱ disvā āsanā vuṭṭhātabbaɱ. Na pakatatto bhikkhu āsādetabbo anto vā bahi vā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaɱ kātabbaɱ. Na [page 023] anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

Āpattiyā adassane ukkhepanīyakamme
Tecattārīsavattaɱ niṭṭhitaɱ.

[BJT Page 100]

(Channassa bhikkhuno sammāvattanaɱ)

1. Atha kho saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ akāsi asambhogaɱ saṅghena. So saṅghena āpattiyā adassane ukkhepanīyakammakato tamhā āvāsā aññaɱ āvāsaɱ agamāsi. Tattha bhikkhū neva abhivādesuɱ. Na paccuṭṭhesuɱ. Na añjalīkammaɱ na sāmīcikammaɱ akaɱsu. Na sakkariɱsu. Na garukariɱsu. Na mānesuɱ. Na pūjesuɱ.

So bhikkhūhi asakkarīyamāno agarukarīyamāno amānīyamāno apūjīyamāno asakkārapakato tamhāpi āvāsā aññaɱ āvāsaɱ agamāsi.

Tatthapi bhikkhū neva abhivādesuɱ. Na paccuṭṭhesuɱ. Na añjalīkammaɱ na sāmīcikammaɱ akaɱsu. Na sakkariɱsu. Na garukariɱsu. Na mānesuɱ. Na pūjesuɱ.

So bhikkhūhi asakkarīyamāno agarukarīyamāno, amānīyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaɱ āvāsaɱ agamāsi.

Tatthapi bhikkhū neva abhivādesuɱ. Na paccuṭṭhesuɱ. Na añjalīkammaɱ na sāmīcikammaɱ akaɱsu. Na sakkariɱsu. Na garukariɱsu. Na mānesuɱ na pūjesuɱ.

So bhikkhūhi asakkarīyamāno agarukarīyamāno amānīyamāno apūjīyamāno asakkārapakato punadeva kosambiɱ paccāgañchi.

2. So sammā vattati. Lomaɱ pāteti, netthāraɱ vattati. Bhikkhū upasaṅkamitvā evaɱ vadeti: ''ahaɱ āvuso saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattāmi. Lomaɱ pātemi. Netthāraɱ vattāmi. Kathaɱ nu kho mayā paṭipajjitabba?''Nti.

Bhagavato etamatthaɱ ārocesuɱ. ''Tena hi bhikkhave saṅgho channassa bhikkhuno āpattiyā adassane ukkhepaniyakammaɱ paṭippassambhetu''.

Na paṭippassambhetabba tecattārīsakaɱ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: upasampādeti, nissayaɱ deti, sāmaṇeraɱ upaṭṭhapeti, bhikkhunovādakasammatiɱ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ na paṭippassambhetabbaɱ:
Yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaɱ kataɱ hoti taɱ āpattiɱ āpajjati, aññaɱ vā tādisikaɱ, tato vā pāpiṭṭhataraɱ. Kammaɱ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

[BJT Page 102]

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: pakatattassa bhikkhuno abhivādanaɱ, paccuṭṭhānaɱ, añjalīkammaɱ, sāmīcikammaɱ, āsanābhihāraɱ sādiyati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: pakatattassa [page 024] bhikkhuno seyyābhihāraɱ, pādodakaɱ, pādapīṭhaɱ - pādakaṭhalikaɱ, pattacīvarapaṭiggahaṇaɱ, nahāne piṭṭhiparikammaɱ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

5. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: pakatattaɱ bhikkhuɱ sīlavipattiyā anuddhaɱseti, ācāravipattiyā anuddhaɱseti, diṭṭhivipattiyā anuddhaɱseti, ājīvavipattiyā anuddhaɱseti, bhikkhuɱ bhikkhūhi bhedeti.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

6. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: gihīdhajaɱ dhāreti, titthiyadhajaɱ dhāreti, titthiye sevati, bhikkhū na sevati, bhikkhusikkhāya na sikkhati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

7. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: pakatattena bhikkhunā saddhiɱ ekacchanne āvāse vasati, ekacchanne anāvāse vasati, ekacchanne āvāse vā anāvāse vā vasati, pakatattaɱ bhikkhuɱ disvā āsanā na vuṭṭhāti, pakatattaɱ bhikkhuɱ āsādeti anto vā bahi vā.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

8. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: pakatattassa bhikkhuno uposathaɱ ṭhapeti, pavāraṇaɱ ṭhapeti, savacanīyaɱ karoti, anuvādaɱ paṭṭhapeti, okāsaɱ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

Āpattiyā adassane ukkhepanīyakamme
Na paṭippassambhetabba tecattārīsakaɱ niṭṭhitaɱ.

[BJT Page 104]
Paṭippassambhetabba tecattārīsakaɱ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhetabbaɱ: na upasampādeti, na nissayaɱ deti, na
Sāmaṇeraɱ upaṭṭhapeti, na bhikkhunovādakasammatiɱ sādiyati, sammatopi bhikkhuniyo na ovadati,
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhetabbaɱ:
Yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaɱ kataɱ hoti taɱ āpattiɱ na āpajjati, aññaɱ vā tādisikaɱ, tato vā pāpiṭṭhataraɱ. Kammaɱ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhetabbaɱ: pakatattassa bhikkhuno abhivādanaɱ, paccuṭṭhānaɱ, añjalīkammaɱ, sāmīcikammaɱ, āsanābhihāraɱ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhetabbaɱ: pakatattassa bhikkhuno seyyābhihāraɱ, pādodakaɱ, pādapīṭhaɱ - pādakaṭhalikaɱ, pattacīvarapaṭiggahaṇaɱ, nahāne piṭṭhiparikammaɱ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

5. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhetabbaɱ: na pakatattaɱ bhikkhuɱ sīlavipattiyā anuddhaɱseti, na ācāravipattiyā anuddhaɱseti, na diṭṭhivipattiyā anuddhaɱseti, na ājīvavipattiyā anuddhaɱseti, na bhikkhuɱ bhikkhūhi bhedeti. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

6. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhetabbaɱ: na gihīdhajaɱ dhāreti, na titthiyadhajaɱ dhāreti, na titthiye sevati, bhikkhū sevati, bhikkhusikkhāya sikkhati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

[BJT Page 106]

7. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhetabbaɱ: na pakatattena bhikkhunā saddhiɱ ekacchanne āvāse vasati, na ekacchanne anāvāse vasati, na ekacchanne āvāse vā anāvāse vā vasati, pakatattaɱ bhikkhuɱ disvā āsanā na vuṭṭhāti, na pakatattaɱ bhikkhuɱ āsādeti anto vā bahi vā.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

8. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhetabbaɱ: na pakatattassa bhikkhuno uposathaɱ ṭhapeti, na pavāraṇaɱ ṭhapeti, na savacanīyaɱ karoti, na anuvādaɱ paṭṭhapeti,
Na okāsaɱ kāreti, na codeti, na sāreti, na bhikkhūhi
Sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

Āpattiyā adassane ukkhepanīyakamme
Paṭippassambhetabba tecattārīsakaɱ niṭṭhitaɱ.

(Paṭippassambhanaɱ)

1. Evañca pana bhikkhave paṭippassambhetabbaɱ: tena bhikkhave channena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo:

''Ahaɱ bhante saṅghena āpattiyā adassane ukkhepanīyakammakatā
Sammā vattāmi. Lomaɱ pātemi. Netthāraɱ vattāmi.
Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiɱ yācāmī''ti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

2. ''Suṇātu me bhante saṅgho, ayaɱ channo bhikkhū saṅghena āpattiyā adassane ukkhepanīyakammakatā sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā adassane ukkhepanīyassa kammassa
Paṭippassaddhiɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambheyya. Esā ñatti.

Suṇātu me bhante saṅgho, ayaɱ channo bhikkhū saṅghena
Āpattiyā adassane ukkhepanīkammakatā sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati.
Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

[BJT Page 108]

Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho, ayaɱ channo bhikkhū saṅghena
Āpattiyā adassane ukkhepanīkammakatā sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho, ayaɱ channo bhikkhū saṅghena
Āpattiyā adassane ukkhepanīkammakatā sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati.
Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiɱ yācanti. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyassa
Kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Paṭippassaddhaɱ saṅghena channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaɱ. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Āpattiyā adassane ukkhepanīyakammaɱ niṭṭhitaɱ pañcamaɱ.

6. Āpattiyā appaṭikamme ukkhepanīyakammaɱ

1. [page 025] tena samayena buddho bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena āyasmā channo āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaɱ hi nāma āyasmā channo āpattiɱ āpajjitvā na icchissati āpattiɱ paṭikātu''nti.

2. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi. ''Saccaɱ kira bhikkhave channo bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātu''nti. ''Saccaɱ bhagavā''.

3. Vigarahi buddho bhagavā: kathaɱ hi nāma so bhikkhave moghapuriso āpattiɱ āpajjitvā na icchissati āpattiɱ pāṭikātuɱ.
Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya,
Athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekakaccānaɱ aññathattāyāti. Atha kho bhagavā channaɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

4. ''Tena hi bhikkhave saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ karotu asambhogaɱ saṅghena. Evañca pana bhikkhave kātabbaɱ: paṭhamaɱ channo bhikkhū codetabbā. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiɱ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 110]

''Suṇātu me bhante saṅgho. Ayaɱ channo bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Yadi saṅghassa pattakallaɱ saṅgho channassa āpattiyā appaṭikamme ukkhepanīyakammaɱ kareyya asambhogaɱ saṅghena. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaɱ channo bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ karoti asambhogaɱ saṅghena. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa karaṇaɱ asambhogaɱ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyammapi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho. Ayaɱ channo bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ karoti asambhogaɱ saṅghena. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa karaṇaɱ asambhogaɱ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho. Ayaɱ channo bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ karoti asambhogaɱ saṅghena. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa karaṇaɱ asambhogaɱ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Kathaɱ saṅghena channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ asambhogaɱ saṅghena. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī'ti.

Āvāsaparamparañca bhikkhave saɱsatha: ''channo bhikkhu āpattiyā appaṭikamme ukkhepanīyakammakato asambhogaɱ saṅghenā''ti.

[BJT Page 110]

Adhammakammadvādasakaɱ

1. Tīhi bhikkhave aṅgehi samannāgataɱ āpattiyā appaṭikamme
Ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataɱ hoti, apaṭipucchā kataɱ hoti, apaṭiññāya kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataɱ hoti, adesanāgāminiyā āpattiyā kataɱ hoti, desitāya āpattiyā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

[BJT Page 112]

3. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā
Appaṭikamme ukkhepanīyakammaɱ adhammakammaɱ ca hoti
Avinayakammaɱ ca duvupasantañca: acodetvā kataɱ hoti, asāretvā kataɱ hoti, āpattiɱ anāropetvā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataɱ hoti, adhammena kataɱ hoti. Vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammaɱ ca duvupasantañca: asāretvā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvūpasantaɱ ca: āpattiɱ anāropetvā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvupasantaɱ ca.

Āpattiyā appaṭikamme ukkhepanīyakamme
Adhammakammadvādasakaɱ niṭṭhitaɱ.

Dhammakammadvādasakaɱ

1. Tīhi bhikkhave aṅgehi samannāgataɱ āpattiyā appaṭikamme
Ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sammukhā kataɱ hoti, paṭipucchā kataɱ hoti, paṭiññāya kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiyā kataɱ hoti, desanāgāminiyā āpattiyā kataɱ hoti, adesitāya āpattiyā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammañca hoti vinayakammaɱ ca suvupasantaɱ ca.

[BJT Page 114]

3. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: codetvā kataɱ hoti, sāretvā kataɱ hoti, āpattiɱ āropetvā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sammukhā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: paṭipucchā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ adhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: paṭiññāya kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiyā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: desanāgāminiyā āpattiyā
Kataɱ hoti, dhammena kataɱ hoti. Samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: adesitāya āpattiyā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: codetvā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sāretvā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiɱ āropetvā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

Āpattiyā appaṭikamme ukkhepanīyakamme
Dhammakammadvādasakaɱ niṭṭhitaɱ.

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaɱ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaɱ kareyya.
[BJT Page 116]

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaɱ kareyya: adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaɱ kareyya.
3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaɱ kareyya: buddhassa avaṇṇaɱ bhāsati, dhammassa avaṇṇaɱ bhāsati, saṅghassa avaṇṇaɱ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaɱ kareyya.
4. Tiṇṇaɱ bhikkhave bhikkhūnaɱ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaɱ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi.
Imesaɱ kho bhikkhave tiṇṇaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaɱ kareyya.

5. Aparesampi bhikkhave tiṇṇaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaɱ kareyya: eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaɱ kho bhikkhave tiṇṇaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaɱ kareyya.

6. Aparesampi bhikkhave tiṇṇaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaɱ kareyya: eko buddhassa avaṇṇaɱ bhāsati, eko dhammassa avaṇṇaɱ bhāsati, eko saṅghassa avaṇṇaɱ bhāsati. Imesaɱ kho bhikkhave tiṇṇaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaɱ kareyya.

Āpattiyā appaṭikamme ukkhepanīyakamme
Ākaṅkhamānachakkaɱ niṭṭhitaɱ.

[BJT Page 118]

Tecattārīsavattaɱ

1. Āpattiyā appaṭikamme ukkhepanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaɱ. Tatrāyaɱ sammāvattanā: na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena āpattiyā appaṭikamme ukkhepanīyakammaɱ kataɱ hoti sā āpatti na āpajjitabbā, aññā vā
Tādisikā, tato vā pāpiṭṭhatarā. Kammaɱ na garahitabbaɱ. Kammikā na garahitabbā. Na. Pakatattassa bhikkhuno abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ sāditabbaɱ. Na pakatatto bhikkhu sīlavipattiyā anuddhaɱsetabbo, na ācāravipattiyā anuddhaɱsetabbo.Na diṭṭhivipattiyā anuddhaɱsetabbo, na ājīvavipattiyā anuddhaɱsetabbo. Na bhikkhu bhikkhūhi bhedetabbo. Na gihīdhajo dhāretabbo, na titthiyadhajo dhāretabbo, na titthiyā sevitabbā, bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabbaɱ, na pakatattena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ, na ekacchanne anāvāse vatthabbaɱ, na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Pakatattaɱ bhikkhuɱ disvā āsanā vuṭṭhātabbaɱ, na pakatatto bhikkhu āsādetabbo anto vā bahi vā, na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaɱ kātabbaɱ. Anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

Āpattiyā appaṭikamme ukkhepanīyakamme
Tecattārīsavattaɱ niṭṭhitaɱ.

( Paṭippassambhanaɱ )

1. Atha kho saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ akāsi asambhogaɱ saṅghena. So saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato tamhā āvāsā aññaɱ āvāsaɱ agamāsi.

[BJT Page 120]

2. Tattha bhikkhū neva abhivādesuɱ, na paccuṭṭhesuɱ, na añjalikammaɱ na sāmīcikammaɱ akaɱsu, na sakkariɱsu, na garukariɱsu, na mānesuɱ, na pūjesuɱ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaɱ āvāsaɱ agamāsi.

3. Tatthapi bhikkhū neva abhivādesuɱ, na paccuṭṭhesuɱ, na añjalikammaɱ na sāmīcikammaɱ akaɱsu, na sakkariɱsu, na garukariɱsu, na mānesuɱ, na pūjesuɱ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaɱ āvāsaɱ agamāsi. Tatthapi bhikkhū neva abhivādesuɱ, na paccuṭṭhesuɱ, na añjalikammaɱ na sāmīcikammaɱ akaɱsu, na sakkariɱsu, na garukariɱsu, na mānesuɱ, na pūjesuɱ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato punadeva kosambiɱ paccāgañchi.

4. So sammā vattati, lomaɱ pāteti, netthāraɱ vattati. Bhikkhū upasaṅkamitvā evaɱ vadeti: ahaɱ āvuso saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattāmi, lomaɱ pātemi, netthāraɱ vattāmi, kathaɱ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaɱ ārocesuɱ. ''Tena hi bhikkhave saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetu. ''

Na paṭippassambhetabba tecattārīsakaɱ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: upasampādeti, nissayaɱ deti, sāmaṇeraɱ upaṭṭhapeti, bhikkhunovādakasammutiɱ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
Ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

[BJT Page 122]

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ na paṭippassambhetabbaɱ:
Yāya āpattiyā saṅghena āpattiyā appaṭikamme ukkhepanīyakammaɱ kataɱ hoti taɱ āpattiɱ āpajjati, aññaɱ vā tādisikaɱ, tato vā pāpiṭṭhataraɱ. Kammaɱ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: pakatattassa bhikkhuno abhivādanaɱ, paccuṭṭhānaɱ, añjalīkammaɱ, sāmīcikammaɱ, āsanābhihāraɱ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: pakatattassa bhikkhuno seyyābhihāraɱ, pādodakaɱ, pādapīṭhaɱ - pādakaṭhalikaɱ, pattacīvarapaṭiggahaṇaɱ, nahāne piṭṭhiparikammaɱ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

5. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: pakatattaɱ bhikkhuɱ sīlavipattiyā anuddhaɱseti, ācāravipattiyā anuddhaɱseti, diṭṭhivipattiyā anuddhaɱseti, ājīvavipattiyā anuddhaɱseti, bhikkhuɱ bhikkhūhi bhedeti.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

6. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: gihīdhajaɱ dhāreti, titthiyadhajaɱ dhāreti, titthiye sevati, bhikkhū na sevati, bhikkhusikkhāya na sikkhati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

7. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: pakatattena bhikkhunā saddhiɱ ekacchanne āvāse vasati, ekacchanne anāvāse vasati, ekacchanne āvāse vā anāvāse vā vasati, pakatattaɱ bhikkhuɱ disvā āsanā na uṭṭhāti, pakatattaɱ bhikkhuɱ āsādeti anto vā bahi vā.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

[BJT Page 124]

8. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: pakatattassa bhikkhuno uposathaɱ ṭhapeti, pavāraṇaɱ ṭhapeti, savacanīyaɱ karoti, anuvādaɱ paṭṭhapeti, okāsaɱ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

Āpattiyā appaṭikamme ukkhepanīyakamme
Na paṭippassambhetabba tecattārīsakaɱ niṭṭhitaɱ.

Paṭippassambhetabba tecattārīsakaɱ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetabbaɱ: na upasampādeti, na nissayaɱ deti, na
Sāmaṇeraɱ upaṭṭhapeti, na bhikkhunovādakasammutiɱ sādiyati, sammatopi bhikkhuniyo na ovadati,
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetabbaɱ:
Yāya āpattiyā saṅghena āpattiyā appaṭikamme ukkhepanīyakammaɱ kataɱ hoti taɱ āpattiɱ na āpajjati,
Aññaɱ vā tādisikaɱ, tato vā pāpiṭṭhataraɱ. Kammaɱ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetabbaɱ: pakatattassa bhikkhuno abhivādanaɱ, paccuṭṭhānaɱ, añjalīkammaɱ, sāmīcikammaɱ, āsanābhihāraɱ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetabbaɱ: pakatattassa bhikkhuno seyyābhihāraɱ, pādodakaɱ, pādapīṭhaɱ - pādakaṭhalikaɱ, pattacīvarapaṭiggahaṇaɱ, nahāne piṭṭhiparikammaɱ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

5. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetabbaɱ: na pakatattaɱ bhikkhuɱ sīlavipattiyā anuddhaɱseti, na ācāravipattiyā anuddhaɱseti, na diṭṭhivipattiyā anuddhaɱseti, na ājīvavipattiyā anuddhaɱseti, na bhikkhuɱ bhikkhūhi bhedeti. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

[BJT Page 126]

6. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetabbaɱ: na gihīdhajaɱ dhāreti, na titthiyadhajaɱ dhāreti, na titthiye sevati, bhikkhū sevati, bhikkhusikkhāya sikkhati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

7. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetabbaɱ: na pakatattena bhikkhunā saddhiɱ ekacchanne āvāse vasati, na ekacchanne anāvāse vasati, na ekacchanne āvāse vā anāvāse vā vasati, pakatattaɱ bhikkhuɱ disvā āsanā na vuṭṭhāti, na pakatattaɱ bhikkhuɱ āsādeti anto vā bahi vā.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

8. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetabbaɱ: na pakatattassa bhikkhuno uposathaɱ ṭhapeti, na pavāraṇaɱ ṭhapeti, na savacanīyaɱ karoti, na anuvādaɱ paṭṭhapeti,
Na okāsaɱ kāreti, na codeti, na sāreti, na bhikkhūhi
Sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

Āpattiyā appaṭikamme ukkhepanīyakamme
Paṭippassambhetabba tecattārīsakaɱ niṭṭhitaɱ.

(Paṭippassambhanaɱ)

1. Evañca pana bhikkhave paṭippassambhetabbaɱ: tena bhikkhave channena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo:
Ahaɱ bhante saṅghena āpattiyā adassane ukkhepanīyakammakato
Sammā vattāmi. Lomaɱ pātemi. Netthāraɱ vattāmi. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiɱ yācāmāti. Dutiyampi yācitabbo, tatiyampi yācitabbo.
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho, ayaɱ channo bhikkhū saṅghena āpattiyā appaṭikamme ukkhepanīyakammakatā sammā vattati, lomaɱ pāteti, netthāraɱ vattati, āpattiyā appaṭikamme ukkhepanīyassa kammassa
Paṭippassaddhiɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippambheyya. Esā ñatti.

[BJT Page 128]

Suṇātu me bhante saṅgho, ayaɱ channo bhikkhū saṅghena
Āpattiyā appaṭikamme ukkhepanīkammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati, āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho, ayaɱ channo bhikkhū saṅghena
Āpattiyā appaṭikamme ukkhepanīkammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati, āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho, ayaɱ channo bhikkhū saṅghena
Āpattiyā adassane ukkhepanīkammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati, āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Paṭippassaddhaɱ saṅghena channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaɱ. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Āpattiyā appaṭikamme ukkhepanīyakammaɱ niṭṭhitaɱ chaṭṭhaɱ.

7. Pāpikāya diṭṭhiyā appaṭinissaggena ukkhepanīyakammaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati, jetavane anāthapiṇḍikassa ārāme. Tena pana samayena ariṭṭhassa nāma bhikkhuno gaddhābādhipubbassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ hoti: 'tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā ye'me antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaɱ antarāyāyā'ti.
2. Assosuɱ kho sambahulā bhikkhū ariṭṭhassa nāma kira bhikkhuno gaddhabādhipubbassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: 'tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā ye'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyā'ti.

[BJT Page 130]

3. Atha kho te bhikkhū yena ariṭṭho bhikkhu gaddhabādhipubbo, tenupasaṅkamiɱsu. Upasaṅkamitvā ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etadavocuɱ:

''Saccaɱ kira te āvuso ariṭṭha evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: 'tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi: yathā ye me antarāyikā dhammā vuttā bhagavatā, te paṭisevanā nālaɱ antarāyāyā''ti.

''Evaɱ byā kho ahaɱ āvuso bhagavatā dhammaɱ desitaɱ ājānāmi: yathā ye me antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaɱ antarāyāyā''ti.

4. ''Mā āvuso ariṭṭha evaɱ avaca. Mā bhagavantaɱ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaɱ. Na hi bhagavā evaɱ vadeyya. Anekapariyāyena āvuso antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāya.

''Appassādā kāmā vuttā bhagavatā bahūpāyāsā, ādīnavo ettha bhiyyo.
Aṭṭhikaṅkhalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Maɱsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.

Supiṇakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
[BJT Page 132]

Rukkhaphalūpamā kāmā [page 026] vuttā bhagavatā bahudukkhā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Asisūnūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sattisūlūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo''ti.

5. Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi vuccamāno tatheva taɱ pāpakaɱ diṭṭhigataɱ thāmasā parāmassa abhinivissa voharati: ''evaɱ byā kho ahaɱ āvuso bhagavatā dhammaɱ desitaɱ ājānāmi: yathā ye me antarāyikā dhammā vuttā bhagavatā, te paṭisevanā nālaɱ antarāyāyā''ti.

Yato ca kho te bhikkhū nāsakkhiɱsu ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etasmā pāpakā diṭṭhigatā vivecetuɱ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavato etamatthaɱ ārocesuɱ.

6. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ paṭipucchi: saccaɱ kira te ariṭṭha evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ 'tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi: yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyā'ti.

''Evaɱ byā kho ahaɱ bhante bhagavatā dhammaɱ desitaɱ ājānāmi: yathā ye me antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaɱ antarāyāyā''ti.

Kassa nu kho nāma tvaɱ moghapurisa mayā evaɱ dhammaɱ desitaɱ ājānāsi? Nanu mayā moghapurisa anekapariyāyena antarāyikā dhammā antarāyikā vuttā, alañca pana te paṭisevato antarāyāya.

7. Appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
[BJT Page 134]

Aṭṭhikaṅkhalūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Maɱsapesūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Tiṇukkupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Aṅgārakāsūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sūpiṇakūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Yācitakūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.

Rukkhaphalūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Asisūnūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sattisūlūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.

8. Atha ca pana tvaɱ moghapurisa attanā duggahitena amhe ca abbhācikkhasi, attānañca khaṇasi, bahuñca apuññaɱ pāsavasi. Taɱ hi te moghapurisa bhavissati dīgharattaɱ ahitāya dukkhāya. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekakaccānaɱ aññathattāyāti. Atha kho bhagavā ariṭṭhaɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi:

Tena hi bhikkhave saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karotu asambhogaɱ saṅghena.

Evañca pana bhikkhave kātabbaɱ: paṭhamaɱ ariṭṭho bhikkhu gaddhabādhipubbo codetabbo. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiɱ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 136]

9. ''Suṇātu me bhante saṅgho: ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaɱ pāpakaɱ diṭṭhigataɱ [page 027] uppannaɱ, ''tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi: yathā ye' me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyā''ti. So taɱ diṭṭhaɱ nappaṭinissajjati. Yadi saṅghassa pattakallaɱ, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ kareyya, asambhogaɱ saṅghena. Esā ñatti.

Suṇātu me bhante saṅgho: ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ, ''tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi: yathā ye' me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyā''ti. So taɱ diṭṭhaɱ nappaṭinissajjati. Yadi saṅghassa pattakallaɱ, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karoti asambhogaɱ saṅghena. Yassāyasmato khamati ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa karaṇaɱ asambhogaɱ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho:
Ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ, ''tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi: yathā ye' me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyā''ti. So taɱ diṭṭhaɱ nappaṭinissajjati. Yadi saṅghassa pattakallaɱ, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karoti asambhogaɱ saṅghena. Yassāyasmato khamati ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa karaṇaɱ asambhogaɱ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho:
Ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ, ''tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi: yathā ye' me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyā''ti. So taɱ diṭṭhaɱ nappaṭinissajjati. Yadi saṅghassa pattakallaɱ, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karoti asambhogaɱ saṅghena. Yassāyasmato khamati ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa karaṇaɱ asambhogaɱ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Kataɱ saṅghena ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ asambhogaɱ saṅghena. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

10. Āvāsaparañca bhikkhave saɱsatha, ''ariṭṭho bhikkhu gaddhabādhipubbo saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato asambhogaɱ saṅghenā''ti.

[BJT Page 138]

Adhammakammadvādasakaɱ

1. Tīhi bhikkhave aṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca
Duvupasantañca: asammukhā kataɱ hoti, apaṭipucchā kataɱ hoti, apaṭiññāya kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataɱ hoti, adesanāgāminiyā āpattiyā kataɱ hoti, desitāya āpattiyā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinisagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvupasantañca: acodetvā kataɱ hoti, asāretvā kataɱ hoti, āpattiɱ anāropetvā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti
Avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataɱ hoti, adhammena kataɱ hoti. Vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

[BJT Page 140]

11. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammaɱ ca duvupasantañca: asāretvā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvupasantaɱ ca: āpattiɱ anāropetvā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvupasantaɱ ca.

Adhammakammadvādasakaɱ niṭṭhitaɱ.

Dhammakammadvādasakaɱ

1. Tīhi bhikkhave aṅghehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sammukhā kataɱ hoti, paṭipucchā kataɱ hoti, paṭiññāya kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiyā kataɱ hoti, desanāgāminiyā āpattiyā kataɱ hoti, adesitāya āpattiyā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammañca hoti vinayakammaɱ ca suvupasantaɱ ca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: codetvā kataɱ hoti, sāretvā kataɱ hoti, āpattiɱ āropetvā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sammukhā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: paṭipucchā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ adhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: paṭiññāya kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge tajjanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiyā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

[BJT Page 142]

8. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: desanāgāminiyā āpattiyā
Kataɱ hoti, dhammena kataɱ hoti. Samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: adesitāya āpattiyā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: codetvā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: sāretvā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca: āpattiɱ āropetvā kataɱ hoti, dhammena kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantaɱ ca.

Dhammakammadvādasakaɱ niṭṭhitaɱ.

Ākaṅkhamānachakkaɱ

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ
Kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ kareyya.

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ kareyya:
Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ kareyya:
Buddhassa avaṇṇaɱ bhāsati, dhammassa avaṇṇaɱ bhāsati, saṅghassa avaṇṇaɱ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ kareyya.

[BJT Page 144]

4. Tiṇṇaɱ bhikkhave bhikkhūnaɱ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ kareyya:
Eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi.
Imesaɱ kho bhikkhave tiṇṇaɱ bhikkhunaɱ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ kareyya.

5. Aparesampi bhikkhave tiṇṇaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ kareyya:
Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaɱ kho bhikkhave tiṇṇaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ kareyya.

6. Aparesampi bhikkhave tiṇṇaɱ bhikkhūnaɱ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ kareyya:
Eko buddhassa avaṇṇaɱ bhāsati, eko dhammassa avaṇṇaɱ bhāsati, eko saṅghassa avaṇṇaɱ bhāsati. Imesaɱ kho bhikkhave tiṇṇaɱ
Bhikkhūnaɱ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ kareyya.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
Ākaṅkhamānachakkaɱ niṭṭhitaɱ.

Tecattāḷīsavattaɱ

1. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakatena
Bhikkhave bhikkhunā sammā vattitabbaɱ. Tatrāyaɱ sammāvattanā: na
Upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena pāpikāya diṭṭhiyā appaṭinismagge ukkhepanīyakammaɱ kataɱ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaɱ na garahitabbaɱ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ sāditabbaɱ. Na pakatatto bhikkhu sīlavipattiyā anuddhaɱsetabbo, na ācāravipattiyā anuddhaɱsetabbo. Na bhikkhu bhikkhūhi bhedetabbo. Na gihīdhajo dhāretabbo, na titthiyadhajo dhāretabbo, na titthiyā sevitabbā, bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabbaɱ, na pakatattena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ, na ekacchanne anāvāse vatthabbaɱ, na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Pakatattaɱ bhikkhuɱ disvā āsanā vuṭṭhātabbaɱ, na pakatatto bhikkhu āsādetabbo anto vā bahi vā, na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaɱ kātabbaɱ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
Tecattāḷīsavattaɱ niṭṭhitaɱ.

[BJT Page 146]

1. Atha kho saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ akāsi asambhogaɱ saṅghena. So saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato vibbhami.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaɱ hi nāma ariṭṭho bhikkhu gaddhabādhipubbo saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato vibbhamissatī''ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

3. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: ''saccaɱ kira bhikkhave ariṭṭho bhikkhu gaddhabādhipubbo saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato vibbhamī''ti. [028] saccaɱ bhagavā''.

4. Vigarahi buddho bhagavā: anucchavikaɱ moghapurisa ananulomikaɱ appatirūpaɱ assamaṇaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma so bhikkhave moghapuriso saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato vibbhamissati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekakaccānaɱ aññathattāyāti. Atha kho bhagavā ariṭṭhaɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi: ''tena hi bhikkhave saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhetu''.

5. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: upasampādeti, nissayaɱ deti, sāmaṇeraɱ upaṭṭhāpeti, bhikkhunovādakasammutiɱ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

[BJT Page 148]

6. Aparehi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: yāya āpattiyā saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ kataɱ hoti taɱ āpattiɱ āpajjati, aññaɱ vā tādisikaɱ, tato vā pāpiṭṭhataraɱ, kammaɱ garahati, kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

7. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ na paṭippassambhetabbaɱ: pakatattassa bhikkhuno uposathaɱ ṭhapeti, pavāraṇaɱ ṭhapeti, savacanīyaɱ karoti, anuvādaɱ paṭṭhapeti, okāsaɱ karoti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ na paṭippassambhetabbaɱ.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
Na paṭippassambhetabba aṭṭhārasakaɱ niṭṭhitaɱ.

Paṭippassambhetabba aṭṭhārasakaɱ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhetabbaɱ: na upasampādeti, na nissayaɱ deti, na sāmaṇeraɱ upaṭṭhāpeti, na bhikkhunovādakasammutiɱ sādiyati, sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

2. Aparehi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhetabbaɱ: yāya āpattiyā saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ kataɱ hoti taɱ āpattiɱ na
Āpajjati, aññaɱ vā tādisikaɱ, tato vā pāpiṭṭhataraɱ, kammaɱ na garahati, kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhetabbaɱ: na pakatattassa bhikkhuno uposathaɱ ṭhapeti, na pavāraṇaɱ ṭhapeti, na savacanīyaɱ karoti,
Na anuvādaɱ paṭṭhapeti, na okāsaɱ karoti, na codeti, na sāreti, na bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhetabbaɱ.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme paṭippassambhetabba aṭṭhārasakaɱ niṭṭhitaɱ.

[BJT Page 150]

Paṭippassambhanaɱ

1. Evañca pana bhikkhave paṭippassambhetabbaɱ: tena bhikkhave pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakatena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo:

''Ahaɱ bhante saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattāmi, lomaɱ pātemi, netthāraɱ vattāmi. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācāmī''ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā.

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambheyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaɱ pāteti, netthāraɱ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭippassaddhaɱ saṅghena itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ niṭṭhitaɱ sattamaɱ.
Kammakkhandhako niṭṭhito paṭhamo.

[BJT Page 152]

Imamhi khandhake vatthu satta.

Tassuddānaɱ:

1. Paṇḍulohitakā bhikkhū sayaɱ bhaṇḍanakārakā
Tādise upasaṅkamma ussahiɱsu ca bhaṇḍane.

2. Anuppannāni jāyanti uppannāni ca vaḍḍhare
Appicchā pesalā bhikkhū ujjhāyanti parisato1.

3. Saddhammaṭṭhitiko buddho sayambhu aggapuggalo
Āṇāpesi tajjanīyakammaɱ sāvatthiyaɱ jino.

4. Asammukhā paṭipucchā paṭiññāya kataɱ ca yaɱ
Anāpatti adesane desitāya kataɱ ca yaɱ.

5. Acodetvā asāretvā nāropetvā ca yaɱ kataɱ
Asammukhā adhammena vaggena cāpi yaɱ kataɱ.

6. Appaṭipucchā'dhammena puna vaggena yaɱ kataɱ
Appaṭiññāyādhammena vaggena cāpi yaɱ kataɱ.

7. Anāpatti adhammena vaggena cāpi yaɱ kataɱ
Adesanāgāminiyā adhammavaggameva ca.

8. Desitāya adhammena vaggenāpi tatheva ca
[page 029] acodetvā adhammena vaggenāpi tatheva ca.

9. Asāretvā adhammena vaggenāpi tatheva ca
Āropetvā adhammena vaggenāpi tatheva ca.

10. Kaṇhavāranayeneva sukkavāraɱ vijāniyā2
Saṅgho ākaṅkhamāno ca tassa tajjanīyaɱ kare.

11. Bhaṇḍanaɱ bālo saɱsaṭṭho adhisīle ajjhācāre
Atidiṭṭhivipanno'ssa saṅgho tajjanīyaɱ kare.

1. Padassato. Machasaɱ parassato. Sīmu. Padassako. [PTS.]
2. Sukkavārampi jāniyaɱ. [PTS.]

[BJT Page 154]

12. Buddhadhammassa saṅghassa avaṇṇaɱ yo ca bhāsati
Tiṇṇannampi ca bhikkhūnaɱ saṅgho tajjanīyaɱ kare.

13. Bhaṇḍanakārako eko bālo saɱsagganissito
Adhisīle ajjhācāre tatheva atidiṭṭhiyā.

14. Buddhadhammassa saṅghassa avaṇṇaɱ yo ca bhāsati
Tajjanīyakammakatassevaɱ sammānuvattanā.

15. Upasampadānissayā sāmaṇeraupaṭṭhanā
Ovādaɱ sammatocāpi na kare tajjanīkato.

16. Nāpajje taɱ ca āpattiɱ tādisaɱ ca tato paraɱ
Kammaɱ ca kammike cāpi garahe na tathāvidho.

17. Uposathaɱ pavāraṇaɱ pakatattassa naṭṭhape
Savacaniɱ anuvādo okāso codanena ca.

18. Sāraṇaɱ sampayogañca na kareyya tathāvidho
Upasampadānissayaɱ sāmaṇeraupaṭṭhanaɱ.

19. Ovādasammatenāpi paɱcaṅgehi na sammati
Taɱ cāpajjati āpattiɱ tādisiɱ ca tato paraɱ.

20. Kammaɱ ca kammike cāpi garahanto na sammati.
Uposathaɱ pavāraṇaɱ savacanīyaɱ anuvādo.

21. Okāso codanā ceva sāraṇā sampayojanā.
Imehaṭṭhahaṅgehi yo yutto tajjanā nūpasammati.

22. Kaṇhavāranayeneva sukkavāraɱ vijāniyā.
Bālo āpattibahulo saɱsaṭṭho'pi ca seyyaso.

[BJT Page 156]

23. Niyassakammaɱ sambuddho āṇāpesi mahāmuni.
Kīṭāgirismiɱ dve bhikkhū assaji ca punabbasu.

24. Anācāraɱ ca vividhaɱ ācariɱsu asaññatā
Pabbājanīyaɱ sambuddho kammaɱ sāvatthiyaɱ jino
Macchikāsaṇḍe sudhammo cittassāvāsiko ahu.

25. Jātivādena khuɱseti sudhammo cittupāsakaɱ
Paṭisāraṇiyaɱ kammaɱ āṇāpesi tathāgato.

26. Kosambīyaɱ channaɱ bhikkhuɱ nicchannāpattiɱ passituɱ
[page 030] adassane ukkhipituɱ āṇāpesi chinuttamo.

27. Channo taɱ yeva āpattiɱ paṭikātuɱ na icchati
Ukkhepanāppaṭikamme āṇāpesi vināyako.

28. Pāpadiṭṭhi ariṭṭhassa āsī aññāṇanissitā
Diṭṭhiyāppaṭinissagge ukkhepaɱ jinabhāsitaɱ.

29. Niyassakammaɱ pabbājaɱ tatheva paṭisāraṇi
Adassanāppaṭikamme anissagge ca diṭṭhiyā.

30. Davānācārūpaghātamicchāājīvameva ca
Pabbājanīyakammamhi atirekapadā ime.

31. Alābhāvaṇṇā dve paɱca dve paɱcakāti nāmakā
Paṭisāraṇīyakammamhi atirekapadā ime.

32. Tajjanīyaɱ niyassaɱ ca duve kammāpi sādisā
Pabbājaɱ paṭisārīnaɱ atthi padātirittatā.

33. Tayo ukkhepanā kammā sādisā te vibhattito
Tajjanīyanayenāpi sesaɱ kammaɱ vijāniyā'ti.

Kammakkhandhako niṭṭhito.

[BJT Page 158]

Pārivāsikakkhandhako

1. Pārivāsikavattaɱ

1. [page 031] tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena pārivāsikā bhikkhū sādiyanti pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāraɱ seyyābhihāraɱ pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti ''kathaɱ hi nāma pārivāsikā bhikkhū sādiyissanti pakatattanānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikamma''nti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

2. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ pannipātāpetvā bhikkhū paṭipucchi: ''saccaɱ kira bhikkhave pārivāsikā bhikkhū sādiyanti pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikamma''nti. 'Sacacaɱ bhagavā'.

3. Vigarahi buddho bhagavā: ananucchavikaɱ moghapurisa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ. Kathaɱ hi nāma bhikkhave pārivāsikā bhikkhū sādiyissati pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāraɱ seyyābhihāraɱ pādodakaɱ pāpapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ.
Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya,
Athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekakaccānaɱ aññathattāyāti. Atha kho bhagavā parivāsikānaɱ bhikkhūnaɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi:

4. ''Na bhikkhave pārivāsikena bhikkhūnā sādiyitabbaɱ pakattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ. Yo sādiyeyya, āpatti dukkaṭassa.

5. Anājānāmi bhikkhave pārivāsikānaɱ bhikkhūnaɱ mithu yathābuḍḍhaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ. ''

[BJT Page 160]

6. Anujānāmi bhikkhave pārivāsikānaɱ bhikkhūnaɱ pañca yathābuḍḍhaɱ: uposathaɱ, pavāraṇaɱ, vassikasāṭikaɱ, onojanaɱ, bhattaɱ.

7. Tena hi bhikkhave pārivāsikānaɱ bhikkhūnaɱ vattaɱ paññāpessāmi yathā. Pārivāsikehi bhikkhūhi [page 032] vattitabbaɱ. Pārivāsikena bhikkhave bhikkhunā sammā vattitabbaɱ. Tatrāyaɱ sammā vattanā:

8. Na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na bhikkhunovādakasammati sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṅghena parivāso dinno hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaɱ na garihitabbaɱ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaɱ kātabbaɱ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaɱ.

9. Na bhikkhave pārivāsikena bhikkhunā pakatattassa bhikkhuno purato gantabbaɱ, na purato nisīditabbaɱ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo, tena ca so sāditabbo.

10. Na bhikkhave pārivāsikena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaɱ samāditabbaɱ, na piṇḍapātikaṅgaɱ samāditabbaɱ, na ca tappaccayā piṇḍapāto nīharāpetabbo 'mā maɱ janiɱsū'ti.

11. Pārivāsikena bhikkhave bhikkhunā āgantukena ārocetabbaɱ, āgantukassa ārocetabbaɱ, uposathe ārocetabbaɱ, pavāraṇāya ārocetabbaɱ, sace gilāno hoti dūtenapi ārocetabbaɱ.

12. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

[BJT Page 162]

13. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

14. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

15. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena, aññatra antarāyā.

16. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā
Sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā, na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena, [page 033] aññatra antarāyā.

[BJT Page 164]

17. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena, aññatra antarāyā.

18. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā
Sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaɱvāsakā, yaɱ jaññā sakkomi ajjeva gattunti.

19. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti.

20. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti.

[BJT Page 166]

21. Na bhikkhave pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Pakatattaɱ bhikkhuɱ disvā āsanā vuṭṭhātabbaɱ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiɱ ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave pārivāsikena bhikkhunā pārivāsikena buḍḍhatarena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave pārivāsikena bhikkhunā mūlāya paṭikassanārahena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave pārivāsikena bhikkhunā mānattārahena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave pārivāsikena bhikkhunā mānattacārikena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave pārivāsikena bhikkhunā abbhānārahena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

22. Pārivāsikacatuttho ce bhikkhave parivāsaɱ dadeyya: mūlāya paṭikasseyya, mānattaɱ dadeyya, tabbīso abbheyya, akammaɱ. Na ca karaṇīyanti.

Catunavuti pārivāsikavattaɱ niṭṭhitaɱ.

23. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā upāli bhagavantaɱ etadavoca: ''kati nu kho bhante pārivāsikassa bhikkhuno ratticchedā?''Ti. ''Tayo kho upāli pārivāsikassa bhikkhuno [page 034] ratticchedā: sahavāso, vippavāso, anārocanā. Ime kho upāli tayo pārivāsikassa bhikkhuno ratticchedā''ti.

24. Tena kho pana samayena sāvatthiyā mahābhikkhusaṅgho sannipatito hoti. Na sakkonti pāravāsikā bhikkhū parivāsaɱ sodhetuɱ. Bhagavato etamatthaɱ ārocesuɱ.
[BJT Page 168]

25. ''Anujānāmi bhikkhave parivāsaɱ nikkhipituɱ. Evañca pana bhikkhave nikkhipitabbo: tena pārivāsikena bhikkhunā ekaɱ bhikkhuɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''parivāsaɱ nikkhipāmīti'' nikkhitto hoti parivāso. ''Vattaɱ nikkhipāmīti'' nikkhitto hoti parivāso''ti.

26. Tena kho pana samayena sāvatthiyā bhikkhū tahaɱ tahaɱ pakkamiɱsu. Na sakkonti pārivāsikā bhikkhū parivāsaɱ sodhetuɱ. Bhagavato etamatthaɱ ārocesuɱ.

27. ''Anujānāmi bhikkhave parivāsaɱ samādiyituɱ. Evañca pana bhikkhave samāditabbo: tena pārivāsikena bhikkhunā ekaɱ bhikkhuɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo: 'parivāsaɱ samādiyāmī'ti. Samādinno hoti parivāso 'vattaɱ samādiyāmī'ti. Samādinno hoti parivāso'ti.

Pārivāsikavattaɱ niṭṭhitaɱ.

2. Mūlāya paṭikassanārahavattaɱ

1. Tena kho pana samayena mūlāya paṭikassanārahā bhikkhū sādiyanti: pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāraɱ seyyābhihāraɱ pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti ''kathaɱ hi nāma mūlāya paṭikassanārahā bhikkhū sādiyissanti pakatattanānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikamma''nti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

2. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: ''saccaɱ kira bhikkhave mūlāya paṭikassanārahā bhikkhū sādiyanti pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikamma''nti. 'Sacacaɱ bhagavā'.

3. Vigarahi buddho bhagavā: ananucchavikaɱ moghapurisa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ. Kathaɱ hi nāma bhikkhave mūlāya paṭikassanārahā bhikkhū sādiyissati pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāraɱ seyyābhihāraɱ pādodakaɱ pāpapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ.
Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya,
Athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

[BJT Page 170]

4. ''Na bhikkhave mūlāya paṭikassanārahena bhikkhūnā sāditabbaɱ
Pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāraɱ seyyābhihāraɱ pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ. Yo sādiyeyya, āpatti dukkaṭassa.

5. Anājānāmi bhikkhave mūlāya paṭikassanārahānaɱ bhikkhūnaɱ
Mithu yathābuḍḍhaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāraɱ seyyābhihāraɱ pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ.

6. Anujānāmi bhikkhave mūlāya paṭikassanārahānaɱ bhikkhūnaɱ
Pañca yathābuḍḍhaɱ: uposathaɱ, pavāraṇaɱ, vassikasāṭikaɱ, onojanaɱ, bhattaɱ.

7. Tena hi bhikkhave mūlāya paṭikassanārahānaɱ bhikkhūnaɱ vattaɱ paññāpessāmi yathā mūlāya paṭikassanārahehi bhikkhūhi vattitabbaɱ. Mūlāya paṭikassanārahena bhikkhave bhikkhunā sammā vattitabbaɱ. Tatrāyaɱ sammā vattanā:

8. Na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā mūlāya paṭikassanāraho kato hoti saṅghena, sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaɱ na garahitabbaɱ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaɱ kātabbaɱ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaɱ.

9. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattassa
Bhikkhuno purato gantabbaɱ, na purato nisīditabbaɱ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo, tena ca so sāditabbo.

10. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaɱ samādiyitabbaɱ, na piṇḍapāpikaṅgaɱ samādiyitabbaɱ, na ca tappaccayā piṇḍapāto nīharāpetabbo 'mā maɱ jāniɱsū'ti.

[BJT Page 172]

11. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra pakatattena, aññatra antarāyā.

12. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā.
Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

13. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā
Āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave
Mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

14. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā
Āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā
Āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena, aññatra antarāyā.

15. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena, aññatra
Antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā
Anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena, aññatra antarāyā.

16. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena, aññatra antarāyā.

17. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti.

18. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti.

[BJT Page 174]

19. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaɱvāsakā,

Yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāyapaṭikasasnārahena bhikkhunā sabhikkhukā
Āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti.

20. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattena
Bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Pakatattaɱ bhikkhuɱ disvā āsanā vuṭṭhātabbaɱ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiɱ ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante [page 035] caṅkame caṅkamitabbaɱ.

Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pārivāsikena bhikkhunā saddhiɱ ekacchanne āvāse
Vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave mūlāyapaṭikassanārahena bhikkhunā mūlāya paṭikassanārahena buḍḍhatarena
Bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave mūlāyapaṭikassārahena bhikkhunā mānattārahena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave mūlāyapaṭikassanārahena bhikkhunā mānattacārikena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave mūlāyapaṭikassanārahena bhikkhunā abbhānārahena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

21. Mūlāya paṭikassanārahacatuttho ce bhikkhave parivāsaɱ dadeyya: mūlāya paṭikasseyya, mānattaɱ dadeyya, tabbīso abbheyya,
Akammaɱ. Na ca karaṇīyanti.

Mūlāya paṭikassanārahavattaɱ niṭṭhitaɱ.
[BJT Page 176]

2. Mānattārahavattaɱ

1. Tena kho pana samayena mānattārahā bhikkhū sādiyanti: pakattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāraɱ seyyābhihāraɱ pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti ''kathaɱ hi nāma mānattārahā bhikkhū sādiyissanti pakattanānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāraɱ seyyābhihāraɱ pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikamma''nti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

2. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ pannipātāpetvā bhikkhū paṭipucchi: ''saccaɱ kira bhikkhave mānattārahā bhikkhū sādiyanti pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikamma''nti. 'Sacacaɱ bhagavā'.

3. Vigarahi buddho bhagavā: ananucchavikaɱ moghapurisa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ. Kathaɱ hi nāma bhikkhave mānattārahā bhikkhū sādiyissati pakattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāraɱ seyyābhihāraɱ pādodakaɱ pāpapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ.
Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya,
Athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi:

4. Na bhikkhave mānattārahena bhikkhūnā sādiyitabbaɱ pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ. Yo sādiyeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave mānattarahānaɱ bhikkhūnaɱ mithu yathābuḍḍhaɱ abhivādanaɱ, paccuṭṭhānaɱ, añjalikammaɱ, sāmīcikammaɱ, āsanābhihāraɱ, seyyābhihāraɱ, pādodakaɱ, pādapīṭhaɱ, pādakaṭhalikaɱ, pattacīvara paṭiggahaṇaɱ, nahāne piṭṭhiparikammaɱ.
5. Anujānāmi bhikkhave mānattārahānaɱ bhikkhūnaɱ
Pañca yathābuḍḍhaɱ uposathaɱ, pavāraṇaɱ, vassikasāṭikaɱ, onojanaɱ, bhattaɱ.

6. Tena hi bhikkhave mānattārahānaɱ bhikkhūnaɱ vattaɱ paññāpessāmi, yathā mānattārahehi bhikkhūhi vattitabbaɱ mānattārahena bhikkhave bhikkhunā sammā vattitabbaɱ, tatrāyaɱ sammā vattanā:

7. Na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na bhikkhunovādakasammati sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā mānattāraho kato hoti saṅghena, sā āpatti na
Āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaɱ na garahitabbaɱ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaɱ kātabbaɱ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaɱ. Na bhikkhave mānattārahena bhikkhunā pakatattassa bhikkhuno purato gantabbaɱ, na purato nisīditabbaɱ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto, so tassa padātabbo, tena ca so sāditabbo.

8. Na bhikkhave mānattārahena bhikkhunā pakatattassa bhikkhuno1 puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaɱ samādiyitabbaɱ, na piṇḍapātikaṅgaɱ samādiyitabbaɱ, na tappaccayā piṇḍapāto nīharāpetabbo 'mā maɱ jāniɱsū'ti.

1. Pakatattena bhikkhunā. Katthaci.

[BJT Page 178]

9. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā
Abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra pakatattena, aññatra antarāyā.

10. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

11. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahehana bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

12. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena, aññatra antarāyā.

13. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena, aññatra antarāyā.

14. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā
Anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena, aññatra antarāyā.

15. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti.

16. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti.

17. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti.

[BJT Page 180]

18. Na bhikkhave mānattārahena bhikkhunā pakatattena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Pakatattaɱ bhikkhuɱ disvā āsanā vuṭṭhātabbaɱ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiɱ ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

19. Na bhikkhave mānattārahena bhikkhunā pārivāsikena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave mānattārahena bhikkhunā mānattārahena buḍḍhatarena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave mānattārahena bhikkhunā mūlāyapaṭikassanārahena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave mānattārahena bhikkhunā mānattacārikena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave mānattārahena bhikkhunā abbhānārahena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

20. Mānattārahacatuttho ce bhikkhave parivāsaɱ dadeyya:
Mūlāya paṭikasseyya, mānattaɱ dadeyya, tabbīso abbheyya,
Akammaɱ. Na ca karaṇīyanti.

Mānattārahavattaɱ niṭṭhitaɱ.

4. Mānattacārikavattaɱ

1. Tena kho pana samayena mānattacārikā bhikkhū sādiyanti
Pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāraɱ seyyābhihāraɱ pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti ''kathaɱ hi nāma mānattacārikā bhikkhū sādiyissanti pakattanānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikamma''nti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

[BJT Page 182]

2. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: ''saccaɱ kira bhikkhave mānattacārikā bhikkhū sādiyanti pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikamma''nti. ''Sacacaɱ bhagavā''. Vigarahi buddho bhagavā: kathaɱ hi nāma bhikkhave mānattacārikā bhikkhū sādiyissati pakattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāraɱ seyyābhihāraɱ pādodakaɱ pāpapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ?
Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā mānatthacārike bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi:

3. Na bhikkhave mānattacārikena bhikkhūnā sādiyitabbaɱ pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ. Yo sādiyeyya, āpatti dukkaṭassa.

4. Anujānāmi bhikkhave mānattacārikānaɱ bhikkhūnaɱ mithu yathābuḍḍhaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ.

5. Anujānāmi bhikkhave mānattacārinaɱ bhikkhūnaɱ pañca yathābuḍḍhaɱ: uposathaɱ, pavāraṇaɱ, vassikasāṭikaɱ, onojanaɱ, bhattaɱ.

6. Tena hi bhikkhave mānattacārikānaɱ bhikkhūnaɱ vattaɱ paññāpessāmi yathā mānattacārikehi bhikkhūhi vattitabbaɱ.

7. Mānattacārikena bhikkhave bhikkhunā sammā vattitabbaɱ. Tatrāyaɱ sammā vattanā: na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na bhikkhunovādakasammati sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṅghena mānattaɱ dinnaɱ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaɱ na garahitabbaɱ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaɱ kātabbaɱ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaɱ.

8. Na bhikkhave mānattacārikena bhikkhunā pakatattassa bhikkhuno purato gantabbaɱ, na purato nisīditabbaɱ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo, tena ca so sāditabbo.

9. Na bhikkhave mānattacārikena bhikkhunā pakatattassa bhikkhuno puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaɱ samādātabbaɱ, na piṇḍapāpikaṅgaɱ samādātabbaɱ, na ca tappaccayā piṇḍapāto nīharāpetabbo 'mā maɱ jāniɱsū'ti.

[BJT Page 184]

10. Mānattacārikena bhikkhave bhikkhunā āgantukena ārocetabbaɱ. Āgantukassa ārocetabbaɱ, uposathe ārocetabbaɱ, pavāraṇāya ārocetabbaɱ. Devasikaɱ ārocetabbaɱ. Sace gilāno hoti dūtenapi ārocebbaɱ.

11. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.
Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

12. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.
Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅaghena aññatra antarāyā.

13. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra saṅghena
Aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.
Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

14. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.
Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

15. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.
Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

16. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā [page 036] sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

[BJT Page 186]

17. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti.

18. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti.

19. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti.

20. Na bhikkhave mānattacārikena bhikkhunā pakatattena
Bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Pakatattaɱ bhikkhuɱ disvā āsanā vuṭṭhātabbaɱ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiɱ ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

21. Na bhikkhave mānattacārikena bhikkhunā pārivāsikena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave mānattācārikena bhikkhunā mūlāyapaṭikassanārahena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave mānattacārikena bhikkhunā mānattārahena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave mānattacārikena bhikkhunā mānattacārikena buḍḍhatarena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave mānattācārikena bhikkhunā abbhānārahena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

22. Mānattacārikacatuttho ce bhikkhave parivāsaɱ dadeyya:
Mūlāya paṭikasseyya, mānattaɱ dadeyya, tabbīso abbheyya, akammaɱ. Na ca karaṇīyanti.
[BJT Page 188]

23. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā upāli bhagavantaɱ etadavoca: ''kati nu kho bhante mānattacārikassa bhikkhuno ratticchedā?''Ti. ''Cattāro kho upāli mānattacārikassa
Bhikkhuno ratticchedā: sahavāso, vippavāso, anārocanā ūne gaṇe caraṇanti. Ime kho upāli mānattacārikassa bhikkhuno ratticchedā''ti.

24. Tena kho pana samayena sāvatthiyaɱ mahā bhikkhusaṅgho sannipatito hoti. Na sakkonti mānattacārikā bhikkhū mānattaɱ sodhetuɱ. Bhagavato etamatthaɱ ārocesuɱ.

25. ''Anujānāmi bhikkhave mānattaɱ nikkhipituɱ. Evañca pana bhikkhave nikkhipitabbaɱ: tena mānattacārikena bhikkhunā ekaɱ bhikkhuɱ
Upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'mānattaɱ nikkhipāmī'ti. Nikkhittaɱ hoti mānattaɱ. 'Vattaɱ nikkhipāmī'ti. Nikkhittaɱ hoti mānattaɱ''ti.

26. Tena kho pana samayena sāvatthiyā bhikkhū tahaɱ tahaɱ pakkamiɱsu. Na sakkonti mānattacārikā bhikkhū mānattaɱ sodhetuɱ. Bhagavato etamatthaɱ ārocesuɱ.
''Anujānāmi bhikkhave mānattaɱ samādiyituɱ. Evañca pana bhikkhave samādātabbaɱ: tena mānattacārikena bhikkhunā ekaɱ bhikkhuɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo: 'mānattaɱ samādiyāmī'ti. Samādinnaɱ hoti mānattaɱ. 'Vattaɱ samadiyāmī'ti. Samādinnaɱ hoti mānatta'nti.

Mānattacārikavattaɱ niṭṭhitaɱ.

5. Abbhānārahavattaɱ

1. Tena kho pana samayena abbhānārahā bhikkhū sādiyanti pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāraɱ seyyābhihāraɱ pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma abbhānārahā bhikkhū sādiyissanti pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammanti.

[BJT Page 190]

2. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: ''saccaɱ kira bhikkhave abbhānārahā bhikkhū sādiyanti pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikamma''nti? ''Saccaɱ bhagavā''. Vigarahi buddho bhagavā: ''kathaɱ hi nāma bhikkhave abbhānārahā bhikkhū sādiyissanti pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyābhihāro pādodakaɱ pādapīṭhaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ.
Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā abbhānārahānaɱ bhikkhūnaɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi:

3. Na bhikkhave abbhānārahena bhikkhunā sāditabbaɱ pakatattānaɱ bhikkhūnaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyabhihāro padodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ. Yo sādiyeyya, āpatti dukkaṭassa.

4. Anujānāmi bhikkhave abbhānārahānaɱ bhikkhūnaɱ mithu yathābuḍḍhaɱ
Abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ āsanābhihāro seyyabhihāro padodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ pattacīvarapaṭiggahaṇaɱ nahāne piṭṭhiparikammaɱ.

5. Anujānāmi bhikkhave abbhānārahānaɱ bhikkhūnaɱ pañca yathābuḍḍhaɱ: uposathaɱ pavāraṇaɱ vassikasāṭikaɱ onojanaɱ bhattaɱ.

6. Tena hi bhikkhave abbhānārahānaɱ bhikkhūnaɱ vattaɱ paññāpessāmi yathā abbhānārahehi bhikkhūhi vattitabbaɱ.

7. Abbhānārahena bhikkhave bhikkhunā sammā vattitabbaɱ. Tatrāyaɱ sammāvattanā: na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na bhikkhunovādakasammati sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā abbhānāraho kato hoti saṅghena, sā āpatti na
Āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaɱ na garahitabbaɱ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaɱ kātabbaɱ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaɱ.

8. Na bhikkhave abbhānārahena bhikkhunā pakatattassa bhikkhuno purato gantabbaɱ, na purato nisīditabbaɱ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo, tena ca so sāditabbo.

9. Na bhikkhave abbhānārahena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaɱ samāditabbaɱ, na piṇḍapāpikaṅgaɱ samāditabbaɱ, na ca tappaccayā piṇḍapāto nīharāpetabbo 'mā maɱ jāniɱsū'ti.

[BJT Page 192]

10. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā [page 037] sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra pakatattena, aññatra antarāyā.

Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā.
Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave ababhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena, aññatra antarāyā.

Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena, aññatra antarāyā.

Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā
Anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū
Nānāsaɱvāsakā aññatra pakatattena aññatra pakatattena, aññatra
Antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra pakatattena, aññatra antarāyā.

11. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti.

Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti.

Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti.

12. Na bhikkhave abbhānārahena bhikkhunā pakatattena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Pakatattaɱ bhikkhuɱ disvā āsanā vuṭṭhātabbaɱ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiɱ ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

13. Na bhikkhave abbhānārahena bhikkhunā pārivāsikena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave abbhānārahena bhikkhunā mūlāyapaṭikassanārahena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave abbhānārahena bhikkhunā mānattārahena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave abbhānārahena bhikkhunā mānattacārikena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ. Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

Na bhikkhave abbhānārahena bhikkhunā abbhānārahena buḍḍhatarena bhikkhunā saddhiɱ ekacchanne āvāse vatthabbaɱ. Na ekacchanne anāvāse vatthabbaɱ. Na ekacchanne āvāse vā anāvāse vā vatthabbaɱ.Na ekāsane nisīditabbaɱ. Na nīce āsane nisinne ucce āsane nisīditabbaɱ. Na chamāya nisinne āsane nisīditabbaɱ. Na ekacaṅkame caṅkamitabbaɱ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaɱ. Na chamāya caṅkamante caṅkame caṅkamitabbaɱ.

14. Abbhānārahacatuttho ce bhikkhave parivāsaɱ dadeyya:
Mūlāya paṭikasseyya, mānattaɱ dadeyya, tabbīso abbheyya,
Akammaɱ. Na ca karaṇīyanti.

Abbhānārahavattaɱ niṭṭhitaɱ.

Pārivāsikakkhandhako niṭṭhito dutiyo.

[BJT Page 194]

Imasmiɱ khandhake vatthu pañca.

Tassuddānaɱ:

1. Pārivāsikā sādiyanti pakatattāna bhikkhunaɱ,
Abhivādanaɱ paccuṭṭhānaɱ añjaliñca sāmīciyaɱ.

2. Āsanaɱ seyyābhihāraɱ pādodakaɱ pādapīṭhaɱ,
Pādakaṭhalikaɱ pattacīvarapaṭiggāhaṇaɱ,
Nahāne piṭṭhiparikammaɱ ujjhāyanti ca pesalā.

3. Dukkaṭaɱ sādiyantassa mithu pañca yathābuḍḍhaɱ,
Uposathaɱ pavāraṇaɱ vassikonojabhojanaɱ.

4. Sammā ca vattanā tattha pakatattena gacchare,
Yo ca hoti pariyanto na pure pacchā samaṇena.

5. Araññaɱ piṇḍanīhāro āgantuke uposathe,
Pavāraṇā ca dūtena gantabbo ca sabhikkhuko.

6. Ekacchanne na vatthabbaɱ na chamāyaɱ nisajjite,
Āsane nīce caṅkame chamāyaɱ caṅkamena ca.

7. Buḍḍhatarena akammaɱ ratticchedā ca sodhanā,
Nikkhipanaɱ samādānaɱ ñātabbaɱ pārivāsikaɱ.

8. Mūlāyamānattārahaɱ tathā mānattacārikaɱ,
Abbhānārahakaɱ cāpi sambhedanayato puna.

9. Pārivāsikesu tayo catumānattacārike,
Na samenti ratticchedesu mānattesu ca devasi,
Dve kammā sādisā sesā tayo kammā samā'samāti.

[BJT Page 196]

Samuccayakkhandhakaɱ

1. [page 038] tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī ekaɱ āpattiɱ āpanno hoti sañcetanikaɱ sukkavisaṭṭhiɱ1 apaṭicchannaɱ. So bhikkhūnaɱ ārocesi: ''ahaɱ āvuso ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. Kathaɱ nu kho mayā paṭipajjitabbanti. '' Bhagavato2 etamatthaɱ ārocesuɱ.

2. Tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ detu. Evañca pana bhikkhave dātabbaɱ:

Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo:
''Ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ so' haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yācāmi. Ahaɱ bhante3 ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. Dutiyampi bhante3 saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yācāmi. Ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. Tatiyampi bhante3 saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yācāmī''ti.
3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā [page 039] apaṭicchannāya chārattaɱ mānattaɱ dadeyya, esā ñatti.
''Suṇātu me bhante saṅgho ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

1. Sukkavissaṭṭhiɱ, machasaɱ.
2. Te bhikkhū bhagavato, syā.
3. Sohaɱ bhante, syā. [PTS]

[BJT Page 198]

Dutiyampi etamatthaɱ vadāmi:
''Suṇātu me bhante saṅgho ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
''Suṇātu me bhante saṅgho ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnaɱ saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Apaṭicchannamānattaɱ niṭṭhitaɱ.

Apaṭicchannaabbhānaɱ

1. So ciṇṇamānatto bhikkhūnaɱ ārocesi: ''ahaɱ āvuso ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkivisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So' haɱ ciṇṇamānatto. Kathaɱ nu kho mayā paṭipajjitabbanti?''. Bhagavato etamatthaɱ ārocesuɱ.

''Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ abbhetu. Evañca pana bhikkhave abbhetabbo: tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo:

Ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So'haɱ bhante ciṇṇamānatto saṅghaɱ abbhānaɱ yācāmi. ''

[BJT Page 200]

Ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So'haɱ bhante ciṇṇamānatto dutiyampi bhante saṅghaɱ abbhānaɱ yācāmi.

Ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So'haɱ bhante ciṇṇamānatto tatiyampi bhante saṅghaɱ abbhānaɱ yācāmīti.

3. Vyattena bhikkhunā paṭibalena [page 040] saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto saṅghaɱ abbhānaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ bhikkhuɱ abbheyya. Esā ñatti.

Suṇātu me bhante saṅgho ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto saṅghaɱ abbhānaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto saṅghaɱ abbhānaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

[BJT Page 202]

Tatiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto saṅghaɱ abbhānaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Abbhito saṅghena udāyī bhikkhu. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Apaṭicchannaabbhānaɱ niṭṭhitaɱ.

Ekāhapaṭicchannaparivāso

1. Tena kho pana samayena āyasmā udāyī ekaɱ āpattiɱ āpanno hoti sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ. So bhikkhūnaɱ ārocesi: ''ahaɱ āvuso ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ, kathaɱ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaɱ ārocesuɱ.

2. ''Tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ detu. Evañca pana bhikkhave dātabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaṭicchannāya ekāhaparivāsaɱ yācāmīti. '' Dutiyampi yācitabbo
''Ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaṭicchannāya ekāhaparivāsaɱ yācāmīti. '' Tatiyampi yācitabbo
''Ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaṭicchannāya ekāhaparivāsaɱ yācāmīti. ''

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya erakāhaparivāsaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ dadeyya, esā ñatti.

[BJT Page 204]

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaɱ yācati. Saṅgho udāyissa
Bhikkhuno [page 041] ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaɱ yācati. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaɱ yācati. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinno saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaparivāso. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmīti.

Ekāhapaṭicchannaparivāso niṭṭhito.

Ekāhapaṭipacchannamānattaɱ

1. So parivutthaparivāso bhikkhūnaɱ ārocesi: ''ahaɱ āvuso ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ. So' haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ adāsi. So'haɱ parivutthaparivāso. Kathaɱ nu kho mayā paṭipajjitabbanti. '' Bhagavato etamatthaɱ ārocesuɱ.

2. Tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ detu. Evañca pana bhikkhave dātabbaɱ:

Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaparivāsaɱ adāsi. So'haɱ bhante parivutthaparivāso saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ yācāmī''ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.
[BJT Page 206]

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ [page 042] ekāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaɱ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ dadeyya, esā ñatti.

Suṇātu me bhante saṅgho ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaɱ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ yācati.
Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaɱ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ yācati.
Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaɱ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ yācati.
Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnaɱ saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Ekāhapaṭicchannamānattaɱ niṭṭhitaɱ.

Ekāhapaṭicchannaabbhānaɱ

1. So ciṇṇamānatto bhikkhūnaɱ ārocesi: ''ahaɱ āvuso ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ adāsi. So'haɱ parivutthaparivāso saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ adāsi. So'haɱ ciṇṇamānatto. Kathaɱ nu kho mayā paṭipajjitabibanti'' bhagavato etamatthaɱ ārocesuɱ:

[BJT Page 208]

2. Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ abbhetu. Evaɱ ca pana bhikkhave abbhetabbo:

Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ so'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaparivāsaɱ adāsi. Sohaɱ
Parivutthaparivāso saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ adāsi. So'haɱ bhante ciṇṇamānatto saṅghaɱ abbhānaɱ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaɱ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa [page 043] bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto saṅghaɱ abbhānaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ bhikkhuɱ abbheyya esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaɱ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto saṅghaɱ abbhānaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ abbheti. Yassāyasmato khamati, udāyissa bhikkhuno abbhānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaɱ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto saṅghaɱ abbhānaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ abbheti. Yassāyasmato khamati, udāyissa bhikkhuno abbhānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamattaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ ekāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaɱ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto saṅghaɱ abbhānaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ abbheti. Yassāyasmato khamati, udāyissa bhikkhuno abbhānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Abbhito saṅghena udāyī bhikkhu. Khamati saṅghassa tasmā tuṇhī evametaɱ dhārayāmī''ti.

Ekāhapaṭicchannaabbhānaɱ niṭṭhitaɱ.

[BJT Page 210]

Pañcāhapaṭicchannaparivāso

1. Tena kho pana samayena āyasmā udāyī ekaɱ āpattiɱ āpanno hoti sañcetanikaɱ sukkavisaṭṭhiɱ dvīhapaṭicchannaɱ. Tena kho pana samayena āyasmā udāyī ekaɱ āpattiɱ āpanno hoti sañcetanikaɱ sukkavisaṭṭhiɱ tīhapaṭicchannaɱ. Tena kho pana samayena āyasmā udāyī ekaɱ āpattiɱ āpanno hoti sañcetanikaɱ sukkavisaṭṭhiɱ catūhapaṭicchannaɱ. Tena kho pana samayena āyasmā udāyī ekaɱ āpattiɱ āpanno hoti sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So bhikkhūnaɱ ārocesi: ''ahaɱ āvuso ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. Kathaɱ nu kho mayā paṭipajjitabba''nti. Bhagavato etamatthaɱ ārocesuɱ.

2. Tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ detu. Evañca pana bhikkhave dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yācāmī ti. Dutiyampi yācitabbo tatiyampi yācitabbo.

Ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

3. ''Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ dadeyya, esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yācati. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yācati. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yācati. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinno saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Pañcāhapaṭicchannaparivāso niṭṭhito.

[BJT Page 212]

Pārivāsikamūlāya paṭikassanā

1. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So bhikkhūnaɱ ārocesi. Ahaɱ āvuso ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. Kathaɱ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaɱ ārocesuɱ.

2. Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassatu. Evaɱ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭiccannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya [page 044] mūlāya paṭikassanaɱ yācāmī''ti. Dutiyampi yācitabbo. Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭiccanāya mūlāya paṭikassatu. Evaɱ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicachannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācāmī''ti. Tatiyampi yācitabbo. Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassatu. Evaɱ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

3. ''Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

[BJT Page 214]

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati.
Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati.
Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati.
Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udāyī bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Pārivāsikamūlāya paṭikassanā niṭṭhitā.

Mānattārahamūlāya paṭikassanā

1. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So bhikkhūnaɱ ārocesi: ''ahaɱ āvuso ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. Kathaɱ nu kho mayā paṭipajjitabba''nti. Bhagavato etamatthaɱ ārocesuɱ.
2. Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassatu.

1. Mūlāya, syā.

[BJT Page 216]

Evaɱ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭiccannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ [page 045] āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācāmī''ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

3. ''Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.
Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

[BJT Page 218]

Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udāyī bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Mānattārahamūlāya paṭikassanā niṭṭhitā.

Tikāpattimānattaɱ

1. So parivutthaparivāso bhikkhūnaɱ ārocesi: ahaɱ āvuso ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcahapaṭicchannaɱ so'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso. Kathaɱ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaɱ ārocesuɱ.
2. Tena hi bhikkhave saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ detu. Evaɱ ca pana bhikkhave dātabbaɱ:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannaya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā apattiyā sañcetanikāya sukkavisaṭṭhiyā
Apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācāmīti. Dutiyampi yācitabbo:

Ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannaya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi.
So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācāmīti. Tatiyampi yācitabbo:
Bhikkhave
Ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannaya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi.
So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācāmīti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
3. ''Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa bhikkhuno nissannaɱ āpattīnaɱ [page 046] chārattaɱ mānattaɱ dedeyya. Esā ñatti.

[BJT Page 220]

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati. Saṅgho udāyissa
Bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati. Saṅgho udāyissa
Bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati. Saṅgho udāyissa
Bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnaɱ saṅghena udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Tikāpattimānattaɱ niṭṭhitaɱ.

Mānattacārikamūlāyapaṭikassanā
1. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So bhikkhūnaɱ ārocesi: ahaɱ āvuso ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ so'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. Kathaɱ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaɱ ārocesuɱ.

2. Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaɱ mānattaɱ detu.
Evaɱ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.

[BJT Page 222]

Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So' haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācāmī''ti. ?????????????????? Dutiyampi yācitabbo:
Ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.

Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So' haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācāmī''ti. Tatiyampi yācitabbo:
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
Ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.

Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So' haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
3. ''Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ so saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ
Bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.
Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattā mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ antarā raekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya, esā ñatti.

Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Tassa saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ so saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ so saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Saṅgho udāyissa bhikkhuno udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī, evametaɱ dhārayāmī''ti.

4. Evaɱ ca pana bhikkhave chārattaɱ mānattaɱ dātabbaɱ:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.
Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yācāmīta.

[BJT Page 224]

??????????????? Dutiyampi yācitabbo: evaɱ ca pana bhikkhave chārattaɱ mānattaɱ dātabbaɱ:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yācāmīti.

Tatiyampi yācitabbo: evaɱ ca pana bhikkhave chārattaɱ mānattaɱ dātabbaɱ:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yācāmīti.[Xxxxxxxxxxxxxxxxx]
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yācati.
Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā chārattaɱ mānattaɱ deti yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattassa dānaɱ. So tuṇhassa yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassi. So parivutthaparivāso saṅaghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattassa dānaɱ so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Tatiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa
Bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ dānaɱ. So tuṇhassa yassa nakkhamati so bhāseyya.

[Yyvvvyyvvvyyvvvyyvvvyyvvvyyvvv]suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati. Saṅgho udāyissa
Bhikkhuno nissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa
Bhikkhuno nissannaɱ āpattīnaɱ chārattaɱ mānattaɱ dedeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati. Saṅgho udāyissa
Bhikkhuno nissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.[Xxxxxxxxxxxxx]

Dinnaɱ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ. Khamati saṅghassa. Tasmātuṇhī. Evametaɱ dhārayāmī'ti.

Mānattacārikamūlāyapaṭikassanā niṭṭhitā.

Abbhānārahamūlāyapaṭikassanā
1. So ciṇṇamānatto abbhānāraho antarā ekaɱ āpattiɱ āpajji sañcevatanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ.
So bhikkhūnaɱ ārocesi: ahaɱ āvuso ekaɱ āpattiɱ
Āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ so'haɱ saṅghaɱ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So'haɱ ciṇṇamānatto abbhānāraho
Antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ.
Kathaɱ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaɱ ārocesuɱ.
2. ''Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassitvā chārattaɱ mānattaɱ detu. Evaɱ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.

Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So' haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācāmī''ti. Dutiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaɱ mānattaɱ detu. Evaɱ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.

Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So' haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācāmī''ti. Tatiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaɱ mānattaɱ detu. Evaɱ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.

Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So' haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci saṅgho udāyissa bhikkhuno nissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ so saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ
Bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaɱ
Āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ so saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ
Bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaɱ
Āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ so saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ
Bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaɱ
Āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ so saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ
Bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udāyissa bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ. Khamati saṅghassa. Tasmā tuṇhī, evametaɱ dhārayāmī''ti.

Evaɱ ca pana bhikkhave chārattaɱ mānattaɱ dātabbaɱ:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yācāmīti.

Dutiyampi yācitabbo: evaɱ ca pana bhikkhave chārattaɱ mānattaɱ dātabbaɱ:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yācāmīti.

Tatiyampi yācitabbo: evaɱ ca pana bhikkhave chārattaɱ mānattaɱ dātabbaɱ:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yācāmīti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa
Bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa
Bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassayasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ dānaɱ. So tuṇhassa yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati. Saṅgho udāyissa
Bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Tatiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa
Bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ dānaɱ. So tuṇhassa yassa nakkhamati so bhāseyya.

[Yyvvvyyvvvyyvvvyyvvvyyvvvyyvvvyyvvvyyvvvyvvv]- suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati. Saṅgho udāyissa
Bhikkhuno nissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa
Bhikkhuno nissannaɱ āpattīnaɱ chārattaɱ mānattaɱ dedeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati. Saṅgho udāyissa
Bhikkhuno nissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.[Xxxxxxxxxxxxxxxxxx]

Dinnaɱ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ. Khamati saṅghassa. Tasmātuṇhī. Evametaɱ dhārayāmī'ti.

Abbhānārahamūlāyapaṭikassanā niṭṭhitā.

Mūlāyapaṭikassitassa abbhānaɱ

1. So ciṇṇamānatto bhikkhūnaɱ ārocesi: ahaɱ āvuso ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ so'haɱ saṅghaɱ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So'haɱ [page 047] ciṇṇamānatto.
Kathaɱ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaɱ ārocesuɱ.

[BJT Page 226]

Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ abbhetu. Evaɱ ca pana bhikkhave abbhetabbo. Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo:

''Ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ. Tassa me saɱgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭaṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So'haɱ ciṇṇamānatto abbhānāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So'haɱ bhante ciṇṇamānatto saṅghaɱ abbhānaɱ yācāmī''ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

[BJT Page 228]

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu [page 048] me bhante saṅgho. Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajjī sañcetanikaɱ sukkavisaṭṭhīɱ pañcāhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanno antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannanaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto abbhānāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto saṅghaɱ abbhānaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ bhikkhuɱ abbheyya. Esā ñatti.

[BJT Page 230]

Suṇātu me bhante saṅgho. Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajjī sañcetanikaɱ sukkavisaṭṭhīɱ pañcāhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanno antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannanaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto abbhānāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto saṅghaɱ abbhānaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho.
Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajjī sañcetanikaɱ
Sukkavisaṭṭhīɱ pañcāhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanno antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannanaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto abbhānāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto saṅghaɱ abbhānaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho. Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajjī sañcetanikaɱ sukkavisaṭṭhīɱ pañcāhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So parivasanno antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannanaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto abbhānāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto saṅghaɱ abbhānaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Abbhito saṅghena udāyī bhikkhu. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Mūlāyapaṭikassita abbhānaɱ.

Pakkhapaṭicchannaparivāso

1. Tena kho pana samayena āyasmā udāyī ekaɱ āpattiɱ āpanno hoti sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So bhikkhūnaɱ ārocesi: ''ahaɱ āvuso ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. Kathannukho mayā paṭipajjitabbanti. '' Bhagavato etamatthaɱ ārocesu: tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ detu. Evaɱ ca pana bhikkhave dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yācāmī'' ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yācati. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsassa dānaɱ. So tuṇhassa. Yassa nakkhamati, so bhāseyya.

[BJT Page 232]

Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yācati. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsassa dānaɱ. So tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yācati. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsassa dānaɱ. So tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinno saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmīti.

Pakkhapaṭicchannaparivāso.

Pakkhapārivāsikamūlāyapaṭikassanaɱ
1. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So bhikkhūnaɱ ārocesi: ahaɱ āvuso ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. Kathaɱ nu kho mayā paṭipajjitabbanti?.

2. Bhagavato etamatthaɱ ārocasuɱ. Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaɱ detu. Evañca pana bhikkhave mūlāya paṭikassitabbo: tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 234]

3. ''Suṇātu me bhante saṅgho:
Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya [page 049] pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yācati.
Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yācati.
Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yācati.
Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udayī bhikkhū antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhi. Evametaɱ dhārayāmī''ti.

Pakkhapārivāsikamūlāyapaṭikassanā niṭṭhitā.

Samodhānaparivāso

1. Evaɱ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. -

[BJT Page 236]

Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācati. Yadi saṅghassa pattakallaɱ saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ dadeyya. Esā ñatti.

3. Suṇātu me bhante saṅgho.
Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho.
Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Tatiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho.
Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
[BJT Page 238]

Dinno saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭiccannāya purimāya āpattiyā samodhānaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.
Samodhānaparivāso niṭṭhito.

Mānattārahamūlāyapaṭikassanādi
1. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So bhikkhūnaɱ ārocesi: ahaɱ āvuso ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So'haɱ parivutthaparivāso antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. Kathaɱ nu kho mayā paṭipajjitabbanti? Bhagavato etamatthaɱ ārocesuɱ.

2. Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ antarā
Ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaɱ detu. Evañca pana bhikkhave mūlāya paṭikassitabbo: tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭiccannāya mūlāya paṭikassanaɱ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

3. ''Suṇātu me bhante saṅgho:
Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yācati.
Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yācati.
Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yācati.
Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udayī bhikkhū antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhi. Evametaɱ dhārayāmī''ti.

[Yyvvvyyvvvyyvvvyyvvvyvvv]evaɱ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. -
Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho.
Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācati. Yadi saṅghassa pattakallaɱ saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho.
Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācati. Saṅgho udāyiɱ
Bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaɱ deti.
Yassāyasmato khamati udāyissa bhikkhuno
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho.
Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācati. Saṅgho udāyiɱ
Bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikkassitvā purimāya āpattiyā samodhānaparivāsaɱ deti.
Yassāyasmato khamati udāyissa bhikkhuno
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Tatiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho.
Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācati. Saṅgho udāyiɱ
Bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaɱ deti.
Yassāyasmato khamati udāyissa bhikkhuno
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.[Xxxxxxxxxx]

Dinno saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭiccannāya purimāya āpattiyā samodhānaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Mānattārahamūlāyapaṭikassanādi niṭṭhito.

[BJT Page 240]

Tikāpattimānattaɱ

1. So parivutthaparivāso bhikkhūnaɱ ārocesi:
Ahaɱ āvuso ekaɱ āpattiɱ
Āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ so'haɱ saṅghaɱ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaṭicchannāya pakkhaparivāsaɱ yāciɱ.
Tassa me saṅgho, ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhahaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhanaparivāsaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So'haɱ parivutthaparivāso.
Kathaɱ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaɱ ārocesuɱ.

Tena [page 050] hi bhikkhave saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ detu. Evaɱ ca pana bhikkhave dātabbaɱ.
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo:
Ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antārā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So'haɱ parivutthaparivāso
Abbhānāraho antarā ekaɱ
Āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho antarā ekissā apattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So'haɱ bhante
Parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācāmīti.
Dutiyampi yācitabbo. Tatiyampi yācitabbo.

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajjī sañcetanikaɱ sukkavisaṭṭhīɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanno antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So parivutthaparivāso
Abbhānāraho antarā ekaɱ āpattiɱ
Āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajjī sañcetanikaɱ sukkavisaṭṭhīɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanno antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So parivutthaparivāso
Abbhānāraho antarā ekaɱ āpattiɱ
Āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ
Yācati. Saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho. Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajjī sañcetanikaɱ sukkavisaṭṭhīɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanno antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So parivutthaparivāso
Abbhānāraho antarā ekaɱ āpattiɱ
Āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ
Yācati. Saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho. Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajjī sañcetanikaɱ sukkavisaṭṭhīɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanno antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So parivutthaparivāso
Abbhānāraho antarā ekaɱ āpattiɱ
Āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaɱ mānattaɱ adāsi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ
Yācati. Saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnaɱ saṅghena udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Tikāpattimānattaɱ niṭṭhitaɱ.

[BJT Page 242]

Mānattacārikamūlāyapaṭikassanādi
1. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So bhikkhūnaɱ ārocesi: ahaɱ āvuso ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ so'haɱ saṅghaɱ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. Kathaɱ nu kho mayā paṭipajjitabbanti? Bhagavato
Etamatthaɱ ārocesuɱ.
Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā sammodhānaparivāsaɱ datvā chārattaɱ mānattaɱ detu.

2. Evaɱ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.

Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So' haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācāmī''ti. Dutiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaɱ mānattaɱ detu. Evaɱ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.

Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So' haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācāmī''ti. Tatiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaɱ mānattaɱ detu. Evaɱ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.

Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So' haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

''Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ so saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ
Bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaɱ
Āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ so saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ
Bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaɱ
Āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ so saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ
Bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaɱ
Āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ so saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ
Bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī, evametaɱ dhārayāmī''ti.

Evaɱ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. -

Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācati. Yadi saṅghassa pattakallaɱ saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho.
Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho.
Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Tatiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho.
Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dinno saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭiccannāya purimāya āpattiyā samodhānaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Evaɱ ca pana bhikkhave chārattaɱ mānattaɱ dātabbaɱ:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ apaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkamisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya chārattaɱ mānattaɱ yācāmīti.

Dutiyampi yācitabbo: evaɱ ca pana bhikkhave chārattaɱ mānattaɱ dātabbaɱ:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ
Sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ yācāmīti.

Tatiyampi yācitabbo: evaɱ ca pana bhikkhave chārattaɱ mānattaɱ dātabbaɱ:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ
Sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā
Ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ yācāmīti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa
Bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa
Bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya
Mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati. Saṅgho udāyissa
Bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa
Bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati. Saṅgho udāyissa
Bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa
Bhikkhuno nissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci.
Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati. Saṅgho udāyissa
Bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnaɱ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ. Khamati saṅghassa. Tasmātuṇhī. Evametaɱ dhārayāmī'ti.
Mānattacārikamūlāyapaṭikassanādayo niṭṭhitā.

Abbhānārahamūlāya paṭikassanādi

1. So ciṇṇamānatto abbhānāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So bhikkhūnaɱ ārocesi: ahaɱ āvuso ekaɱ āpattiɱ
Āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ so'haɱ saṅghaɱ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaɱ adāsi. So'haɱ ciṇṇamānatto abbhānāraho
Antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. Kathaɱ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaɱ ārocesuɱ. Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaɱ datvā chārattaɱ mānattaɱ detu.
Evaɱ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.

Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So' haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yācāmī''ti. Dutiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya paṭikassitvā chārattaɱ mānattaɱ detu. Evaɱ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ.
Tassa me saṅgho antarā ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ
Bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.

Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So' haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ
Āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yācāmī''ti. Tatiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya paṭikassitvā chārattaɱ mānattaɱ detu.
Evaɱ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassi. So'haɱ
Bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.

Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So' haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

''Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ nissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci saṅgho udāyissa bhikkhuno nissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ so saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ
Bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
Paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaɱ
Āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcevatanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ so saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ
Bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
Paṭikassanaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaɱ
Āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ so saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ
Bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Tatiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
Paṭikassanaɱ yācati. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaɱ
Āpattīnaɱ chārattaɱ mānattaɱ adāsi. So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ so saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho udāyiɱ
Bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī, evametaɱ dhārayāmī''ti.

Evaɱ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. -

Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācati. Yadi saṅghassa pattakallaɱ saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho.
Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Tatiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho.
Ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dinno saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭiccannāya purimāya āpattiyā samodhānaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Evaɱ ca pana bhikkhave chārattaɱ mānattaɱ dātabbaɱ:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ yācāmīti.

Dutiyampi yācitabbo: evaɱ ca pana bhikkhave chārattaɱ mānattaɱ dātabbaɱ:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ antarā
Ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ yācāmīti.

Tatiyampi yācitabbo: evaɱ ca pana bhikkhave chārattaɱ mānattaɱ dātabbaɱ:
Tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ
Ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ.
Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ bhante parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ bhante saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ yācāmīti.
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa
Bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa
Bhikkhuno nissannaɱ āpattīnaɱ chārattaɱ mānattaɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati. Saṅgho udāyissa
Bhikkhuno nissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa
Bhikkhuno nissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati. Saṅgho udāyissa
Bhikkhuno nissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho udāyissa
Bhikkhuno nissannaɱ āpattīnaɱ chārattaɱ mānattaɱ dedeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ udāyī bhikkhu ekaɱ
Āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ.
So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji
Sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ.
So saṅghaɱ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaɱ yāci. Taɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yācati. Saṅgho udāyissa
Bhikkhuno nissannaɱ āpattīnaɱ chārattaɱ mānattaɱ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnaɱ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ. Khamati saṅghassa. Tasmātuṇhī. Evametaɱ dhārayāmī'ti.

Abbhānārahamūlāya paṭikassanādayo niṭṭhitā.

[BJT Page 244]

Pakkhapaṭicchannaabbhānaɱ

1. [page 051] so ciṇṇamānatto bhikkhūnaɱ ārocesi: ahaɱ āvuso ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ so'haɱ saṅghaɱ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So'haɱ ciṇṇamānatto
Kathaɱ nu kho mayā paṭipajjitabbanti? Bhagavato etamatthaɱ ārocesuɱ. Tena hi bhikkhave saṅgho udāyiɱ bhikkhuɱ abbhetu.

2. Evaɱ ca pana bhikkhave abbhetabbo: tena bhikkhave udāyinā bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So'haɱ saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So'haɱ parivasanto antarā ekaɱ āpattiyaɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi so'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkhavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So'haɱ parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So'haɱ parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi. So'haɱ mānattaɱ caranto antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhaṭicchannaɱ so'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi.

[BJT Page 246]

''So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So'haɱ saṅghaɱ1 antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ adāsi. So'haɱ2 ciṇṇamānatto abbhānāraho antarā ekaɱ āpattiɱ āpajjiɱ sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So'haɱ saṅghaɱ antarā ekissā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā yāciɱ. Taɱ maɱ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haɱ saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So'haɱ3 saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ yāciɱ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ adāsi. So'haɱ bhante ciṇṇamānatto saṅghaɱ abbhānaɱ yācāmī''ti.

Dutiyampi yācitabbo. Tatiyampi yācitabbo.

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Ayaɱ udāyī bhikkhū ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. -

1. Sohaɱ parivutthaparivāso - machasaɱ.
2. Sohaɱ bhante - machasaɱ.
3. Sohaɱ parivutthaparivāso - machasaɱ.

[BJT Page 248]

Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ anatarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi.

So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ adāsi so ciṇṇamānatto abbhānāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi so saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. -

[BJT Page 250]

Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto saṅghaɱ abbhānaɱ yācati. Yadi saṅghassa pattakallaɱ saṅgho udāyiɱ bhikkhuɱ abbheyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaɱ udāyī bhikkhū ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchanna. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. -

Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ anatarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi.

So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ adāsi so ciṇṇamānatto abbhānāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi so saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. -

Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto saṅghaɱ abbhānaɱ yācati. Saṅgho
Udāyiɱ bhikkhuɱ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho.
Ayaɱ udāyī bhikkhū ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchanna. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. -

Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi.

So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ adāsi so ciṇṇamānatto abbhānāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi so saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. -

Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto saṅghaɱ abbhānaɱ yācati. Saṅgho
Udāyiɱ bhikkhuɱ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho.
Ayaɱ udāyī bhikkhū ekaɱ āpattiɱ āpajji sañcetanikaɱ
Sukkavisaṭṭhiɱ pakkhapaṭicchannaɱ. So saṅghaɱ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaɱ adāsi. So parivasanto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchanna. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. -

Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So parivutthaparivāso mānattāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno tissannaɱ āpattīnaɱ chārattaɱ mānattaɱ adāsi.

So mānattaɱ caranto antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaɱ antarā ekissā āpattiyā samodhānaparivāsaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ adāsi so ciṇṇamānatto abbhānāraho antarā ekaɱ āpattiɱ āpajji sañcetanikaɱ sukkavisaṭṭhiɱ pañcāhapaṭicchannaɱ. So saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaɱ yāci. Saṅgho udāyiɱ bhikkhuɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi so saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ yāci. -

Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaɱ adāsi. So parivutthaparivāso saṅghaɱ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaɱ mānattaɱ adāsi. So ciṇṇamānatto saṅghaɱ abbhānaɱ yācati. Saṅgho
Udāyiɱ bhikkhuɱ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Abbhito saṅghena udāyī bhikkhu. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmīti.
Pakkhapaṭicchannaabbhānaɱ niṭṭhitaɱ.

Sukkavisaṭṭhi samattā.

2. Parivāso

Agghasamodhānaparivāso

1. Tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti. Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā.

[BJT Page 252]

2. So bhikkhūnaɱ ārocesi: ahaɱ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiɱ. Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. Kathaɱ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaɱ ārocesuɱ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaɱ detu. Evaɱ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante sambahulā saṅghādisesā āpattiyo āpajjiɱ. Ekā āpatti ekāhapaṭicchannā
Ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So'haɱ bhante saṅghaɱ tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaɱ yācāmīti. Dutiyampi yācitabbo:
So bhikkhūnaɱ ārocesi: ahaɱ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiɱ. Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. Kathaɱ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaɱ ārocesuɱ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaɱ detu. Evaɱ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante sambahulā saṅghādisesā āpattiyo āpajjiɱ. Ekā āpatti ekāhapaṭicchannā
Ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So'haɱ bhante saṅghaɱ tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaɱ yācāmīti. Tatiyampi yācitabbo:
So bhikkhūnaɱ ārocesi: ahaɱ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiɱ. Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. Kathaɱ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaɱ ārocesuɱ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaɱ detu. Evaɱ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante sambahulā saṅghādisesā āpattiyo āpajjiɱ. Ekā āpatti ekāhapaṭicchannā
Ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So'haɱ bhante saṅghaɱ tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaɱ yācāmīti.

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu sambahulā saṅghādisesā [page 052] āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So saṅghaɱ tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So saṅghaɱ tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaɱ yācati. Saṅgho itthannāmassa bhikkhuno
Tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So saṅghaɱ tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaɱ yācati. Saṅgho itthannāmassa bhikkhuno
Tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So saṅghaɱ tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaɱ yācati. Saṅgho itthannāmassa bhikkhuno
Tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinno saṅghena itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ yā āpatti dāsahapaṭicchannā, tassā agghena samodhānaparivāso. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Agaghasamodhānaparivāso niṭṭhito.

[BJT Page 254]

Cirapaṭicchannaagghasamodhānaparivāso

1. Tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti. Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso āpattiyo tīhapaṭicchannāyo,
Catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo, cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.

2. So bhikkhūnaɱ ārocesi: ahaɱ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiɱ. Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
Kathaɱ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaɱ ārocesuɱ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo tāsaɱ agghena samodhānaparivāsaɱ detu.
Evaɱ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā
Saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante sambahulā saṅghādisesā āpattiyo āpajjiɱ. Ekā āpatti ekāhapaṭicchannā
Dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
So'haɱ bhante saṅghaɱ tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo, tāsaɱ agghena samodhānaparivāsaɱ yācāmīti. Dutiyampi yācitabbo:
So bhikkhūnaɱ ārocesi: ahaɱ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiɱ. Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
Kathaɱ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaɱ ārocesuɱ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo tāsaɱ agghena samodhānaparivāsaɱ detu.
Evaɱ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā
Saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante sambahulā saṅghādisesā āpattiyo āpajjiɱ. Ekā āpatti ekāhapaṭicchannā
Dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
So'haɱ bhante saṅghaɱ tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo, tāsaɱ agghena samodhānaparivāsaɱ yācāmīti. Tatiyampi yācitabbo:
So bhikkhūnaɱ ārocesi: ahaɱ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiɱ. Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
Kathaɱ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaɱ ārocesuɱ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo tāsaɱ agghena samodhānaparivāsaɱ detu.
Evaɱ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā
Saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante sambahulā saṅghādisesā āpattiyo āpajjiɱ. Ekā āpatti ekāhapaṭicchannā
Dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
So'haɱ bhante saṅghaɱ tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo, tāsaɱ agghena samodhānaparivāsaɱ yācāmīti.

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
So saṅghaɱ tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo, tāsaɱ agghena samodhānaparivāsaɱ yācati.
Yadi saṅghassa pattakallaɱ, saṅgho itthannāmassa bhikkhuno
Tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo,
Tassā agghena samodhānaparivāsaɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo. 1
So saṅghaɱ tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo, tāsaɱ agghena samodhānaparivāsaɱ yācati. -

1. Paṭicchannā - sīmu

[BJT Page 256]

Saṅgho itthannāmassa bhikkhuno
Tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo,
Tāsaɱ agghena samodhānaparivāsaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo, tāsaɱ agghena samodhānaparivāsassa dānaɱ, so tuṇhassa yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
So saṅghaɱ tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo, tāsaɱ agghena samodhānaparivāsaɱ yācati.
Saṅgho itthannāmassa bhikkhuno
Tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo,
Tāsaɱ agghena samodhānaparivāsaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo, tāsaɱ agghena samodhānaparivāsassa dānaɱ, so tuṇhassa yassa nakkhamati, so bhāseyya.
Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
So saṅghaɱ tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo, tāsaɱ agghena samodhānaparivāsaɱ yācati.
Saṅgho itthannāmassa bhikkhuno
Tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo,
Tāsaɱ agghena samodhānaparivāsaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo, tāsaɱ agghena samodhānaparivāsassa dānaɱ, so tuṇhassa yassa nakkhamati, so bhāseyya.

Dinno saṅghena itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ yā āpattiyo sabbacirapaṭicchannāyo, tāsaɱ agghena samodhānaparivāso, khamati saṅghassa. Tasmā tuṇhī. Emametaɱ dhārayāmī''ti.

Agghasamodhānaɱ niṭṭhitaɱ.

Dvemāsaparivāso

1. [page 053] tena kho pana samayena aññataro bhikkhu dve saṅghādisesā āpattiyo āpanno hoti dvemāsapaṭicchannāyo. Tassa etadahosi: ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yananūnāhaɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti. So saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi. Tassa parivasantassa lajjidhammo okkami: ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Tassa me etadahosi: ''ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yananūnāhaɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti. So'haɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi. Tassa parivasantassa lajjidhammo okkami: yannūnāhaɱ saṅghaɱ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti.

2. So bhikkhūnaɱ ārocesi: ahaɱ āvuso dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo tassa me etadahosi: ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti so'haɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi. Tassa me parivasantassa lajjidhammo okkami: ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo tassa me etadahosi: ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti.

[BJT Page 258]

So'haɱ saɱghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaɱ saṅghaɱ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti'. Kathaɱ nu kho mayā paṭipajjitabbanti?''

3. Bhagavato etamatthaɱ ārocesuɱ. ''Tena hi bhikkhave saɱgho tassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ detu. Evaɱ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante dve saɱghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaɱ kho dve saɱghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo yannūnāhaɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti. ' So'haɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā dvemāsa paṭicchannāya dvemāsaparivāsaɱ adāsi. Tassa me parivasantassa lajjidhammo okkami: '' 'ahaɱ kho dve saɱghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo' tassa me etadahosi: 'ahaɱ kho dve saɱghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti. ' So'haɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaɱ saṅghaɱ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti'. So'haɱ bhante saṅghaɱ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yācāmī''ti. [page 054] dutiyampi yācitabbo. Tatiyampi yācitabbo.

4. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti. ' So saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo' 'tassa me etadahosi: ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti. So'haɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāciɱ -

[BJT Page 260]

Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaɱ saṅghaɱ itarissāpī āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti'. So saṅghaɱ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yācati yadi saṅghassa pattakallaɱ saṅgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ dadeyya esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti. ' So saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo' 'tassa me etadahosi: ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti. So'haɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi.
Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaɱ saṅghaɱ itarissāpī āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti'. So saṅghaɱ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yācati yadi saṅghassa pattakallaɱ saṅgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsassa dānaɱ. So tuṇhassa yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti. ' So saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo' 'tassa me etadahosi: ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti. So'haɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi.
Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaɱ saṅghaɱ itarissāpī āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti'. So saṅghaɱ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yācati yadi saṅghassa pattakallaɱ saṅgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsassa dānaɱ. So tuṇhassa yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti. ' So saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo' 'tassa me etadahosi: ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti. So'haɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi.
Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaɱ saṅghaɱ itarissāpī āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti'. So saṅghaɱ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yācati yadi saṅghassa pattakallaɱ saṅgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsassa dānaɱ. So tuṇhassa yassa nakkhamati, so bhāseyya.

Dinno saṅghena itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Tena bhikkhave bhikkhunā tadupādāya dvemāsā parivasitabbā.

[BJT Page 262]

Dvemāsaparivasitabbavidhi

1. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Tassa evaɱ hoti: ''ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti''. So saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yācati. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ deti. Tassa parivasantassa lajjidhammo okkamati: 1 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Tassa me etadahosi: ''ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti. '' So'haɱ saṅghaɱ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāciɱ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaɱ saṅghaɱ itirissāpi āpattiyā dvemāsapaṭicchannāya yāceyyanti''. So saṅghaɱ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yācati. Tassa saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ deti. Tena bhikkhave bhikkhunā tadupādāya dvemāsā parivasitabbā.

2. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekaɱ āpattiɱ jānāti. Ekaɱ āpattiɱ na jānāti. So saṅghaɱ yaɱ āpattiɱ jānāti tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yācati. Tassa saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ deti. So parivasanto itarampi āpattiɱ jānāti. Tassa evaɱ hoti: ''ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Ekaɱ āpattiɱ jāniɱ, ekaɱ āpattiɱ na jāniɱ. So'haɱ saṅghaɱ yaɱ āpattiɱ jāniɱ, tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāciɱ. Tassa me saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi. So'haɱ parivasanto itarampi āpattiɱ jānāmi - yannūnāhaɱ saṅghaɱ itarissāpi āpattiyā dvemāsaparivāsaɱ yāceyyanti''. So saṅghaɱ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yācati. Tassa saṅgho [page 055] itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ deti. Tena bhikkhave bhikkhunā tadupādāya dvemāsā parivasitabbā.
3. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekaɱ āpattiɱ sarati. Ekaɱ āpattiɱ nassarati. So saṅghaɱ yaɱ āpattiɱ sarati tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yācati. Tassa saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ deti.
1. Okkami, machasaɱ

[BJT Page 264]

So parivasanto itarampi āpattiɱ sarati. Tassa evaɱ hoti: ''ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Ekaɱ āpattiɱ sariɱ, ekaɱ āpattiɱ nassariɱ. So'haɱ saṅghaɱ yaɱ āpattiɱ sariɱ, tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāciɱ. Tassa me saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi. So'haɱ parivasanto itarampi āpattiɱ sarāmi. Yannūnāhaɱ saṅghaɱ itarissāpi āpattiyā
Dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti''.
So saṅghaɱ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yācati. Tassa saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ deti. Tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā.

4. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekāya āpattiyā nibbematiko.
Ekāya āpattiyā vematiko. So
Saṅghaɱ yāya āpattiyā nibbematiko tassā āpattiyā
Dvemāsapaṭicchannāya dvemāsaparivāsaɱ
Yācati. Tassa saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ deti. So parivasanto itarissāpi āpattiyā nibbematiko hoti.
Tassa evaɱ hoti: ''ahaɱ kho dve
Saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo.
Ekāya āpattiyā vematiko ekāya āpattiyā nibbematiko.
So'haɱ saṅghaɱ yāya āpattiyā nibbematiko tassā āpattiyā
Dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāciɱ. Tassa me saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ adāsi. So'haɱ parivasanto itarissāpi āpattiyā nibbematiko. Yannūnāhaɱ saṅghaɱ itarissāpi āpattiyā
Dvemāsapaṭicchannāya dvemāsaparivāsaɱ yāceyyanti''.
So saṅghaɱ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ yācati. Tassa saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaɱ deti. Tena bhikkhave bhikkhunā tadupādāya dvemāsā parivasitabbā.

5. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekā āpatti jānaɱ paṭicchannā. Ekā āpatti ajānaɱ paṭicchannā. So saṅghaɱ tāsaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ deti. -

[BJT Page 266]

Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo. So evaɱ vadeti: kiɱ ayaɱ āvuso bhikkhu āpanno? Kissāyaɱ bhikkhu parivasatī?Ti.
Te evaɱ vadenti: ayaɱ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Ekā āpatti jānaɱpaṭicchannā, ekā āpatti ajānaɱpaṭicchannā. So saṅghaɱ tāsaɱ āpattīnaɱ dvemāsa paṭicchannānaɱ dvemāsaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ adāsi. Tāyo ayaɱ āvuso bhikkhu āpannā. Tāsānaɱ bhikkhu parivasatīti.

So evaɱ vadeti: ''yāyaɱ āvuso āpatti jānaɱpaṭicchannā, dhammikaɱ tassā āpattiyā parivāsadānaɱ. Dhammattā rūhati. Yā ca khvāyaɱ āvuso āpatti ajānaɱpaṭicchannā adhammikaɱ tassā āpattiyā parivāsadānaɱ. Adhammattā narūhati. Ekissā āvuso āpattiyā bhikkhu mānattāraho''ti.

6. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekā āpatti saramānapaṭicchannā ekā āpatti asaramānapaṭicchannā. So saṅghaɱ tāsaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ deti.

Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaɱ vadeti: kiɱ ayaɱ āvuso bhikkhu āpanno? Kissāyaɱ bhikkhu parivasatī?Ti.
Te evaɱ vadenti: ayaɱ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Ekā āpatti saramānapaṭicchannā. Ekā āpatti asaramānapaṭicchannā. So saṅghaɱ tāsaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ yāci. Tassa saṅgho tāsaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ adāsi. Tāyo ayaɱ āvuso bhikkhu āpanno. Tāsāyaɱ bhikkhu parivasatīti.

So evaɱ vadeti: ''yāyaɱ āvuso āpatti saramānapaṭicchannā dhammikaɱ tassā āpattiyā parivāsadānaɱ. Dhammattā rūhati. Yā ca khvāyaɱ āvuso āpatti assaramānapaṭicchannā adhammikaɱ tassā āpattiyā parivāsadānaɱ. Adhammattā na rūhati. Ekissā āvuso āpattiyā bhikkhu mānattāraho''ti.

[BJT Page 268]

7. Idha pana bhikkhave bhikkhū dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekā āpatti nibbematikapaṭicchannā ekā āpatti vematikapaṭicchannā. So saṅghaɱ tāsaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ deti.

Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaɱ vadeti: kiɱ ayaɱ āvuso bhikkhu āpanno? Kissāyaɱ bhikkhu parivasatī?Ti.
Te evaɱ vadenti: ayaɱ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Ekā āpatti nibbematikapaṭicchannā. Ekā āpatti vemati vematikapaṭicchannā. So saṅghaɱ tāsaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsa parivāsaɱ yāci. Tassa saṅgho tāsaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ adāsi. Tāyo ayaɱ āvuso bhikkhu āpanno. Tāsāyaɱ bhikkhu parivasatīti.

So evaɱ vadeti: yāyaɱ āvuso āpatti nibbematikapaṭicchannā, dhammikaɱ tassā āpattiyā parivāsadānaɱ. Dhammattā rūhati. Yā ca khvāyaɱ āvuso āpatti vematikapaṭicchannā, adhammikaɱ tassā āpattiyā parivāsadānaɱ. Adhammattā na rūhati. Ekissā āvuso āpattiyā bhikkhu mānattāraho'ti.

8. [page 056] tena kho samayena aññataro bhikkhu dve saṅghādisesā āpattiyo āpanno hoti dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. ''Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāceyyanti. ''

So saṅghaɱ divinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāci. Tassa saṅgho dvinnaɱ ''āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ adāsi. Tassa parivasantassa lajjīdhammo okkami: ''ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Tassa me etadahosi: ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāceyyanti. So'haɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāciɱ. Tassa me saṅgho divinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāparivāsaɱ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yāceyyanti''. So bhikkhūnaɱ ārocesi:

[BJT Page 270]

''Ahaɱ kho āvuso dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Tassa me etadahosi: ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāceyyanti. So'haɱ saṅghaɱ divinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāciɱ. Tassa me saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ adāsi. Tassa me parivasantassa lajjidhammo okkami ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyoti. Tassa me etadahosi: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāceyyanti. ' So'haɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāciɱ. Tassa me saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yāceyyanti. '' Kathaɱ nu kho mayā paṭipajjitabbanti.

9. Bhagavato etamatthaɱ ārocesuɱ. Tena hi bhikkhave saṅgho tassa bhikkhuno dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ detu. Evaɱ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāceyyanti. ' So'haɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo'ti. Tassa me etadahosi: ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāceyyanti. ' So'haɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāciɱ. Tassa me saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yāceyyanti. So'haɱ bhante saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yācāmī''ti. Dutiyampi [page 057] yācitabbo. Tatiyampi yācitabbo.

[BJT Page 272]

10. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāceyyanti'. So saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāci. Tassa saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāpasapaṭicchannāyo'ti. Tassa me etadahosi: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāceyyanti'. So'haɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāciɱ. Tassa me saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yāceyyanti'. So saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yācati. Yadi saṅghassa pattakallaɱ saṅgho itthannāmassa bhikkhuno dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ dadeyya. Esā ñatti.
Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāceyyanti'. So saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāci. Tassa saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāceyyanti'. So'haɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāciɱ. Tassa me saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yāceyyanti'. So saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yācati.

[BJT Page 274]

Saṅgho itthannāmassa bhikkhuno
Dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāceyyanti'. So saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāci. Tassa saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāceyyanti'. So'haɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāciɱ. Tassa me saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yāceyyanti'. So saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yācati. Saṅgho itthannāmassa bhikkhuno
Dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāceyyanti'. So saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāci. Tassa saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāceyyanti'. So'haɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāciɱ. Tassa me saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yāceyyanti'. So saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yācati. Saṅgho itthannāmassa bhikkhuno
Dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinno saṅghena itthannāmassa bhikkhuno dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Tena bhikkhave bhikkhunā purimaɱ upādāya dve māsā parivasitabbā.

11. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Tassa evaɱ hoti: ''ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāceyya'nti.
So saṅghaɱ dvinnaɱ āpattīnaɱ
Dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yācati.
Tassa saṅgho dvinnaɱ āpattīnaɱ
Dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ deti. Tassa parivasantassa lajjidhammo okkamati: ''ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Tassa me etadahosi: ''ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ
Ekamāsaparivāsaɱ yāceyyanti. '' So'haɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ yāciɱ. Tassa me saṅgho dvinnaɱ
Āpattīnaɱ dvemāsapaṭicchannānaɱ ekamāsaparivāsaɱ adāsi.
Tassa me parivasantassa lajjidhammo okkami: yannūnāhaɱ saṅghaɱ
Dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi
Māsaparivāsaɱ yāceyyanti''. So saṅghaɱ dvinnaɱ āpattīnaɱ
Dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yācati. Tassa
Saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ deti. Tena bhikkhave bhikkhunā purimaɱ upādāya dve māsā parivasitabbā.

12. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekaɱ māsaɱ jānāti. Ekaɱ māsaɱ na jānāti. So saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ yaɱ māsaɱ jānāti taɱ māsaɱ parivāsaɱ yācati. Tassa saṅgho dvinnaɱ āpattīnaɱ
Dvemāsapaṭicchannānaɱ yaɱ māsaɱ jānāti taɱ māsaɱ parivāsaɱ deti.
So parivasanto itarampi māsaɱ jānāti. Tassa evaɱ hoti: ''ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Ekaɱ māsaɱ jāniɱ, ekaɱ māsaɱ na jāniɱ. So'haɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ yaɱ māsaɱ jāniɱ, taɱ māsaɱ parivāsaɱ yāciɱ. -

[BJT Page 276]

Tassa me saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ yaɱ māsaɱ jāniɱ, taɱ māsaɱ parivāsaɱ adāsi. So'haɱ parivasanto itarampi māsaɱ
Jānāmi. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yāceyyanti'. So saṅghaɱ dvinnaɱ āpattīnaɱ
Dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yācati. Tassa saṅgho dvinnaɱ
Āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ deti. Tena
Bhikkhave bhikkhunā purimaɱ upādāya dve māsā parivasitabbā.
13. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekaɱ māsaɱ sarati. Ekaɱ māsaɱ nassarati. So
Saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ yaɱ māsaɱ sarati taɱ māsaɱ parivāsaɱ yācati. Tassa saṅgho dvinnaɱ āpattīnaɱ
Dvemāsapaṭicchannānaɱ yaɱ māsaɱ sarati taɱ māsaɱ parivāsaɱ deti.
So parivasanto itarampi māsaɱ sarati. Tassa evaɱ hoti: 'ahaɱ kho dve
Saṅghādisesā āpattiyo āpajjiɱ dvemāsapaṭicchannāyo. Ekaɱ māsaɱ sariɱ, ekaɱ māsaɱ nassariɱ. So'haɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ yaɱ māsaɱ sariɱ, taɱ māsaɱ parivāsaɱ yāciɱ.
Tassa me saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ yaɱ māsaɱ sariɱ, taɱ māsaɱ parivāsaɱ adāsi. So'haɱ parivasanto itarampi māsaɱ
Sarāmi. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi
Māsaparivāsaɱ yāceyyanti'. So saṅghaɱ dvinnaɱ āpattīnaɱ
Dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yācati. Tassa saṅgho dvinnaɱ
Āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ deti. Tena
Bhikkhave bhikkhunā purimaɱ upādāya dve māsā parivasitabbā.

14. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekaɱ māsaɱ nibbematiko. Ekaɱ māsaɱ vematiko. So saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ yaɱ māsaɱ nibbematiko taɱ māsaɱ parivāsaɱ yācati. Tassa saṅgho dvinnaɱ āpattīnaɱ
Dvemāsapaṭicchannānaɱ yaɱ māsaɱ nibbematiko taɱ māsaɱ parivāsaɱ deti.
So parivasanto itarampi māsaɱ nibbematiko hoti. Tassa evaɱ hoti:
''Ahaɱ kho dve saṅghādisesā āpattiyo āpajjiɱ
Dvemāsapaṭicchannāyo. Ekaɱ māsaɱ nibbematiko,
Ekaɱ māsaɱ vematiko. [page 058] so'haɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ yaɱ māsaɱ nibbematiko, taɱ māsaɱ parivāsaɱ yāciɱ.
Tassa me saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ yaɱ māsaɱ nibbematiko taɱ māsaɱ parivāsaɱ adāsi. So'haɱ parivasanto itarampi māsaɱ nibbematiko. Yannūnāhaɱ saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yāceyyanti. ''-

[BJT Page 278]

So saṅghaɱ dvinnaɱ āpattīnaɱ
Dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ yācati. Tassa saṅgho dvinnaɱ
Āpattīnaɱ dvemāsapaṭicchannānaɱ itarampi māsaparivāsaɱ deti. Tena
Bhikkhave bhikkhunā purimaɱ upādāya dve māsā parivasitabbā.

15. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Eko māso jānapaṭicchanno, eko māso ajānapaṭicchanno. So saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ yācati. Tassa saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ deti. Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaɱ vadeti:

''Kiɱ ayaɱ āvuso bhikkhu āpanno? Kissāyaɱ bhikkhu parivasatī''?Ti. Te evaɱ vadenti: 'ayaɱ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajjī dvemāsapaṭicchannāyo. Eko māso jānapaṭicchanno, eko māso ajānapaṭicchanno. So saṅghaɱ dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ yāci. Tassa saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ adāsi. Tāyo ayaɱ āvuso bhikkhu āpanno tāsāyaɱ bhikkhu parivasatī'ti. So evaɱ vadeti: ''yvāyaɱ āvuso māso jānapaṭicchanno, dhammikaɱ tassa māsassa parivāsadānaɱ. Dhammattā rūhati. Yo ca khvāyaɱ āvuso māso ajānapaṭicchanno, adhammikaɱ tassa māsassa parivāsadānaɱ. Adhammattā na rūhati. Ekassa āvuso māsassa bhikkhu mānattāraho''ti.

16. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Eko māso saramānapaṭicchanno,
Eko māso assaramāna1 paṭicchanno. So saṅghaɱ dvinnaɱ
Āpattīnaɱ dvemāsapaṭicchannānaɱ
Dvemāsaparivāsaɱ yācati. Tassa saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ deti. Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaɱ vadeti:

1. Asaramāno, sīmu. 1.

[BJT Page 280]

''Kiɱ ayaɱ āvuso bhikkhu āpanno? Kissāyaɱ bhikkhu parivasatī''?Ti te evaɱ vadenti: 'ayaɱ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajjī dvemāsapaṭicchannāyo. Eko māso saramānapaṭicchanno,
Eko māso asaramānapaṭicchanno. So saṅghaɱ dvinnaɱ
Āpattīnaɱ dvemāsapaṭicchannānaɱ
Dvemāsaparivāsaɱ yāci. Tassa saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ adāsi. Tāyo ayaɱ āvuso bhikkhu āpanno. Tāsāyaɱ bhikkhu parivasatī'ti. So evaɱ vadeti: ''yvāyaɱ āvuso māso saramānapaṭicchanno dhammikaɱ tassa māsassa parivāsadānaɱ. Dhammattā rūhati.
Yo ca khvāyaɱ āvuso māso asaramānapaṭicchanno,
Adhammikaɱ tassa māsassa parivāsadānaɱ. Adhammattā na rūhati. Ekassa
Āvuso māsassa bhikkhu mānattāraho''ti.

17. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Eko māso nibbematikapaṭicchanno,
Eko māso vematikapaṭicchanno. So saṅghaɱ dvinnaɱ
Āpattīnaɱ dvemāsapaṭicchannānaɱ
Dvemāsaparivāsaɱ yācati. Tassa saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ deti. Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaɱ vadeti:

''Kiɱ ayaɱ āvuso bhikkhu āpanno? Kissāyaɱ bhikkhu parivasatī''?Ti. Te evaɱ vadenti: 'ayaɱ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajjī dvemāsapaṭicchannāyo. Eko māso nibbematikapaṭicchanno,
Eko māso vematikapaṭicchanno. So saṅghaɱ
Dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ
Dvemāsaparivāsaɱ yāci. Tassa saṅgho dvinnaɱ āpattīnaɱ dvemāsapaṭicchannānaɱ dvemāsaparivāsaɱ adāsi. Tāyo ayaɱ āvuso bhikkhu āpanno. Tāsāyaɱ bhikkhu parivasatī'ti. So evaɱ vadeti: ''yvāyaɱ āvuso māso nibbematikapaṭicchanno, dhammikaɱ tassa māsassa parivāsadānaɱ. Dhammattā rūhati.
Yo ca khvāyaɱ āvuso māso vematikapaṭicchanno,
Adhammikaɱ tassa māsassa parivāsadānaɱ. Adhammattā na rūhati. Ekassa
Āvuso māsassa bhikkhu mānattāraho''ti.

(Dvemāsaparivasatabbavidhi niṭṭhitā. )

[BJT Page 282]

Suddhantaparivāso

1. Tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti. So āpattipariyantaɱ na jānāti. Ratti pariyantaɱ na jānāti. Āpattipariyantaɱ nassarati. Rattipariyantaɱ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So bhikkhūnaɱ ārocesi: ahaɱ āvuso sambahulā saṅghādisesā āpattiyo āpajjiɱ. Āpattipariyantaɱ [page 059] na jānāmi. Rattipariyantaɱ na jānāmi. Āpattipariyantaɱ nassarāmi. Rattipariyantaɱ nassarāmi. Āpattipariyante vematiko. Rattipariyante vematiko. Kathannu kho mayā paṭipajjitabbanti? Bhagavato etamatthaɱ ārocesuɱ.

2. Tena hi bhikkhave saṅgho bhikkhuno tāsaɱ āpattīnaɱ suddhantaparivāsaɱ detu. Evañca pana bhikkhave dātabbo: tena bhikkhave saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante sambahulā saṅghādisesā āpattiyo āpajjiɱ. Āpattipariyantaɱ na jānāmi. Rattipariyantaɱ na jānāmi. Āpattipariyante vematiko. Rattipariyante vematiko. So'haɱ bhante saṅghaɱ tāsaɱ āpattīnaɱ suddhantaparivāsaɱ yācāmī''ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho, ayaɱ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Āpattipariyantaɱ na jānāti. Rattipariyantaɱ na jānāti. Āpattipariyantaɱ nassarati. Rattipariyantaɱ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So saṅghaɱ tāsaɱ āpattīnaɱ suddhantaparivāsaɱ yācati. Yadi saṅghassa pattakallaɱ saṅgho itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ suddhantaparivāsaɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho, ayaɱ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Āpattipariyantaɱ na jānāti. Rattipariyantaɱ na jānāti. Āpattipariyantaɱ nassarati. Rattipariyantaɱ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So saṅghaɱ tāsaɱ āpattīnaɱ suddhantaparivāsaɱ yācati. Saṅgho itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ suddhantaparivāsaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ suddhantaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaɱ vadāmi.
Suṇātu me bhante saṅgho, ayaɱ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Āpattipariyantaɱ na jānāti. Rattipariyantaɱ na jānāti. Āpattipariyantaɱ nassarati. Rattipariyantaɱ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So saṅghaɱ tāsaɱ āpattīnaɱ suddhantaparivāsaɱ yācati. Saṅgho itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ suddhantaparivāsaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ suddhantaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaɱ vadāmi.
Suṇātu me bhante saṅgho, ayaɱ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Āpattipariyantaɱ na jānāti. Rattipariyantaɱ na jānāti. Āpattipariyantaɱ nassarati. Rattipariyantaɱ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So saṅghaɱ tāsaɱ āpattīnaɱ suddhantaparivāsaɱ yācati. Saṅgho itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ suddhantaparivāsaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ suddhantaparivāsassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinno saɱghena itthannāmassa bhikkhuno tāsaɱ āpattīnaɱ suddhantaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

[BJT Page 284]

4. Evaɱ ca kho bhikkhave suddhantaparivāso dātabbo. Evaɱ parivāso dātabbo.
5. Kathañca bhikkhave suddhantaparivāso dātabbo?

''Āpattipariyantaɱ na jānāti, rattipariyantaɱ na jānāti. Āpattipariyantaɱ nassarati, rattipariyantaɱ nassarati. Āpattipariyante vematiko, rattipariyante vematiko suddhantaparivāso dātabbo.

''Āpattipariyantaɱ jānāti, rattipariyantaɱ na jānāti. Āpattipariyantaɱ sarati, rattipariyantaɱ nassarati. Āpattipariyante nibbematiko, rattipariyante vematiko suddhantaparivāso dātabbo.

''Āpattipariyantaɱ ekaccaɱ jānāti, ekaccaɱ na jānāti, rattipariyantaɱ na
Jānāti. Āpattipariyantaɱ ekaccaɱ sarati, ekaccaɱ nassarati,
Rattipariyantaɱ nassarati. Āpattipariyante ekacce vematiko, ekacce
Nibbematiko, rattipariyante vematiko suddhantaparivāso dātabbo.

''Āpattipariyantaɱ na jānāti, rattipariyantaɱ ekaccaɱ jānāti ekaccaɱ na jānāti. Āpattipariyantaɱ nassarati, rattipariyantaɱ ekaccaɱ sarati,
Ekaccaɱ nassarati. Āpattipariyante vematiko,
Rattipariyante ekacce vematiko, ekacce nibbematiko. Suddhantaparivāso dātabbo.

''Āpattipariyantaɱ jānāti, rattipariyantaɱ ekaccaɱ jānāti ekaccaɱ na
Jānāti. Āpattipariyantaɱ sarati, rattipariyantaɱ ekaccaɱ sarati,
Ekaccaɱ nassarati. Āpattipariyante nibbematiko,
Rattipariyante ekacce vematiko, ekacce nibbematiko. Suddhantaparivāso dātabbo.

''Āpattipariyantaɱ ekaccaɱ jānāti, ekaccaɱ na jānāti, rattipariyantaɱ ekaccaɱ jānāti. Ekaccaɱ na jānāti. Āpattipariyantaɱ ekaccaɱ sarati, ekaccaɱ nassarati,
Rattipariyantaɱ ekaccaɱ sarati, ekaccaɱ nassarati. Āpattipariyante ekacce
Vematiko, ekacce nibbematiko, rattipariyante ekacce vematiko, ekacce nibbematiko. Suddhantaparivāso dātabbo. '' Evaɱ kho bhikkhave [page 060] suddhantaparivāso dātabbo.

6. Kathañca bhikkhave parivāso dātabbo?

''Āpattipariyantaɱ jānāti, rattipariyantaɱ jānāti. Āpattipariyantaɱ sarati, rattipariyantaɱ sarati. Āpattipariyante nibbematiko, rattipariyante
Nibbematiko. Parivāso dātabbo.

''Āpattipariyantaɱ na jānāti, rattipariyantaɱ jānāti. Āpattipariyantaɱ nassarati, rattipariyantaɱ sarati. Āpattipariyante vematiko, rattipariyante
Nibbematiko. Parivāso dātabbo.

''Āpattipariyantaɱ ekaccaɱ jānāti, ekaccaɱ na jānāti, rattipariyantaɱ
Jānāti. Āpattipariyantaɱ ekaccaɱ sarati, ekaccaɱ nassarati,
Rattipariyantaɱ sarati. Āpattipariyante ekacce vematiko, ekacce
Nibbematiko, rattipariyante nibbematiko. '' Parivāso dātabbo. Evaɱ kho bhikkhave parivāso dātabbo'ti. *

Parivāso niṭṭhito.

*. Machasaɱ. Syā. [PTS.] Potthakesu, na dissati.

[BJT Page 286]

Pārivāsikacattāḷīsakaɱ

1. Tena kho pana samayena aññataro bhikkhu parivasanto vibbhami. So puna paccāgantvā bhikkhū upasampadaɱ yāci. Bhagavato1 etamatthaɱ ārocesuɱ.

2. (1) Idha pana bhikkhave bhikkhu parivasanto vibbhamati. Vibbhantassa bhikkhave parivāso na rūhati. So ce puna upasampajjati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

(2) Idha pana bhikkhave bhikkhu parivasanto sāmaṇero hoti. Sāmaṇerassa bhikkhave parivāso na rūhati. So ce puna upasampajjati,
Tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

3. (3) Idha pana bhikkhave bhikkhu parivasanto ummattako hoti. Ummattakassa bhikkhave parivāso na rūhati. So ce puna anummattako hoti, tassa
Tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

(4) Idha pana bhikkhave bhikkhu parivasanto khittacitto hoti. Khittacittassa bhikkhave [page 061] parivāso na rūhati. So ce puna akkhittacitto hoti,
Tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

(5) Idha pana bhikkhave bhikkhu parivasanto vedanaṭṭo2 hoti. Vedanaṭṭassa bhikkhave parivāso na rūhati. So ce puna avedanaṭṭo hoti,
Tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

4. (6) Idha pana bhikkhave bhikkhu parivasanto āpattiyā adassane ukkhipīyati. 3
Ukkhittakassa bhikkhave parivāso na rūhati. So ce puna
Osārīyati, tassa4 tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

(7) Idha pana bhikkhave bhikkhu parivasanto āpattiyā appaṭikamme ukkhipīyati.
Ukkhittakassa bhikkhave parivāso na rūhati. So ce puna
Osārīyati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

(8) Idha pana bhikkhave bhikkhu parivasanto pāpikāya diṭṭhiyā appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave parivāso na rūhati. So ce puna
Osārīyati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

1. Te bhikkhu bhagavato, syā.
2. Vedanāṭṭo, machasaɱ.
3. Ukkhipiyayati, machasaɱ. Ukkhipiyati, syā. [PTS]
4. Osāriyayati, machasaɱ.

[BJT Page 288]

5. (9) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho vibbhamati.
Vibbhantakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(10) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho sāmaṇerā hoti.
Sāmaṇerassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(11) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho ummattako hoti.
Ummattakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Anummattako hoti, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(12) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho khittacitto hoti.
Khittacittakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Akkhittacitto hoti, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(13) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho vedanaṭṭo hoti.
Vedanaṭṭassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Avedanaṭṭo hoti, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(14) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho āpattiyā adassane ukkhipīyati. Ukkhittakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Osārīyati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(15) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho āpattiyā appaṭikamme ukkhipīyati. Ukkhittakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Osārīyati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(16) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho pāpikāya diṭṭhiyā
Appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna osārīyati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

6. (17) Idha pana bhikkhave bhikkhu mānattāraho vibbhamati.
Vibbhantakassa bhikkhave mānattadānaɱ na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaɱ dātabbaɱ.

(18) Idha pana bhikkhave bhikkhu mānattāraho sāmaṇero hoti.
Sāmaṇerassa bhikkhave mānattadānaɱ na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaɱ dātabbaɱ.

(19) Idha pana bhikkhave bhikkhu mānattāraho ummattako hoti.
Ummattakassa bhikkhave mānattadānaɱ na rūhati. So ce puna
Anummattako hoti, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaɱ dātabbaɱ.

(20) Idha pana bhikkhave bhikkhu mānattāraho khittacitto hoti.
Khittacittakassa bhikkhave mānattadānaɱ na rūhati. So ce puna
Akkhittacitto hoti, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaɱ dātabbaɱ.

(21) Idha pana bhikkhave bhikkhu mānattāraho vedanaṭṭo hoti.
Vedanaṭṭassa bhikkhave mānattadānaɱ na rūhati. So ce puna
Avedanaṭṭo hoti, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaɱ dātabbaɱ.

(22) Idha pana bhikkhave bhikkhu mānattāraho āpattiyā adassane ukkhipīyati.
Ukkhittakassa bhikkhave mānattadānaɱ na rūhati. So ce puna
Osārīyati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaɱ dātabbaɱ.

(23) Idha pana bhikkhave bhikkhu mānattāraho āpattiyā appaṭikamme ukkhipīyati.
Ukkhittakassa bhikkhave mānattadānaɱ na rūhati. So ce puna
Osārīyati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaɱ dātabbaɱ.

(24) Idha pana bhikkhave bhikkhu mānattāraho pāpikāya diṭṭhiyā
Appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave mānattadānaɱ na rūhati. So ce puna osārīyati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaɱ dātabbaɱ.

7. (25) Idha pana bhikkhave bhikkhu mānattaɱ caranto vibbhamati.
Vibbhantakassa bhikkhave mānattacariyā na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaɱ mānattaɱ dinnaɱ. Sudinnaɱ. Yaɱ mānattaɱ ciṇṇaɱ, suciṇṇaɱ, avasesaɱ caritabbaɱ.

[BJT Page 290]

8. (26) Idha pana bhikkhave bhikkhu mānattaɱ caranto sāmaṇero hoti.
Sāmaṇerassa bhikkhave mānattacariyā na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaɱ mānattaɱ dinnaɱ. Sudinnaɱ. Yaɱ mānattaɱ ciṇṇaɱ, suciṇṇaɱ, avasesaɱ caritabbaɱ.

(27) Idha pana bhikkhave bhikkhu mānattaɱ caranto ummattako hoti.
Ummattakassa bhikkhave mānattacariyā na rūhati. So ce puna
Anummattako hoti, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaɱ mānattaɱ dinnaɱ. Sudinnaɱ. Yaɱ mānattaɱ ciṇṇaɱ, suciṇṇaɱ, avasesaɱ caritabbaɱ.

(28) Idha pana bhikkhave bhikkhu mānattaɱ caranto khittacitto hoti.
Khittacittakassa bhikkhave mānattacariyā na rūhati. So ce puna
Akkhittacitto hoti, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaɱ mānattaɱ dinnaɱ. Sudinnaɱ. Yaɱ mānattaɱ ciṇṇaɱ, suciṇṇaɱ, avasesaɱ caritabbaɱ.

(29) Idha pana bhikkhave bhikkhu mānattaɱ caranto vedanaṭṭo hoti.
Vedanaṭṭassa bhikkhave mānattacariyā na rūhati. So ce puna
Avedanaṭṭo hoti, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaɱ mānattaɱ dinnaɱ. Sudinnaɱ. Yaɱ mānattaɱ ciṇṇaɱ, suciṇṇaɱ, avasesaɱ caritabbaɱ.

(30) Idha pana bhikkhave bhikkhu mānattaɱ caranto āpattiyā adassane ukkhipīyati.
Ukkhittakassa bhikkhave mānattacariyā na rūhati. So ce puna
Osārīyati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaɱ mānattaɱ dinnaɱ. Sudinnaɱ. Yaɱ mānattaɱ ciṇṇaɱ, suciṇṇaɱ, avasesaɱ caritabbaɱ.

(31) Idha pana bhikkhave bhikkhu mānattaɱ caranto āpattiyā appaṭikamme ukkhipīyati. Ukkhittakassa bhikkhave mānattacariyā na rūhati. So ce puna
Osārīyati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaɱ mānattaɱ dinnaɱ. Sudinnaɱ. Yaɱ mānattaɱ ciṇṇaɱ, suciṇṇaɱ, avasesaɱ caritabbaɱ.

(32) Idha pana bhikkhave bhikkhu mānattaɱ caranto pāpikāya diṭṭhiyā appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave mānattacariyā na rūhati. So ce puna
Osārīyati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaɱ mānattaɱ dinnaɱ. Sudinnaɱ. Yaɱ mānattaɱ ciṇṇaɱ, suciṇṇaɱ, avasesaɱ caritabbaɱ.

9. (33) Idha pana bhikkhave bhikkhu abbhānāraho vibbhamati.
Vibbhantakassa bhikkhave abbhānaɱ na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaɱ mānattaɱ dinnaɱ. Sudinnaɱ. Yaɱ mānattaɱ ciṇṇaɱ, suciṇṇaɱ, so bhikkhu abbhetabbo.

10. (34) Idha pana bhikkhave bhikkhu abbhānāraho sāmaṇero hoti.
Sāmaṇerassa bhikkhave abbhānaɱ na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaɱ mānattaɱ dinnaɱ. Sudinnaɱ. Yaɱ mānattaɱ ciṇṇaɱ, suciṇṇaɱ. So bhikkhu abbhetabbo.

(35) Idha pana bhikkhave bhikkhu abbhānāraho ummattako hoti.
Ummattakassa bhikkhave abbhānaɱ na rūhati. So ce puna
Anummattako hoti, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaɱ mānattaɱ dinnaɱ. Sudinnaɱ. Yaɱ mānattaɱ ciṇṇaɱ, suciṇṇaɱ. So bhikkhu abbhetabbo.

(36) Idha pana bhikkhave bhikkhu abbhānāraho khittacitto hoti.
Khittacittakassa bhikkhave abbhānaɱ na rūhati. So ce puna
Akkhittacitto hoti, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaɱ mānattaɱ dinnaɱ. Sudinnaɱ. Yaɱ mānattaɱ ciṇṇaɱ, suciṇṇaɱ. So bhikkhu abbhetabbo.

(37) Idha pana bhikkhave bhikkhu abbhānāraho vedanaṭṭo hoti.
Vedanaṭṭassa bhikkhave abbhānaɱ na rūhati. So ce puna
Avedanaṭṭo hoti, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaɱ mānattaɱ dinnaɱ. Sudinnaɱ. Yaɱ mānattaɱ ciṇṇaɱ, suciṇṇaɱ. So bhikkhu abbhetabbo.

(38) Idha pana bhikkhave bhikkhu abbhānāraho āpattiyā adassane ukkhipīyati.
Ukkhittakassa bhikkhave abbhānaɱ na rūhati. So ce puna
Osārīyati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaɱ mānattaɱ dinnaɱ. Sudinnaɱ. Yaɱ mānattaɱ ciṇṇaɱ, suciṇṇaɱ. So bhikkhu abbhetabbo.

(39) Idha pana bhikkhave bhikkhu abbhānāraho āpattiyā appaṭikamme ukkhipīyati.
Ukkhittakassa bhikkhave abbhānaɱ na rūhati. So ce puna
Osārīyati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaɱ mānattaɱ dinnaɱ. Sudinnaɱ. Yaɱ mānattaɱ ciṇṇaɱ, suciṇṇaɱ. So bhikkhu abbhetabbo.

(40) Idha pana bhikkhave bhikkhu abbhānāraho pāpikāya diṭṭhiyā appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave abbhānaɱ na [page 062] rūhati. So ce puna
Osārīyati, tassa tadeva purimaɱ parivāsadānaɱ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaɱ mānattaɱ dinnaɱ. Sudinnaɱ. Yaɱ mānattaɱ ciṇṇaɱ, suciṇṇaɱ. So bhikkhu abbhetabboti.

Pārivāsika cattāḷīsakaɱ samattaɱ.

4. Parivāsa chattiɱsakaɱ

1. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo1, so bhikkhu mūlāya paṭikassitabbo.

2. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo, so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.

1. Parimāṇā appaṭicchannāyo - machasaɱ.

[BJT Page 292]

3. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
4. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Aparimāṇāyo apaṭicchannāyo1 so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
5. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
6. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
7. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi apaṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
8. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
9. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'pi apaṭicchannāyo'pi so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
10. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo
Apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
11. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
12. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo'pi
Apaṭicchannāyo'pi so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
13. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati.
Aparimāṇāyo apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
14. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
15. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
16. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā saṅghādisesā
Āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi apaṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
17. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
18. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
19. Idha pana bhikkhave bhikkhu mānattaɱ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo
Apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
20. Idha pana bhikkhave bhikkhu mānattaɱ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
21. Idha pana bhikkhave bhikkhu mānattaɱ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo'pi
Apaṭicchannāyo'pi so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
22. Idha pana bhikkhave bhikkhu mānattaɱ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati.
Aparimāṇāyo apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
23. Idha pana bhikkhave bhikkhu mānattaɱ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
24. Idha pana bhikkhave bhikkhu mānattaɱ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
25. Idha pana bhikkhave bhikkhu mānattaɱ caranto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi apaṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
26. Idha pana bhikkhave bhikkhu mānattaɱ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
27. Idha pana bhikkhave bhikkhu mānattaɱ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
28. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo
Apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
29. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
30. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo'pi
Apaṭicchannāyo'pi so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
31. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati.
Aparimāṇāyo apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
32. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
33. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
34. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā
Āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi apaṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
35. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
36. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
Chattiɱsakaɱ samattaɱ.

5. Mānattasatakaɱ

1. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. So ce puna upasampanno tā āpattiyo nacchādeti, tassa bhikkhave bhikkhuno mānattaɱ dātabbaɱ.

2. Idha pana bhikkhave bhikkhu [page 063] sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti, tassa bhikkhave bhikkhuno pacchimasmiɱ āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ dātabbaɱ.

3. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti, tassa bhikkhave bhikkhuno purimasmiɱ āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā
Mānattaɱ dātabbaɱ.

1. Aparimāṇā appaṭicchannāyo - machasaɱ.

[BJT Page 294]

4. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti, tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ dātabbaɱ.

5. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi.
So vibbhamitvā puna upasampanno, yā āpattiyo pubbe chādesi, tā āpattiyo pacchā nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiɱ
Āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ dātabbaɱ.

6. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi.
So vibbhamitvā puna upasampanno, yā āpattiyo pubbe chādesi, tā āpattiyo pacchā nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ dātabbaɱ.

7. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi.
So vibbhamitvā puna upasampanno, yā āpattiyo pubbe chādesi, tā āpattiyo pacchā chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchamasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ dātabbaɱ.

8. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi.
So vibbhamitvā puna upasampanno, yā āpattiyo pubbe chādesi, tā āpattiyo pacchā chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ dātabbaɱ.

9. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti, yā āpattiyo na [page 064] jānāti, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā nacchādeti.
Yā āpattiyo pubbe ajānitvā nacchādesi, tā āpattiyo pacchā jānitvā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiɱ
Āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ dātabbaɱ.

[BJT Page 296]

10. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti, yā āpattiyo na jānāti, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā nacchādeti.
Yā āpattiyo pubbe ajānitvā nacchādesi, tā āpattiyo pacchā jānitvā chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ dātabbaɱ.

11. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti, yā āpattiyo na jānāti, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā chādeti.
Yā āpattiyo pubbe ajānitvā nacchādesi, tā āpattiyo pacchā jānitvā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ dātabbaɱ.

12. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti, yā āpattiyo na jānāti, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā chādeti.
Yā āpattiyo pubbe ajānitvā nacchādesi, tā āpattiyo pacchā jānitvā chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ dātabbaɱ.

13. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. Yā āpattiyo
Sarati, tā āpattiyo chādeti, yā āpattiyo nassarati, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi, tā āpattiyo pacchā saritvā nacchādeti.
Yā āpattiyo pubbe asaritvā1 nacchādesi, tā āpattiyo pacchā saritvā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe2 yathāpaṭicchanne parivāsaɱ datvā mānattaɱ dātabbaɱ.

1. Assaritvā - machasaɱ.
2. Purimasmiɱ āpattikkhandhe - machasaɱ.

[BJT Page 298]

14. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. Yā āpattiyo
Sarati, tā āpattiyo chādeti, yā āpattiyo nassarati, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi, tā āpattiyo pacchā saritvā nacchādeti.
Yā āpattiyo pubbe asaritvā nacchādesi, tā āpattiyo pacchā saritvā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ dātabbaɱ.

15. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. Yā āpattiyo
Sarati, tā āpattiyo chādeti, yā āpattiyo nassarati, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi, tā āpattiyo pacchā saritvā chādeti.
Yā āpattiyo pubbe asaritvā nacchādesi, tā āpattiyo pacchā saritvā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ dātabbaɱ.

16. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. Yā āpattiyo
Sarati, tā āpattiyo chādeti, yā āpattiyo nassarati, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi, tā āpattiyo pacchā saritvā chādeti.
Yā āpattiyo pubbe asaritvā nacchādesi, tā āpattiyo pacchā saritvā chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ dātabbaɱ.

17. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattīyo chādeti. Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Tassa bhikkhave bhikkhuno purimasmiɱ āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ dātabbaɱ.

18. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ
Dātabbaɱ.

[BJT Page 300]

19. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ
Dātabbaɱ.

20. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Tassa bhikkhave bhikkhuno pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ
Dātabbaɱ.

21 - 40. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā sāmaṇero hoti. (Yathāpubbe tathā vitthāretabbaɱ) -pe-. (41 -60) Ummattako hoti -pe- (61 - 80) khittacitto hoti -pe- (81 - 100) vedanaṭṭo hoti. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi -pe- ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. -Peekaccā āpattiyo sarati. [page 065] ekaccā āpattiyo nassarati -peekaccāsu āpattīsu nibbematiko ekaccāsu āpattisu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. Yāsu āpattisu vematiko. Tā āpattiyo nacchādeti. So vedanaṭṭo hoti. So puna avedanaṭṭo hutvā yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -peā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchā desi, tā āpattiyo pacchānibbematiko chādeti -pe- yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -peyā āpattiyo pubbe nibbematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Tassa bhikkhave: bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaɱ datvā mānattaɱ dātabbaɱ.

Mānattasatakaɱ niṭṭhitaɱ.

[BJT Page 302]

6. Mūlāyapaṭikassanacatussatakaɱ

1. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti. So bhikkhu mūlāyapaṭikassitabbo.

2. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathā paṭicchannānaɱ cassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.

3. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Paṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.

4. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.

5. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

6. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti [page 066] āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

7. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

[BJT Page 304]

8. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.
9. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti. Yā āpattiyo na jānāti, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo
Pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā
Nacchādeti. Yā āpattiyo pubbe ajānitvā nacchādesi,
Tā āpattiyo pacchā jānitvā nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

10. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti. Yā āpattiyo na jānāti, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo
Pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā
Nacchādeti. Yā āpattiyo pubbe ajānitvā nacchādesi,
Tā āpattiyo pacchā jānitvā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

11. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti. Yā āpattiyo na jānāti, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo
Pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā
Chādeti. Yā āpattiyo pubbe ajānitvā nacchādesi,
Tā āpattiyo pacchā jānitvā nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

12. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti. Yā āpattiyo na jānāti, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo
Pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā
Chādeti. Yā āpattiyo pubbe ajānitvā nacchādesi,
Tā āpattiyo pacchā jānitvā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

[BJT Page 306]

13. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati. Ekaccā āpattiyo nassarati. Yā āpattiyo sarati, tā āpattiyo chādeti. Yā āpattiyo nassarati, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo
Pubbe saritvā chādesi, tā āpattiyo pacchā saritvā
Nacchādeti. Yā āpattiyo pubbe asaritvā nacchādesi,
Tā āpattiyo pacchā saritvā nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

14. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati. Ekaccā āpattiyo nassarati. Yā āpattiyo sarati, tā āpattiyo chādeti. Yā āpattiyo nassarati, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo
Pubbe saritvā chādesi, tā āpattiyo pacchā saritvā
Nacchādeti. Yā āpattiyo pubbe assaritvā nacchādesi,
Tā āpattiyo pacchā saritvā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

15. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati. Ekaccā āpattiyo nassarati. Yā āpattiyo sarati, tā āpattiyo chādeti. Yā āpattiyo nassarati, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo
Pubbe saritvā chādesi, tā āpattiyo pacchā saritvā
Chādeti. Yā āpattiyo pubbe asaritvā nacchādesi,
Tā āpattiyo pacchā saritvā nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

16. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati. Ekaccā āpattiyo nassarati. Yā āpattiyo sarati, tā āpattiyo chādeti. Yā āpattiyo nassarati, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo
Pubbe saritvā chādesi, tā āpattiyo pacchā saritvā
Chādeti. Yā āpattiyo pubbe asaritvā nacchādesi,
Tā āpattiyo pacchā saritvā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

[BJT Page 308]

17. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko. Ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko, tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko
Nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi,
Tā āpattiyo pacchā nibbematiko nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.
18. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko. Ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko, tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko
Nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi,
Tā āpattiyo pacchā nibbematiko chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

19. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko. Ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko, tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko
Chādeti. Yā āpattiyo pubbe vematiko nacchādesi,
Tā āpattiyo pacchā nibbematiko nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

20. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko. Ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko, tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko
Chādeti. Yā āpattiyo pubbe vematiko nacchādesi,
Tā āpattiyo pacchā nibbematiko chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

[BJT Page 310]

(21-40) Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā1 sāmaṇerā hoti. -Pe-. (Yathā heṭṭhā tathā vitthāretabbaɱ. ) (41-60) Ummattako hoti. -Pe- (yathā heṭṭhā tathā vitthāretabbaɱ. ) (61-80) Khittacitto hoti. -Pe-. (Yathā heṭṭhā tathā vitthāretabbaɱ. ) (81-100) Vedanaṭṭo hoti. -Pe-. (Yathā heṭṭhā tathā vitthāretabbaɱ. ) Tassa honti āpattiyo paṭicchannāyopi apaṭicchannāyopi -pe-. (Yathā heṭṭhā tathā vitthāretabbaɱ. ) Ekaccā āpattiyo jānāti, ekaccaɱ āpattiyo na jānāti -pe-. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. -Peekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So vedanaṭṭo hoti. So puna avedanaṭṭo hutvā yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacichādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti. -Peyā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti -pe- yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -peyā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. So bhikkhu mūlāyapapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.
(101-200) Idha pana bhikkhave bhikkhu mānattāraho -pe(antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. ) -Pe-

(201-300. ) Idha pana bhikkhave bhikkhu mānattaɱ caranto -pe(antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. ) -Pe-

(301-400. ) Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati -pe- (mānattāraho ca mānattacārī ca abbhānāraho ca yathā parivāsiko tathā vitthāretabbā. ) Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā sāmaṇero hoti -pe-. Ummattako hoti -pe-. Khittacitto hoti -pe-. Vedanaṭṭo hoti. Tassa honti āpattiyo paṭicchannāyopi apaṭicchannāyopi -peekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti -pe-. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. -Pe- ekaccāsu āpattīsu nibbenamatiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. -

1. Appaṭicchādetvā - machasaɱ, syā.

[BJT Page 312]

Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vedanaṭṭo hoti. So puna avedanaṭṭo hutvā yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -pe-. Yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbamatiko chādeti -pe- yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -pe- yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti, yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti, so bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa [page 067] āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabboti.

Mūlāyapaṭikassanacatussatakaɱ niṭṭhitaɱ.

Parimāṇādi vāraṭṭhakaɱ

1. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā parimāṇā1 apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti. So bhikkhu mūlāya paṭikassitabbo.

2. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā aparimāṇā2 apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathā paṭicchannānaɱ cassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.

3. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā ekanāmā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Paṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.

4. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā nānānāmā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ purimāya āpattiyā samodhānaparivāso dātabbo.

5. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo
Āpajjitvā sabhāgā apaṭicchādetvā vibbhamati
Puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā
Nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

6. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo
Āpajjitvā visabhāgā apaṭicchādetvā vibbhamati
Puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā
Nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

7. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo
Āpajjitvā vavatthitā apaṭicchādetvā vibbhamati
Puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā
Chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

8. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo
Āpajjitvā sambhinnā apaṭicchādetvā vibbhamati
Puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā
Chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaɱ
Purimāya āpattiyā samodhānaparivāso dātabbo.

Parimāṇādi vāraṭṭhakaɱ niṭṭhitaɱ.

1. Parimāṇāyo - syā.
2. Aparimāṇāyo - syā.

[BJT Page 314]

Dve bhikkhuvāra ekādasakaɱ

1. Dve bhikkhū saṅghādisesaɱ āpannā honti. Te saṅghādisese saṅghādisesadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaɱ desāpetabbo. Yathāpaṭicchannañcassa1 parivāsaɱ datvā ubhinnampi mānattaɱ dātabbaɱ.

2. Dve bhikkhū saṅghādisesaɱ āpannā honti. Te saṅghādisese vematikā honti. Eko chādeti, eko nacchādeti, yo chādeti, so
Dukkaṭaɱ desāpetabbo. Yathāpaṭicchannañcassa parivāsaɱ datvā ubhinnampi mānattaɱ dātabbaɱ.

3. Dve bhikkhū saṅghādisesaɱ āpannā honti. Te saṅghādisese missakadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaɱ desāpetabbo. Yathāpaṭicchannañcassa parivāsaɱ datvā ubhinnampi mānattaɱ dātabbaɱ.

4. Dve bhikkhū missakaɱ āpannā honti. Te missake saṅghādisesadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaɱ desāpetabbo. Yathāpaṭicchannañcassa parivāsaɱ datvā ubhinnampi mānattaɱ dātabbaɱ.

5. Dve bhikkhū saṅghādisesaɱ āpannā honti. Te missake missakadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaɱ desāpetabbo. Yathāpaṭicchannañcassa parivāsaɱ datvā ubhinnampi mānattaɱ dātabbaɱ.

6. Dve bhikkhū suddhakaɱ āpannā honti. Te suddhake saṅghādisesadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaɱ desāpetabbo. Ubhopi yathādhammaɱ kārāpetabbā.

7. Dve bhikkhū suddhakaɱ āpannā honti. Te suddhake suddhakadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaɱ desāpetabbo. Ubhopi yathādhammaɱ kārāpetababā.

8. Dve bhikkhū saṅghādisesaɱ āpannā honti. Te saṅghādisese saṅghādisesadiṭṭhino honti. Ekassa hoti ārocessāmīti, ekassa hoti na ārocessāmīti. So paṭhamampi [page 068] yāmaɱ chādeti, dutiyampi yāmaɱ chādeti, tatiyampiyāmaɱ chādeti, uddhaste2 aruṇe channā hoti āpatti. Yo chādeti, so dukkaṭaɱ desāpetabbo. Yathāpaṭicchannañcassa parivāsaɱ datvā ubhinnampi mānattaɱ dātabbaɱ.

1. Yathāpaṭicchannānañcassa - sīmu 1, 2. Yathāpaṭicchannecassa machasaɱ.
2. Uṭṭhite - machasaɱ uddhate [PTS]

[BJT Page 316]

9. Dve bhikkhū saṅghādisesaɱ āpannā honti. Te saṅghādisese saṅghādisesadiṭṭhino honti. Te gacchanti ārocessāmāti. Ekassa antarāmagge makkhadhammo uppajjati na
Ārocessāmīti. So paṭhamampi yāmaɱ chādeti, dutiyampi yāmaɱ chādeti, tatiyampi yāmaɱ chādeti, uddhaste aruṇe channā hoti āpatti. Yo chādeti, so dukkaṭaɱ desāpetabbo. Yathāpaṭicchannañcassa parivāsaɱ datvā ubhinnampi mānattaɱ dātabbaɱ.

10. Dve bhikkhū saṅghādisesaɱ āpannā honti. Te saṅghādisese saṅghādisesadiṭṭhino honti. Te ummattakā honti. Te pacchā anummattakā hutvā eko chādeti, eko nacchādeti. Yo chādeti, so
Dukkaṭaɱ desāpetabbo. Yathāpaṭicchannañcassa parivāsaɱ datvā ubhinnampi mānattaɱ dātabbaɱ.

11. Dve bhikkhū saṅghādisesaɱ āpannā honti. Te pātimokkhe uddissamāne evaɱ vadenti: ''idāneva kho mayaɱ jānāma: ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaɱ uddesaɱ āgacchatī''ti. Te saṅghādisese saṅghādisesadiṭṭhino honti.
Eko chādeti, eko nacchādeti, yo chādeti, so
Dukkaṭaɱ desāpetabbo. Yathāpaṭicchannañcassa parivāsaɱ datvā ubhinnampi mānattaɱ dātabbanti.

Dvebhikkhuvāra ekādasakaɱ niṭṭhitaɱ.

Mūlāyapaṭikassana avisuddhinavakaɱ

1. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, adhammena mānattaɱ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.
[BJT Page 318]

2. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi [page 069] vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, adhammena mānattaɱ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

3. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi
Apaṭicchannāyopi. So saṅghaɱ antarā āpattīnaɱ
Mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, adhammena mānattaɱ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

4. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati aparimāṇāyo apaṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, adhammena mānattaɱ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

5. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, adhammena mānattaɱ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

6. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyopi
Apaṭicchannāyopi. So saṅghaɱ antarā āpattīnaɱ
Mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, adhammena mānattaɱ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

7. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇayopi
Apaṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ
Mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, adhammena mānattaɱ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

8. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. -

[BJT Page 320]

So parivasanto antarā sambahulā saɱghādisesā
Āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
Paṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ
Mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, [page 070] adhammena mānattaɱ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

9. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
Paṭicchannāyopi apaṭicchannāyopi. So saṅghaɱ antarā āpattīnaɱ
Mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, adhammena mānattaɱ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.
Mūlāyapaṭikassana avisuddhinavakaɱ niṭṭhitaɱ.

Mūlāyapaṭikassana visuddhinavakaɱ

1. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, dhammena mānattaɱ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

2. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, dhammena mānattaɱ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

3. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, dhammena mānattaɱ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

4. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati aparimāṇāyo apaṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, dhammena mānattaɱ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

5. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, dhammena mānattaɱ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

6. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyopi
Apaṭicchannāyopi. So saṅghaɱ antarā āpattīnaɱ
Mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, dhammena mānattaɱ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

[BJT Page 322]

7. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
Apaṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ
Mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, dhammena mānattaɱ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

8. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
Paṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ
Mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, dhammena mānattaɱ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

9. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
Paṭicchannāyopi apaṭicchannāyopi. So saṅghaɱ antarā āpattīnaɱ
Mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti, dhammena mānattaɱ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

Mūlāyapaṭikassanavisuddhinavakaɱ niṭṭhitaɱ.

Dutiyamūlāyapaṭikassanavisuddhinavakaɱ

1. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaɱ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. 1

So tasmiɱ bhūmiyaɱ ṭhito purimā2 āpattīnaɱ antarā āpattiyo sarati. Aparā āpattīnaɱ antarā āpattiyo sarati. Tassa evaɱ hoti: ''ahaɱ kho sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaɱ saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yāciɱ. Tassa me saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ adāsi. Sohaɱ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇāyo apaṭicchannāyo. Sohaɱ saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaɱ adāsi. Sohaɱ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇāyo apaṭicchannāyo. Sohaɱ tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarāmi. Aparā āpattīnaɱ antarā āpattiyo sarāmi. Yannūnāhaɱ saṅghaɱ purimā āpattīnaɱ antarā āpattinañca aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassanaɱ yāceyyaɱ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ''ti. -

1. Parimāṇāpaṭicchannāyo - [PTS.]
2. Purimānaɱ - [PTS.]

[BJT Page 324]

So saṅghaɱ purimā āpattīnaɱ antarā āpattīnañca, aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassanaɱ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ. Taɱ saṅgho purimā āpattīnaɱ antarā āpattīnañca aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti. Dhammena mānattaɱ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

2. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaɱ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi.

So tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarati. Aparā āpattīnaɱ antarā āpattiyo sarati. Tassa evaɱ hoti: ''ahaɱ kho sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaɱ saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yāci. Tassa me saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ adāsi. Sohaɱ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇāyo1 paṭicchannāyopi apaṭicchannāyopi. Sohaɱ saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaɱ adāsi. Sohaɱ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇāyo paṭicchannāyo. Sohaɱ tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarāmi. Aparā āpattīnaɱ antarā āpattiyo sarāmi. Yannūnāhaɱ saṅghaɱ purimā2 āpattīnaɱ antarā āpattīnañca aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassanaɱ yāceyyaɱ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ''ti.

So saṅghaɱ purimā āpattīnaɱ antarā āpattīnañca, aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassanaɱ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ. Taɱ saṅgho purimā āpattīnaɱ antarā āpattīnañca aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti. Dhammena mānattaɱ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.
3. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi
Apaṭicchannāyopi. So saṅghaɱ antarā āpattīnaɱ
Mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaɱ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi apaṭicchannāyopi.

So tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarati. Aparā āpattīnaɱ antarā āpattiyo sarati. Tassa evaɱ hoti: ''ahaɱ kho sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaɱ saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yāciɱ. Tassa me saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ adāsi. Sohaɱ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇāyo paṭicchannāyopi apaṭicchannāyopi.
Sohaɱ saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ
Yāciɱ. Taɱ maɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaɱ adāsi. Sohaɱ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇāyo
Paṭicchannāyopi apaṭicchannāyopi.
Sohaɱ tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarāmi. Aparā āpattīnaɱ antarā āpattiyo sarāmi. Yannūnāhaɱ saṅghaɱ purimā āpattīnaɱ antarā āpattinañca aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassanaɱ yāceyyaɱ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ''ti.

So saṅghaɱ purimā āpattīnaɱ antarā āpattīnañca, aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassanaɱ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ. Taɱ saṅgho purimā āpattīnaɱ antarā āpattīnañca aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti. Dhammena mānattaɱ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

1. Parimāṇā - machasaɱ.
2. Pūrimānaɱ - machasaɱ.

[BJT Page 326]

4. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati aparimāṇāyo apaṭicchannāyo.
So saṅghaɱ antarā āpattīnaɱ
Mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati1 adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaɱ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo apaṭicchannāyo.

So tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarati. Aparā āpattīnaɱ antarā āpattiyo sarati. Tassa evaɱ hoti: ''ahaɱ kho sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaɱ saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yāciɱ. Tassa me saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ adāsi. Sohaɱ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ aparimāṇāyo apaṭicchannāyo. Sohaɱ saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaɱ adāsi. Sohaɱ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ aparimāṇāyo apaṭicchannāyo. Sohaɱ tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarāmi. Aparā āpattīnaɱ antarā āpattiyo sarāmi. Yannūnāhaɱ saṅghaɱ purimā āpattīnaɱ antarā āpattinañca aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassanaɱ yāceyyaɱ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ''ti.

So saṅghaɱ purimā āpattīnaɱ antarā āpattīnañca, aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassanaɱ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ. Taɱ saṅgho purimā āpattīnaɱ antarā āpattīnañca aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti. Dhammena mānattaɱ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

5. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaɱ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo.

So tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarati. Aparā āpattīnaɱ antarā āpattiyo sarati. Tassa evaɱ hoti: ''ahaɱ kho sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaɱ saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yāciɱ. Tassa me saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ adāsi. Sohaɱ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ aparimāṇāyo paṭicchannāyo. Sohaɱ saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yāciɱ. Taɱ maɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaɱ adāsi. Sohaɱ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ aparimāṇāyo paṭicchannāyo. Sohaɱ tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarāmi. Aparā āpattīnaɱ antarā āpattiyo sarāmi. Yannūnāhaɱ saṅghaɱ purimā āpattīnaɱ antarā āpattinañca aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassanaɱ yāceyyaɱ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ''ti.

So saṅghaɱ purimā āpattīnaɱ antarā āpattīnañca, aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassanaɱ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ. Taɱ saṅgho purimā āpattīnaɱ antarā āpattīnañca aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti. Dhammena mānattaɱ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

6. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyopi
Apaṭicchannāyopi*. So saṅghaɱ antarā āpattīnaɱ
Mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaɱ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyopi apaṭicchannāyopi.

So tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarati. Aparā āpattīnaɱ antarā āpattiyo sarati. Tassa evaɱ hoti: ''ahaɱ kho sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaɱ saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yāciɱ. Tassa me saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ adāsi. Sohaɱ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ aparimāṇāyo paṭicchannāyopi apaṭicchannāyopi.
Sohaɱ saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ
Yāciɱ. Taɱ maɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaɱ adāsi. Sohaɱ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ
Aparimāṇāyo paṭicchannāyopi apaṭicchannāyopi.
Sohaɱ tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarāmi. Aparā āpattīnaɱ antarā āpattiyo sarāmi. Yannūnāhaɱ saṅghaɱ purimā āpattīnaɱ antarā āpattinañca aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassanaɱ yāceyyaɱ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ''ti.

So saṅghaɱ purimā āpattīnaɱ antarā āpattīnañca, aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassanaɱ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ. Taɱ saṅgho purimā āpattīnaɱ antarā āpattīnañca aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti. Dhammena mānattaɱ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

7. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
Apaṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ
Mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaɱ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi apaṭicchannāyo.

So tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarati. Aparā āpattīnaɱ antarā āpattiyo sarati. Tassa evaɱ hoti: ''ahaɱ kho sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaɱ saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yāciɱ. Tassa me saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ adāsi. Sohaɱ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇāyopi aparimāṇāyopi apaṭicchannāyo.
Sohaɱ saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ
Yāciɱ. Taɱ maɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaɱ adāsi. Sohaɱ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ
Parimāṇāyopi aparimāṇāyopi apaṭicchannāyo.
Sohaɱ tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarāmi. Aparā āpattīnaɱ antarā āpattiyo sarāmi. Yannūnāhaɱ saṅghaɱ purimā āpattīnaɱ antarā āpattinañca aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassanaɱ yāceyyaɱ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ''ti.

So saṅghaɱ purimā āpattīnaɱ antarā āpattīnañca, aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassanaɱ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ. Taɱ saṅgho purimā āpattīnaɱ antarā āpattīnañca aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti. Dhammena mānattaɱ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.
8. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
Paṭicchannāyo. So saṅghaɱ antarā āpattīnaɱ
Mūlāya paṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaɱ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyo.

So tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarati. Aparā āpattīnaɱ antarā āpattiyo sarati. Tassa evaɱ hoti: ''ahaɱ kho sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaɱ saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yāciɱ. Tassa me saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ adāsi. Sohaɱ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇāyopi aparimāṇāyopi paṭicchannāyo.
Sohaɱ saṅghaɱ antarā āpattīnaɱ mūlāya paṭikassanaɱ yāciɱ. -
---------------------------------
* ''Parimāṇāyopi aparimāṇāyopi -peappaṭicchannāyo''-
Itipi dissati - machasaɱ.
1. Paṭikassi - machasaɱ.

[BJT Page 328]

Taɱ maɱ saṅgho antarā āpattīnaɱ mūlāya paṭikassi adhammikena kammena kuppena
Aṭṭhānārahena. Adhammena samodhānaparivāsaɱ adāsi. Sohaɱ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ
Parimāṇāyopi aparimāṇāyopi paṭicchannāyo.
Sohaɱ tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarāmi. Aparā āpattīnaɱ antarā āpattiyo sarāmi. Yannūnāhaɱ saṅghaɱ purimā āpattīnaɱ antarā āpattīnañca aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassanaɱ yāceyyaɱ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ''ti.

So saṅghaɱ purimā āpattīnaɱ antarā āpattīnañca, aparā āpattīnaɱ antarā āpattīnañca mūlāya paṭikassanaɱ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ. Taɱ saṅgho purimā āpattīnaɱ antarā āpattīnañca aparā āpattīnaɱ antarā āpattīnañca mūlāyapaṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti. Dhammena mānattaɱ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

9. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yācati. Tassa saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ deti. So parivasanto antarā sambahulā saɱghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyopi
Apaṭicchannāyopi. So saṅghaɱ antarā āpattīnaɱ
Mūlāyapaṭikassanaɱ yācati. Taɱ saṅgho antarā āpattīnaɱ mūlāyapaṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaɱ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyopi apaṭicchannāyopi.

So tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarati. Aparā āpattīnaɱ antarā āpattiyo sarati. Tassa evaɱ hoti: ''ahaɱ kho sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaɱ saṅghaɱ tāsaɱ āpattīnaɱ samodhānaparivāsaɱ yāciɱ. Tassa me saṅgho tāsaɱ āpattīnaɱ samodhānaparivāsaɱ adāsi. Sohaɱ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ parimāṇāyopi aparimāṇāyopi paṭicchannāyopi apaṭicchannāyopi.
Sohaɱ saṅghaɱ antarā āpattīnaɱ mūlāyapaṭikassanaɱ
Yāciɱ. Taɱ maɱ saṅgho antarā āpattīnaɱ mūlāyapaṭikassi adhammikena kammena kuppena aṭṭhānārahena: -

[BJT Page 330]

Adhammena samodhānaparivāsaɱ adāsi. Sohaɱ parivasāmīti maññamāno
Antarā sambahulā saṅghādisesā āpattiyo āpajjiɱ
Parimāṇāyopi aparimāṇāyopi paṭicchannāyopi apaṭicchannāyopi.
Sohaɱ tasmiɱ bhūmiyaɱ ṭhito purimā āpattīnaɱ antarā āpattiyo sarāmi. Aparā āpattīnaɱ antarā āpattiyo sarāmi. Yannūnāhaɱ saṅghaɱ purimā āpattīnaɱ antarā āpattinañca aparā āpattīnaɱ antarā āpattīnañca mūlāyapaṭikassanaɱ yāceyyaɱ dhammikena kammena akuppena ṭhānārahena, dhammena mānattaɱ, dhammena abbhānaɱ''ti.

So saṅghaɱ purimā āpattīnaɱ antarā āpattīnañca, aparā āpattīnaɱ antarā āpattīnañca mūlāyapaṭikassanaɱ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaɱ, dhammena mānattaɱ, dhammena abbhānaɱ. Taɱ saṅgho purimā āpattīnaɱ antarā āpattīnañca aparā āpattīnaɱ antarā āpattīnañca mūlāyapaṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaɱ deti. Dhammena mānattaɱ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhī'ti.

Dutiyamūlāyapaṭikassanavisuddhinavakaɱ niṭṭhitaɱ.
Samuccayakkhandhakaɱ tatiyaɱ.

Tassuddānaɱ:

Apaṭicchannā ekāha dvīha tīha catūha ca,
Pañcāha pakkhadasānaɱ āpatyāha suddhanto muni.

Vibbhanto parimāṇāsu dve bhikkhu tattha saññino,
Dve vematikā missakadiṭṭhino missake garukadiṭṭhino.

Missake missakadiṭṭhino suddhake garukadiṭṭhino,
Suddhidiṭṭhi ca chādeti atha pakkamitena ca.

Ummattakadesanañca mūlāyapaṭivisuddhako,
Ācariyānaɱ vibhajjavādīnaɱ tambapaṇṇidīpappasādakānaɱ, mahāvihāravāsīnaɱ vācanā saddhammaṭṭhitiyāti. *

Samuccayakkhandhakaɱ niṭṭhitaɱ.

*Uddānagāthānaɱ syāmamarammapotthakesu bahuso visadisatā dissate.

[BJT Page 332]

[page 073]

4.

Samathakkhandhakaɱ

1. Sammukhāvinayo

Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū asammukhībhūtānaɱ bhikkhūnaɱ kammāni karonti: tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampi. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaɱ hi nāma chabbaggiyā bhikkhū asammukhībhūtānaɱ bhikkhūnaɱ kammāni karissanti tajjinīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampī''ti.

Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi*:

Saccaɱ kira bhikkhave chabbaggiyā bhikkhū asammukhībhūtānaɱ bhikkhūnaɱ kammāni karonti: tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampīti. 'Saccaɱ bhagavā1'. Vigarahi buddho bhagavā: ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā asammukhībhūtānaɱ bhikkhūnaɱ kammāni karissanti: tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi:

''Na bhikkhave asammukhībhūtānaɱ bhikkhūnaɱ kammaɱ kātabbaɱ tajjanīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇīyaɱ vā ukkhepanīyaɱ vā, yo kareyya āpatti dukkaṭassā''ti.

Adhammavādīnavakaɱ: 2

Adhammavādī puggalo, adhammavādī sambahulā, 3 adhammavādī saṅgho, dhammavādī puggalo, dhammavādī sambahulā, dhammavādī saṅgho.

1. Adhammavādī puggalo dhammavādiɱ puggalaɱ4 saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ, imaɱ gaṇhāhi, [page 074] imaɱ rocehī''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

2. Adhammavādī puggalo dhammavādī sambahule saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ, imaɱ gaṇhatha, imaɱ rocethā''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

1. Bhagavāti - machasaɱ, syā.
2. Kaṇhapakkhanavakanti potthakesu dissate.
3. Adhammavādisambahulā - sī 1, 2.
4. Dhammavādipuggalaɱ - sīmu, sī 1, 2.
* Pāṭhoyaɱ sīhalamudditapotthake na dissati.
Peyyālehi saṅkhittaṭṭhānāni kammakkhandhake āgatanayena veditabbāni.

[BJT Page 334]

3. Adhammavādī puggalo dhammavādiɱ saṅghaɱ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ, imaɱ gaṇhāhi, imaɱ rocehī''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

4. Adhammavādī sambahulā dhammavādiɱ puggalaɱ
Saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ,
Imaɱ gaṇhāhi, imaɱ rocehī''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

5. Adhammavādī sambahulā dhammavādī sambahule
Saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ,
Imaɱ gaṇhatha, imaɱ rocethā''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

6. Adhammavādī sambahulā dhammavādiɱ saṅghaɱ2
Saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ,
Imaɱ gaṇhāhi, imaɱ rocehī''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

7. Adhammavādī saṅgho dhammavādiɱ puggalaɱ
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ,
Imaɱ gaṇhāhi, imaɱ rocehī''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

8. Adhammavādī saṅgho dhammavādī sambahule
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ,
Imaɱ gaṇhatha, imaɱ rocethā''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

9. Adhammavādī saṅgho dhammavādiɱ saṅghaɱ
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ,
Imaɱ gaṇhāhi, imaɱ rocehī''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakenāti.

Adhammavādinavakaɱ niṭṭhitaɱ.

Dhammavādīnavakaɱ:

1. Dhammavādī puggalo adhammavādiɱ puggalaɱ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ, imaɱ gaṇhāhi, imaɱ rocehī''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, dhammena vūpasammati sammukhāvinayena.

1. Dhammavādipuggalaɱ - sī 1, 2. Sīmu.
2. Dhammavādisaṅghaɱ - sī. 1. 2 Sīmu.

[BJT Page 336]

2. Dhammavādī puggalo adhammavādī sambahule saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ, imaɱ gaṇhatha, imaɱ rocethā''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, dhammena vūpasammati sammukhāvinayena.

3. Dhammavādī puggalo adhammavādiɱ saṅghaɱ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ, imaɱ gaṇhāhi, imaɱ rocehī''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, dhammena vūpasammati sammukhāvinayena.

4. Dhammavādī sambahulā adhammavādiɱ puggalaɱ
Saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ,
Imaɱ gaṇhāhi, imaɱ rocehī''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, dhammena vūpasammati sammukhāvinayena.

5. Dhammavādī sambahulā adhammavādī sambahule
Saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ,
Imaɱ gaṇhatha, imaɱ rocethā''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, dhammena vūpasammati sammukhāvinayena.

6. Dhammavādī sambahulā adhammavādiɱ saṅghaɱ saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ,
Imaɱ gaṇhāhi, imaɱ rocehī''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, dhammena vūpasammati sammukhāvinayena.

7. Dhammavādī saṅgho adhammavādiɱ puggalaɱ
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ,
Imaɱ gaṇhāhi, imaɱ rocehī''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, dhammena vūpasammati sammukhāvinayena.

8. Dhammavādī saṅgho adhammavādī sambahule
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ,
Imaɱ gaṇhatha, imaɱ rocethā''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, dhammena vūpasammati sammukhāvinayena.

9. Dhammavādī saṅgho adhammavādiɱ saṅghaɱ
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaɱ dhammo, ayaɱ vinayo, idaɱ satthusāsanaɱ,
Imaɱ gaṇhāhi, imaɱ rocehī''ti. Evañce taɱ adhikaraṇaɱ vūpasammati, dhammena vūpasammati sammukhāvinayena.

Dhammavādinavakaɱ niṭṭhitaɱ.

[BJT Page 338]

2. Sativinayo

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmatā dabbamallaputtena jātiyā sattavassena arahattā sacchikataɱ hoti. Yaɱ kiñci sāvakena pattabbaɱ, sabbaɱ tena anuppattaɱ hoti. Tatthi cassa kiñci uttariɱ karaṇīyaɱ1, katassa vā paticayo. Atha kho āyasmato dabbassa mallaputtassa rahogatassa patisallīnassa2 evaɱ cetaso parivitakko udapādi: mayā kho jātiyā sattavassena arahattaɱ sacchikataɱ. Yaɱ kiñci sāvakena pattabbaɱ, sabbaɱ mayā anuppattaɱ. Natthi ca me kiñci uttariɱ karaṇīyaɱ, katassa vā paticayo. Kinnu kho ahaɱ saṅghassa ceyyāvaccaɱ kareyya''nti. Atha kho āyasmato dabbassa mallaputtassa etadahosi: ''yannūnāhaɱ3 saṅghassa senāsanañca [page 075] paññāpeyyaɱ4, bhattāni ca uddiseyya''nti.

2. Atha kho āyasmā dabbo mallaputto sāyanhasamayaɱ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā dabbo mallaputto bhagavantaɱ etadavoca: ''idha mayhaɱ bhante rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: 'mayā kho jātiyā sattavassena arahattaɱ sacchikataɱ. Yaɱ kiñci sāvakena pattabbaɱ sabbaɱ mayā anuppattaɱ. Natthi me kiñci uttariɱ karaṇīyaɱ, katassa vā paticayo. Kinnu kho ahaɱ saṅghassa veyyāvaccaɱ kareyya''nti. Tassa mayhaɱ bhante etadahosi: ''yannūnāhaɱ saṅghassa senāsanañca paññāpeyya, bhattāni ca uddiseyya''nti. Icchāmahaɱ bhante saṅghassa senāsanañca paññāpetuɱ, bhantāni ca uddisitunti. ''Sādhu sādhu dabba, tena hi tvaɱ dabba, saṅghassa senāsanañca paññāpehi, bhattāni ca uddisāhī''ti. Evaɱ bhanteti kho āyasmā dabbo mallaputto bhagavato paccassosi.

3. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: tena hi bhikkhave saṅgho dabbaɱ mallaputtaɱ senāsanapaññāpakañca bhattuddesakañca sammannatu. Evañca pana bhikkhave sammannitabbo: paṭhamaɱ dabbo yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: yadi saṅghassa pattakallaɱ saṅgho āyasmantaɱ dabbaɱ mallaputtaɱ senāsanapaññāpakañca bhattuddesakañca sammanneyya. Esā ñatti.

1. Uttarikaraṇiyaɱ - machasaɱ, syā.
2. Paṭisallīnassa, machasaɱ.
3. Yaɱnūnāhaɱ, machasaɱ.
4. Paññapeyyaɱ, machasaɱ.

[BJT Page 340]

Suṇātu me bhante saṅgho: saṅgho āyasmantaɱ dabbaɱ mallaputtaɱ senāsanapaññāpakañca bhattuddesakañca sammannati. Yassāyasmato khamati āyasmato dabbassa mallaputtassa senāsanapaññāpakassa ca bhattuddesakassa ca sammuti1. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena āyasmā dabbo mallaputto senāsanapaññāpako ca bhattuddesako ca. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

4. Sammatoca panāyasmā dabbo mallaputto sabhāgānaɱ sabhāgānaɱ bhikkhūnaɱ2 ekajjhaɱ senāsanaɱ paññāpeti: ye te bhikkhū suttantikā tesaɱ ekajjhaɱ senāsanaɱ paññāpeti ''te aññamaññaɱ suttantaɱ saṅgāyissantī''ti. Ye te bhikkhū vinayadharā tesaɱ ekajjhaɱ senāsanaɱ paññāpeti ''te aññamaññaɱ vinayaɱ vinicchinissantī''3ti. Ye te bhikkhū dhammakathikā tesaɱ ekajjhaɱ senāsanaɱ paññāpeti ''te aññamaññaɱ dhammaɱ sākacchissantī''ti. Ye te bhikkhū jhāyino tesaɱ ekajjhaɱ senāsanaɱ paññāpeti ''te aññamaññaɱ na vyābādhissantī''ti. [page 076] ye te bhikkhū tiracchānakathikā kāyadaḍḍhibahulā4 viharanti, tesampi ekajjhaɱ senāsanaɱ paññāpeti ''imāyapime5 āyasmanto6 ratiyā acchissantī''ti. Yepi te7 bhikkhū vikāle āgacchanti, tesampi tejodhātuɱ samāpajjitvā teneva ālokena senāsanaɱ paññāpeti.

5. Apissu bhikkhū sañcicca vikāle āgacchanti ''mayaɱ āyasmato dabbassa mallaputtassa iddhipāṭihāriyaɱ passissāmā''ti. Te āyasmantaɱ dabbaɱ mallaputtaɱ upasaṅkamitvā evaɱ vadenti: ''amhākaɱ āvuso dabba senāsanaɱ paññāpehī''ti. Te āyasmā dabbo mallaputto evaɱ vadeti: kattha āyasmantā icchanti? Kattha paññāpemīti? Te sañcicca dūre apadisanti: ''amhākaɱ āvuso dabba gijjhakūṭe pabbate senāsanaɱ paññāpehi. Amhākaɱ āvuso corapapāte senāsanaɱ paññāpehi. Amhākaɱ āvuso isigilipasse kāḷasilāyaɱ senāsanaɱ paññāpehi. Amhākaɱ āvuso vebhārapasse sattapaṇṇiguhāyaɱ senāsanaɱ paññāpehi.
Amhākaɱ āvuso sītavane sappasoṇḍikapabbhāre senāsanaɱ paññāpehi.
Amhākaɱ āvuso gotamakandarāyaɱ8 senāsanaɱ paññāpehi.
Amhākaɱ āvuso tindukakandarāyaɱ9 senāsanaɱ paññāpehi.
Amhākaɱ āvuso tapodakandarāyaɱ10 senāsanaɱ paññāpehi.
Amhākaɱ āvuso tapodārāme senāsanaɱ paññāpehi.
Amhākaɱ āvuso jīvakambavane senāsanaɱ paññāpehi.
Amhākaɱ āvuso maddakucchismiɱ11 migadāye senāsanaɱ paññāpehī''ti.

1. Sammati - syā.
2. Sabhāgānaɱ bhikkhūnaɱ - machasaɱ.
3. Vinicchissanti - [PTS.]
4. Kāyadaḷahibahulā - machasaɱ. Syā sīmu.
5. Imāyapi ime - [PTS]
6. Āyasmantā - sī 1. 2 Sīmu. Syā.
7. Ye te - sī 1, 2.
8. Gotamakakandarāyaɱ - machasaɱ.
9. Tiṇḍukakandarāyaɱ - machasaɱ. Syā.
10. Kapotakandarāyaɱ - sīmu machasaɱ.
11. Maddakucchimbhi - machasaɱ. Syā.

[BJT Page 342]

6. Tesaɱ āyasmā dabbo mallaputto tejodhātuɱ samāpajjitvā aṅguliyā jalamānāya purato purato gacchati. Tepi teneva ālokena āyasmato dabbassa mallaputtassa piṭṭhito piṭṭhito gacchanti. Tesaɱ āyasmā dabbo mallaputto evaɱ senāsanaɱ paññāpeti: ayaɱ mañco, idaɱ piṭhaɱ, ayaɱ bhisi, idaɱ bimbohanaɱ1, idaɱ vaccaṭṭhānaɱ, idaɱ passāvaṭṭhānaɱ, idaɱ pānīyaɱ, idaɱ paribhojanīyaɱ, ayaɱ kattaradaṇḍo, idaɱ saṅghassa katikasaṇṭhānaɱ2, imaɱ kālaɱ pavisitabbaɱ, imaɱ kālaɱ nikkhamitabbanti. Tesaɱ āyasmā dabbo mallaputto evaɱ senāsanaɱ paññāpetvā punadeva veḷuvanaɱ paccāgacchati.

7. Tena kho pana samayena mettiyabhummajakā3 bhikkhū navakā ceva honti appapuññā ca. Yāni saṅghassa lāmakāni senāsanāni tāni tesaɱ pāpuṇanti lāmakāni ca bhattāni. Tena kho pana samayena rājagahe manussā [page 077] icchanti therānaɱ bhikkhūnaɱ abhisaṅkhārikaɱ dātuɱ - sappīmpi telampi uttaribhaṅgampi. Mettiyabhummajakānaɱ pana bhikkhūnaɱ pākatīkaɱ denti - yathāraddhaɱ4 kaṇājakaɱ5 bilaṅgadutiyā. Te pacchābhattaɱ piṇḍapātapaṭikkantā there bhikkhū pucchanti: 'tumhākaɱ āvuso bhattagge kiɱ ahosi, tumhākaɱ kiɱ ahosī'ti. Ekacce therā evaɱ vadenti: 'amhākaɱ āvuso sappi ahosi. Telaɱ ahosi uttaribhaṅgaɱ ahosī'ti. Mettiyabhummajakā3 pana bhikkhū evaɱ vadenti: amhākaɱ āvuso na kiñci ahosi - pākatikaɱ yathāraddhaɱ4 kaṇājakaɱ - bilaṅgadutiyanti.

8. Tena kho pana samayena kalyāṇabhattiko gahapati saṅghassa catukkabhattaɱ deti niccabhattaɱ. So bhattagge saputtadāro upatiṭṭhitvā parivisati - aññe odanena pucchanti, aññe sūpena pucchanti, aññe telena pucchanti, aññe uttaribhaṅgena pucchanti. Tena kho pana samayena kalyāṇabhattikassa gahapatino bhattaɱ svātanāya mettiyabhummajakānaɱ bhikkhūnaɱ uddiṭṭhaɱ hoti. Atha kho kalyāṇabhattiko gahapati ārāmaɱ agamāsi kenacideva karaṇīyena. So yenāyasmā dabbo mallaputto tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ dabbaɱ mallaputtaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho kalyaṇabhattikaɱ gahapatiɱ āyasmā dabbo mallaputto dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaɱsesi.

9. Atha kho kalyāṇabhattiko gahapati āyasmatā dabbena mallaputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito āyasmantaɱ dabbaɱ mallaputtaɱ etadavoca: kassa bhante amhākaɱ ghare svātanāya bhattaɱ uddiṭṭhanti? Mettiyabhummajakānaɱ kho gahapati bhikkhūnaɱ tumhākaɱ ghare svātanāya bhattaɱ uddiṭṭhanti. Atha kho kalyāṇabhattiko gahapati anattamano ahosi: kathaɱ hi nāma pāpibhikkhu amhākaɱ ghare bhuñjissantīti. Gharaɱ gantvā dāsiɱ āṇāpesi: ''ye je sve bhattikā āgacchanti, te koṭṭhake āsanaɱ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā''ti. Evaɱ ayyāti kho sā dāsī kalyāṇabhattikassa gahapatino paccassosi.

1. Bibbohanaɱ - machasaɱ.
2. Katikasanthānaɱ, sīmu.
3. Mettiyabhumajakā - machasaɱ.
4. Yathārandhaɱ, machasaɱ.
5. Kāṇājakaɱ - syā.

[BJT Page 344]

10. Atha kho mettiyabhummajakā bhikkhū ''giyyo kho āvuso amhākaɱ kalyāṇabhattikassa gahapatino bhattaɱ uddiṭṭhaɱ. Sve amhe kalyāṇabhattiko gahapati saputtadāro upatiṭṭhitvā parivisissati: aññe odanena pucchissanti. Aññe sūpena pucchissanti. [page 078] aññe telena pucchissanti. Aññe uttarabhaṅgena pucchissantī''ti. Te teneva somanassena na cittarūpaɱ rattiyā supiɱsu.

11. Atha kho mettiyabhummajakā bhikkhū pubbanhasamayaɱ nivāsetvā pattacīvaramādāya yena kalyāṇabhattikassa gahapatino nivesanaɱ tenupasaṅkamiɱsu. Addasā kho sā dāsī mettiyabhummajake bhikkhū dūratova āgacchante. Disvāna koṭṭhake āsanaɱ paññāpetvā mettiyabhummajake bhikkhū etadavoca: nisīdatha bhanteti. Atha kho mettiyabhummajakānaɱ bhikkhūnaɱ etadahosi: nissaɱsayaɱ kho na tāva bhattaɱ siddhaɱ bhavissati yathā mayaɱ koṭṭhake nisīdāpīyāmāti1 atha kho sā dāsī kaṇājakena2 bilaṅgadutiyena upagañji bhuñjatha bhanteti. 'Mayaɱ kho bhagini niccabhattikā'ti. ''Jānāmi ayyā niccabhattikāti. Api cāhaɱ bhiyyova gahapatinā āṇattā: 'ye je sve bhattikā āgacchanti, te koṭṭhake āsanaɱ paññāpetvā kaṇājakena bilaṅkadutiyena parivisā'ti. Bhuñjatha bhante''ti.

12. Atha kho mettiyabhummajakā bhikkhū ''bhiyyo kho āvuso, kalyāṇabhattiko gahapati ārāmaɱ agamāsi dabbassa mallaputtassa santike. Nissaɱsayaɱ kho mayaɱ dabbena mallaputtena gahapatino antare3 paribhinnā''ti. Te teneva domanassena na cittarūpaɱ bhuñjiɱsu. Atha kho mettiyabhummajakā bhikkhū pacchābhattaɱ piṇḍapātapaṭikkantā ārāmaɱ gantvā pattacīvaraɱ paṭisāmetvā bahārāmakoṭṭhake saṅghāṭipallatthikāya nisīdiɱsu - tuṇhībhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā.

13. Atha kho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami. Upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: 'vandāmi ayyā'ti. Evaɱ vutte mettiyabhummajakā bhikkhū nālapiɱsu.
Dutiyampi kho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami. Upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: 'vandāmi ayyā'ti. Evaɱ vutte mettiyabhummajakā bhikkhū nālapiɱsu.
Tatiyampi kho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami. Upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: 'vandāmi ayyā'ti. Evaɱ vutte mettiyabhummajakā bhikkhū nālapiɱsu. 'Kyāhaɱ ayyānaɱ aparajjhāmi, kissa maɱ ayyā nālapantī'tī? ''Tathā hi pana tvaɱ bhagini, amhe dabbena mallaputtena viheṭhiyamāne ajjhupekkhasī''ti. 'Kyāhaɱ ayyā karomī'ti. ''Sace kho tvaɱ bhagini, iccheyyāsi, ajje va bhagavā āyasmantaɱ dabbaɱ mallaputtaɱ nāsāpeyyā''ti. 'Kyāhaɱ ayyā karomi, kiɱ mayā sakkā kātunti?'

1. Nisīdāpeyyāmāti - sī 1, 2.
2. Kāṇājakena - syā.
3. Santike - syā.

[BJT Page 346]

14. ''Ehi tvaɱ bhagini, yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ evaɱ vadehi: [page 079] idaɱ bhante, nacchannaɱ nappatirūpaɱ. Yāyaɱ bhante disā abhayā anītikā anupaddavā, sāyaɱ disā sabhayā saītikā saupaddavā. Yato nivātaɱ tato pavātaɱ1. Udakaɱ maññe ādittaɱ. Ayyenamhi dabbena mallaputtena dūsitā''ti. Evaɱ ayyāti kho mettiyā bhikkhunī mettiyabhummajakānaɱ bhikkhūnaɱ paṭissutvā2 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho sā mettiyā bhikkhunī bhagavantaɱ etadavoca: ''idaɱ bhante, nacchannaɱ nappatirūpaɱ. Yāyaɱ bhante disā abhayā anītikā anupaddavā, sāyaɱ disā sabhayā saītikā saupaddavā. Yato nivātaɱ tato pavātaɱ. Udakaɱ maññe ādittaɱ. Ayyenamhi dabbena mallaputtena dūsitā''ti.

15. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā āyasmantaɱ dabbaɱ mallaputtaɱ paṭipucchi: ''sarasi tvaɱ dabba, evarūpaɱ kattā yathāyaɱ bhikkhunī āhā''ti. ''Yathā maɱ bhante bhagavā jānātī''ti.
Dutiyampi kho bhagavā āyasmantaɱ dabbaɱ
Mallaputtaɱ etadavoca: ''sarasi tvaɱ dabba, evarūpaɱ kattā yathāyaɱ
Bhikkhunī āhā''ti. ''Yathā maɱ bhante bhagavā jānātī''ti.
Tatiyampi kho bhagavā āyasmantaɱ dabbaɱ mallaputtaɱ
Etadavoca: ''sarasi tvaɱ dabba, evarūpaɱ kattā yathāyaɱ
Bhikkhunī āhā''ti. ''Yathā maɱ bhante bhagavā jānātī''ti. Na kho dabba, dabbā evaɱ nibbeṭhenti. Sace tayā kataɱ, katanti vadehi, sace akataɱ, akatanti vadehīti. ''Yatohaɱ bhante, jāto nābhijānāmi supinantenapi3 methunaɱ dhammaɱ patisevitā, pageva jāgaro''ti. Atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave, mettiyā bhikkhuniɱ nāsetha. Ime ca bhikkhū anuyuñjathāti. Idaɱ vatvā bhagavā uṭṭhāyāsanā vihāraɱ pāvisi.

16. Atha kho te bhikkhu mettiyaɱ bhikkhuniɱ nāsesuɱ. Atha kho mettiyabhummajakā bhikkhū te bhikkhū etadavocuɱ: ''mā āvuso, mettiyaɱ bhikkhuniɱ nāsetha. Na sā kiñci aparajjhati. Amhehi sā ussāhitā kupitehi anattamanehi cāvanādhippāyehī''ti. ''Kiɱ pana tumhe āvuso, āyasmantaɱ dabbaɱ mallaputtaɱ amūlikāya sīlavipattiyā anuddhaɱsethā''ti. 'Evamāvuso'ti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaɱ hi nāma mettiyabhummajakā bhikkhū āyasmantaɱ dabbaɱ mallaputtaɱ amūlikāya sīlavipattiyā anuddhaɱsessantī''ti.

1. Svātaɱ - machasaɱ.
2. Paṭissuṇitvā - syā.
3. Supinantenāpi - sī2

[BJT Page 348]

17. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: ''saccaɱ kira bhikkhave, mettiyabhummajakā bhikkhū dabbaɱ mallaputtaɱ amūlikāya sīlavipattiyā anuddhaɱsentīti?. 'Saccaɱ bhagavā', vigarahi buddho bhagavā
'Ananucchivikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ
Assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaɱ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaɱ patimantetha. Tumhe tena paṇḍitatarā ca vyattarā ca bahussuttarā ca alamattarā ca. Mā cassa bhāyittha. Mayampi tumbhākaɱ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saɱvattanti. Netaɱ bhikkhave appasannānaɱ ca pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti.

Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi:

18. Tena hi bhikkhave, saṅgho dabbassa mallaputtassa sativepullappattassa sativinayaɱ detu. Evañca [page 080] pana bhikkhave dātabbo: tena bhikkhave dabbena mallaputtena saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ime maɱ bhante, mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaɱsenti. Sohaɱ bhante sativepullappatto saṅghaɱ sativinayaɱ yācāmī''ti.
Dutiyampi yācitabbo: ''ime maɱ bhante,
Mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaɱsenti. Sohaɱ bhante sativepullappatto saṅghaɱ sativinayaɱ yācāmī''ti.
Tatiyampi yācitabbo: ''ime maɱ bhante,
Mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaɱsenti. Sohaɱ bhante sativepullappatto saṅghaɱ sativinayaɱ yācāmī''ti.

19. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ime mettiyabhummajakā bhikkhū āyasmantaɱ dabbaɱ mallaputtaɱ amūlikāya sīlavipattiyā anuddhaɱsenti. Āyasmā dabbo mallaputto sativepullappatto saṅghaɱ sativinayaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaɱ dadeyya. Esā ñatti.
Suṇātu me bhante saṅgho: ime mettiyabhummajakā bhikkhū āyasmantaɱ dabbaɱ mallaputtaɱ amūlikāya sīlavipattiyā anuddhaɱsenti. Āyasmā dabbo mallaputto sativepullappatto saṅghaɱ sativinayaɱ yācati. Saṅgho
Āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaɱ deti. Yassāyasmato khamati āyasmato dabbassa mallaputtassa sativepullappattassa sativinayassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi.
Suṇātu me bhante saṅgho: ime mettiyabhummajakā bhikkhū āyasmantaɱ dabbaɱ mallaputtaɱ amūlikāya sīlavipattiyā anuddhaɱsenti. Āyasmā dabbo mallaputto sativepullappatto saṅghaɱ sativinayaɱ yācati. Saṅgho
Āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaɱ deti. Yassāyasmato khamati āyasmato dabbassa mallaputtassa sativepullappattassa sativinayassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaɱ vadāmi.
Suṇātu me bhante saṅgho: ime mettiyabhummajakā bhikkhū āyasmantaɱ dabbaɱ mallaputtaɱ amūlikāya sīlavipattiyā anuddhaɱsenti. Āyasmā dabbo mallaputto sativepullappatto saṅghaɱ sativinayaɱ yācati. Saṅgho
Āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaɱ deti. Yassāyasmato khamati āyasmato dabbassa mallaputtassa sativepullappattassa sativinayassa dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinno saṅghena āyasmato dabbassa mallaputtassa sativepullappattassa sativinayo. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

[BJT Page 350]

Pañcimāni bhikkhave dhammikāni sativinayassa dānāni: suddho hoti bhikkhu anāpattiko, anuvadanti ca naɱ, yācati ca, tassa saṅgho sativinayaɱ deti, dhammena samaggena1 imāni kho bhikkhave, pañca dhammikāni sativinayassa dānānīti. *

Sativinayo niṭṭhito.

Amūḷhavinayo

1. Tena kho pana samayena gaggo bhikkhu ummattako hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuɱ assāmaṇaɱ ajjhāciṇṇaɱ hoti bhāsitaparikantaɱ. 2 Bhikkhu gaggaɱ bhikkhuɱ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: ''saratāyasmā evarūpiɱ āpattiɱ āpajjitā''ti. So evaɱ vadeti: ''ahaɱ kho [page 081] āvuso, ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ kata''nti. Evampi naɱ vuccamānā codenteva: ''saratāyasmā evarūpaɱ āpattiɱ āpajjitā''ti.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaɱ hi nāma bhikkhū gaggaɱ bhikkhuɱ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codessanti: 'saratāyasmā evarūpiɱ āpattiɱ āpajjitā'3ti. So evaɱ vadeti: 'ahaɱ kho āvuso, ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ kata'nti. Evampi taɱ vuccamānā codentava: ''saratāyasmā evarūpiɱ āpattiɱ āpajjitā''ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ.
Saccaɱ kira
Bhikkhave, mettiyabhummajakā bhikkhū dabbaɱ mallaputtaɱ amūlikāya sīlavipattiyā anuddhaɱsentīti?. 'Saccaɱ bhagavā', vigarahi buddho bhagavā
'Ananucchivikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ
Assāmiṇakaɱ akappiyaɱ akaraṇiyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaɱ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaɱ patimattetha. Tumhe tena paṇḍitatarā ca vyattarā ca bahussuttarā ca alamattarā ca. Mā cassa bhāyittha. Mayampi tumbhākaɱ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saɱvattanti. Netaɱ bhikkhave appasannānaɱ ca pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti.

Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi:

3. Tena hi bhikkhave, saṅgho gaggassa bhikkhuno amūḷhassa amūḷhavinayaɱ detu. Evañca pana bhikkhave dātabbo: tena bhikkhave, gaggena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante, ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Maɱ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: ''saratāyasmā evarūpiɱ āpattiɱ āpajjitā''ti. Tyāhaɱ evaɱ vadāmi: -

1. Samaggo - [PTS.]
* ''Ettha suddhassa anāpattikassa dānaɱ ekaɱ, anuvaditassa ekaɱ, yācitassa ekaɱ, saṅghena dānaɱ ekaɱ, dhammena samaggadānaɱ ekanti evaɱ pañca. Etāni pana ekena aṅgavasena na labhanti. Tasmā desanāmattamevetaɱ'' - samannapāsādikā
2. Bhāsitaparikkantaɱ - machasaɱ, syā.
3. 'Āpajjitvā' tipi pāṭho, - aṭṭhakathā

[BJT Page 352]

''Ahaɱ kho āvuso, ummattako ahosiɱ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: 'saratāyasmā evarūpiɱ āpatti āpajjitā'ti. Sohaɱ bhante amūḷho saṅghaɱ amūḷhavinayaɱ yācāmī''ti.

Dutiyampi yācitabbo: ''ahaɱ bhante, ummattako ahosiɱ
Cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Maɱ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: ''saratāyasmā evarūpiɱ āpattiɱ āpajjitā''ti. Tyāhaɱ evaɱ vadāmi:
''Ahaɱ kho āvuso, ummattako ahosiɱ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: 'saratāyasmā evarūpiɱ āpatti āpajjitā'ti. Sohaɱ bhante amūḷho saṅghaɱ amūḷhavinayaɱ yācāmī''ti.
Tatiyampi yācitabbo: ''ahaɱ bhante, ummattako ahosiɱ
Cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Maɱ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: ''saratāyasmā evarūpiɱ āpattiɱ āpajjitā''ti. Tyāhaɱ evaɱ vadāmi:
''Ahaɱ kho āvuso, ummattako ahosiɱ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: 'saratāyasmā evarūpiɱ āpatti āpajjitā'ti. Sohaɱ bhante amūḷho saṅghaɱ amūḷhavinayaɱ yācāmī''ti.

4. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaɱ gaggo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Bhikkhū gaggaɱ bhikkhuɱ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: 'saratāyasmā evarūpiɱ āpattiɱ āpajjitā'ti. So evaɱ vadeti: 'ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Nāhaɱ taɱ sarāmi. [page 082] mūḷhena me etaɱ katanti. Evampi naɱ vuccamānā codenteva. 'Saratāyasmā evarūpiɱ āpattiɱ āpajjitā'ti. So amūḷho saṅghaɱ amūḷhavinayaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho gaggassa bhikkhuno amūḷhassa amūḷhavinayaɱ dadeyya esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ gaggo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Bhikkhū gaggaɱ bhikkhuɱ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenteva 'saratāyasmā evarūpiɱ āpattiɱ āpajjitā'ti. So evaɱ vadeti:

[BJT Page 354]

'Ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuɱ
Assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Nāhaɱ taɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi naɱ vuccamānā codenteva. 'Saratāyasmā evarūpiɱ āpattiɱ āpajjitā'ti. So amūḷho saṅghaɱ amūḷhavinayaɱ yācati. Saṅgho gaggassa
Bhikkhuno amūḷhassa amūḷhavinayaɱ deti. Yassāyasmato khamati gaggassa bhikkhuno amūḷhassa amūḷhavinayassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ gaggo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Bhikkhū gaggaɱ bhikkhuɱ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenteva 'saratāyasmā evarūpiɱ āpattiɱ āpajjitā'ti. So evaɱ vadeti: 'ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Nāhaɱ taɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi naɱ vuccamānā codenteva. 'Saratāyasmā evarūpiɱ āpattiɱ āpajjitā'ti. So amūḷho saṅghaɱ amūḷhavinayaɱ yācati. Saṅgho gaggassa
Bhikkhuno amūḷhassa amūḷhavinayaɱ deti. Yassāyasmato khamati gaggassa bhikkhuno amūḷhassa amūḷhavinayassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho: ayaɱ gaggo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Bhikkhū gaggaɱ bhikkhuɱ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenteva 'saratāyasmā evarūpiɱ āpattiɱ āpajjitā'ti. So evaɱ vadeti: 'ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Nāhaɱ taɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi naɱ vuccamānā codenteva. 'Saratāyasmā evarūpiɱ āpattiɱ āpajjitā'ti. So amūḷho saṅghaɱ amūḷhavinayaɱ yācati. Saṅgho gaggassa
Bhikkhuno amūḷhassa amūḷhavinayaɱ deti. Yassāyasmato khamati gaggassa bhikkhuno amūḷhassa amūḷhavinayassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinno saṅghena gaggassa bhikkhuno amūḷhassa amūḷhavinayo. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmīti.

5. Tīṇimāni bhikkhave adhammikāni amūḷhavinayassa dānāni. Tīṇi dhammikāni.

Katamāni tīṇi adhammikāni amūḷhavinayassa dānāni? Idha pana bhikkhave bhikkhu āpattiɱ āpanno hoti tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. So saramāno va evaɱ vadeti: na kho ahaɱ āvuso sarāmi evarūpiɱ āpattiɱ āpajjitāti. Tassa saṅgho amūḷhavinayaɱ deti. Adhammikaɱ amūḷhavinayassa dānaɱ.

Idha pana bhikkhave bhikkhū āpattiɱ āpanno hoti tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. So saramāno va evaɱ vadeti: sarāmi kho ahaɱ āvuso yathā supinantenāti. Tassa saṅgho amūḷhavinayaɱ deti. Adhammikaɱ amūḷhavinayassa dānaɱ.

Idha pana bhikkhave bhikkhū āpattiɱ āpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. So anummattako ummattakālayaɱ karoti: ahampi kho evaɱ karomi, tumhepi evaɱ karotha, mayhampi etaɱ kappati, tumhākampetaɱ kappatīti. Tassa
Saṅgho amūḷhavinayaɱ deti. Adhammikaɱ amūḷhavinayassa dānaɱ. Imāni tīṇi adhammikāni amūḷhavinayassa dānāni.

[BJT Page 356]

6. Katamāni tīṇi dhammikāni amūḷhavinayassa dānāni? Idha pana bhikkhave bhikkhu ummattako hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ hoti bhāsitaparikantaɱ. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. So asaramāno va evaɱ vadeti. Na kho ahaɱ āvuso sarāmi evarūpiɱ āpattiɱ āpajjitāti. Tassa saṅgho amūḷhavinayaɱ deti. Dhammikaɱ amūḷhavinayassa dānaɱ.

Idha pana bhikkhave bhikkhu ummattako
Hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ hoti bhāsitaparikantaɱ. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiɱ āpattiɱ [page 083] āpajjitāti. So asaramāno va evaɱ vadeti. Sarāmi kho ahaɱ āvuso yathāsupinantenāti. Tassa
Saṅgho amūḷhavinayaɱ deti. Dhammikaɱ amūḷhavinayassa dānaɱ.

Idha pana bhikkhave bhikkhu ummattako
Hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ hoti bhāsitaparikantaɱ. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. So ummattako ummattakālayaɱ karoti: ahampi evaɱ karomi, tumhepi evaɱ karotha. Mayhampi etaɱ kappati, tumhākampetaɱ kappatīti. Tassa
Saṅgho amūḷhavinayaɱ deti. Dhammikaɱ amūḷhavinayassa dānaɱ.

Imāni tīṇi dhammikāni amūḷhavinayassa dānānīti.

Paṭiññātakaraṇaɱ

7. Tena kho pana samayena chabbaggiyā bhikkhū apaṭiññāya bhikkhūnaɱ kammāni karonti tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma chabbaggiyā bhikkhū apaṭiññāya bhikkhūnaɱ kammāni karissanti tajjinīyampi pabbājanīyampi niyassampi paṭisāraṇīyampi ukkhepanīyampīti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: saccaɱ kira
Bhikkhave, mettiyabhummajakā bhikkhū dabbaɱ mallaputtaɱ amūlikāya sīlavipattiyā anuddhaɱsentīti?.

[BJT Page 358]

'Saccaɱ bhagavā', vigarahi buddho bhagavā
'Ananucchivikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ
Assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaɱ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaɱ patimattetha. Tumhe tena paṇḍitatarā ca vyattarā ca bahussuttarā ca alamattarā ca. Mā cassa bhāyittha. Mayampi tumbhākaɱ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saɱvattanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti.

Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave apaṭiññāya bhikkhūnaɱ kammaɱ kātabbaɱ tajjanīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇīyaɱ vā ukkhepanīyaɱ vā. Yo kareyya1 āpatti dukkaṭassa.

8. Evaɱ kho bhikkhave adhammikaɱ hoti paṭiññātakaraṇaɱ: evaɱ dhammikaɱ. Kathañca bhikkhave adhammikaɱ hoti paṭiññātakaraṇaɱ? Bhikkhu pārājikaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā: pārājikaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: na kho ahaɱ āvuso pārājikaɱ ajjhāpanno saṅghādisesaɱ ajjhāpannoti taɱ saṅgho saṅghādisesena kāreti adhammikaɱ paṭiññātakaraṇaɱ.

Bhikkhu pārājikaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā pārājikaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: na kho ahaɱ āvuso pārājikaɱ ajjhāpanno'ti. Taɱ saṅgho pārājikena kāreti adhammikaɱ paṭiññātakaraṇaɱ.
Bhikkhu thullaccayaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā thullavaccayaɱ āyasmā [page 084] ajjhāpannoti. So evaɱ vadeti: na kho ahaɱ āvuso thullavaccayaɱ ajjhāpanno'ti. Taɱ saṅgho pārājikena kāreti adhammikaɱ paṭiññātakaraṇaɱ.
Bhikkhu pācittiyaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā pācittiyaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: na kho ahaɱ āvuso pācittiyaɱ ajjhāpanno'ti. Taɱ saṅgho pārājikena kāreti adhammikaɱ paṭiññātakaraṇaɱ.
Bhikkhu pāṭidesanīyaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā pāṭidesanīyaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: na kho ahaɱ āvuso pāṭidesanīyaɱ ajjhāpanno'ti. Taɱ saṅgho
Pārājikena kāreti adhammikaɱ paṭiññātakaraṇaɱ.
Bhikkhu dukkaṭaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā dukkaṭaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: na kho ahaɱ āvuso dukkaṭaɱ ajjhāpanno'ti. Taɱ saṅgho pārājikena kāreti
Adhammikaɱ paṭiññātakaraṇaɱ.
Bhikkhu dubbhāsitaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā dubbhāsitaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: na kho ahaɱ āvuso dubbhāsitaɱ ajjhāpanno'ti. Taɱ saṅgho pārājikena kāreti adhammikaɱ paṭiññātakaraṇaɱ.
Bhikkhu saṅghādisesaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā saṅghādisesaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: na kho ahaɱ āvuso saṅghādisesaɱ ajjhāpannoti taɱ saṅgho pārājikena kāreti adhammikaɱ paṭiññātakaraṇaɱ.
Bhikkhu thullavaccayaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā thullavaccayaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: na kho ahaɱ āvuso thullavaccayaɱ ajjhāpannoti taɱ saṅgho pārājikena kāreti adhammikaɱ paṭiññātakaraṇaɱ.
Bhikkhu pācittiyaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā pācittiyaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: na kho ahaɱ āvuso pācittiyaɱ ajjhāpannoti taɱ saṅgho pārājikena kāreti adhammikaɱ paṭiññātakaraṇaɱ.
Bhikkhu pāṭidesanīyaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā pāṭidesanīyaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: na kho ahaɱ āvuso pāṭidesanīyaɱ ajjhāpannoti taɱ saṅgho pārājikena kāreti adhammikaɱ paṭiññātakaraṇaɱ.
Bhikkhu dukkaṭaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā dukkaṭaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: na kho ahaɱ āvuso dukkaṭaɱ ajjhāpannoti taɱ saṅgho pārājikena kāreti adhammikaɱ paṭiññātakaraṇaɱ.
Bhikkhu dubbhāsitaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā dubbhāsitaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: na kho ahaɱ āvuso dubbhāsitaɱ ajjhāpannoti taɱ saṅgho pārājikena kāreti adhammikaɱ paṭiññātakaraṇaɱ.

Bhikkhu dubbhāsitaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā dubbhāsitaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: na kho ahaɱ āvuso dubbhāsitaɱ ajjhāpannoti
Saṅghādisesaɱ ajjhāpannoti. Taɱ saṅgho dukkaṭena kāreti, adhammikaɱ paṭiññātakaraṇaɱ. Evaɱ kho bhikkhave adhammikaɱ hoti paṭiññātakaraṇaɱ.
Thullavaccayaɱ ajjhāpannoti. Taɱ saṅgho dukkaṭena kāreti, adhammikaɱ paṭiññātakaraṇaɱ. Evaɱ kho bhikkhave adhammikaɱ hoti paṭiññātakaraṇaɱ.
Pācittiyaɱ ajjhāpannoti. Taɱ saṅgho dukkaṭena kāreti, adhammikaɱ paṭiññātakaraṇaɱ. Evaɱ kho bhikkhave adhammikaɱ hoti paṭiññātakaraṇaɱ.
Pāṭidesanīyaɱ ajjhāpannoti. Taɱ saṅgho dukkaṭena kāreti, adhammikaɱ paṭiññātakaraṇaɱ. Evaɱ kho bhikkhave adhammikaɱ hoti paṭiññātakaraṇaɱ.
Dukkaṭaɱ ajjhāpannoti. Taɱ saṅgho dukkaṭena kāreti, adhammikaɱ paṭiññātakaraṇaɱ. Evaɱ kho bhikkhave adhammikaɱ hoti paṭiññātakaraṇaɱ.

9. Kathañca bhikkhave dhammikaɱ hoti paṭiññātakaraṇaɱ: bhikkhu pārājikaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā: pārājikaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: āmāvuso pārājikaɱ ajjhāpannoti. Taɱ saṅgho pārājikena kāreti dhammikaɱ paṭiññātakaraṇaɱ.

1. Kāreyya - machasaɱ,

[BJT Page 360]

Bhikkhu saṅghādisesaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā: saṅghādisesaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: āmāvuso saṅghādisesaɱ ajjhāpannoti. Taɱ saṅgho saṅghādisesena kāreti. Dhammikaɱ paṭiññātakaraṇaɱ.
Bhikkhu thullaccayaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā: thullaccayaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: āmāvuso thullaccayaɱ ajjhāpannoti. Taɱ saṅgho thullaccayena kāreti. Dhammikaɱ paṭiññātakaraṇaɱ.
Bhikkhu pācittiyaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā: pācittiyaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: āmāvuso pācittiyaɱ ajjhāpannoti. Taɱ saṅgho pācittiyena kāreti. Dhammikaɱ paṭiññātakaraṇaɱ.
Bhikkhu pāṭidesanīyaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā: pāṭidesanīyaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: āmāvuso pāṭidesanīyaɱ ajjhāpannoti. Taɱ saṅgho pāṭidesanīyena kāreti. Dhammikaɱ paṭiññātakaraṇaɱ.
Bhikkhu dukkaṭaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā: dukkaṭaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: āmāvuso dukkaṭaɱ ajjhāpannoti. Taɱ saṅgho dukkaṭena kāreti. Dhammikaɱ
Paṭiññātakaraṇaɱ.
Bhikkhu dubbhāsitaɱ ajjhāpanno hoti. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā: dubbhāsitaɱ āyasmā ajjhāpannoti. So evaɱ vadeti: āmāvuso dubbhāsitaɱ ajjhāpannoti. Taɱ saṅgho dubbhāsitena kāreti. Dhammikaɱ paṭiññātakaraṇaɱ.

Evaɱ kho bhikkhave dhammikaɱ hoti paṭiññātakaraṇanti.

Yebhuyyasikā

10. Tena kho pana samayena bhikkhu saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharanti. Na sakkonti taɱ adhikaraṇaɱ vūpasametuɱ. Bhagavato etamatthaɱ ārocesuɱ. Anujānāmi bhikkhave evarūpaɱ adhikaraṇaɱ yebhuyyasikāya vūpasametuɱ.

11. Pañcahi bhikkhave aṅgehi samannāgato bhikkhu salākagāhāpako sammannitabbo: yo na chandāgatiɱ gaccheyya, na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya, na bhayāgatiɱ gaccheyya, gahitāgahitañca jāneyya: evañca pana bhikkhave sammannitabbo: paṭhamaɱ bhikkhu yācitabbo: yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuɱ salākagāhāpakaɱ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho: saṅgho itthannāmaɱ bhikkhuɱ salākagāhāpakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno salākagāhāpakassa sammuti, so tuṇhassa. Yassa nakkhamati so bhāseyya. Sammato saṅghena itthannāmo bhikkhu salākagāhāpako. Khamati saṅghassa. Tasmā tuṇahī. Evametaɱ dhārayāmī''ti.

[BJT Page 362]

12. [page 085] dasa ime bhikkhave adhammikā salākagāhā, dasa dhammikā.

Katame dasa adhammikā salākagāhā: oramattakañca adhikaraṇaɱ hoti. Na ca gatigataɱ hoti. Na ca saritasāritaɱ hoti. Jānāti 'adhammavādī bahutarā'ti. Appeva nāma adhammavādī bahutarā assūti. Jānāti saṅgho bhijjissatīti appeva nāma saṅgho bhijjeyyāti. Adhammena gaṇhanti. Vaggā gaṇhanti, na ca yathādiṭṭhiyā gaṇhanti, ime dasa adhammikā salākagāhā.

Katame dasa dhammikā salākagāhā: na ca oramattakaɱ adhikaraṇaɱ hoti, gatigatañca hoti, saritasāritañca hoti, jānāti dhammavādī bahutarāti. Appeva nāma dhammavādī bahutarā assūti. Jānāti saṅgho na bhijjissatīti appeva nāma saṅgho na bhijjeyyāti. Dhammena gaṇhantī, samaggā gaṇhantī, yathādiṭṭhiyā ca gaṇhanti, ime dasa dhammikā salākagāhāti.

Tassapāpiyyasikā

13. Tena kho pana samayena uvāḷo1 bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññena aññaɱ paṭicarati, sampajānamusā bhāsati. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānissati, paṭijānitvā avajānisasti, aññena aññaɱ paṭicarissati, sampajānamusā bhāsissatīti.

1. Upacāḷo - machasaɱ

[BJT Page 364]

14. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira
Bhikkhave, mettiyabhummajakā bhikkhū dabbaɱ mallaputtaɱ amūlikāya sīlavipattiyā anuddhaɱsentīti?. 'Saccaɱ bhagavā', vigarahi buddho bhagavā
'Ananucchivikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ
Assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaɱ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaɱ patimattetha. Tumhe tena paṇḍitatarā ca vyattarā ca bahussuttarā ca alamattarā ca. Mā cassa bhāyittha. Mayampi tumbhākaɱ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saɱvattanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti.

Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi: tena hi bhikkhave saṅgho uvāḷassa bhikkhuno tassapāpiyyasikākammaɱ karotu. Evañca pana bhikkhave kātabbaɱ: paṭhamaɱ uvāḷe bhikkhū codetabbo: codetvā sāretabbo: sāretvā āpattiɱ āropetabbo: āpattiɱ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho ayaɱ uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññena aññaɱ paṭicarati. Sampajānamusā bhāsati. Yadi saṅghassa pattakallaɱ. Saṅgho uvāḷassa bhikkhuno tassapāpiyyasikākammaɱ kareyya. Esā ñatti.

Suṇātu me bhante saṅgho ayaɱ uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññena aññaɱ paṭicarati. Sampajānamusā bhāsati. Saṅgho uvāḷassa bhikkhuno
Tassapāpiyyasikākammaɱ karaṇaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho ayaɱ uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññena aññaɱ paṭicarati. Sampajānamusā bhāsati. Saṅgho uvāḷassa bhikkhuno
Tassapāpiyyasikākammaɱ karaṇaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho ayaɱ uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññena aññaɱ paṭicarati. Sampajānamusā bhāsati. Saṅgho uvāḷassa bhikkhuno
Tassapāpiyyasikākammaɱ karaṇaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Kataɱ saṅghena uvāḷassa bhikkhuno tassapāpiyyasikākammaɱ. Khamati saṅghassa, tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

[page 086] pañcamāni bhikkhave dhammikāni tassapāpiyyasikākammassa karaṇāni: asūcī ca hoti alajji ca sānuvādo ca, tassa saṅgho tassapāpiyyasikā kammaɱ karoti dhammena samaggo. Imāni kho bhikkhave pañca dhammikāni tassapāpiyyasikākammassa karaṇāni.

Samaggena - machasaɱ

[BJT Page 366]

Adhammakammadvādasakaɱ

15. Tīhi bhikkhave aṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Adhammakammañca hoti avinayakammañca
Duvupasantañca: asammukhā kataɱ hoti, apaṭipucchā kataɱ hoti, apaṭiññāya kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataɱ hoti, adesanāgāminiyā āpattiyā kataɱ hoti, desitāya āpattiyā kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvupasantañca: acodetvā kataɱ hoti, asāretvā kataɱ hoti, āpattiɱ anāropetvā kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassa pāpiyyasikākammaɱ adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataɱ hoti, adhammena kataɱ hoti. Vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ adhammakammañca hoti avinayakammaɱ ca duvupasantañca: asāretvā kataɱ hoti, adhammena
Kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ adhammakammaɱ ca hoti avinayakammaɱ ca duvūpasantaɱ ca: āpattiɱ anāropetvā kataɱ hoti, adhammena kataɱ hoti, vaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Dhammakammadvādasakaɱ

16. Tīhi bhikkhave aṅgehi samannāgataɱ tassapāpiyyasikākammaɱ dhammakammañca hoti vinayakammañca suvupasantañca: sammukhā kataɱ hoti,
Paṭipucchā kataɱ hoti, paṭiññāya kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Dhammakammaɱ ca hoti vinayakammaɱ ca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ dhammakammañca hoti vinayakammañca suvupasannañca: āpattiyā kataɱ hoti, desanāgāminiyā āpattiyā kataɱ hoti, adesitāya āpattiyā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Dhammakammañca hoti vinayakammañca suvupasannañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ dhammakammañca hoti vinayakammañca suvupasantañca: codetvā kataɱ hoti, sāretvā
Kataɱ hoti, āpattiɱ āropetvā kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ dhammakammañca hoti vinayakammañca suvupasantañca: sammukhā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ dhammakammañca hoti vinayakammañca suvupasantañca: paṭipucchā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Adhammakammañca hoti vinayakammañca suvupasantañca.

Aparehi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ dhammakammañca hoti vinayakammañca suvupasantañca: paṭiññāya kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ dhammakammañca hoti vinayakammañca suvupasantañca: āpattiyā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ dhammakammañca hoti vinayakammañca suvupasantañca: desanāgāminiyā āpattiyā
Kataɱ hoti, dhammena kataɱ hoti. Samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ dhammakammañca hoti vinayakammañca suvupasantañca: adesitāya āpattiyā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ dhammakammañca hoti vinayakammañca suvupasantañca: codetvā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ dhammakammañca hoti vinayakammañca suvupasantañca: sāretvā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyyasikākammaɱ dhammakammaɱ ca hoti vinayakammañca suvupasantañca: āpattiɱ āropetvā kataɱ hoti, dhammena
Kataɱ hoti, samaggena kataɱ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataɱ tassapāpiyasikākammaɱ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Ākaṅkhamāna chakkaɱ

17. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikakammaɱ kareyya: bhaṇḍanakārako hoti
Kalahakārako vivādakārako bhassakārako saṅghe
Adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaɱ kareyya.

[BJT Page 368]

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaɱ kareyya:
Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti,
Atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaɱ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaɱ kareyya:
Buddhassa avaṇṇaɱ bhāsati, dhammassa avaṇṇaɱ bhāsati, saṅghassa avaṇṇaɱ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaɱ kareyya.

4. Tiṇṇaɱ bhikkhave bhikkhūnaɱ ākaṅkhamāno saṅgho tassapāpiyyasikākammaɱ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi.
Imesaɱ kho bhikkhave tiṇṇaɱ
Bhikkhūnaɱ ākaṅkhamāno saṅgho tassapāpiyyasikākammaɱ kareyya.

5. Aparesampi bhikkhave tiṇṇaɱ
Bhikkhūnaɱ ākaṅkhamāno saṅgho tassapāpiyyasikākammaɱ kareyya:
Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaɱ kho bhikkhave tiṇṇaɱ
Bhikkhūnaɱ ākaṅkhamāno saṅgho tassapāpiyyasikākammaɱ kareyya.

6. Aparesampi bhikkhave tiṇṇaɱ
Bhikkhūnaɱ ākaṅkhamāno saṅgho tassapāpiyyasikākammaɱ kareyya:
Eko buddhassa avaṇṇaɱ bhāsati, eko dhammassa avaṇṇaɱ bhāsati, eko saṅghassa avaṇṇaɱ bhāsati. Imesaɱ kho bhikkhave tiṇṇaɱ
Bhikkhūnaɱ ākaṅkhamāno saṅgho tassapāpiyyasikākammaɱ kareyya.

Ākaṅkhamānachakkaɱ niṭṭhitaɱ.

[BJT Page 370]

Aṭṭhārasa vattaɱ

18. Tassapāpiyyasikākammakatena bhikkhave bhikkhunā sammā vattitabbaɱ.
Tatrāyaɱ sammāvattanā: na
Upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena tajjanīyakammaɱ kataɱ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaɱ na garahitabbaɱ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaɱ kātabbaɱ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhunī sampayojetabbanti.

Atha kho saṅgho uvāḷassa bhikkhuno tassapāpiyyasikākammaɱ akāsi.

Tiṇavatthārakaɱ

19. Tena kho pana samayena bhikkhūnaɱ bhaṇaḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ hoti bhāsitaparikantaɱ. Atha kho tesaɱ bhikkhūnaɱ etadahosi: amhākaɱ kho bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ sace mayaɱ imāhi āpattīhi aññamaññaɱ kāressāma siyā pi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyya: kathannū [page 087] kho amhehi paṭipajjitabbanti.

20. Bhagavato etamatthaɱ ārocesuɱ. Idha pana bhikkhave bhikkhūnaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ hoti bhāsitaparikantaɱ, tatra ce bhikkhūnaɱ evaɱ hoti amhākaɱ kho bhaṇḍanajātānaɱ kalahajātānaɱ, vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ sace mayaɱ imāhi āpattīhi aññamaññaɱ kāressāma siyā pi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyyāti anujānāmi bhikkhave evarūpaɱ adhikaraṇaɱ tiṇavatthārakena vūpasametuɱ.

[BJT Page 372]

Evañca pana bhikkhave vūpasametabbaɱ: sabbeheva ekajjhaɱ sannipatitabbaɱ: sannipatitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Amhākaɱ bhaṇḍanajātānaɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ sace mayaɱ imāhi āpattīhi aññamaññaɱ kāressāma, siyā pi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyya yadi saṅghassa pattakallaɱ saṅgho imaɱ adhikaraṇaɱ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaɱ ṭhapetvā gihīpaṭisaɱyuttanti.

21. Ekato pakkhikānaɱ bhikkhūnaɱ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo: suṇantu me āyasmantā.
Amhākaɱ bhaṇḍanajātānaɱ bahuɱ assāmaṇakaɱ
Ajjhāciṇṇaɱ bhāsitaparikantaɱ. Sace mayaɱ imāhi āpattīti aññamaññaɱ kāressāma siyā pi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyya. Yadāyasmantānaɱ pattakallaɱ ahaɱ yā veva āyasmantānaɱ āpatti, yā ca attano āpatti, āyasmantānañceva atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaɱ ṭhapetvā thullavajjaɱ ṭhapetvā gihīpaṭisaɱyuttanti.
Athāparesaɱ ekato pakkhikānaɱ bhikkhūnaɱ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo:

Suṇantu me āyasmantā. Amhākaɱ bhaṇḍanajātānaɱ bahuɱ assāmaṇakaɱ
Ajjhāciṇṇaɱ bhāsitaparikantaɱ. Sace mayaɱ imāhi āpattīhi aññamaññaɱ kāressāma siyā pi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyya. Yadāyasmantānaɱ pattakallaɱ ahaɱ yā ceva āyasmantānaɱ āpatti, yā ca attano āpatti, āyasmantānañceva atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaɱ ṭhapetvā thullavajjaɱ ṭhapetvā gihīpaṭisaɱyuttanti.

22. Ekato pakkhikānaɱ bhikkhūnaɱ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante amhākaɱ bhaṇḍanajātānaɱ bahuɱ assāmaṇakaɱ
Ajjhāciṇṇaɱ bhāsitaparikantaɱ. Sace mayaɱ imāhi āpattīhi aññamaññaɱ kāressāma siyā pi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyya. Yadi saṅghassa pattakallaɱ ahaɱ yā ceva imesaɱ āyasmantānaɱ āpattiyā
Ca attano āpatti imesaɱ ceva
Āyasmantānaɱ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaɱ ṭhapetvā thullavajjaɱ, ṭhapetvā gihīpaṭisaɱyuttaɱ: esā ñatti.
[BJT Page 374]

Suṇātu me bhante amhākaɱ bhaṇḍanajātānaɱ bahuɱ assāmaṇakaɱ
Ajjhāciṇṇaɱ bhāsitaparikantaɱ. Sace mayaɱ imāhi āpattīhi aññamaññaɱ kāressāma siyā pi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyya.
Ahaɱ yā ceva imesaɱ āyasmantānaɱ āpatti yā
Ca attano āpatti imesañceva
Āyasmantānaɱ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi
Ṭhapetvā thullavajjaɱ, ṭhapetvā gihīpaṭisaɱyuttaɱ. Yassāyasmato khamati amhākaɱ imāsaɱ āpattīnaɱ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaɱ ṭhapetvā gihīpaṭisaɱyuttaɱ so tuṇhassa yassa nakkhamati so bhāseyya.

Desitā amhākaɱ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaɱ ṭhapetvā [page 088] gihīpaṭisaɱyuttaɱ khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmīti.

23. Athāparesaɱ ekato pakkhikānaɱ bhikkhūnaɱ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante amhākaɱ bhaṇḍanajātānaɱ bahuɱ assāmaṇakaɱ
Ajjhāciṇṇaɱ bhāsitaparikantaɱ. Sace mayaɱ imāhi āpattīhi aññamaññaɱ kāressāma siyā pi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyya. Yadi saṅghassa pattakallaɱ ahaɱ yā ceva imesaɱ āyasmantānaɱ āpattiyā
Ca attano āpatti imesaɱ ceva
Āyasmantānaɱ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyya ṭhapetvā thullavajjaɱ ṭhapetvā gihīpaṭisaɱyuttaɱ. Esā ñatti.

Suṇātu me bhante amhākaɱ bhaṇḍanajātānaɱ bahuɱ assāmaṇakaɱ
Ajjhāciṇṇaɱ bhāsitaparikantaɱ. Sace mayaɱ imāhi āpattīhi aññamaññaɱ kāressāma siyā pi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyya.
Ahaɱ yā ceva imesaɱ āyasmantānaɱ āpattiyā
Ca attano āpatti imesaɱ ceva
Āyasmantānaɱ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi
Ṭhapetvā thullavajjaɱ ṭhapetvā gihīpaṭisaɱyuttaɱ. Yassāyasmato khamati amhākaɱ imāsaɱ āpattīnaɱ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaɱ ṭhapetvā gihīpaṭisaɱyuttaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Desitā amhākaɱ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaɱ ṭhapetvā gihīpaṭisaɱyuttaɱ. Khamati saṅghassa, tasmā tuṇhī. Evametaɱ dhārayāmī'ti.

Evañca pana bhikkhave te bhikkhu tāhi āpattīhi vuṭṭhitā honti ṭhapetvā thullavajjaɱ ṭhapetvā gihīpaṭisaɱyuttaɱ ṭhapetvā diṭṭhāvikammaɱ ṭhapetvā ye na tattha hontīti.

[BJT Page 376]

Cattāri adhikaraṇāni

24. Tena kho pana samayena bhikkhu'pi bhikkhunīhi vivadanti, bhikkhuniyo pi bhikkhūhi vivadanti. Channo pi bhikkhu bhikkhunīnaɱ anupakhajja bhikkhūhi saddhiɱ vivadati, bhikkhunīnaɱ pakkhaɱ gāheti, ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma channo bhikkhu bhikkhunīnaɱ anupakhajja bhikkhūhi saddhiɱ vivadissati, bhikkhunīnaɱ pakkhaɱ gāhessatīti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira
Bhikkhave, mettiyabhummajakā bhikkhū dabbaɱ mallaputtaɱ amūlikāya sīlavipattiyā anuddhaɱsentīti?. 'Saccaɱ bhagavā', vigarahi buddho bhagavā
'Ananucchivikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ
Assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaɱ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaɱ patimattetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumbhākaɱ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saɱvattanti. Netaɱ bhikkhave appasannānaɱ ca pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti.

Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi:

25. Cattārimāni bhikkhave adhikaraṇāni vivādādhikaraṇaɱ anuvādādhikaraṇaɱ āpattādhikaṇaɱ kiccādhikaraṇaɱ.

Tattha katamaɱ vivādādhikaraṇaɱ? Idha pana bhikkhave bhikkhu vīvadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaɱ lapitaɱ tathāgatenāti vā abhāsitaɱ alapitaɱ tathāgatenāti vā āciṇṇaɱ kathāgatenāti vā, anāciṇṇaɱ tathāgatenāti vā. Paññattaɱ tathāgatenāti vā apaññattaɱ tathāgatenāti vā āpattīti vā anāpattīti vā lahukā āpattīti vā garukā āpattīti vā sāvasesā āpattīti vā anavasesā āpattīti vā duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā, yaɱ tattha bhaṇaḍanaɱ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhakaɱ1 idaɱ vuccati vivādādhikaraṇaɱ.

Tattha katamaɱ anuvādādhikaraṇaɱ? Idha pana bhikkhave bhikkhū bhikkhuɱ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā, yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaɱ, idaɱ vuccati anuvādādhikaraṇaɱ.

1. Medhagaɱ (machasaɱ)

[BJT Page 378]

Tattha katamaɱ āpattādhikaraṇaɱ? Pañcapi āpattikkhandhā āpattādhikaraṇaɱ, sattapi āpattikkhandhā āpattādhikaraṇaɱ: idaɱ vuccati [page 089] āpattādhikaraṇaɱ.

Tattha katamaɱ kiccādhikaraṇaɱ? Yā saṅghassa kiccayatā karaṇīyatā apalokanakammaɱ ñattikammaɱ ñattidutiyakammaɱ ñatticatutthakammaɱ idaɱ vuccati kiccādhikaraṇaɱ.

25. Vivādādhikaraṇassa kiɱ mūlaɱ? Cha vivādamūlāni vivādidhikaraṇassa mūlaɱ, tīṇipi akusalamūlāni vivādādhikaraṇassa mūlaɱ tīṇīpi kusalamūlāni vivādādhikaraṇassa mūlaɱ.

Katamāni cha vivādamūlāni vivādādhikaraṇassa mūlaɱ? Idha bhikkhave bhikkhu kodhano hoti upanāhī. Yo so bhikkhave bhikkhu kodhano hoti upanāhī. So satthari pi agāravo viharati appatisso,
Dhamme pi agāravo viharati appatisso, saṅghe pi
Agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. Yo so bhikkhave bhikkhu satthari pi agāravo viharati appatisso,
Dhamme pi agāravo viharati appatisso, saṅghe pi
Agāravo viharati appatisso, sikkhāya pi na paripūrakārī so saṅghe vivādaɱ janeti. So hoti vivādo bahujana ahitāya bahujana asukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpañce tumhe bhikkhave vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe bhikkhave vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha, evametassa pāpakassa vivādamūlassa pahānaɱ hoti. Evametassa pāpakassa vivādamūlassa āyatiɱ anavassavo hoti.

[BJT Page 380]

126. Puna ca paraɱ bhikkhave bhikkhu makkhī hoti paḷāsī duppaṭinissaggi. Issukī hoti maccharī duppaṭinissaggi. Saṭho hoti māyāvī duppaṭinissaggi. Pāpiccho hoti micchādiṭṭhi duppaṭinissaggi. Sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggi. Yo so bhikkhave bhikkhu sandiṭṭhiparāmāsī hoti adhānagāhī duppaṭinissaggi. So satthari pi agāravo viharati appattisso. Dhamme pi agāravo viharati appatisso. Saṅghe pi agāravo viharati appatisso. Sikkhāya pi na paripūrakārī hoti. Yo so bhikkhave bhikkhū satthari pi agāravo viharati appatisso.
Dhamme pi agāravo viharati appatisso, saṅghe pi
Agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. So saṅghe vivādaɱ janeti. So hoti vivādo bahujana ahitāya bahujana asukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpañce tumhe bhikkhave vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe bhikkhave vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaɱ hoti. Evametassa pāpakassa vivādamūlassa āyatiɱ anavassavo hoti. Imāni cha vivādamūlāni vivādādhikaraṇassa mūlaɱ.
27. Katamāni tīṇi akusalamūlāni vivādādhikaraṇassa mūlaɱ?
Idha bhikkhave bhikkhu luddhacittā
Vivadanti, duṭṭhacittā vivadanti, mūḷhacittā vivadanti, dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaɱ lapitaɱ tathāgatenāti vā abhāsitaɱ alapitaɱ tathāgatenāti vā, āciṇṇaɱ tathāgatenāti vā anāciṇṇaɱ tathāgatenāti vā paññattaɱ tathāgatenāti vā apaññattaɱ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā, imāni tīṇi akusalamūlāni vivādādhikaraṇassa mūlaɱ.
[BJT Page 382]

Katamāni tīṇi kusalamūlāni vivādādhikaraṇassa mūlaɱ? Idha bhikkhave bhikkhu aluddhacittā
Vivadanti, aduṭṭhacittā vivadanti, amūḷhacittā vivadanti:[page 090] dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaɱ lapitaɱ tathāgatenāti vā abhāsitaɱ alapitaɱ tathāgatenāti vā, āciṇṇaɱ tathāgatenāti vā anāciṇṇaɱ tathāgatenāti vā paññattaɱ tathāgatenāti vā apaññattaɱ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā, imāni tīṇi kusalamūlāni vivādādhikaraṇassa mūlaɱ.

28. Anuvādādhikaraṇassa kiɱ mūlaɱ? Cha anuvādamūlāni anuvādādhikaraṇassa mūlaɱ. Tīṇi pi akusalamūlāni anuvādādhikaraṇassa mūlaɱ. Tīṇi pi kusalamūlāni anuvādādhikaraṇassa mūlaɱ. Kāyo pi anuvādādhikaraṇassa mūlaɱ vācāpi anuvādādhikaraṇassa mūlaɱ.

Katamāni cha anuvādamūlāni anuvādādhikaraṇassa mūlaɱ? Idha bhikkhave bhikkhu kodhano hoti upanāhī. Yo so bhikkhu kodhano hoti upanāhī so satthari pi agāravo viharati appatisso, dhamme pi agāravo viharati appatisso, saṅghe pi agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. Yo so bhikkhave bhikkhu satthari pi agāravo viharati appatisso, dhamme pi agāravo viharati appatisso, saṅghe pi agāravo viharati appatisso, sikkhāya pi na paripūrakārī. So saṅghe anuvādaɱ janeti. So hoti anuvādo bahujana ahitāya bahujana asukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpañce tumhe bhikkhave anuvādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe bhikkhave anuvādamūlā ajjhattaɱ vā bahiddhā vā na samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa anuvādamūlassa pahānaɱ hoti. Evametassa pāpakassa anuvādamūlassa āyatiɱ anavassavo hoti.

1. Yo hoti - na. Ma

[BJT Page 384]

29. Punacaparaɱ bhikkhave bhikkhu makkhī hoti paḷāsī duppaṭinissaggī. Issukī hoti maccharī duppaṭinissaggī. Saṭho hoti māyāvī duppaṭinissaggī. Pāpiccho hoti vicchādiṭṭhi duppaṭinissaggī. Sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī. Yo so bhikkhave bhikkhu sandiṭṭhiparāmāsī hoti adhānagāhī duppaṭinissaggī. So satthari pi agāravo viharati appatisso. Dhamme pi agāravo viharati appatisso. Saṅghe pi agāravo viharati appatisso. Sikkhāya pi na paripūrakārī hoti. Yo so bhikkhave bhikkhū satthari pi agāravo viharati appatisso.
Dhamme pi agāravo viharati appatisso, saṅghe pi
Agāravo viharati appatisso, sikkhāya pi na paripūrakārī, so saṅghe anuvādaɱ janeti. So hoti1 anuvādo bahujana ahitāya bahujana asukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpañce tumhe bhikkhave anuvādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe bhikkhave anuvādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa anuvādamūlassa pahānaɱ hoti. Evametassa pāpakassa anuvādamūlassa āyatiɱ anavassavo hoti. Imāni cha anuvādamūlāni anuvādādhikaraṇassa mūlaɱ.

30. Katamāni tīṇi akusalamūlāni anuvādādhikaraṇassa mūlaɱ? Idha bhikkhave bhikkhū bhikkhuɱ luddhacittā anuvadanti, duṭṭhacittā anuvadanti, mūḷhacittā anuvadanti, sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā, imāni tīṇi akusalamūlāni anuvādādhikaraṇassa mūlaɱ.

Katamāni tīṇi kusalamūlāni anuvādādhikaraṇassa mūlaɱ? Idha bhikkhave bhikkhū bhikkhuɱ aluddhacittā anuvadanti, aduṭṭhacittā anuvadanti, amūḷhacittā anuvadanti, sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā imāni tīṇi kusalamūlāni anuvādādhikaraṇassa mūlaɱ.

1. Yo hoti - na. Ma.
2. Dudadasasiko - na. Ma

[BJT Page 386]

31. Katamo kāyo anuvādādhikaraṇassa mūlaɱ? Idhekacco dubbaṇṇo hoti duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā yena naɱ anuvadanti. Ayaɱ kāyo anuvādādhikaraṇassa mūlaɱ.

Katamā vācā anuvādādhikaraṇassa mūlaɱ? Idhekacco dubbaco hoti mammano eḷagalavāco yāyaɱ naɱ anuvadanti, ayaɱ vācā anuvādādhikaraṇassa mūlaɱ.

32. Āpattādhikaraṇassa kiɱ mūlaɱ? Cha āpattisamuṭṭhānā āpattādhikaraṇassa mūlaɱ. Atthāpatti kāyato samuṭṭhāti na vācāto na cittato. Atthāpatti vācāto samuṭṭhāti na kāyato na cittato. Atthāpatti kāyato ca vācāto ca samuṭṭhāti na cittato. Atthāpatti kāyato ca cittato ca samuṭṭhāti na vācāto. Atthāpatti vācāto ca cittato ca samuṭṭhāti na kāyato. Atthāpatti kāyato ca vācāto ca cittato ca samuṭṭhāti. Ime cha āpattisamuṭṭhānā āpattādhikaraṇassa mūlaɱ.

33. Kiccādhikaraṇassa kiɱ mūlaɱ? Kiccādhikaraṇassa ekaɱ mūlaɱ: saṅgho.

34. [page 091] vivādādhikaraṇaɱ kusalaɱ akusalaɱ avyākataɱ. Vivādādhikaraṇaɱ siyā kusalaɱ siyā akusalaɱ siyā avyākataɱ. Tattha katamaɱ vivādādhikaraṇaɱ kusalaɱ? Idha bhikkhave bhikkhu kusalacittā vivadanti, dhammoti vā adhammoti vā
Vinayenāti vā avinayoti vā bhāsitaɱ lapitaɱ tathāgatenāti vā abhāsitaɱ alapitaɱ tathāgatenāti vā, āciṇṇaɱ tathāgatenāti vā anāciṇṇaɱ tathāgatenāti vā paññattaɱ tathāgatenāti vā apaññattaɱ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. Yaɱ tattha bhaṇḍanaɱ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhagaɱ idaɱ vuccati vivādādhikaraṇaɱ kusalaɱ.

Tattha katamaɱ vivādādhikaraṇaɱ akusalaɱ? Idha bhikkhave bhikkhu akusalacittā
Vivadanti, dhammoti vā adhammoti vā
Vinayenāti vā avinayoti vā bhāsitaɱ lapitaɱ tathāgatenāti vā abhāsitaɱ alapitaɱ tathāgatenāti vā, āciṇṇaɱ tathāgatenāti vā anāciṇṇaɱ tathāgatenāti vā paññattaɱ tathāgatenāti vā apaññattaɱ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. Yaɱ tattha bhaṇaḍanaɱ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhagaɱ idaɱ vuccati vivādādhikaraṇaɱ akusalaɱ.

[BJT Page 388]

Tattha katamaɱ vivādādhikaraṇaɱ avyākataɱ? Idha bhikkhave bhikkhu avyākatacittā
Vivadanti dhammoti vā adhammoti vā
Vinayenāti vā avinayenāti vā bhāsitaɱ lapitaɱ tathāgatenāti vā abhāsitaɱ alapitaɱ tathāgatenāti vā, āciṇṇaɱ tathāgatenāti vā anāciṇṇaɱ tathāgatenāti vā paññattaɱ tathāgatenāti vā apaññattaɱ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. Yaɱ tattha bhaṇaḍanaɱ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhagaɱ idaɱ vuccati vivādādhikaraṇaɱ. Avyākataɱ.

Anuvādādhikaraṇaɱ kusalaɱ, akusalaɱ, avyākataɱ. Anāvādādhikaraṇaɱ siyā kusalaɱ siyā akusalaɱ siyā avyākataɱ.

Tattha katamaɱ anuvādādhikaraṇaɱ kusalaɱ? Idha bhikkhave bhikkhu bhikkhuɱ kusalacittā anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. Yo tattha anuvādo anuvadatā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaɱ idaɱ vuccati anuvādādhikaraṇaɱ kusalaɱ.

Tattha katamaɱ anuvādādhikaraṇaɱ akusalaɱ? Idha bhikkhave bhikkhu bhikkhuɱ akusalacittā anuvadanti sīlavipattiyā idaɱ vuccati anuvādādhikaraṇaɱ akusalaɱ.
Ājīvavipattiyā vā, yo tattha anuvādo idaɱ vuccati
Anuvādādhikaraṇaɱ akusalaɱ. Abbhussahanatā anubalappadānaɱ idaɱ vuccati anuvādādhikaraṇaɱ akusalaɱ. Tattha katamaɱ anuvādādhikaraṇaɱ avyākataɱ?
Idha bhikkhave bhikkhu bhikkhuɱ avyākatacittā anuvadanti
Sīlavipattiyā idaɱ vuccati anuvādādhikaraṇaɱ avyākataɱ.
Ājīvavipattiyā vā, yo tattha anuvādo idaɱ vuccati
Anuvādādhikaraṇaɱ akusalaɱ. Abbhussahanatā anubalappadānaɱ idaɱ vuccati anuvādādhikaraṇaɱ avyākataɱ.

36. Āpattādhikaraṇaɱ akusalaɱ avyākataɱ? Āpattādhikaraṇaɱ siyā akusalaɱ siyā avyākataɱ. Natthi āpattādhikaraṇaɱ kusalaɱ.

Tattha katamaɱ āpattādhikaraṇaɱ akusalaɱ? Yaɱ jānanto sañjānanto vecca abhivitaritvā vītikkamo, idaɱ vuccati āpattādhikaraṇaɱ akusalaɱ.

[BJT Page 390]

Tattha katamaɱ āpattādhikaraṇaɱ avyākataɱ? Yaɱ ajānanto asañjānanto acecca anabhivitaritvā vītikkamo, idaɱ vuccati āpattādhikaraṇaɱ avyākataɱ.

37. Kiccādhikaraṇaɱ kusalaɱ akusalaɱ avyākataɱ? Kiccādhikaraṇaɱ siyā kusalaɱ, siyā akusalaɱ, siyā avyākataɱ.

Tattha katamaɱ kiccādhikaraṇaɱ kusalaɱ? Yaɱ saṅgho kusalacitto kammaɱ karoti apalokanakammaɱ ñattikammaɱ ñattidutiyakammaɱ ñatticatutthakammaɱ, idaɱ vuccati kiccādhikaraṇaɱ kusalaɱ.

Tattha katamaɱ kiccādhikaraṇaɱ [page 092] akusalaɱ? Yaɱ saṅgho akusalacitto kammaɱ karoti apalokanakammaɱ ñattikammaɱ ñattidutiyakammaɱ ñatticatutthakammaɱ, idaɱ vuccati kiccādhikaraṇaɱ akusalaɱ.

Tattha katamaɱ kiccādhikaraṇaɱ avyākataɱ? Yaɱ saṅgho avyākatacitto kammaɱ karoti apalokanakammaɱ ñattikammaɱ ñattidutiyakammaɱ ñatticatutthakammaɱ, idaɱ vuccati kiccādhikaraṇaɱ avyākataɱ.

38. Vivādo vivādādhikaraṇaɱ, vivādo no adhikaraṇaɱ, adhikaraṇaɱ no vivādo, adhikaraṇañceva vivādo ca. Siyā vivādo vivādhikaraṇaɱ, siyā vivādo no adhikaraṇaɱ, siyā adhikaraṇaɱ no vivādo, siyā adhikaraṇañceva vivādo ca.

Tattha katamo vivādo vivādādhikaraṇaɱ? Idha bhikkhave bhikkhu
Vivadanti dhammoti vā adhammoti vā
Vinayenāti vā avinayoti vā bhāsitaɱ lapitaɱ tathāgatenāti vā abhāsitaɱ alapitaɱ tathāgatenāti vā, āciṇṇaɱ tathāgatenāti vā anāciṇṇaɱ tathāgatenāti vā paññattaɱ tathāgatenāti vā apaññattaɱ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. Yaɱ tattha bhaṇḍanaɱ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhakaɱ ayaɱ vivādo vivādādhikaraṇaɱ.

[BJT Page 392]

Tattha katamo vivādo no adhikaraṇaɱ? Mātā pi puttena vivadati, putto pi mātarā vivadati, pitā pi puttena vivadati, putto pitarā vivadati, bhātā pi bhātarā vivadati, bhātā pi bhaginiyā vivadati, bhaginī pi bhātarā vivadati, sahāyo pi sahāyena vivadati. Ayaɱ vivādo no adhikaraṇaɱ.

Tattha katamaɱ adhikaraṇaɱ no vivādo? Anuvādādhikaraṇaɱ āpattādhikaraṇaɱ kiccādhikaraṇaɱ, idaɱ adhikaraṇaɱ no vivādo.

Tattha katamaɱ adhikaraṇañceva vivādo ca? Vivādādhikaraṇaɱ adhikaraṇañceva vivādo ca.
39. Anuvādo anāvādādhikaraṇaɱ, anuvādo no adhikaraṇaɱ, adhikaraṇaɱ no anuvādo, adhikaraṇañceva anuvādo ca, siyā anuvādo anuvādādhīkaraṇaɱ, siyā anuvādo no adhikaraṇaɱ, siyā adhikaraṇaɱ no anuvādo, siyā adhikaraṇañceva anuvādo ca.

Tattha katamo anuvādo anuvādādhikaraṇaɱ? Idha bhikkhave bhikkhū bhikkhuɱ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. Yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaɱ, ayaɱ anuvādo anuvādādhikaraṇaɱ.

Tattha katamo anuvādo no adhikaraṇaɱ? Mātā pi puttaɱ anuvadati, putto pi mātaraɱ anuvadatī, pitā pi puttaɱ anuvadati, putto pi pitaraɱ anuvadati, bhātā pi bhātaraɱ anuvadati. Bhātā pi bhaginiɱ anuvadati, bhaginī pi bhātaraɱ anuvadati, sahāyo pi sahāyaɱ anuvadati, ayaɱ anuvādo no adhikaraṇaɱ.

Tattha katamaɱ adhikaraṇaɱ no anuvādo? Āpattādhikaraṇaɱ kiccādhikaraṇaɱ vivādādhikaraṇaɱ, idaɱ adhikaraṇaɱ no anuvādo.

Tattha katamo adhikaraṇañceva anuvādo ca? Anuvādādhikaraṇaɱ adhikaraṇañceva anuvādo ca.

[BJT Page 394]

40. Āpatti āpattādhikaraṇaɱ, āpatti no adhikaraṇaɱ, adhikaraṇaɱ no āpatti, adhikaraṇañce va āpatti ca, siyā āpatti āpattādhikaraṇaɱ, siyā āpatti no adhikaraṇaɱ, siyā adhikaraṇaɱ no āpatti, siyā adhikaraṇañceva āpatti ca.

Tattha [page 093] katamaɱ āpatti āpattādhikaraṇaɱ? Pañca pi āpattikkhandhā āpattādhikaraṇaɱ, sattapi āpattikkhandhā āpattādhikaraṇaɱ, ayaɱ āpatti āpattādhikaraṇaɱ.

Tattha katamaɱ āpatti no adhikaraṇaɱ? Sotāpatti samāpatti, ayaɱ āpatti no adhikaraṇaɱ.

Tattha katamaɱ adhikaraṇaɱ no āpatti? Kiccādhikaraṇaɱ vivādādhikaraṇaɱ anuvādādhikaraṇaɱ idaɱ adhikaraṇaɱ no āpatti.

Tattha katamaɱ adhikaraṇañceva āpatti ca? Āpattādhikaraṇaɱ adhikaraṇañceva āpatti ca.

41. Kiccaɱ kiccādhikaraṇaɱ, kiccaɱ no adhikaraṇaɱ, adhikaraṇaɱ no kiccaɱ, adhikaraṇañceva kiccañca siyā kiccaɱ kiccādhikaraṇaɱ, siyā kiccaɱ no adhikaraṇaɱ, siyā adhikaraṇaɱ no kiccaɱ, siyā adhikaraṇañceva kiccañca.

Tattha katamaɱ kiccaɱ kiccādhikaraṇaɱ? Yā saṅghassa kiccayatā karaṇīyatā apalokanakammaɱ ñattikammaɱ ñattidutiyakammaɱ ñatticatutthakammaɱ, idaɱ kiccaɱ kiccādhikaraṇaɱ.

Tattha katamaɱ kiccaɱ no adhikaraṇaɱ? Ācariyakiccaɱ upajjhāyakiccaɱ samānupajjhāyakiccaɱ samānācarīyakiccaɱ idaɱ kiccaɱ no adhikaraṇaɱ.

Tattha katamaɱ adhikaraṇaɱ no kiccaɱ? Vivādādhikaraṇaɱ anuvādādhikaraṇaɱ āpattādhikaraṇaɱ, idaɱ adhikaraṇaɱ no kiccaɱ.

Tattha katamaɱ adhikaraṇañceva kiccañca? Kiccādhikaraṇaɱ adhikaraṇañceva kiccañca.

[BJT Page 396]

Adhikaraṇa vūpasamanaɱ

42. Vivādādhikaraṇaɱ katīhi samathehi sammati? Vivādādhikaraṇaɱ dvīhi samathehi sammati sammukhā vinayena ca yebhuyyasikāya ca.

Siyā vivādādhikaraṇaɱ ekaɱ samathaɱ anāgamma yebhuyyasikaɱ ekena samathena sammeyya sammukhāvinayenā?Ti. Siyāti'ssavacanīyaɱ. Yathākathaɱ viya? Idha bhikkhu vivadanti dhammo ti vā adhammo ti vā. Vinayo ti vā avinayo ti vā, bhāsitaɱ lapitaɱ tathāgatenāti vā, abhāsitaɱ alapitaɱ tathāgatenāti vā, āciṇṇaɱ tathāgatenāti vā, anāciṇṇaɱ tathāgatenāti vā, paññattaɱ tathāgatenāti vā, apaññattaɱ tathāgatenāti vā, āpattīti vā, anāpattīti vā, lahukāpattīti vā, garukāpattīti vā, sāvasesāpattīti vā, anavasesāpattīti vā, duṭṭhullāpattīti vā, aduṭṭhullāpattīti vā, te ce bhikkhave bhikkhu sakkonti taɱ adhikaraṇaɱ vūpasametuɱ, idaɱ vuccati bhikkhave adhikaraṇaɱ vūpasantaɱ. Kena vūpasantaɱ? Sammukhāvinayena.

43. Kiñca tattha sammukhāvinayasmiɱ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.

Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaɱ tattha saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? [page 094] yena dhammena yena vinayena yena satthusāsanena taɱ adhikaraṇaɱ vūpasammati ayaɱ tattha dhammasammukhatā vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, ubho attapaccatthikā sammukhībhūtā honti, ayaɱ tattha puggalasammukhatā.

[BJT Page 398]

Evaɱ vūpasantañce bhikkhave adhikaraṇaɱ kārako ukkoṭeti ukkoṭanakaɱ pācittiyaɱ. Chandadāyako khīyati khīyanakaɱ pācittiyaɱ.

Te ce bhikkhave bhikkhū na sakkonti taɱ adhikaraṇaɱ tasmiɱ āvāse vūpasametuɱ, tehi bhikkhave bhikkhūhi yasmiɱ āvāse bahutarā1 bhikkhū so āvāso gantabbo. Te ce bhikkhave bhikkhū taɱ āvāsaɱ gacchantā antarāmagge sakkonti taɱ adhikaraṇaɱ vūpasametuɱ idaɱ vuccati bhikkhave adhikaraṇaɱ vūpasantaɱ.
Kena vūpasantaɱ? Sammukhāvinayena. Kiñca tattha
Sammukhāvinayasmiɱ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.

44. Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaɱ tattha saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taɱ adhikaraṇaɱ. Vūpasammati, ayaɱ tattha dhammasammukhatā vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā sammukhībhūtā honti, ayaɱ tattha puggalasammukhatā. Evaɱ vūpasantaɱ ce bhikkhave adhikaraṇaɱ kārako ukkoṭeti, ukkoṭanakaɱ pācittiyaɱ, chandadāyako khīyati, khīyanakaɱ pācittiyaɱ.
Te ce bhikkhave bhikkhū taɱ āvāsaɱ gacchantā2 antarāmagge na sakkonti taɱ adhikaraṇaɱ vūpasametuɱ, tehi bhikkhave bhikkhūhi taɱ āvāsaɱ gantvā āvāsikā bhikkhū evamassu vacanīyā: idaɱ kho āvuso adhikaraṇaɱ evaɱ jātaɱ evaɱ samuppannaɱ, sādhāyasmanto idaɱ3 adhikaraṇaɱ vūpasamentu dhammena vinayena satthusāsanena, yathayidaɱ adhikaraṇaɱ suvūpasantaɱ assāti.

1. Samabahulā - machasaɱ.
2. Āgacchanatā - machasaɱ.
3. Imaɱ - machasaɱ.

[BJT Page 400]

Sace bhikkhave āvāsikā bhikkhū vuḍḍhatarā honti, āgantukā bhikkhū navakatarā, tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evamassu vacanīyā: iṅgha tumhe āyasmanto muhuttaɱ ekamantaɱ hotha yāva mayaɱ mantemāti. Sace pana bhikkhave āvāsikā bhikkhū navakatarā honti āgantukā bhikkhū vuḍḍhatarā tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evamassu vacanīyā: tena hi tumhe āyasmanto muhuttaɱ idheva tāva hotha yāva mayaɱ mantemāti.

45. Sace pana bhikkhave āvāsikānaɱ bhikkhūnaɱ mantayamānānaɱ evaɱ hoti: na mayaɱ sakkoma imaɱ adhikaraṇaɱ vūpasametuɱ dhammena vinayena satthusāsanenāti, na taɱ adhikaraṇaɱ āvāsikehi bhikkhūhi sampaṭicchitabbaɱ.

Sace pana bhikkhave āvāsikānaɱ bhikkhūnaɱ mantayamānānaɱ evaɱ hoti: sakkoma mayaɱ imaɱ adhikaraṇaɱ vūpasametuɱ dhammena vinayena satthusāsanenāti, tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhu evamassu vacanīyā ''sace tumhe āyasmanto [page 095] amhākaɱ idaɱ adhikaraṇaɱ yathājātaɱ yathāsamuppannaɱ ārocessatha, yathā ca mayaɱ imaɱ adhikaraṇaɱ vūpasamessāma dhammena vinayena satthusāsanena tathā suvūpasantaɱ bhavissati, evaɱ mayaɱ imaɱ adhikaraṇaɱ sampaṭicchissāma. No ce tumhe āyasmanto amhākaɱ imaɱ adhikaraṇaɱ yathājātaɱ yathāsamuppannaɱ ārocessatha, yathā ca mayaɱ imaɱ adhikaraṇaɱ vūpasamessāma dhammena vinayena satthusāsanena - tathā na suvūpasantaɱ bhavissati, na mayaɱ imaɱ adhikaraṇaɱ sampaṭicchissāmāti. Evaɱ supariggahitaɱ kho bhikkhave katvā āvāsikehi bhikkhūhi taɱ adhikaraṇaɱ sampaṭicchitabbaɱ.

46. Tehi bhikkhave āgantukehi bhikkhūhi āvāsikā bhikkhū evamassu vacanīyā: ''yathājātaɱ yathā samuppannañca mayaɱ imaɱ adhikaraṇaɱ āyasmantānaɱ ārocessāma. Sace āyasmantā sakkonti ettakena vā ettakena vā antarena imaɱ adhikaraṇaɱ vūpasametuɱ dhammena vinayena satthusāsanena tathā suvūpasantaɱ bhavissati. Evaɱ mayaɱ imaɱ adhikaraṇaɱ āyasmantānaɱ niyyādessāma. No ce āyasmantā sakkonti ettakena vā ettakenavā antarena imaɱ adhikaraṇaɱ vūpasametuɱ dhammena vinayena satthusāsanena. Tathā na suvūpasantaɱ bhavissati, na mayaɱ imaɱ adhikaraṇaɱ āyasmantānaɱ niyyādessāma. Mayameva imassa adhikaraṇassa sāmino bhavissāmāti.

[BJT Page 402]

Evaɱ supariggahitaɱ kho bhikkhave katvā āgantukehi bhikkhūhi taɱ adhikaraṇaɱ āvāsikānaɱ bhikkhūnaɱ niyyādetabbaɱ. Te ce bhikkhave bhikkhū sakkonti taɱ adhikaraṇaɱ vūpasametuɱ, idaɱ vuccati bhikkhave adhikaraṇaɱ suvūpasantaɱ'.

Kena vūpasantaɱ? Sammukhāvinayena. Kiñca tattha sammukhāvinayasmiɱ?
Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.

Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti,
Chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaɱ tattha saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taɱ adhikaraṇaɱ. Vūpasammati, ayaɱ tattha dhammasammukhatā vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā sammukhībhūtā honti, ayaɱ tattha puggalasammukhatā. Evaɱ vūpasantaɱ ce bhikkhave adhikaraṇaɱ kārako ukkoṭeti, ukkoṭanakaɱ pācittiyaɱ, chandadāyako khīyati, khīyanakaɱ pācittiyaɱ.

Ubbāhikāya vūpasamanaɱ

47. Tehi ce bhikkhave tasmiɱ adhikaraṇe vinicchiyamāne anaggāni1 ceva bhassāni jāyanti na cetassa2 bhāsitassa attho viññāyati. Anujānāmi bhikkhave evarūpaɱ adhikaraṇaɱ ubbāhikāya vūpasametuɱ.

Dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo: sīlavā hoti pātimokkhasaɱvarasaɱvuto viharati ācāragocara sampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkha padesu. Bahussuto hoti sutadharo sutasanticayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti. Tathārūpāssa dhammā bahussutā honti dhatā3 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ubhayāni kho panassa pātimokkhāni vitthārena svāgatāti honti sucibhattāni suppavattīni suvinicchitāni suttaso anuvyañjanaso. [page 096] vinaye kho pana ṭhito4 hoti asaɱhīro paṭibalo hoti ubho attapaccatthike aññāpetuɱ nijjhāpetuɱ pekkhetuɱ pasīdituɱ5 pasādetuɱ adhikaraṇa samuppāda vūpasamakusalo hoti adhikaraṇaɱ jānāti. Adhikaraṇasamudayaɱ jānāti. Adhikaraṇanirodhaɱ jānāti. Adhikaraṇanirodhagāminīpaṭipadaɱ jānāti. Anujānāmi bhikkhave imehi dasahaṅgehi samannāgataɱ bhikkhuɱ ubbāhikāya sammannituɱ.

1. Anattāni - machasaɱ.
2. Nacekassa - machasaɱ.
3. Dhātā - machasaɱ.
4. Cheko - machasaɱ.
5. Passītuɱ - ci - machasaɱ.

[BJT Page 404]

Evañca pana bhikkhave sammannitabbo: paṭhamaɱ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Amhākaɱ imasmiɱ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cetassa bhāsitassa attho viññāyati. Yadi saṅghassa jattakallaɱ saṅgho itthannāmañca itthannāmañca bhikkhuɱ sammanneyya ubbāhikāya imaɱ adhikaraṇaɱ vūpasametuɱ esā ñatti.

Suṇātu me bhante saṅgho amhākaɱ imasmiɱ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cetassa bhāsitassa attho viññāyati. Saṅgho itthannāmañca itthannāmañca bhikkhuɱ sammannati ubbāhikāya imaɱ adhikaraṇaɱ vūpasametuɱ. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhuno sammuti ubbāhikāya imaɱ adhikaraṇaɱ vūpasametuɱ so tuṇhassa yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo ca itthannāmo ca bhikkhu ubbāhikāya imaɱ adhikaraṇaɱ vūpasametuɱ. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmiti.

Te ce bhikkhave bhikkhu sakkonti taɱ adhikaraṇaɱ ubbāhikāya vūpasametuɱ. Idaɱ vuccati bhikkhave adhikaraṇaɱ vūpasantaɱ. Kena vūpasantaɱ? Sammukhāvinayena. Kiñca tattha sammukhā vinayasmiɱ? Saṅghasammukhatā1 dhammasammukhatā vinayasammukhatā puggalasammukhatā.

Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti,
Chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaɱ tattha saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taɱ adhikaraṇaɱ. Vūpasammati, ayaɱ tattha dhammasammukhatā vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā sammukhībhūtā honti, ayaɱ tattha puggalasammukhatā. Evaɱ vūpasantaɱ ce bhikkhave adhikaraṇaɱ kārako ukkoṭeti, ukkoṭanakaɱ pācittiyaɱ, chandadāyako khīyati, khīyanakaɱ pācittiyaɱ.

Tehi ce bhikkhave bhikkhuhi tasmiɱ adhikaraṇe vinicchiyamāne tatrāssa bhikkhu dhammakathiko, tassa neva suttaɱ āgataɱ hoti no suttavibhaṅgo. So atthaɱ asallakkhento vyañjanacchāyāya atthaɱ paṭibāhati. Vyattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā:
1. Saṅghasammukhatā - ūna. Ma. Naɱ.

[BJT Page 406]

Suṇantu me āyasmantā. Ayaɱ itthannāmo bhikkhu dhammakathiko. Imassa neva suttaɱ āgataɱ hoti. No suttavibhaṅgo. So atthaɱ asallakkhento vyañjanacchāyāya atthaɱ paṭibāhati. Yadāyasmantānaɱ pattakallaɱ itthannāmaɱ [page 097] bhikkhuɱ vuṭṭhāpetvā avasesā imaɱ adhikaraṇaɱ vūpasameyyāmāti.
Te ce bhikkhave bhikkhu taɱ bhikkhuɱ vuṭṭhāpetvā sakkonti taɱ adhikaraṇaɱ vūpasametuɱ - idaɱ vuccati bhikkhave adhikaraṇaɱ vūpasantaɱ kena vūpasantaɱ? Sammukhāvinayena. Kiñca tattha sammukhāvinayasmiɱ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.

Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti,
Chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaɱ tattha saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taɱ adhikaraṇaɱ. Vūpasammati, ayaɱ tattha dhammasammukhatā vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā sammukhībhūtā honti, ayaɱ tattha puggalasammukhatā. Evaɱ vūpasantaɱ ce bhikkhave adhikaraṇaɱ kārako ukkoṭeti, ukkoṭanakaɱ pācittiyaɱ, chandadāyako khīyati, khīyanakaɱ pācittiyaɱ.

Tehi ce bhikkhave tasmiɱ adhikaraṇe vinicchiyamāne tatrāssa bhikkhu dhammakathiko. Tassa suttaɱ hi kho āgataɱ hoti no suttavibhaṅgo. So atthaɱ asallakkhento vyañjanacchāyāya atthaɱ paṭibāhati. Vyattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā: 1
Suṇantu me āyasmantā. Ayaɱ itthannāmo bhikkhu dhammakathiko. Imassa suttaɱ hi kho āgataɱ hoti. No suttavibhaṅgo.
So atthaɱ asallakkhento vyañjanacchāyāya
Atthaɱ paṭibāhati. Yadāyasmantānaɱ pattakallaɱ itthannāmaɱ bhikkhuɱ vuṭṭhāpetvā avasesā imaɱ adhikaraṇaɱ vūpasameyyāmāti.

Te ce bhikkhave bhikkhu taɱ bhikkhuɱ vuṭṭhāpetvā sakkonti taɱ adhikaraṇaɱ vūpasametuɱ idaɱ vuccati bhikkhave adhikaraṇaɱ vūpasantaɱ. Kena vūpasantaɱ? Sammukhāvinayena. Kiñca tattha sammukhāvinayasmiɱ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.

Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaɱ tattha saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taɱ adhikaraṇaɱ. Vūpasammati, ayaɱ tattha dhammasammukhatā vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā sammukhībhūtā honti, ayaɱ tattha puggalasammukhatā. Evaɱ vūpasantaɱ ce bhikkhave adhikaraṇaɱ kārako ukkoṭeti, ukkoṭanakaɱ pācittiyaɱ, chandadāyako khīyati, khīyanakaɱ pācittiyaɱ.

1. Ñāpetabbo - vi.

[BJT Page 408]

Yebhuyyasikā vinayaɱ

48. Te ce bhikkhave bhikkhu na sakkonti taɱ adhikaraṇaɱ ubbāhikāya vūpasametuɱ, tehi bhikkhave bhikkhūhi taɱ adhikaraṇaɱ saṅghassa niyyādetabbaɱ: na mayaɱ bhante imaɱ adhikaraṇaɱ ubbāhikāya vūpasametuɱ. Saṅgho imaɱ adhikaraṇaɱ vūpasametūti anujānāmi bhikkhave evarūpaɱ adhikaraṇaɱ yebhuyyasikāya vūpasametuɱ.

Pañcahaṅgehi samannāgato bhikkhu salākagāhāpako1 sammannitabbo. Yo na chandāgatiɱ gaccheyya, na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya, na bhayā gatiɱ gaccheyya, gahitāgahitañca jāneyya anujānāmi bhikkhave imehi pañcahaṅgehi samannāgataɱ bhikkhuɱ salākagāhāpakaɱ sammannituɱ.
Evaɱ ca pana bhikkhave sammannitabbo - paṭhamaɱ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saɱgho. Yadi saṅghassa pattakallaɱ, saɱgho itthannāmaɱ bhikkhuɱ salākaggāhāpakaɱ sammanneyya. Esā ñatti.

Suṇātu me saɱgho. Saɱgho itthannāmaɱ bhikkhuɱ salākagāhāpakaɱ sammanti. Yassā yasmato khamati itthannāmassa khamati itthannāmassa bhikkhuno salākagāhāpakaɱ sammati. So tuṇhassa yassa nakkhamati. So bhāseyya. Sammato saṅghena itthannāmo bhikkhu salākagāhāpako. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Tena salākagāhāpakena bhikkhunā salākā gāhetabbā. Yathā bahutarā bhikkhu dhammavādino vadenti tathā taɱ adhikaraṇaɱ vūpasametabbaɱ. Idaɱ vuccati bhikkhave adhikaraṇaɱ vūpasannaɱ. Kena vūpasannaɱ? Sammukhāvinayena ca yebhuyyasikāya ca. Kiñca tattha sammukhā vinayasmiɱ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhu kammappattā te āgatā honti. Chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti. Ayaɱ tattha saṅghasammukhatā.

1. Salākagagāhāpako - na. Ma.

[BJT Page 410]

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taɱ adhikaraṇaɱ vūpasammati, ayaɱ tattha dhammasammukhatā vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati yena ca vivadati ubho attapaccatthikā sammukhībhūtā honti, ayaɱ tattha puggalasammukhatā.

Kā ca tattha yebhuyyasikā? Yā yebhuyyasikā kammassa kiriyā karaṇaɱ upagamanaɱ ajjhupagamanaɱ adhivāsanā appaṭikkosanā - ayaɱ tattha yebhuyyasikā.

Evaɱ vūpasantañce bhikkhave adhikaraṇaɱ kārako ukkoṭeti ukkoṭanakaɱ pācittiyaɱ. Chandadāyako khīyati, khiyanakaɱ pācittiyanti.

Tividha salākagāho

49. [page 098] tena kho pana samayena sāvatthiyā evaɱ jātaɱ evaɱ samuppannaɱ adhikaraṇaɱ hoti. Atha kho te bhikkhu asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇa vūpasamanena. Assosuɱ kho amukasmiɱ kira āvāse sambahulā therā viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā vyattā medhāvino lajjino kukkuccakā sikkhākāmā. Te ce therā imaɱ adhikaraṇaɱ vūpasameyyuɱ dhammena vinayena satthusāsanena, evamidaɱ adhikaraṇaɱ suvūpasantaɱ assāti. Atha kho te bhikkhu taɱ āvāsaɱ gantvā te there etadavocuɱ: idaɱ bhante adhikaraṇaɱ evaɱ jātaɱ evaɱ samuppannaɱ: sādhu bhante therā imaɱ adhikaraṇaɱ vūpasamentu dhammena vinayena satthusāsanena yathayidaɱ adhikaraṇaɱ suvūpasantaɱ assāti.

50. Atha kho te therā yathā sāvatthiyā saṅghena adhikaraṇaɱ vūpasamitaɱ, yathā suvūpasantaɱ, tathā taɱ adhikaraṇaɱ vūpasamesuɱ.

[BJT Page 412]

Atha kho te bhikkhu asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇa vūpasamanena, asantuṭṭhā sambahulānaɱ therānaɱ adhikaraṇavūpasamanena. Assosuɱ kho asukasmiɱ kira āvāse tayo therā viharanti bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo.
Dve therā viharanti bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo.
Eko thero viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So ce thero imaɱ adhikaraṇaɱ vūpasameyya dhammena vinayena satthusāsanena, evamidaɱ adhikaraṇaɱ suvūpasantaɱ assāti.

51. Atha kho te bhikkhu taɱ āvāsaɱ gantvā taɱ therā etadavocuɱ: idaɱ bhante adhikaraṇaɱ evaɱ jātaɱ evaɱ samuppannaɱ, sādhu bhante thero imaɱ adhikaraṇaɱ vūpasametuɱ dhammena vinayena satthusāsanena, yathayidaɱ adhikaraṇaɱ suvūpasantaɱ assāti.

Atha kho so thero yathā sāvatthiyā saṅghena adhikaraṇaɱ vūpasamitaɱ, yathā sambahulehi therehi adhikaraṇaɱ vūpasamitaɱ, yathā tīhi therehi adhikaraṇaɱ vūpasamitaɱ, yathā dvīhi therehi adhikaraṇaɱ vūpasamitaɱ, yathā suvūpasantaɱ, tathā taɱ adhikaraṇaɱ vūpasamesi.

52. Atha kho te bhikkhu asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇavūpasamanena asantuṭṭhā sambahulānaɱ therānaɱ adhikaraṇavūpasamanena, asantuṭṭhā tiṇṇaɱ therānaɱ adhikaraṇavūpasamanena, asantuṭṭhādvinnaɱ therānaɱ adhikaraṇavūpasamanena, asantuṭṭhā ekassa therassa adhikaraṇavūpasamanena, yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavato etamatthaɱ ārocesuɱ. Bhagavā etadavoca:

Nihatametaɱ bhikkhave adhikaraṇaɱ santaɱ vūpasantaɱ suvūpasantaɱ. Anujānāmi bhikkhave tesaɱ bhikkhūnaɱ saññattiyā tayo salākagāhe guḷhakaɱ sakaṇṇajappakaɱ vivaṭakanti.

[BJT Page 414]

Kathañca bhikkhave gūḷhako salākagāho hoti? Tena salākagāhāpakena [page 099] bhikkhunā salākāyo vaṇṇāvaṇṇāyo katvā ekameko bhikkhu upasaṅkamitvā evamassa vacanīyo: ayaɱ evaɱvādissa salākā, ayaɱ evaɱvādissa salākā, yaɱ icchasi taɱ gaṇhāhīti. Gahite vattabbo: mā ca kassaci dassehīti. Sace jānāti adhammavādī bahutarāti, duggahoti paccukkaḍḍhitabbaɱ. Sace jānāti dhammāvādī bahutarāti suggahoti sāvetabbaɱ evaɱ kho bhikkhave gūḷhako salākagāho hoti.

Kathañca bhikkhave sakaṇṇajappako salākagāho hoti? Tena salākagāhapakena bhikkhunā ekamekassa bhikkhuno upakaṇṇake ārocetabbaɱ. Ayaɱ evaɱvādissa salākā, yaɱ icchasi taɱ gaṇhāhīti. Gahite vattabbo: mā ca kassaci ārocehīti. Sace jānāti adhammavādī bahutarāti duggahoti paccukkaḍḍhitabbaɱ sace jānāti dhammavādī bahutarā'ti suggahoti sāvetabbaɱ. Evaɱ kho bhikkhave sakaṇṇajappako salākagāho hoti.

Kathañca bhikkhave vivaṭako sagākagāho hoti? Sace jānāti dhammavādī bahutarāti vissaṭṭhe neva vivaṭena gāhetabbo. Evaɱ kho bhikkhave vivaṭako salākagāho hoti.

Ime kho bhikkhave tayo salākagāhāti.

Sativinayo

53. Anuvādādhikaraṇaɱ katīhi samathehi sammati? Anuvādādhikaraṇaɱ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.

Siyā anuvādādhikaraṇaɱ dve samathe anāgamma amūḷhavinayañca tassapāpiyyasikañca dvīhi samathehi sammeyya sammukhāvinayena ca sativinayena cāti? Siyātissa vacanīyaɱ. Yathā kathaɱ viya? Idha bhikkhu bhikkhuɱ amūlikāya sīlavipattiyā anuddhaɱsenti, tassa kho taɱ bhikkhave bhikkhuno sativepullappattassa sativinayo dātabbo.

[BJT Page 416]

Evaɱ ca pana bhikkhave dātababbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: maɱ bhante bhikkhu amūlikāya sīlavipattiyā anuddhaɱsenti. Sohaɱ bhante sativepullappatto saṅghaɱ sativinayaɱ yācāmīti. Dutiyampi yācitabbo, tatiyampi yācitabbo.

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Bhikkhu itthannāmaɱ bhikkhuɱ amūlikāya sīlavipattiyā anuddhaɱsenti. So sativepullappatto saṅghaɱ sativinayaɱ yācati. [page 100] yadi saṅghassa pattakallaɱ saṅgho itthannāmassa bhikkhuno sativepullappattassa sativinayaɱ dadeyya esā ñatti.

Suṇātu me bhante saṅgho. Bhikkhu
Itthannāmaɱ bhikkhuɱ amūlikāya sīlavipattiyā anuddhaɱsenti. So sativepullappatto saṅghaɱ sativinayaɱ yācati. Saṅgho itthannāmassa bhikkhuno
Sativepullappattassa sativinayaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno sativepullappattassa sativinayassa dānaɱ. So tuṇhassa. Yassa nakkhamati so bhāseyya. Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho. Bhikkhu
Itthannāmaɱ bhikkhuɱ amūlikāya sīlavipattiyā anuddhaɱsenti. So sativepullappatto saṅghaɱ sativinayaɱ yācati. Saṅgho itthannāmassa bhikkhuno
Sativepullappattassa sativinayaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno sativepullappattassa sativinayassa dānaɱ. So tuṇhassa. Yassa nakkhamati so bhāseyya. Tatiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho. Bhikkhu
Itthannāmaɱ bhikkhuɱ amūlikāya sīlavipattiyā anuddhaɱsenti. So sativepullappatto saṅghaɱ sativinayaɱ yācati. Saṅgho itthannāmassa bhikkhuno
Sativepullappattassa sativinayaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno sativepullappattassa sativinayassa dānaɱ. So tuṇhassa. Yassa nakkhamati so bhāseyya. Dinno saṅghena itthannāmassa bhikkhuno sativepullappattassa sativinayo. Khamati saṅghassa tasmā tuṇhī, evametaɱ dhārayāmīti.

Idaɱ vuccati bhikkhave adhikaraṇaɱ vūpasantaɱ. Kena vūpasantaɱ? Sammukhāvinayena ca sativinayena ca. Kiñcaka tattha sammukhāvinayasmiɱ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.
Kā ca tattha saṅghasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha saṅghasammukhatā.
Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha dhammasammukhatā.
Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha vinayasammukhatā.
Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha puggalasammukhatā. Kiñca tattha sativinayasmiɱ? Yā sativinayassa kammassa kiriyā karaṇaɱ upagamanaɱ ajjhupagamanaɱ adhivāsanā apaṭikkosanā idaɱ tattha sativinayasmiɱ. Evaɱ vūpasantañce bhikkhave adhikaraṇaɱ kārako ukkoṭeti, ukkoṭanakaɱ pācittiyaɱ. Chandadāyako khīyati, khīyanakaɱ pācittiyaɱ.

[BJT Page 418]

Amūḷhavinayo

54. Siyā anuvādādhikaraṇaɱ dve samathe anāgamma sativinayañca tassapāpiyyasikañca, dvīhi samathehi sammeyya sammukhāvinayena ca amūḷhavinayenacāti? Siyātissa vacanīyaɱ. Yathā kathaɱ viya? Idha bhikkhu ummattako hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ hoti bhāsitaparikkantaɱ. Taɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. So evaɱ vadeti: ''ahaɱ kho āvuso ummattako ahosiɱ citta vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. '' Evampinaɱ vuccamānā codenteva 'saratāyasmā evarūpiɱ āpattiɱ āpajjitāti' tassa kho bhikkhave bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'ahaɱ bhante ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Maɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Tyāhaɱ evaɱ vadāmi: ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Sohaɱ bhante amūḷho saṅghaɱ amūḷhavinayaɱ yācāmīti. Dutiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'ahaɱ bhante ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Maɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Tyāhaɱ evaɱ vadāmi: ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Sohaɱ bhante amūḷho saṅghaɱ amūḷhavinayaɱ yācāmīti. Tatiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'ahaɱ bhante ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Maɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Tyāhaɱ evaɱ vadāmi: ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Sohaɱ bhante amūḷho saṅghaɱ amūḷhavinayaɱ yācāmīti.

[BJT Page 420]

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena
Cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ hoti bhāsitaparikkantaɱ. Taɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. So evaɱ vadeti: ''ahaɱ kho āvuso ummattako ahosiɱ citta vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. '' Evampinaɱ vuccamānā codenteva 'saratāyasmā evarūpiɱ āpattiɱ āpajjitāti' tassa kho bhikkhave bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'ahaɱ bhante ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Maɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Tyāhaɱ evaɱ vadāmi: ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Sohaɱ bhante amūḷho saṅghaɱ amūḷhavinayaɱ yācāmīti. Dutiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'ahaɱ bhante ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Maɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Tyāhaɱ evaɱ vadāmi: ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Sohaɱ bhante amūḷho saṅghaɱ amūḷhavinayaɱ yācāmīti. Tatiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'ahaɱ bhante ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Maɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Tyāhaɱ evaɱ vadāmi: ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. So amūḷho saṅghaɱ
Amūḷhavinayaɱ yācati. Yadi saṅghassa pattakallaɱ saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaɱ
Itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena
Cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ hoti bhāsitaparikkantaɱ. Taɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. So evaɱ vadeti: ''ahaɱ kho āvuso ummattako ahosiɱ citta vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. '' Evampinaɱ vuccamānā codenteva 'saratāyasmā evarūpiɱ āpattiɱ āpajjitāti' tassa kho bhikkhave bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'ahaɱ bhante ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Maɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Tyāhaɱ evaɱ vadāmi: ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Sohaɱ bhante amūḷho saṅghaɱ amūḷhavinayaɱ yācāmīti. Dutiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'ahaɱ bhante ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Maɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Tyāhaɱ evaɱ vadāmi: ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Sohaɱ bhante amūḷho saṅghaɱ amūḷhavinayaɱ yācāmīti. Tatiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'ahaɱ bhante ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Maɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Tyāhaɱ evaɱ vadāmi: ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. So amūḷho saṅghaɱ
Amūḷhavinayaɱ yācati. Saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno amūḷhassa amūḷhavinayassa dānaɱ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho. Ayaɱ
Itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena
Cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ hoti bhāsitaparikkantaɱ. Taɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. So evaɱ vadeti: ''ahaɱ kho āvuso ummattako ahosiɱ citta vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. '' Evampinaɱ vuccamānā codenteva 'saratāyasmā evarūpiɱ āpattiɱ āpajjitāti' tassa kho bhikkhave bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'ahaɱ bhante ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Maɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Tyāhaɱ evaɱ vadāmi: ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Sohaɱ bhante amūḷho saṅghaɱ amūḷhavinayaɱ yācāmīti. Dutiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'ahaɱ bhante ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Maɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Tyāhaɱ evaɱ vadāmi: ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Sohaɱ bhante amūḷho saṅghaɱ amūḷhavinayaɱ yācāmīti. Tatiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'ahaɱ bhante ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Maɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Tyāhaɱ evaɱ vadāmi: ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. So amūḷho saṅghaɱ
Amūḷhavinayaɱ yācati. Saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno amūḷhassa amūḷhavinayassa dānaɱ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho. Ayaɱ
Itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena
Cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ hoti bhāsitaparikkantaɱ. Taɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. So evaɱ vadeti: ''ahaɱ kho āvuso ummattako ahosiɱ citta vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. '' Evampinaɱ vuccamānā codenteva 'saratāyasmā evarūpiɱ āpattiɱ āpajjitāti' tassa kho bhikkhave bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'ahaɱ bhante ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Maɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Tyāhaɱ evaɱ vadāmi: ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Sohaɱ bhante amūḷho saṅghaɱ amūḷhavinayaɱ yācāmīti. Dutiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'ahaɱ bhante ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Maɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Tyāhaɱ evaɱ vadāmi: ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhantaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Sohaɱ bhante amūḷho saṅghaɱ amūḷhavinayaɱ yācāmīti. Tatiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'ahaɱ bhante ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Maɱ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. Tyāhaɱ evaɱ vadāmi: ahaɱ kho āvuso ummattako ahosiɱ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikkantaɱ. Nāhattaɱ sarāmi. Mūḷhena me etaɱ katanti. Evampi maɱ vuccamānā codenteva: saratāyasmā evarūpiɱ āpattiɱ āpajjitāti. So amūḷho saṅghaɱ
Amūḷhavinayaɱ yācati. Saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno amūḷhassa amūḷhavinayassa dānaɱ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinno saṅghena itthannāmassa bhikkhuno amūḷhassa amūḷhavinayo. Khamati saṅghassa tasmā tuṇhī evametaɱ dhārayāmīti.

Idaɱ vuccati bhikkhave adhikaraṇaɱ vūpasantaɱ. Kena vūpasantaɱ? Sammukhāvinayena ca amūḷhavinayena ca. Kiñca tattha sammukhāvinayasmiɱ? Saṅghasammukhatā dhammasammukhatā viniyasammukhatā puggalasammukhatā. Kiñca tattha amūḷhavinayasmiɱ? [page 101] yā amūḷhavinayassa kammassa kiriyā karaṇaɱ upagamanaɱ ajjhupagamanaɱ adhivāsanā apaṭikkosanā, idaɱ tattha amūḷhavinayasmiɱ, evaɱ vūpasantañce bhikkhave adhikaraṇaɱ kārako ukkoṭeti, ukkoṭanakaɱ pācittiyaɱ chandadāyako khīyati, khīyanakaɱ pācittiyaɱ.

[BJT Page 422]

Tassapāpiyyasikā

55. Siyā anuvādādhikaraṇaɱ dve samathe anāgamma sativinayañca amūḷhavinayañca dvīhi samathehi sammeyya sammukhāvinayena ca tassa pāpiyyasikāya cāti? Siyātissa vacanīyaɱ.

Yathā kathaɱ viya? Idha bhikkhu bhikkhuɱ saṅghamajjhe garukāya āpattiyā codeti, saratāyasmā evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā'ti.

So evaɱ vadeti: na kho ahaɱ āvuso sarāmi evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vāti.

Tamenaɱ so nibbaṭhentaɱ ativeṭheti. 'Iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vāti.

So evaɱ vadeti: na kho ahaɱ āvuso sarāmi evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā. Sarāmi ca kho ahaɱ āvuso evarūpiɱ appamattikaɱ āpattiɱ āpajjitāti.

Tamenaɱ so nibbeṭhentaɱ ativeṭheti: 'iṅghāyasmā sādhukameva jānāhi: yadi sarasi evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā'ti.

So evaɱ vadeti: 'imaɱ hi nāmāhaɱ āvuso appamattikaɱ āpattiɱ āpajjitvā apuṭṭho paṭijānissāmi. Kimpanāhaɱ evarūpiɱ garukaɱ āpattiɱ āpajjitvā pārājikaɱ vā pārājikasāmantaɱ vā puṭṭho na paṭijānissāmī'ti.

So evaɱ vadeti: imaɱ hi nāma tvaɱ āvuso appamattikaɱ āpattiɱ āpajjitvā apuṭṭho paṭijānissasī. Kimpana tvaɱ evarūpiɱ garukaɱ āpattiɱ āpajjitvā pārājikaɱ vā pārājikasāmantaɱ vā puṭṭho na paṭijānissasi? Iṅghāyasmā sādhukameva jānāhi. Yadi sarasi evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vāti.
[BJT Page 424]

So evaɱ vadeti sarāmi kho ahaɱ āvuso evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā davā me etaɱ vuttaɱ, ravā me etaɱ vuttaɱ. Nāhantaɱ sarāmi evarūpiɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vāti.

56. Tassa kho taɱ bhikkhave bhikkhuno tassapāpiyyasikā kammaɱ kātabbaɱ. Evañca pana bhikkhave kātabbaɱ. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho ayaɱ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaɱ paṭicarati, sampajānamusā bhāsati, yadi saṅghassa pattakallaɱ, saṅgho itthannāmassa bhikkhuno tassapāpiyyasikā kammaɱ kareyya. Esā ñatti.

Suṇātu me bhante saṅgho ayaɱ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaɱ paṭicarati, sampajānamusā bhāsati, saṅgho itthannāmassa
Bhikkhuno tassapāpiyyasikā kammaɱ karoti. Yassāyasmato khamati itthannāmassa bhikkhuno tassapāpiyyasikākammassa karaṇaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya. Dutiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho ayaɱ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaɱ paṭicarati, sampajānamusā bhāsati, saṅgho itthannāmassa
Bhikkhuno tassapāpiyyasikā kammaɱ karoti. Yassāyasmato khamati itthannāmassa bhikkhuno tassapāpiyyasikākammassa karaṇaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya. Tatiyampi etamatthaɱ vadāmi:
Suṇātu me bhante saṅgho ayaɱ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaɱ paṭicarati, sampajānamusā bhāsati, saṅgho itthannāmassa
Bhikkhuno tassapāpiyyasikā kammaɱ karoti. Yassāyasmato khamati itthannāmassa bhikkhuno tassapāpiyyasikākammassa karaṇaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya. Kataɱ saṅghena itthannāmassa bhikkhuno tassapāpiyyasikākammaɱ. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī''ti.

Idaɱ vuccati bhikkhave adhikaraṇaɱ [page 102] vūpasantaɱ. Kena vūpasantaɱ? Sammukhāvinayena ca tassapāpiyyasikāya ca. Kiñca tattha sammukhāvinayasmiɱ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.
Kā ca tattha saṅghasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha saṅghasammukhatā.
Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha dhammasammukhatā.
Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha vinayasammukhatā.
Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha puggalasammukhatā.
Kāca tattha tassapāpiyyasikāya? Yā tassapāpiyyasikāya kammassa
Kiriyā karaṇaɱ upagamanaɱ ajjhupagamanaɱ adhivāsanā apaṭikkosanā, ayaɱ tattha tassapāpiyyasikāya, evaɱ vūpasantañce bhikkhave adhikaraṇaɱ kārako ukkoṭeti, ukkoṭanakaɱ pācittiyaɱ chandadāyako khīyati, khīyanakaɱ pācittiyaɱ.

[BJT Page 426]

Paṭiññātakaraṇaɱ

57. Āpattādhikaraṇaɱ katīhi samathehi sammati? Āpattādhikaraṇaɱ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca.

Siyā āpattādhikāraṇaɱ ekaɱ samathaɱ anāgamma tiṇavatthārakaɱ dvīhi samathehi sammeyya sammukhā vinayena ca paṭiññātakaraṇena cāti? Siyā'tissa vacanīyaɱ. Yathākathaɱ viya? Idha bhikkhu lahukaɱ āpattiɱ āpanno hoti. Tena bhikkhave bhikkhunā ekaɱ bhikkhuɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo: ahaɱ āvuso itthannāmaɱ āpattiɱ āpanno. Taɱ paṭidesemī'ti. Tena vattabbo: 'passasī?Ti. 'Āma passāmī'ti. 'Āyatiɱ saɱvareyyāsī'ti.

Idaɱ vuccati bhikkhave adhikaraṇaɱ vūpasantaɱ. Kena vūpasantaɱ? Sammukhāvinayena ca paṭiññātakaraṇena ca. Kiñca tattha sammukhāvinayasmiɱ? Dhammasammukhatā vinayasammukhatā puggalasammukhatā.

Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha dhammasammukhatā.
Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha vinayasammukhatā.
Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha puggalasammukhatā.
Kiñca tattha paṭiññātakaraṇasmiɱ? Yā paṭiññātakaraṇassa kammassa
Kiriyā karaṇaɱ upagamanaɱ ajjhupagamanaɱ adhivāsanā apaṭikkosanā, idaɱ tattha paṭiññātakaraṇasmiɱ, evaɱ vūpasannaɱ ce bhikkhave adhikaraṇaɱ paṭiggāhako
Ukkoṭeti ukkoṭanakaɱ pācittiyaɱ.

58. Evaɱ ce taɱ labhetha iccetaɱ kusalaɱ. No ce labhetha tena bhikkhave bhikkhunā sambahule bhikkhu upasaṅkamitvā ekaɱsaɱ uttarā saṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassu vacanīyā: 'ahaɱ bhante itthannāmaɱ āpattiɱ āpanno, taɱ paṭidesemī'ti. Vyattena bhikkhunā [page 103] paṭibalena te bhikkhu ñāpetabbā: 'suṇantu me āyasmantā. Ayaɱ itthannāmo bhikkhu āpattiɱ sarati. Vivarati. Uttānīkaroti deseti. Yadāyasmantānaɱ pattakallaɱ ahaɱ itthannāmassa bhikkhuno āpattiɱ patigaṇheyyanti. ''

[BJT Page 428]

Tena vattabbo 'passasī?'Ti. 'Āma passāmī'ti. 'Āyatiɱ saɱvareyyāsī'ti.

Idaɱ vuccati bhikkhave adhikaraṇaɱ vūpasantaɱ. Kena vūpasantaɱ? Sammukhāvinayena ca paṭiññātakaraṇena ca. Kiñca tattha sammukhāvinayasmiɱ? Dhammasammukhatā viniyasammukhatā puggalasammukhatā.

Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha dhammasammukhatā.
Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha vinayasammukhatā.
Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha puggalasammukhatā.
Kiñca tattha paṭiññātakaraṇasmiɱ? Yā paṭiññātakaraṇassa kammassa
Kiriyā karaṇaɱ upagamanaɱ ajjhupagamanaɱ adhivāsanā apaṭikkosanā, idaɱ tattha paṭiññātakaraṇasmiɱ, evaɱ vūpasantañce bhikkhave adhikaraṇaɱ paṭiggāhako ukkoṭeti, ukkoṭanakaɱ pācittiyaɱ.

59. Evañce taɱ labhetha iccetaɱ kusalaɱ no ce labhetha, tena bhikkhave bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: ''ahaɱ bhante itthannāmaɱ āpattiɱ āpanno, taɱ paṭidesemī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo ''suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu āpattiɱ sarati vivarati uttānī karoti deseti. Yadi saṅghassa pattakallaɱ ahaɱ itthannāmassa bhikkhuno āpattiɱ patigaṇheyyanti. Tena vattabbo 'passasī?'Ti. 'Āma passāmī'ti. 'Āyatiɱ saɱvareyyāsī'ti.

Idaɱ vuccati bhikkhave adhikaraṇaɱ vūpasantaɱ. Kena vūpasantaɱ? Sammukhāvinayena ca paṭiññātakaraṇena ca. Kiñca tattha sammukhāvinayasmiɱ? Saṅghasammukhatā dhammasammukhatā viniyasammukhatā puggalasammukhatā.
Kā ca tattha saṅghasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha saṅghasammukhatā.
Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha dhammasammukhatā.
Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha vinayasammukhatā.
Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaɱ tattha puggalasammukhatā.
Kiñca tattha paṭiññātakaraṇasmiɱ? Yā paṭiññātakaraṇassa kammassa
Kiriyā karaṇaɱ upagamanaɱ ajjhupagamanaɱ adhivāsanā apaṭikkosanā, idaɱ tattha paṭiññātakaraṇasmiɱ, evaɱ vūpasantañca bhikkhave adhikaraṇaɱ paṭiggāhako
Ukkoṭeti, ukkoṭanakaɱ pācittiyaɱ. Chandadāyako khīyati, khīyanakaɱ pācittiyaɱ.

[BJT Page 430]

Tiṇavatthārakaɱ

60. Siyā āpattādhikaraṇaɱ ekaɱ samathaɱ anāgamma paṭiññātakaraṇaɱ dvīhi samathehi sammeyya sammukhāvinayena ca tiṇavatthārakena cāti? Sikātissa vacanīyaɱ. Yathākathaɱ viya? Idha bhikkhūnaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ hoti bhāsitaparikkantaɱ. Tatra ce bhikkhūnaɱ evaɱ hoti 'amhākaɱ kho bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Sace mayaɱ imāhi āpattīhi aññamaññaɱ kāressāma, siyāpi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyyā'ti. Anujānāmi bhikkhave evarūpaɱ adhikaraṇaɱ tiṇavatthārakena vūpasametuɱ.

Evañca pana bhikkhave vūpasametabbaɱ: sabbeheva ekajjhaɱ sannipatitabbaɱ. Sannipatitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: ''suṇātu me bhante saṅgho. Amhākaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Sace mayaɱ imāhi āpattīhi aññāmaññaɱ kāressāma. Siyāpi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyya. Yadi saṅghassa pattakallaɱ. Saṅgho imaɱ adhikaraṇaɱ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaɱ, ṭhapetvā gihīpaṭisaɱyuttanti.

Ekato pakkhikānaɱ bhikkhūnaɱ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo: ''suṇantu me āyasmantā
Amhākaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Sace mayaɱ imāhi āpattīhi aññamaññaɱ kāressāma. Siyāpi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyya. Yadā yasmantānaɱ pattakallaɱ ahaɱ yā ceva āyasmantānaɱ āpatti, yā ca attano āpatti āyasmantānañceva atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaɱ ṭhapetvā thullavajjaɱ, ṭhapetvā gihīpaṭisaɱyuttanti.

Athāparesaɱ ekato
Pakkhikānaɱ bhikkhūnaɱ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo:
''Suṇantu me bhante saṅgho amhākaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Sace mayaɱ imāhi āpattīhi aññamaññaɱ kāressāma. Siyāpi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyya. Yadi saṅghassa pattakallaɱ ahaɱ yā ceva imesaɱ āyasmantānaɱ āpatti, yā ca attano āpatti imesañceva āyasmantānaɱ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaɱ ṭhapetvā thullavajjaɱ, ṭhapetvā gihīpaṭisaɱyuttaɱ''ti.

1. Athāparesaɱ - vi - na. Machasaɱ. Adhikaɱ

[BJT Page 432]

Ekato pakkhikānaɱ bhikkhūnaɱ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho
Amhākaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Sace mayaɱ imāhi āpattīhi aññamaññaɱ kāressāma. Siyāpi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyya. Yadi saṅghassa pattakallaɱ ahaɱ yā ceva āyasmantānaɱ āpatti, yā ca attano āpatti imesañceva āyasmantānaɱ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaɱ ṭhapetvā thullavajjaɱ, ṭhapetvā gihīpaṭisaɱyuttaɱ. Esā ñatti.

Suṇātu me bhante saṅgho
Amhākaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Sace mayaɱ imāhi āpattīhi aññamaññaɱ kāressāma. Siyāpi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyya. Yadi saṅghassa pattakallaɱ ahaɱ yā ceva āyasmantānaɱ āpatti, yā ca attano āpatti imesañceva āyasmantānaɱ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi ṭhapetvā thullavajjaɱ, ṭhapetvā gihīpaṭisaɱyuttaɱ. Yassāyasmato khamati amhākaɱ imāsaɱ āpattīnaɱ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaɱ, ṭhapetvā gihīpaṭisaɱyuttaɱ, so tuṇhassa yassa nakkhamati so bhāseyya.

Desitā amhākaɱ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaɱ, ṭhapetvā gihīpaṭisaɱyuttaɱ. Khamati saṅghassa tasmā tuṇhī. Evemetaɱ dhārayāmīti.

Athāparesaɱ ekato pakkhikānaɱ bhikkhūnaɱ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho
Amhākaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Sace mayaɱ imāhi āpattīhi aññamaññaɱ kāressāma. Siyāpi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyya. Yadi saṅghassa pattakallaɱ ahaɱ yā ceva āyasmantānaɱ āpatti, yā ca attano āpatti imesañceva āyasmantānaɱ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaɱ ṭhapetvā thullavajjaɱ, ṭhapetvā gihīpaṭisaɱyuttaɱ. Esā ñatti.

[BJT Page 434]

Suṇātu me bhante saṅgho
Amhākaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Sace mayaɱ imāhi āpattīhi aññamaññaɱ kāressāma. Siyāpi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyya. Yadi saṅghassa pattakallaɱ ahaɱ yā ceva āyasmantānaɱ āpatti, yā ca attano āpatti imesañceva āyasmantānaɱ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaɱ ṭhapetvā thullavajjaɱ, ṭhapetvā gihīpaṭisaɱyuttaɱ. Esā ñatti.

Suṇātu me bhante saṅgho
Amhākaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Sace mayaɱ imāhi āpattīhi aññamaññaɱ kāressāma. Siyāpi taɱ adhikaraṇaɱ kakkhaḷattāya vāḷattāya bhedāya saɱvatteyya. Yadi saṅghassa pattakallaɱ ahaɱ yā ceva āyasmantānaɱ āpatti, yā ca attano āpatti imesañceva āyasmantānaɱ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaɱ ṭhapetvā thullavajjaɱ, ṭhapetvā gihīpaṭisaɱyuttaɱ. Yassāyasmato khamati so tuṇhassa yassa nakkhamati so bhāseyya.
Desitā amhākaɱ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaɱ, ṭhapetvā gihīpaṭisaɱyuttaɱ. Khamati saṅghassa tasmā tuṇhī. Evemetaɱ dhārayāmīti.

61. Idaɱ vuccati bhikkhave adhikaraṇaɱ vūpasantaɱ. Kena vūpasantaɱ? Sammukhāvinayena ca tiṇavatthārakena ca. Kiñca tattha sammukhāvinayasmiɱ?

Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhukammappattā te āgatā honti chandārahānaɱ chando āhaṭo hoti. Sammukhībhūtā na paṭikkosanti. Ayaɱ tattha saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taɱ adhikaraṇaɱ vūpasammati, ayaɱ tattha dhammasammukhatā [page 104] vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca deseti, yassa ca deseti, ubho sammukhībhūtā honti, ayaɱ tattha puggalasammukhatā.

Kiñca tattha tiṇavatthārakasmiɱ? Yā tiṇavatthārakassa kammassa kiriyā karaṇaɱ upagamanaɱ ajjhupagamanaɱ adhivāsanaɱ apaṭikkosanaɱ idaɱ tattha tiṇavatthārakasmiɱ.

Evaɱ vūpasantaɱ ca bhikkhave adhikaraṇaɱ paṭiggāhako ukkoṭeti ukkoṭanakaɱ pācittiyaɱ. Chandadāyako khīyati, khīyanakaɱ pācittiyaɱ.

Kiccādhikaraṇaɱ katīhi samathehi sammati? Kiccādhikaraṇaɱ ekena samathena sammati sammukhāvinayenāti.

Samathakkhandhako niṭṭhito catuttho.

[BJT Vol V-4-2] [\z Vin /] [\w IVb /]
[BJT Page 002]
[PTS Vol V - 2] [\z Vin /] [\f II /]
Vinayapiṭake
Cūllavaggapāḷi
(Dutiyo bhāgo)

Namo tassa bhagavato arahato sammā sambuddhassa.

5
Khuddakavatthukkhandhako

Khuddakavatthūni.

1. [page 105] tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaɱ ugghaɱsentī ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khīyanti vipācenti, kathaɱ hi nāma samaṇā sakyaputtiyā nahāyamānā rukkhe kāyaɱ ugghaɱsessanti, ūrumpi bāhumpi urampi piṭṭhimpi, seyyathāpi mallamuṭṭhikā gāmapoddavāti?1 Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhūsaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: saccaɱ kira bhikkhave jabbaggiyā bhikkhū nahāyamānā rukkhe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpiti. Saccaɱ bhagavā. Vigarahi buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

" Na bhikkhave nahāyamānena bhikkhūnā rukkhe kāyo ugghaɱsetabbo. Yo ugghaɱseyya āpatti dukkaṭassāti."

1. Gāmupaddavā gāmapodadavā ti pi pāṭhā dissanti.

[BJT Page 004]
2. Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā thamhe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khīyanti vipācenti: 'kathaɱ hi nāma samaṇā sakyaputtiyā nahāyamānā thamhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi, seyyathāpi mallamuṭṭhikā gāmapoddavā'ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. 'Saccaɱ kira bhikkhave jabbaggiyā bhikkhū nahāyamānā thambhe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpiti. Saccaɱ bhagavā. Vigarahi buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā thambhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

"Na bhikkhave nahāyamānena bhikkhunā thamhe kāyougghaɱsetabbo. Yo ugghaɱseyya āpatti dukkaṭassā"ti.

3. Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā kuḍḍe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khīyanti vipāventi: kathaɱ hi nāma samaṇā sakyaputtiyā nahāyamānā kuḍḍhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimapi, seyyathāpi mallamuṭṭhikā gāmapoddavāti assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantā naɱ vipāventānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. 'Saccaɱ kira bhikkhave jabbaggiyā bhikkhū nahāyamānā kuḍḍe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpiti. Saccaɱ bhagavā. Vigarahi buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā kuḍḍe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmanetasi:

"Na bhikkhave nahāyamānena kuḍḍe kāyo ugghaɱsetabbo. Yo ugghaɱseyya āpatti dukkaṭassāti.

4. Tena kho pana samayena chabbaggiyā bhikkhū aṭṭhāne. Nahāyanti. Manussā ujjhāyanti khīyanti vipācenti kathaɱ hi nāma samaṇā sakyaputtiyā nahāyamānā aṭṭhāne kāyaɱ ugaghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi'seyyathāpi gihī kāmabhogino'ti. [page 106] assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. 'Saccaɱ kira bhikkhave jabbaggiyā bhikkhū nahāyamānā aṭṭhāne kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpiti. Saccaɱ bhagavā. Vigarahi buddho bhagavā, "ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā aṭṭhāne kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

" Na bhikkhave aṭṭhāne nahāyitabbaɱ. Yo nahāyeyya āpatti dukkaṭassā"ti.
1. Aḍḍhāne- na. Ma (sabbattha)

[BJT Page 006]
5. Tena kho pana samayena jabbaggiyā bhikkhū gandhabbahatthakena nahāyanti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācentānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ saccaɱ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā gandhabbahatthakena kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā gandhabbahatthakena kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:
" Na bhikkhave gandhabbahatthakena nahāyitabbaɱ. Yo nahāyeyya āpatti dukkaṭassāti."
6. Tena kho pana samayena jabbaggiyā bhikkhū kuruvindakasuttiyā nahāyanti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācentānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ saccaɱ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā kuruvindakasuttiyā kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā kuruvindakasuttiyā kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

"Na bhikkhave kuruvindakasuttiyā nahāyitabbaɱ yo nahāyeyya āpatti dukkaṭassāti."
7. Tena kho pana samayena jabbaggiyā bhikkhū viggayha parikammaɱ kārāpenti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācentānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ saccaɱ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā viggayhaparikammaɱ kārāpenti kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā viggayha parikammaɱ kārāpenti kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

"Na bhikkhave viggayha parikammaɱ kārāpetabbaɱ. Yo kārāpeyya āpatti dukkaṭassāti."

8. Tena kho pana samayena jabbaggiyā bhikkhū mallakena nahāyanti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācentānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ saccaɱ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā mallakena kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā mallakena kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

"Na bhikkhave mallakena nahāyitabbaɱ. Yo nahāyeyya āpatati dukkaṭassāti."

9. Tena kho pana samayena aññatarassa bhikkhuno kacchurogābādho hoti. Na tassa vinā mallakena phāsu hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave gilānassa akatamallakaɱ"ti.

10. Tena kho pana samayena aññataro bhikkhu jarādubbalo nahāyamāno na sakkoti attano kāyaɱ ugghaɱsetuɱ. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave ukkāsikaɱ"ti.

11. Tena kho pana samayena bhikkhū piṭṭhiparikammaɱ kātuɱ kukkuccāyanti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave puthupāṇikaɱ'ti.

[BJT Page 008. ]

12. -19 Tena kho pana samayena jabbaggiyā bhikkhū vallikaɱ, dhārenti. -Pe-pāmaṅgaɱ dhārenti, -pe- kaṇṭhasuttaɱ dhārenti -pe- kaṭisuttakaɱ dhārenti, -peovaṭṭaṭikaɱ dhārenti, -pekeyūraɱ1 dhārenti, -pe- hatthābharaṇaɱ dhārenti, -pe-aṅgulimuddikaɱ dhārenti. Manussā ujjhāyanti khīyanti vipācenti " seyyathāpi gihī kāmabhogino"ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācenatānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ " saccaɱ kira bhikkhave chabbaggiyā bhikkhū vallikaɱ dhārenti. Pāmaṅgaɱ dhārenti-pe- kaṇṭhasuttakaɱ dhārenti-pe-kaṭisuttakaɱ dhārenti. Ovaṭṭīkaɱ dhārenti-pe-keyūraɱ dhārenti-pe- hatthābharaṇaɱ dhārenti-peaṅgulimuddikaɱ dhārentī"ti. 'Sacca bhagavā'. -Pevigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:
"Na bhikkhave vallikā dhāretabbā, na pāmaṅgo dhāretabbo, na kaṇṭhasuttakaɱ dhāretabbaɱ na kaṭisuttakaɱ dhāretabbaɱ. Na ovaṭṭikaɱ dhāretabbaɱ. Na keyūraɱ dhāretabbaɱ na hatthābharaṇaɱ dhāretabbaɱ. Na aṅgulimuddikā dhāretabbā. Yo dhāreyya āpatti dukkaṭassāti."

[Yyvvvyyvvvyyvvvyyvvvyyvvv20.] Tena kho pana samayena [page 107] chabbaggiyā bhikkhū dīghe kese dhārenti. Manussā ujjhāyanti khīyanti vipācenti 'seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaɱ ārocesuɱ[xxxxxxxxxxxxxxxxx]

20. Tena kho pana samayena jabbaggiyā bhikkhū dīghe kese dhārenti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācentānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ saccaɱ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

"Na bhikkhave dīghā kesā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave dumāsikaɱ vā duvaṅgulakaɱ vā"ti.

21-25. Tena kho pana samayena chabbaggiyā bhikkhū kocchena kese osaṇhenti. -Pephaṇakena kese osaṇhenti. -Pehatthaphaṇakena kese osaṇhenti. - Pesitthatelakena kese osaṇhenti. -Peudakatelakena kese osaṇhenti manussā ujjhāyanti khīyanti vipācenti "seyyathāpi gī kāmabhogino"ti. Bhagavato etamatthaɱ ārocesuɱ. -Pe-

"Na bhikkhave kocchena kesā osaṇhetabbā. Na phaṇakena kesā osaṇhetabbā. Na hatthaphaṇakena kesā osaṇhetabbā. Na sitthatelakena kesā osaṇhetabbā. Na udakatelakena kesā osaṇhetabbā. Yo osaṇheyya āpatti dukkaṭassāti."

1. Kāyūraɱ-machasaɱ.

[BJT Page 010]

26. Tena kho pana samayena jabbaggiyā bhikkhū ādāse'pi udakapatte'pi mukhanimittaɱ olokenti. Manussā ujjhāyanti khīyanti vipācenti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave ādāse vā udakapatte vā mukhanimittaɱ oloketabbaɱ. Yo olokeyya āpatti dukkaṭassāti.

27. Tena kho pana samayena aññatarassa bhikkhuno mukhe vaṇo hoti. So bhikkhū pucchi 'kīdiso me āvuso vaṇo'ti. Bhikkhū evamāhaɱsu 'īdiso te āvuso vaṇo'ti. So na saddahati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave ābādhappaccayā ādāse vā udakapatte vā mukhanimittaɱ oloketunti."

28. Tena kho pana samayena chabbaggiyā bhikkhū mukhaɱ ālimpanti, mukhaɱ ummaddenti, mukhaɱ cuṇṇenti, manosilikāya mukhaɱ lañchenti, aṅgarāgaɱ karonti, mukharāgaɱ karonti, aṅgarāgamukharāgaɱ karonti. Manussā ujjhāyanti khīyanti vipācenti. 'Seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:
. 1
"Na bhikkhave mukhaɱ ālimpitabbaɱ, na mukhaɱ ummadditabbaɱ, na mukhaɱ cuṇṇetabbaɱ, na manosilikāya mukhaɱ lañchetabbaɱ, na aṅgarāgo kātabbo, na mukharāgo kātabbo, na aṅgarāga mukharāgo kātabbo. Yo kareyya āpatti dukkaṭassā"ti.

29. Tena kho pana samayena aññatarassa bhikkhūno cakkhurogābādho hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave ābādhappaccayā mukhaɱ ālimpitunti."

30. Tena kho pana samayena rājagahe giraggasamajjo hoti. Chabbaggiyā bhikkhū giraggasamajjaɱ dassanāya agamaɱsu. Manussā ujjhāyanti, khīyanti vipācenti " kathaɱ hi nāma samaṇā sakyaputtiyā naccampi gītampi vāditampi [page 108] dassanāya gacchissanti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

"Na bhikkhave naccaɱ vā gītaɱ vā vāditaɱ vā dassanāya gantabbaɱ. Yo gaccheyya āpatti dukkaṭassā"ti.

[BJT Page 012. ]
31. Tena kho pana samayena chabbaggiyā bhikkhū āyatakena gītassarena dhammaɱ gāyanti. Manussā ujjhāyanti khīyanti vipācenti 'yatheva mayaɱ gāyāma evamevime samaṇā sakyaputtiyā āyatakena gītassarena dhammaɱ gāyantī'ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhā kāmā te ujjhāyanti khīyanti vipācenti kathaɱ hī nāma chabbaggiyā bhikkhū āyatakena gītassarena dhammaɱ gāyissantī'ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kiri bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī
Buddho bhagavā, "ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

"Pañcime bhikkhave ādīnavā āyatakena gītassarena dhammaɱ gāyantassa: attā pi1 tasmiɱ sare sārajjati, pare pi tasmiɱ sare sārajjanti, gahapatikā pi ujjhāyanti, sarakattimpi nikāmayamānassa samādhissa bhaṅgo hoti. Pacchimā janatā diṭṭhānugatiɱ āpajjati. Ime kho bhikkhave pañca ādīnavā āyatakena gītassarena dhammaɱ gāyantassa. Na bhikkhave āyatakena gītassarena dhammo gāyitabbo. Yo gāyeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū sarabhaññe kukkuccāyanti. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave sarabhaññanti."

32. Tena kho pana samayena chabbaggiyā bhikkhū bāhiralomiɱ uṇṇiɱ dhārenti. Manussā ujjhāyanti khiyanti vipācenti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱsaccaɱ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

" Na bhikkhave bāhiralomi uṇṇī dhāretabbā. Yo dhāreyya āpatti dukkaṭassā"ti.
33. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa ārāme ambā phalino honti. Raññā māgadhena seniyena bimbisārena anuññātaɱ hoti 'yathāsukhaɱ ayyā ambaɱ paribhuñjantu'ti. Chabbaggiyā bhikkhū taruṇañceva ambaɱ pātāpetvā paribhuñchiɱsu. Rañño ca [page 109] māgadhassa seniyassa bimbisārassa ambena attho hoti. Atha kho rājā māgadho seniyo bimbisāro manusse āṇāpesi 'gacchatha bhaṇe ārāmaɱ, gantvā ambaɱ āharathā'ti. 'Evaɱ devā'ti kho te manussā rañño māgadhassa seniyassa bimbisārassa paṭissutvā ārāmaɱ gantvā ārāmapāle etadavocuɱ 'devassa bhaṇe ambena attho ambaɱ dethā'ti. 'Natthayyā ambaɱ. Taruṇaɱ yeva ambaɱ pātāpetvā bhikkhū paribhuñjiɱsū'ti.

1. Attānāpi-machasaɱ.

[BJT Page 014]
Atha kho te manussā rañño māgadhassa seniyassa bimbisārassa etamatthaɱ ārocesuɱ. 'Suparibhuttaɱ bhaṇe ayyehi ambaɱ. Api ca bhagavatā mattā vaṇṇitā'ti. Manussā ujjhāyanti khīyanti vipācenti 'kathaɱ hi nāma samaṇā sakyaputtiyā na mattaɱ jānitvā rañño ambaɱ paribhuñjissanti'ti. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ saccaɱ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

" Na bhikkhave ambaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya āpatti dukkaṭassā"ti.

34. Tena kho pana sasamayena aññatarassa pūgassa saṅghabhattaɱ hoti. Sūpe ambapesikāyo pakkhittā honti. Bhikkhū kukkuccāyantā na paṭigaṇhanti.

'Paṭigaṇhātha bhikkhave paribhuñjatha. Anujānāmi bhikkhave ambapesikanti."

Tena kho pana samayena aññatarassa pūgassa saṅghabhattaɱ hoti. Te na pariyāpuṇiɱsu ambapesikaɱ kātuɱ. Bhattagge sakaleheva ambehi caranti. Bhikkhū kukkuccāyantā na paṭigaṇhanti.

" Paṭigaṇhātha bhikkhave paribhuñjatha. Anujānāmi bhikkhave pañcahi samaṇakappehi phalaɱ paribhuñjituɱ, aggiparicitaɱ, satthaparicitaɱ, nakhaparicitaɱ, abījaɱ, nibbaṭṭabījaññeva pañcamaɱ. Anujānāmi bhikkhave imehi pañcahi samaṇakappehi phalaɱ paribhuñjitunti."

35. Tena kho pana samayena aññataro bhikkhū ahinā daṭṭho kālakato1 hoti. Bhagavato etamatthaɱ ārocesuɱ. Naha nūna so bhikkhave bhikkhū imāni cattāri abhirājakulāni mettena cittena eri. Sace hi so bhikkhave bhikkhū imāni cattāri ahirājakulāni mettena cittena phareyya, na hi so bhikkhave bhikkhū ahinā daṭṭho kālaɱ kareyya. Katamāni cattāri ahirājakulāni: virūpakkhaɱ ahirājakulaɱ, erāpathaɱ ahirājakulaɱ chabyāputtaɱ ahirājakulaɱ, kaṇhāgotamakaɱ [page 110] ahirājakulaɱ, naha2 nūna so bhikkhave bhikkhū imāni cattāri ahirājakulāni mettena cittena pharī: sace hi so bhikkhave bhikkhū imāni cattāri ahirājakulāni mettena cittena phareyya, na hi so bhikkhave bhikkhū ahinā daṭṭho kālaɱ kareyya. Anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena cittena pharituɱ, attaguttiyā attarakkhāya attaparittaɱ kātuɱ. Evañca pana bhikkhave kātabbaɱ:

1. Kālaɱkato-machasaɱ 2. Nahi nūna-machasaɱ.

[BJT Page 016]

"Virūpakkhehi me mettaɱ mettaɱ erāpathehi me
Chabyāputtehi me mettaɱ mettaɱ kaṇhāgotamakehi ca

Apādakehi me mettaɱ mettaɱ dipādakehi me
Catuppadehi me mettaɱ mettaɱ bahuppadehi me

Mā maɱ apādako hiɱsi mā maɱ hiɱsi dipādako
Mā maɱ catuppado hiɱsi mā maɱ hiɱsi bahuppado

Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā sabbe bhadrāni passantu mā kañci pāpamāgamā

Appamāṇo buddho
Appamāṇo dhammo appamāṇo saṅgho

Pamāṇavantāni siriɱsapāni1
Ahi vicchikā satapadī uṇṇānābhi
Sarabū mūsikā katā me rakkhā
Katā me parittā paṭikkamantu bhūtāni

So'haɱ namo bhagavato
Namo sattannaɱ sammāsambuddhānanti."

36. Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito attano aṅgajātaɱ chindi. Bhagavato etamatthaɱ ārocesuɱ. " Aññamhi so bhikkhave moghapuriso chettabbamhi aññaɱ chindi.

Na bhikkhave attano aṅgajātaɱ chettabbaɱ. Yo chindeyya āpatti thullaccayassāti."
1. Sarisapāni-machasaɱ.

[BJT Page 018]

37. Tena kho pana samayena rājagahakassa seṭṭhissa mahagghassa candanasārassa candanagaṇṭhi uppannā hoti. Atha kho rājagahakassa seṭṭhissa etadahosi: 'yannūnāhaɱ imāya candanagaṇṭhiyā pattaɱ likhāpeyyaɱ, lekhañca me paribhogaɱ bhavissati, pattaɱ ca dānaɱ dassāmī'ti. Atha kho rājagahako seṭṭhi tāya candanagaṇṭhiyā pattaɱ likhāpetvā sikkāya vāhitvā veḷagge ālaggetvā veḷuparamparāya bandhitvā evamāha: ' yo samaṇo vā brāhmaṇo vā arahā ceva iddhimā ca dinnaɱ yeva pattaɱ oharatu'ti.

Atha kho [page 111] pūraṇo kassapo yena rājagahako seṭṭhi tenupasaṅkami. Upasaṅkamitvā rājagahakaɱ seṭṭhiɱ etadavoca: 'ahaɱ hi gahapati, arahā ceva iddhimā ca dehi me pattanti' 'sace bhante, āyasmā arahā ceva iddhimā ca dinnaɱ yeva pattaɱ oharatu'ti.

Atha kho makkhaligosālo ajito kesakambalo pakudho kaccāyano sañjayo bellaṭṭhiputto nigaṇṭho nātaputto yena rājagahako seṭṭhi tenupasaṅkami. Upasaṅkamitvā rājagahakaɱ seṭṭhiɱ etadavoca: 'ahaɱ hi gahapati arahā ceva iddhimā ca, dehi me pattanti. ' 'Sace bhante, āyasmā arahā ceva iddhimā ca dinnaɱ yeva pattaɱ, oharatu'ti.

Tena kho pana samayena āyasmā ca mahāmoggallāno āyasmā ca piṇḍolabhāradvājo pubbanhasamayaɱ nivāsetvā pattacīvaramādāya rājagahaɱ piṇḍāya pavisiɱsu. Atha kho āyasmā piṇḍolabhāradvājo āyasmantaɱ mahāmoggallānaɱ etadavoca, 'āyasmā kho mahāmoggallāno arahā ceva iddhimā ca gacchāvuso moggallāna, etaɱ pattaɱ ohara, tuyheso pattoti. 'Āyasmāpi kho piṇḍolabhāradvājo arahā ceva iddhimā ca. Gacchāvuso bhāradvāja, etaɱ pattaɱ ohara. Tuyheso patto'ti. Atha kho āyasmā piṇḍolabhāradvājo vehāsaɱ abbhuggantvā taɱ pattaɱ gahetvā tikkhattuɱ rājagahaɱ anupariyāyi.

[BJT Page 020]

Tena kho pana samayena rājagahako seṭṭhi saputtadāro sake nivesane ṭhito hoti pañjaliko namassamāno. 'Idheva bhante ayyo bhāradvājo amhākaɱ nivesane patiṭṭhātu'ti. Atha kho āyasmā piṇḍolabhāradvājo rājagahakassa seṭṭhissa nivesane patiṭṭhāsi. Atha kho rājagahako seṭṭhi āyasmato piṇḍolabhāradvājassa hatthato pattaɱ gahetvā mahagghassa khādanīyassa pūretvā āyasmato piṇḍolabhāradvājassa pādāsi. Atha kho āyasmā piṇḍolabhāradvājo taɱ pattaɱ gahetvā ārāmaɱ agamāsi. Assosuɱ kho manussā 'ayyena kira piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohārito'ti. Te ca manussā uccāsaddā mahāsaddā āyasmantaɱ piṇḍolabhāradvājaɱ piṭṭhito anubandhiɱsu. Assosi kho bhagavā uccāsaddaɱ mahāsaddaɱ. Sutvāna āyasmantaɱ ānandaɱ āmantesi: kinnu kho so ānanda, uccāsaddo mahāsaddo'ti.

'Āyasmatā bhante, piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohārito. Assosuɱ kho bhante, manussā ayyena kira piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohāritoti. Te ca bhante manussā uccāsaddā mahāsaddā āyasmantaɱ piṇḍolabhāradvājaɱ piṭṭhito piṭṭhito anubaddhā, so eso bhante, bhagavā, uccāsaddo mahāsaddo'ti.

Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhu saṅghaɱ sannipātetvā āyasmantaɱ [page 112] piṇḍolabhāradvājaɱ paṭipucchi 'saccaɱ kira tayā bhāradvāja, rājagahakassa seṭṭhissa patto ohārito'ti.
'Saccaɱ bhagavā. '

Vigarahī buddho bhagavā, 'ananucchavikaɱ bhāradvāja ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ bhāradvāja, chavassa dārupattassa kāraṇā gihīnaɱ uttarīmanussadhammaɱ iddhipāṭihāriyaɱ dassessasi. Seyyathāpi bhāradvāja, mātugāmo chavassa māsakarūpassa kāraṇā kopīnaɱ dasseti, evameva kho tayā bhāradvāja, chavassa dārupattassa kāraṇā gihīnaɱ uttarīmanussadhammaɱ iddhipāṭihāriyaɱ dassitaɱ. Netaɱ bhāradvāja, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhāradvāja, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyā'ti.

[BJT Page 022]
Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

" Na bhikkhave, gihīnaɱ uttarimanussadhammaɱ iddhipāṭihāriyaɱ dassetabbaɱ. Yo dasseyya āpatti dukkaṭassa. Bhindathetaɱ bhikkhave, dārupattaɱ. Sakalikaɱ sakalikaɱ katvā bhikkhūnaɱ añjanūpapiɱsanaɱ detha. Na ca bhikkhave dārupatto dhāretabbo yo dhāreyya āpatti dukkaṭassā"ti.

38. Tena kho pana samayena chabbaggiyā bhikkhū uccāvace patte dhārenti sovaṇṇamayaɱ rūpiyamayaɱ. Manussā ujjhāyanti khīyanti vipācenti, 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

"Na bhikkhave, sovaṇṇamayo patto dhāretabbo, na rūpiyamayo patto dhāretabbo, na veḷuriyamayo patto dhāretabbo, na phalikamayo patto dhāretabbo, na kaɱsamayo patto dhāretabbo, na kācamayo patto dhāretabbo, na tipumayo patto dhāretabbo, na sīsamayo patto dhāretabbo, na tambalohamayo patto dhāretabbo, yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave dve patte ayopattaɱ, mattikāpattaɱ"ti.

39. Tena kho pana samayena pattamūlaɱ ghaɱsīyati. Bhagavato etamatthaɱ ārocesuɱ.
'Anujānāmi bhikkhave, pattamaṇḍalanti. '.

Tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni pattamaṇḍalāni dhārenti sovaṇṇamayaɱ rūpiyamayaɱ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhāgino'ti. Bhagavato etamatthaɱ ārocesuɱ saccaɱ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

"Na bhikkhave, uccāvacāni pattamaṇḍalāni dhāretabbāni. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave, dve pattamaṇḍalāni tipumayaɱ sīsamayaɱ"ti.

Bahalāni maṇḍalāni nācchupīyanti. Bhagavato etamatthaɱ ārovesuɱ.

"Anujānāmi bhikkhave, likhītu"nti

Valī [page 113] honti bhagavato etamatthaɱ ārovesuɱ.

"Anujānāmi bhikkhave, makaradantakaɱ chinditu"nti.

[BJT Page 024]
40. Tena kho pana samayena chabbaggiyā bhikkhū citrāni pattamaṇḍalāni dhārenti rūpakākiṇṇāni bhittikammakatāni. Tāni rathikāyapi dassentā āhiṇḍanti. Manussā ujjhāyanti kīyanti vipācenti, 'seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaɱ ugghaɱse nti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

"Na bhikkhave, citrāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatāni. Yo dhāreyya āpatati dukkaṭassa. Anujānāmi bhikkhave, pakatimaṇḍala'nti.

41. Tena kho pana samayena bhikkhū saudakaɱ pattaɱ paṭisāmenti. Patto dussati. Bhagavato etamatthaɱ ārocesuɱ.

" Na bhikkhave, sodako patto paṭisāmetabbo. Yo paṭisāmeyya āpatti dukkaṭassa. Anujānāmi bhikkhave, otāpetvā pattaɱ paṭisāmetu"nti.

42. Tena kho pana samayena bhikkhū sodakaɱ pattaɱ otāpenti, patto duggandho hoti. Bhagavato etamatthaɱ ārocesuɱ.

" Na bhikkhave, sodako patto otāpetabbo. Yo otāpeyya āpatati dukkaṭassa. Anujānāmi bhikkhave, vodakaɱ katvā otāpetvā pattaɱ paṭisāmetu"nti,

43. Tena kho pana samayena bhikkhū uṇhe pattaɱ nidahanti pattassa vaṇṇo dussati. Bhagavato etamatthaɱ ārocesuɱ.

" Na bhikkhave, uṇhe patto nidahitabbo. Yo nidaheyya āpatti dukkaṭassa. Anujānāmi bhikkhave, muhuttaɱ uṇhe otāpetvā pattaɱ paṭisāmetu"nti.

44. Tena kho pana samayena sambahulā pattā ajjhokāse anādhārā nikkhittā honti. Vātamaṇḍalikāya āvaṭṭitvā pattā bhijjiɱsu. Bhagavato etamatthaɱ ārocesuɱ.

" Anujānāmi bhikkhave, pattādhāraka"nti.

45. Tena kho pana samayena bhikkhu mīḍhante pattaɱ nikkhipanti. Paripatitvā patto bhijjati. Bhagavato etamatthaɱ ārocesuɱ.

" Na bhikkhave, mīḍhante patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.

[BJT Page 026]

46. Tena kho pana samayena bhikkhu parihaṇḍante pattaɱ nikkhipanti. Paripatitvā patto bhijjati. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave, paribhaṇḍante patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.

47. Tena kho pana samayena bhikkhū chamāya pattaɱ nikkujjanti. Oṭṭho ghaɱsīyati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave, tiṇasanthāraka"nti.

Tiṇasanthārako upacikāhi khajjati. Bhagavato etamatthaɱ ārocesuɱ
"Anujānāmi bhikkhave, coḷaka"nti.
Coḷakaɱ upacikāhi khajjati. [page 114] bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave, pattamālakanti. " Pattamālakā paripatitvā patto bhijjati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave, pattakaṇḍolika"nti.

Pattakaṇḍolikāya patto ghaɱsīyati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave, pattatthavika"nti.

Aɱsabandhako na hoti. Bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave, aɱsabandhakaɱ bandhanasuttaka"nti.

48. Tena kho pana samayena bhikkhū bhittikhīlepi nāgadantakepi pattaɱ lagganti. Paripatitvā patto hijjati. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave, patto laggetabbo. Yo laggeyya āpatti dukkaṭassā"ti.

[BJT Page 028]

49. Tena kho pana samayena bhikkhū mañce pattaɱ nikkhipanti. Satisammosā nisīdantā ottharitvā pattaɱ hindanti, bhagavato etamatthaɱ ārocesuɱ.
"Na bhikkhave, mañce patetā nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.
50. Tena kho pana samayena bhikkhū pīṭhe pattaɱ nikkhipanti. Satisammosā nisīdannā ottharitvā pattaɱ bhindanti. Bhagavato etamatthaɱ ārocesuɱ.
" Na bhikkhave, pīṭhe patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.
51. Tena kho pana samayena bhikkhu aṅke pattaɱ nikkhipanti. Satisammosā vuṭṭhahanti. Paripatitvā patto bhijjati. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave, aṅke patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.
52. Tena kho pana samayena bhikkhū chatte pattaɱ nikkhipanti. Vātamaṇḍalikāya chattaɱ ukkhipīyati. Paripatitvā patto bhijjati. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhava, chatte patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.
53. Tena kho pana samayena bhikkhū pattahatthā kavāṭaɱ paṇāmenti. Kavāṭo āvaṭṭhitvā patto bhijjati. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave, pattahatthena kavāṭo paṇāmetabbo. Yo paṇāmeyya āpatti dukkaṭassā"ti.

54. Tena kho pana samayena bhikkhu tumbakaṭāhe piṇḍāya caranti. Manussā ujjhāyanti khīyantī vipācenti 'seyyathāpi tittiyā'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave, tumbakaṭāhe piṇḍāya caritabbaɱ, yo careyya āpatti dukkaṭassā"ti.
[BJT Page 030]
55. Tena kho pana samayena bhikkhu [page 115] ghaṭikaṭāhe piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi titthiyā'ti. Bhagavato etamatthaɱ ārocesuɱ saccaɱ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

"Na bhikkhave, ghaṭīkaṭāhe piṇḍāya caritabbaɱ. Yo careyya āpatti dukkaṭassā"ti.

56. Tena kho pana samayena aññataro bhikkhū sabbapaɱsukuliko hoti. So chavasīsassa pattaɱ dhāreti, aññatarā itthi passitvā bhītā vissaramakāsi 'abbhuɱ me, pisāco vatāyanti'. Manussā ujjhāyanti khīyanti vipācenti, 'kathaɱ hi nāma samaṇā sakyaputtiyā chavasīsassa pattaɱ dhāressanti, seyyathāpi pisācillikā'ti. Bhagavato etamatthaɱ ārocesuɱ saccaɱ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

"Na bhikkhave, chavasīsassa patto dhāretabbo. Yo dhāreyya āpatti dukkaṭassa. Na ca bhikkhave, sabbapaɱsukulikena bhavitabbaɱ. Yo bhaveyya āpatti dukkaṭassā"ti.

57. Tena kho pana samayena bhikkhū calakānipi aṭṭhikānipi ucciṭṭhodakampi pattena nīharanti. Manussā ujjhāyanti khīyanti vipācenti 'yasmiɱ yevime samaṇā sakyaputtiyā bhuñjanti sova nesaɱ paṭiggahoti ' bhagavato etamatthaɱ ārocesuɱ saccaɱ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

"Na bhikkhave, calakāni vā aṭṭhikāni vā ucciṭṭhodakaɱ vā pattena nīharitabbaɱ. Yo nīhareyya āpatti dukkaṭassa. Anujānāmi bhikkhave, paṭiggaha"nti.

58. Tena kho pana samayena bhikkhū hatthena vipāṭetvā cīvaraɱ sibbenti. Cīvaraɱ vilomaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave, satthakaɱ namataka"nti.

59. Tena kho pana samayena saṅghassa daṇḍasatthakaɱ uppannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave, daṇḍasatthaka"nti.

[BJT Page 032]

60. Tena kho pana samayena chabbaggiyā bhikkhū uccāvace satthakadaṇḍe dhārenti sovaṇṇamayaɱ rūpiyamayaɱ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaɱ ugghaɱsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaɱ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaɱ ugghaɱsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

"Na bhikkhave uccāvacā satthakadaṇḍā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave aṭṭhimayaɱ dantamayaɱ vīsāṇamayaɱ naḷamayaɱ veḷumayaɱ kaṭṭhamayaɱ jatumayaɱ phalamayaɱ lohamayaɱ saṅkhanābhimayanti.

61. Tena kho pana samayena bhikkhū kukkuṭapattena pī veḷupesikāya pi cīvaraɱ sibbenti cīvaraɱ dussibbitaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.

" Anujānāmi bhikkhave sūcika"nti.

Sūciyo kaṇṇakitāyo honti.

"Anujānāmi [page 116] bhikkhave sūcināḷika"nti

Sūcināḷikāyapi kaṇṇakitāyo honti.

"Anujānāmi bhikkhave kiṇṇena pūretu"nti.

Kiṇṇepi kaṇṇakitāyo honti.

"Anujānāmi bhikkhave sattuyā pūretu"nti.

Sattuyāpi kaṇṇakitāyo honti.

" Anujānāmi bhikkhave saritaka"nti.

Saritakenapi kaṇṇakitāyo honti.

"Anujānāmi bhikkhave madhusitthakena sāretu"nti.

Sāritakaɱ paribhijjati.

"Anujānāmi bhikkhave sāritasipāṭika"nti.

62. Tena kho pana samayena bhikkhū tattha tattha khīlaɱ nikhanitvā sambandhitvā cīvaraɱ sibbanti. Cīvaraɱ vikaṇṇaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ

" Anujānāmi bhikkhave kaṭhinaɱ, kaṭhinarajjuɱ. Tattha tattha obandhitvā cīvaraɱ sibbetunti, "

[BJT Page 034]
Visame kaṭhinaɱ pattharanti. Kaṭhinaɱ paribhijjati.

" Na bhikkhave visame kaṭhinaɱ pattharitabbaɱ. Yo patthareyya āpatti dukkaṭassā"ti.
Chamāya kaṭhinaɱ pattharanti. Kaṭhinaɱ paɱsukitaɱ hoti.

"Anujānāmi bhikkhave tiṇasanthārakanti"

Kaṭhinassa anto jīrati.

"Anujānāmi bhikkhave anuvātaɱ paribhaṇḍaɱ āropetunti".

Kaṭhinaɱ nappahoti.

" Anujānāmi bhikkhave daṇḍakaṭhinaɱ vidalakaɱ salākaɱ vinandhanarajjuɱ vinandhanasuttakaɱ vinandhitvā cīvaraɱ sibbetunti."

Suttantarikāyo visamā honti.

"Anujānāmi bhikkhave kalimbakanti"

Suttā vaṅkā honti.

"Anujānāmi bhikkhave moghasuttakanti."

63. Tena kho pana samayena bhikkhū adhotehi pādehi kaṭhinaɱ akkamanti. Kaṭhinaɱ dussati. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave adhotehi pādehī kaṭhinaɱ akkamitabbaɱ. Yo akkameyya āpatti dukkaṭassāti".

64. Tena kho pana samayena bhikkhū allehi pādehi kaṭhinaɱ akkamanti. Kaṭhinaɱ dussati. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave allehi pādehi kaṭhinaɱ akkamitabbaɱ. Yo akkameyya āpatti dukkaṭassā"ti.

65. Tena kho pana samayena bhikkhū saupāhanā kaṭhinaɱ akkamanti. Kaṭhinaɱ dussati. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave saupāhanena kaṭhinaɱ akkamitabbaɱ. Yo akkameyya āpatti dukkaṭassā"ti.
[BJT Page 036]

66. Tena kho pana samayena bhikkhu cīvaraɱ sibbentā aṅguliyā paṭigaṇhanti, aṅguliyo dukkhā honti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave paṭiggahanti"

67. Tena kho pana samayena chabbaggiyā bhikkhū uccāvace paṭiggahodhārenti sovaṇṇamayaɱ rūpīmayaɱ. Manussā [page 117] ujjhāyanti khīyanti vipācenti. 'Seyyathāpi gihi kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave uccāvacā paṭiggahā dhāretabbā. Yo dhāreyya āpatti dukakaṭassa. Anujānāmi bhikkhave aṭṭhimayaɱ dantamayaɱ visāṇamayaɱ naḷamayaɱ veḷumayaɱ kaṭṭhamayaɱ jatumayaɱ phalamayaɱ lohamayaɱ saṅkhanābhimayanti."

68. Tena kho pana samayena sūciyopi sattakāpi paṭiggahāpi nassanti. Bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave āvesanavitthakanti."

Āvesanavitthake samākulā honti. Bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave paṭiggahanti".

Aɱsabaddhako na hoti

"Anujānāmi bhikkhave aɱsabaddhakaɱ bandhanasuttakanti"

69. Tena kho pana samayena bhikkhu abbhokāse cīvaraɱ sibbantā sītenapi uṇhenapi kilamanti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave kaṭhinasālaɱ kaṭhinamaṇḍapanti".

Kaṭhinasālā nīcavatthukā hoti. Udakena ottharīyati. Bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave uccavatthukaɱ kātunti".

Cayo paripatati.

"Anujānāmi bhikkhave cinituɱ tayo caye iṭṭhakācayaɱ silācayaɱ dārucayanti".

Ārohantā vihaññanti.

"Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaɱ silāsopāṇaɱ dārusopāṇanti."

Ārohantā paripatanti.

"Anujānāmi bhikkhave ālambanabāhanti."

[BJT Page 038]

Kaṭhinasālāya tiṇacuṇṇaɱ paripatati. "Anujānāmi bhikkhave ogumbetvā ullittāvalittaɱ kātuɱ setavaṇṇaɱ kāḷavaṇṇaɱ gerukaparikammaɱ mālākammaɱ latākammaɱ makaradantakaɱ pañcapaṭikaɱ cīvaravaɱsaɱ cīvararajjunti".

70. Tena kho pana samayena bhikkhu cīvaraɱ sibbetvā tattheva kaṭhinaɱ ujjhitvā pakkamanti. Undurehipi upacīkāhi pi khajjati. Bhagavato etamatthaɱ ārocesu1. " Anujānāmi bhikkhave kaṭhinaɱ saṅgharitunti".

Kaṭhinaɱ paribhijjati. "Anujānāmi bhikkhave goghaɱsikāya kaṭhinaɱ saṅgharitunti"

Kaṭhinaɱ viniveṭhiyati. "Anujānāmi bhikkhave bandhanarajjunti".

71. Tena kho pana samayena bhikkhū kuḍḍhepi thamhe pi kaṭhinaɱ ussāpetvā pakkamanti. Paripatitvā kaṭhinaɱ bhijjati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave bhittikhīle vā nāgadante vā laggetunti".

72. Atha kho bhagavā rājagahe yathāhirantaɱ viharitvā yena vesāli tena cārikaɱ pakkāmi. Tena kho pana samayena [page 118] bhikkhū sūcikampi satthakampi bhesajjampi pattena ādāya gacchanti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave bhesajjatthavikanti"

Aɱsabaddhako na hoti.

"Anujānāmi bhikkhave aɱsabaddhakaɱ bandhanasuttakanti"

73. Tena kho pana samayena aññataro bhikkhu upāhanāyo kāyabandhanena bandhitvā gāmaɱ piṇḍāya pāvisi. Aññataro upāsako taɱ bhikkhuɱ abhivādento upāhanāyo sīsena ghaṭṭesi. So bhikkhū maṅku ahosi. Atha kho so bhikkhū ārāmaɱ gantvā bhikkhūnaɱ etamatthaɱ ārocesi. Bhikkhū bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave upāhanatthavikanti."

Aɱsabaddhako na hoti. "Anujānāmi bhikkhave aɱsabaddhakaɱ bandhanasuttakanti".

74. Tena kho pana samayena antarāmagge udakaɱ akappiyaɱ hoti. Parissāvanaɱ na hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave parissāvananti".

Coḷakaɱ nappahoti.

"Anujānāmi bhikkhave kaṭacchuparissāvananti". Coḷakaɱ nappahoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave dhammakarakanti."

[BJT Page 040]
75. Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Eko bhikkhu anācāraɱ ācarati. Dutiyo bhikkhu taɱ bhikkhuɱ etadavoca, 'mā āvuso evarūpaɱ akāsi. Netaɱ kappatī'ti. So tasmiɱ upanaddhi1. Atha kho so bhikkhū pipāsāya pīḷito upanaddhaɱ bhikkhuɱ etadavoca 'dehī me āvuso parissāvanaɱ pānīyaɱ pivissāmī'ti upanaddho bhikkhu na adāsi. So bhikkhu pipāsāya pīḷito kālamakāsi. Atha kho so bhikkhu ārāmaɱ gantvā bhikkhūnaɱ etamatthaɱ ārocesi. " Kimpana tvaɱ āvuso parissāvanaɱ yāciyamāno na adāsī"ti. 'Evamāvuso'ti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti, 'kathaɱ hī nāma bhikkhū parissāvanaɱ yāciyamāno na dassatī'ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhu saṅghaɱ sannipātāpetvā taɱ bhikkhuɱ paṭipucchi 'saccaɱ kira tvaɱ bhikkhu parissāvanaɱ yāciyamāno na adāsī'ti. 'Saccaɱ bhagavā'. Vigarahi buddho bhagavā, 'ananucchavikaɱ moghapurisa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ, kathaɱ hī nāma tvaɱ moghapurisa, parissāvanaɱ yāciyamāno na dassasi? Netaɱ [page 119] moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ moghapurisa appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyā'ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi. " Na bhikkhave addhānamaggapaṭipannena bhikkhunā parissāvanaɱ yāciyamānena na dātabbaɱ yo na dadeyya āpatti dukkaṭassa, na ca bhikkhave aparissāvanakena addhānamaggo paṭipajjitabbo. Yo paṭipajjeyya āpatti dukkaṭassa. Sace na hoti parissāvanaɱ vā dhammakarako vā saṅghāṭikaṇṇo pi adhiṭṭhātabbo iminā parissāvetvā pivissāmī"ti.

76. Atha kho bhagavā anupubbena cārikaɱ caramāno yena vesāli tadavasari. Tatra sudaɱ bhagavā vesāliyaɱ viharati mahāvane kuṭāgārasālāyaɱ. Tena kho pana samayena bhikkhū navakammaɱ karonti. Parissāvanaɱ na sammati. Bhagavato etamatthaɱ ārocesuɱ.
1. Upanandhi-sīmu.

[BJT Page 042. ]
"Anujānāmi bhikkhave daṇḍaparissāvananti". Daṇḍaparissāvanaɱ na sammati. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave ottharakanti".

77. Tena kho pana samayena bhikkhū makasehi ubbāḷahā honti. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave makasakuṭikanti".

78. Tena kho pana samayena vesāliyaɱ paṇitānaɱ bhattānaɱ bhattapaṭipāṭi adhiṭṭhitā hoti. Bhikkhū paṇītāni bhojanāni bhuñjitvā abhisannakāyā honti bahvābādhā. Atha kho jīvako komārabhacco vesāliɱ agamāsi kenacideva karaṇīyena. Addasā kho jīvako komārabhacco bhikkhū abhisannakāye bahvābādhe. Disvāna yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho jīvako komārabhacco bhagavantaɱ etadavoca: etarahi bhante bhikkhū abhisannakāyā bahvābādhā. Sādhu bhante bhagavā bhikkhūnaɱ caṅkamañca jantāgharañca anujānātu evaɱ bhikkhū appābādhā bhavissantīti.

Atha kho bhagavā jīvakaɱ komārabhaccaɱ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: " anujānāmi bhikkhave vaṅkamañca jantāgharañcāti.

Tena kho pana samayena bhikkhū [page 120] visame caṅkame caṅkamanti. Pādā dukkhā honti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave samaɱ kātunti. " Caṅkamo nīcavatthuko hoti. Udakena ottharīyati. "Anujānāmi bhikkhave uccavattukaɱ kātunti. " Cayo paripatati, " anujānāmi bhikkhave cinituɱ taye caye: iṭṭhakācayaɱ silācayaɱ dārucayanti."

[BJT Page 044]
Ārohantā vihaññanti. " Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaɱ silāsopāṇaɱ dārusopāṇanti."

Ārohantā paripatanti. Anujānāmi bhikkhave ālambanabāhanti.

79. Tena kho samayena bhikkhū caṅkame caṅkamantā paripatanti. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave caṅkamaṇavedikanti."

80. Tena kho pana samayena bhikkhū ajjhokāse caṅkamantā sītenapi uṇhenapi kilamanti. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave caṅkamaṇasālā"ti.
Caṅkamaṇasālāyaɱ1 tiṇacuṇṇaɱ paripatati. " Anujānāmi bhikkhave ogumbetvā2 ullittāvalittaɱ kātuɱ: setavaṇṇaɱ kāḷavaṇṇaɱ gerukaparikammaɱ mālākammaɱ latākammaɱ makaradantakaɱ pañcapaṭikaɱ cīvaravaɱsaɱ cīvararajjunti."

81. Jantāgharaɱ nīcavattukaɱ hoti. Udakena ottharīyati. "Anujānāmi bhikkhave uccavattukaɱ kātunti. " Cayo paripatati. " Anujānāmi bhikkhave cinituɱ tayo caye: iṭṭhakācayaɱ silācayaɱ dārucayanti."

Ārohantā vihaññanti. " Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaɱ silāsopāṇaɱ dārusopāṇanti".

Ārohantā paripatanti. " Anujānāmi bhikkhave ālambanabāhanti."

Jantāgharassa kavāṭaɱ na hoti. "Anujānāmi bhikkhave kavāṭaɱ piṭṭhasaṅghāṭaɱ udukkhalikaɱ uttarapāsakaɱ aggalavaṭṭikaɱ kapisīsakaɱ sūcikaɱ ghaṭikaɱ tālacchiddaɱ āviñjanacchiddaɱ āviñjanarajajunti"

1. Caṅkamaṇasālāya-sīmu, 2. Ogumphetvā-machasaɱ.

[BJT Page 046]
82. Jantāgharassa kuḍḍapādo jīrati. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave maṇḍalikaɱ kātunti."

Jantāgharassa dhūmanettaɱ na hoti. "Anujānāmi bhikkhave dhūmanettanti."

83. Tena kho pana samayena bhikkhu buddake jantāghare majjhe aggiṭṭhānaɱ karonti. Upacāro na hoti. " Anujānāmi bhikkhave khuddake jantāghare ekamantaɱ aggiṭṭhānaɱ kātuɱ, mahallake majjhe"ti.
Jantāghare aggi mukhaɱ ḍahati. "Anujānāmi bhikkhave mukhamattikanti."

Hatthe1 mattikaɱ tementi. "Anujānāmi bhikkhave mattikā doṇikanti."

Mattikā duggandhā hoti. "Anujānāmi bhikkhave vāsetunti."

Jantāghare aggi kāyaɱ ḍahati. "Anujānāmi bhikkhave udakaɱ atiharitunti. " Pātiyāpi pattenapi udakaɱ atiharanti. "Anujānāmi bhikkhave udakādhānaɱ udakasarāvakanti."

84. Jantāgharaɱ tiṇacchadanaɱ sādeti2. "Anujānāmi bhikkhave ogumbetvā3 ullittāvalittaɱ kātunti."

Jantāgharaɱ cikkhallaɱ hoti. "Anujānāmi bhikkhave santharituɱ tayo santhare4: iṭṭhakāsantharaɱ silāsantharaɱ dārusantharanti. " Cikkhallaññeva hoti. " Anujānāmi bhikkhave dhovitunti."

Udakaɱ santiṭṭhati, " anujānāmi bhikkhave udakaniddhamananti."

Tena kho pana samayena bhikkhū jantāghare [page 121] chamāya nisīdanti. Gattāni kaṇḍuvanti. "Anujānāmi bhikkhave jantāgharapīṭhanti."

1. Hatthena- sīmu, 2. Tiṇacchadanaɱ na sedeti-[pts 3.] Ogumphetvā-machasaɱ 4. Santhāre-machasaɱ.

[BJT Page 048]
85. Tena kho pana samayena jantāgharaɱ aparikkhittaɱ hoti. " Anujānāmi bhikkhave parikkhipituɱ, tayo pākāre iṭṭhakāpākāraɱ silāpākāraɱ dārupākāranti."

Koṭṭhako na hoti. " Anujānāmi bhikkhave koṭṭhakanti."

Koṭṭhako nīcavatthuko hoti, udakena ottharīyati. " Anujānāmi bhikkhave uccavatthukaɱ kātunti."

Cayo paripatati "anujānāmi bhikkhave cinituɱ tayo caye iṭṭhakācayaɱ silācayaɱ dārucayanti."

Ārohantā vihaññanti. "Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaɱ silāsopāṇaɱ dārusopāṇanti."

Ārohantā paripatanti. "Anujānāmi bhikkhave ālambanabāhanti."

Koṭṭhakassa kavāṭaɱ na hoti. "Anujānāmi bhikkhave kavāṭaɱ piṭṭhasaṅghāṭaɱ udukkhalikaɱ uttarapāsakaɱ aggalavaṭṭikaɱ kapisīsakaɱ sūcikaɱ ghaṭikaɱ tācchiddaɱ āviñjanacchiddaɱ āviñjanarajjunti."

Koṭṭhake tiṇacuṇṇaɱ paripatati. "Anujānāmi bhikkhave ogumbetvā ullittāvalittaɱ kātuɱ setavaṇṇaɱ kāḷavaṇṇaɱ gerukaparikammaɱ mālākammaɱ latākammaɱ makaradantakaɱ pañcapaṭikanti.

Pariveṇaɱ cikkhallaɱ hoti. "Anujānāmi bhikkhave marumbaɱ upakiritunti."

Na pariyāpuṇanti. "Anujānāmi bhikkhave padarasilaɱ nikkhipitunti. " Udakaɱ santiṭṭhati. "Anujānāmi bhikkhave udakaniddhamananti."

[BJT Page 050]

86. Tena kho pana samayena bhikkhū naggā naggaɱ abhivādenti. Naggā naggaɱ abhivādāpenti. Naggā naggassa parikammaɱ karonti. Naggā naggassa parikammaɱ kārāpenti1. Naggā naggassa denti. Naggā paṭigaṇhanti2. Naggā khādanti. Naggā bhuñjanti. Naggā sāyanti. Naggā pivanti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave naggena naggo abhivādetabbo. Yo abhivādeyya āpatti dukkaṭassa, na naggena naggo abhivādāpetabbo. Yo abhivādāpeyya āpatti dukkaṭassa, na naggena abhivādetabbaɱ yo abhivādeyya āpatti dukkaṭassa, na naggena abhivādāpetabbaɱ yo abhivādāpeyya āpatti dukkaṭassa, na naggena naggassa parikammaɱ kātabbaɱ yo kareyya āpatti dukkaṭassa, na naggena naggassa parikammaɱ kārāpetabbaɱ yo kārāpeyya āpatti dukkaṭassa. Na naggena naggassa dātabbaɱ yo dadeyya āpatti dukkaṭassa. Na naggena paṭiggahetabbaɱ yo paṭiggaheyya āpatti dukkaṭassa, na naggena khāditabbaɱ yo khādiyeyya āpatti dukkaṭassa, na naggena bhūñjitabbaɱ yo bhuñjeyya āpatti dukkaṭassa, na naggena sāyitabbaɱ yo sāyeyya āpatti dukkaṭassa, na naggena pātabbaɱ yo piveyya āpatti dukkaṭassāti.

87. Tena kho pana samayena bhikkhū jantāghare chamāya cīvaraɱ nikkhipatti. Cīvaraɱ paɱsukitaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ, " anujānāmi bhikkhave jantāghare cīvaravaɱsaɱ cīvararajjunti."

Deve vassente cīvaraɱ ovassati. "Anujānāmi [page 122] bhikkhave jantāgharasālanti"

Jantāgharasālā nīcavatthukā hoti. Udakena ottharīyati. "Anujānāmi bhikkhave uccavatthukaɱ kātunti."

Cayo paripatati. Anujānāmi bhikkhave cinituɱ tayo caye iṭṭhakācayaɱ sīlācayaɱ
Dārucayanti. Ārohantā vihaññanti anujānāmi bhikkhave tayo sopāṇe iṭṭhasopāṇaɱ silāsopāṇaɱ dārusopāṇanti" ārohantā paripatanti" anujānāmi bhikkhave ālambana bāhanti."
Jantāgharasālāya tiṇacuṇṇaɱ paripatati. " Anujānāmi bhikkhave ogumbetvā ullittāvalittaɱ kātuɱ setavaṇṇaɱ kālavaṇṇaɱ gerukaparikammaɱ mālākammaɱ latākammaɱ makaradantakaɱ pañcapaṭikaɱ anujānāmi bhikkhave tiṇacuṇṇaɱ gerukaparikammaɱ mālākammaɱ latākammaɱ dārucayanti. "Ārohantā paripatanti " anujānāmi bhikkhave tayo gerukaparikammaɱ mālākammaɱ latākammaɱ makaradantakaɱ pañcapaṭikaɱ ārohantā paripatanti anujānāmi bhikkhave cīvaravaɱsaɱ cīvararajjunti."

Tena kho pana samayena bhikkhū naggā jantāgharepi udakepi parikammaɱ kātuɱ kukkuccāyanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave tisso paṭicchādiyo jantāgharapaṭicchādiɱ udakapaṭicchādiɱ vatthapaṭicchādinti."

1. Kārenti-sīmu 2. Paṭiggaṇhanti-sīmu.

[BJT Page 052]
88. Tena kho pana samayena jantāghare udakaɱ na hoti. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave udapānanti."

Udapānassa kulaɱ lujjati. "Anujānāmi bhikkhave cinituɱ tayo caye: iṭṭhakācayaɱ silācayaɱ dārucayanti."

Udapāno nīcavatthuko hoti. Udakena ottharīyati. " Anujānāmi bhikkhave uccavatthukaɱ kātunti."

Cayo paripatati""anujānāmi bhikkhave cinituɱtayo caye: iṭṭhakācayaɱ silācayaɱ dārucayanti. "Ārohantā vihaññanti "anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaɱ silāsopāṇaɱ dārusopāṇanti" ārohantā paripatanti. "Anujānāmi bhikkhave āmbanabāhanti, "

89. Tena kho pana samayena bhikkhū valliyāpi kāyabandhanenapi udakaɱ vāhenti. Bhagavato etamatthaɱ ārocesuɱ "anujānāmi bhikkhave udakavāhanarajjunti."

Hatthā dukkhā honti. "Anujānāmi bhikkhave tulaɱ karakaṭakaɱ cakkavaṭṭakanti."

Bhājanā bahū bhijjanti. "Anujānāmi bhikkhave tayo vārake lohavārakaɱ dāruvārakaɱ cammakhaṇaḍanti."

90. Tena kho pana samayena bhikkhū ajjhokāse udakaɱ vāhanto sītenapi uṇhenapi kilamanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave udapānasālanti."

Udapānasālāya tiṇacuṇṇaɱ paripatati. " Anujānāmi bhikkhave ogumbetvā ullittāvalittaɱ kātuɱ setavaṇṇaɱ kāḷavaṇṇaɱ gerukaparikammaɱ mālākammaɱ latākammaɱ makaradantakaɱ pañcapaṭikaɱ cīvaravaɱsaɱ cīvararajjunti."

Udapāno apāruto hoti. Tiṇacuṇṇehipi paɱsukehipi okiriyati. "Anujānāmi bhikkhave apidhānanti."

Udakabhājanaɱ na saɱvijjati. "Anujānāmi bhikkhave udakadoṇiɱ udakakaṭāhanti."

[BJT Page 054. ]
91. Tena kho pana samayena bhikkhū ārāme tahaɱ tahaɱ nahāyanti. Ārāmo vikkhallo hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave candanikanti."

Candanikā apārutā1 hoti. Bhikkhū hirīyanti nahāyituɱ. " Anujānāmi bhikkhave parikkhituɱ tayo pākāre iṭṭhakāpākāraɱ sīlāpākāraɱ dārupākāranti."

Candanikā cikkhallā hoti. "Anujānāmi bhikkhave sattharituɱ tayo santhare2 iṭṭhakāsantharaɱ silāsantharaɱ dārusantharanti."

Udakaɱ santiṭṭhati. "Anujānāmi bhikkhave udakaniddhamananti, "

92. Tena kho pana samayena bhikkhūnaɱ gattāni sītikāni honti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave udakapuñjacolakena pi paccuddharitunti."

Tena kho pana [page 123] samayena aññataro upāsako saṅghassa atthāya pokkharaṇiɱ kāretukāmo hoti. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave pokkharaṇinti."

Pokkharaṇiyā kulaɱ lujjati. "Anujānāmi bhikkhave cinituɱ tayo caye iṭṭhakācayaɱ silācayaɱ dārucayanti."

Ārohantā vihaññanti. "Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaɱ silāsopāṇaɱ dārusopāṇanti."

Ārohantā paripatanti. "Anujānāmi bhikkhave ālambanabāhanti."

Pokkharaṇiyā udakaɱ purāṇaɱ hoti. "Anujānāmi bhikkhave udakamātikaɱ udakaniddhamananti."

Tena kho pana samayena aññataro bhikkhū saṅghassa atthāya nīllekhaɱ jantāgharaɱ kātukāmo hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave nillekhaɱ jantāgharanti."

1. Pākaṭā-sīmu. 2. Santhāre-sīmu.

[BJT Page 056]

93. Tena kho pana samayena chabbaggiyā bhikkhū cātumāsaɱ nisīdanena vippavasanti. Bhagavato etamatthaɱ ārocesuɱ " na bhikkhave cātumāsaɱ nisīdanena vippavasitabbaɱ. Yo vippavaseyya āpatti dukkaṭassā"ti.

94. Tena kho pana samayena chabbaggiyā bhikkhū pupphābhikiṇṇesu sayanesu sayanti manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave pupphābhikiṇṇesu sayanesu sayitabbaɱ. Yo sayeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena manussā gandhampi mālampi ādāya ārāmaɱ āgacchanti. Bhikkhū kukkuccāyantā na paṭigaṇhanti. Bhagavato etamatthaɱ ārocesuɱ " anujānāmi bhikkhave gandhaɱ gahetvā kavāṭe pañcaṅgulikaɱ dātuɱ, pupphaɱ gahetvā vihāre ekamantaɱ nikkhipitunti."

95. Tena kho pana samayena saṅghassa namatakaɱ uppannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave namatakanti."

Atha kho bhikkhūnaɱ etadahosi: 'namatakaɱ adhiṭṭhātabbaɱ nu kho udāhu vikappetabbanti. ' " Na bhikkhave namatakaɱ adhiṭṭhātabbaɱ, na vikappetabbanti."

Tena kho pana samayena chabbaggiyā bhikkhū āsittakūpadhāne bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave āsittakūpadhāne bhuñjitabbaɱ. Yo bhuñjeyya āpatti [page 124] dukkaṭassā"ti.

96. Tena kho pana samayena aññataro bhikkhu gilāno hoti. So bhuñjamāno na sakkoti hatthena pattaɱ sandhāretuɱ. Bhagavato etamatthaɱ ārocesuɱ "anujānāmi bhikkhave maḷorikanti."

[BJT Page 058]
97 Tena kho pana samayena chabbaggiyā bhikkhū ekabhājane pi bhuñjanti. Ekathālake pi pivanti. Ekamañce pi tuvaṭṭenti. Ekattharaṇā1 pi tuvaṭṭenti. Ekapāpuraṇā2 pi tuvaṭṭenti. Ekattharaṇā pāpuraṇā pi tuvaṭṭenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ, "na bhikkhave ekabhājane bhuñjitabbaɱ. Na ekathālake pātabbaɱ. Na ekamañce tuvaṭṭitabbaɱ. Na ekattharaṇe tuvaṭṭitabbaɱ ekapāpuraṇepi tuvaṭṭitabbaɱ. Na ekattharaṇapāpuraṇepi tuvaṭṭitabbaɱ. Yo tuvaṭṭeyya āpatti dukkaṭassā"ti.

98. Tena kho pana samayena vaḍḍho licchavi mettiyabhummajakānaɱ bhikkhūnaɱ sahāyo hoti. Atha kho vaḍḍho licchavi yena mettiyabhummajakā bhikkhū tenupasaṅkami. Upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: 'vandāmi ayyā'ti. Evaɱ vutte mettiyabhummajakā bhikkhu nālapiɱsu. Dutiyampi kho vaḍḍho licchavi mettiyabhummajake bhikkhū etadavoca. 'Vandāmi ayyā'ti. Dutiyampi kho mettiyabhūmmajakā bhikkhū nālapiɱsu. Tatiyampi kho vaḍḍho licchavi mettiyabhummajake bhikkhu etadavoca: 'vandāmi ayyā'ti. Tatiyampi kho mettiyabhummajakā bhikkhū nālapiɱsu. "Kyāhaɱ ayyānaɱ aparajjhāmi? Kissa maɱ ayyā nālapantī"ti "tathā hi pana tvaɱ āvuso vaḍḍha amhe dabbena mallaputtena viheṭhiyamāne ajjhapekkhasī?Ti"

'Kyāhaɱ ayyā karomī?Ti.

'Sace kho tvaɱ āvuso vaḍḍha iccheyyāsi, ajjeva bhagavā āyasmantaɱ dabbaɱ mallaputtaɱ nāsāpeyyā'ti.

'Kyāhaɱ ayyā karomi? Kiɱ mayā sakkā kātunti'

'Ehi tvaɱ āvuso vaḍḍha, yena bhagavā tenupasakaṅkama, upasaṅkamitvā bhagavantaɱ evaɱ vadehi: " idaɱ bhante tacchantaɱ nappatirūpaɱ yāyaɱ bhante disā abhayā anītikā anupaddavā, sāyaɱ disā sabhayā saītikā saupaddavā. Yato nivātaɱ, tato pavātaɱ udakaɱ maññe ādittaɱ. Ayyena me dabbena mallaputtena pajāpatī dusitā"ti.

1. Ekattharaṇe-machasaɱ 2. Ekapāpuraṇe-machasaɱ.

[BJT Page 060]

'Evaɱ ayyā'ti kho vaḍḍho licchavi mettiyabhūmmajakānaɱ bhikkhūnaɱ paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho vaḍḍho [page 125] licchavi bhagavantaɱ etadavoca: " idaɱ bhante nacchantaɱ nappatirūpaɱ, yāyaɱ bhante disā abhayā anītikā anupaddavā sāyaɱ disā sabhayā saītikā saupaddavā, yato nivātaɱ tato pavātaɱ udakaɱ maññe ādittaɱ. Ayyena me dabbena mallaputtena pajāpati dūsitā"ti.

Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhu saṅghaɱ sannipātāpetvā āyasmantaɱ dabbaɱ mallaputtaɱ paṭipucchi: " sarasi tvaɱ dabba evarūpaɱ kattā yathāyaɱ vaḍḍho āhā?"Ti.

"Yathā maɱ bhante bhagavā jānāti"ti.

Dutiyampi kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhū saṅghaɱ sannipātāpetvā āyasmantaɱ dabbaɱ mallaputtaɱ paṭipucchi: " sarasi tvaɱ dabba evarūpaɱ kattā yathāyaɱ vaḍḍho āhā?"Ti. Tatiyampi kho bhagavā āyasmantaɱ dabbaɱ mallaputtaɱ etadavoca: "sarasi tvaɱ dabba evarūpaɱ kattā yathāyaɱ vaḍḍho āhā"ti.

Yathā maɱ bhante bhagavā jānātī"ti.

" Na kho dabba dabbā evaɱ nibbeṭhenti. Sace tayā kataɱ katanti vadehi. Sace akataɱ akatanti vadehī"ti.

"Yatohaɱ bhante jāto, nābhijānāmi supinantena'pi methunaɱ dhammaɱ paṭisevitā, pageva jāgaro"ti.

Atha kho bhagavā bhikkhū āmantesi: " tena hi bhikkhave saṅgho vaḍḍhassa licchavissa pattaɱ nikkujjatu asaɱbhogaɱ saṅghena karotu. Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa patto nikkujjitabbo: bhikkhūnaɱ alābhāya parisakkati, bhikkhūnaɱ anatthāya parisakkati, bhikkhūnaɱ āvāsāya parisakkati.
Bhikkhū akkosati parihāsati. Bhikkhū bhikkhūhi bhedeti. Buddhassa avaṇṇaɱ bhāsati. Dhammassa avaṇṇaɱ bhāsati. Saṅghassa avaṇṇaɱ bhāsati. Anujānāmi bhikkhave imehī aṭṭhahaṅgehī samannāgatassa upāsakassa pattaɱ nikkujjituɱ.

[BJT Page 062]
Evañca pana bhikkhave nikkujjitabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
"Suṇātu me bhante saṅgho: vaḍḍho licchavi āyasmantaɱ dabbaɱ mallaputtaɱ amūlikāya sīlavipattiyā anuddhaɱseti. Yadi saṅghassa pattakallaɱ saṅgho vaḍḍhassa licchavissa pattaɱ nikkujjeyya asambhogaɱ saṅghena kareyya". Esā ñatti.

"Suṇātu me bhante saṅgho: vaḍḍho licchavi āyasmantaɱ dabbaɱ mallaputtaɱ amūlikāya sīlavipattiyā anuddhaɱseti. Saṅgho vaḍḍhassa licchavissa pattaɱ nikkujjati. Asambhogaɱ saṅghena karoti. Yassāyasmato khamati vaḍḍhassa licchavissa pattassa nikkujjanā asambhogaɱ saṅghena karaṇaɱ, so tuṇhassa, yassa nakkhamati so bhāseyya. Nikkujjito saṅghena vaḍḍhassa licchavissa patto asambhogo saṅghena, khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

99. Atha kho āyasmā ānando pubbanhasamayaɱ nivāsetvā pattacīvaramādāya yena vaḍḍhassa licchavissa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā vaḍḍhaɱ licchaviɱ etadavoca: " saṅghena te āvuso vaḍḍha patto nikkujjito. Asambhogo'si saṅghenā"ti. [page 126] atha kho vaḍḍho licchavi " saṅghena kira me patto nikkujjito asambhogo'mhi kira saṅghenā"ti tattheva mucchito papati. Atha kho ḍaḍḍhassa licchavissa mittāmaccā ñātisālohitā vaḍḍhaɱ licchaviɱ etadavocuɱ: "alaɱ āvuso vaḍḍha, mā soci, mā paridevi, mayaɱ bhagavantaɱ pasādessāma bhikkhūsaṅghañcā"ti.

Atha kho vaḍḍho licchavi saputtadāro samittāmacco sañātisālohito allavattho allakeso yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etadavoca: " accayo maɱ bhante accagamā yathābālaɱ yathāmūḷhaɱ yathā akusalaɱ, yohaɱ ayyaɱ dabbaɱ mallaputtaɱ amūlikāya sīlavipattiyā anuddhaɱsesiɱ. Tassa me bhante bhagavā accayaɱ accayato paṭigaṇhātu āyatiɱ saɱvarāyā"ti.

[BJT Page 064]
"Taggha tvaɱ āvuso vaḍḍha accayo accagamā yathābālaɱ yathāmūḷhaɱ yathāakusalaɱ yaɱ tvaɱ dabbaɱ mallaputtaɱ amūlikāya sīlavipattiyā anuddhaɱsesi. Yato ca kho tvaɱ āvuso vaḍḍha accayaɱ accayato disvā yathādhammaɱ paṭikarosi, taɱ te mayaɱ paṭigaṇhāma. Vuddhi hesā āvuso vaḍḍha ariyassa vinaye yo accayaɱ accayato disvā yathādhammaɱ paṭikaroti āyatiɱ saɱvaraɱ āpajjatī"ti.

Atha kho bhagavā bhikkhu āmantesi: tena hi bhikkhave saṅgho vaḍḍhassa licchavissa pattaɱ ukkujjatu sambhogaɱ saṅghena karotu. Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa patto ukkujjitabbo: na bhikkhūnaɱ alābhāya parisakkati. Na bhikkhūnaɱ anatthāya parisakkati. Na bhikkhūnaɱ āvāsāya parisakkati. Na bhikkhū akkosati na parihāsati, na bhikkhū bhikkhūhi bhedeti. Na buddhassa avaṇṇaɱ bhāsati. Na dhammassa avaṇṇaɱ bhāsati, na saṅghassa avaṇṇaɱ bhāsati. Anujānāmi bhikkhave imehi aṭṭhahi aṅgehi samannāgatassa upāsakassa pattaɱ ukkujjituɱ.

Evañca pana bhikkhave ukkajjitabbo. Tena bhikkhave vaḍḍhena licchivinā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo: saṅghena me bhante patto nikkujjito asambhogo'mhi saṅghena, so'haɱ bhante sammā vattāmi lomaɱ pātemi. Nenthāraɱ vattāmi. Saṅghaɱ pattukkujjanaɱ yācāmīti dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena [page 127] saṅgho ñāpetabbo:
Suṇātu me bhante saṅgho. Saṅghena vaḍḍhassa licchavissa patto nikkujjito asambhogo saṅghena. So sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Saṅghaɱ pattukkujjanaɱ yācati. Yadi saṅghassa pannakallaɱ saṅgho vaḍḍhassa liccavissa pattaɱ ukkujjeyya sambhogaɱ saṅghena kareyya. Esā ñatti.

[BJT Page 066]
Suṇātu me bhante saṅgho. Saṅghena vaḍḍhassa licchavissa patto nikkujjito asambhogo saṅghena. So sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Saṅghaɱ pattukkujjanaɱ yācati. Saṅgho vaḍḍhassa licchavissa pattaɱ ukkujjeyya sambhogaɱ saṅghena karoti. Yassāyasmato khamati vaḍḍhassa licchavissa pattassa ukkujjanaɱ, sambhogaɱ saṅghena karaṇaɱ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Ukkujjito saṅghena vaḍḍhassa licchavissa patto sambhogo saṅghena. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

Dutiya bhāṇavāraɱ.

[BJT Page 068]

Tatiya bhāṇavāraɱ

100. Atha kho bhagavā vesāliyaɱ yathābhirantaɱ viharitvā yena bhaggā tena cārikaɱ pakkāmi. Anupabbena cārikaɱ caramāno yena bhaggā tadavasari. Tatra sudaɱ bhagavā bhaggesu viharati suɱsumāragire bhesakalāvane migadāye.

Tena kho pana samayena bodhissa rājakumārassa kokanado nāma pāsādo acirakārito hoti anajjhāvuttho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.

Atha kho bodhirājakumāro sañjikāputtaɱ māṇavaɱ āmantesi: ehi tvaɱ samma sañjikāputta, yena bhagavā tenupasaṅkama. Upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha 'bodhi bhante rājakumāro bhagavato pāde sirasā vandati appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchatī'ti. Evañca vadehi: 'adhivāsetu kira bhante bhagavā bodhissa rājakumārassa svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā'ti.

'Evaɱ bho'ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho sañjikāputto māṇavo bhagavantaɱ etadavoca: bodhi kho rājakumāro bhoto gotamassa pāde sirasā vandati. Appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati. Evañca vadeti 'adhivāsetu kira bhante bhagavā bodhissa rājakumārassa svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā'ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho sañjikāputto māṇavo bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā yena bodhirājakumāro tenupasaṅkami. [page 128] upasaṅkamitvā bodhi rājakumāraɱ etadavoca: " avocumha kho mayaɱ bhoto vacanena taɱ bhagavantaɱ gotamaɱ 'bodhi kho rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati. Evañca vadeti: adhivāsetu kira bhante bhagavā bodhissa rājakumārassa svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā'ti. Adhivutthañca pana samaṇena gotamenā"ti.

[BJT Page 070]
101. Atha kho bodhirājakumāro tassā rattiyā accayena paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā kokanadañca pāsādaɱ odātehi dussehi sattharāpetvā yāva pacchimā sopāṇakalebarā sañjikāputtaɱ māṇavaɱ āmantesi: ehi tvaɱ samma sañjikāputta, yena bhagavā tenupasaṅkama, upaṅkamitvā bhagavato kālaɱ ārocehi kālo bhante niṭṭhitaɱ bhattanti' ' evambho'ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamatvā bhagavato kālaɱ ārocesi 'kālo bho gotama niṭṭhitaɱ bhattanti. '.

Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya yena bodhissa rājakumārassa nivesanaɱ tenupasaṅkami saddhiɱ bhikkhusaṅghena. Tena kho pana samayena bodhirājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaɱ āgamayamāno. Addasā kho bodhirājakumāro bhagavantaɱ dūratova āgacchantaɱ. Disvāna tato paccuggantvā bhagavantaɱ abhivādetvā purakkhatvā yena kokanado pāsādo tenupasaṅkami.

Atha kho bhagavā pacchimaɱ sopāṇakalebaraɱ nissāya aṭṭhāsi. Atha kho bodhirājakumāro bhagavantaɱ etadavoca: 'akkamatu bhante bhagavā dussāni, akkamatu sugato dussāni, yaɱ mama assa dīgharattaɱ hitāya sukhāyā'ti evaɱ vutte bhagavā tuṇhī ahosi. Dutiyampi kho bodhirājakumāro bhagavantaɱ etadavoca: 'akkamatu bhante bhagavā dussāni, akkamatu sugato dussāni, yaɱ mama assa dīgharattaɱ hitāya sukhāyā'ti. Tatiyampi kho bodhirājakumāro bhagavantaɱ etadavoca: 'akkamatu bhante bhagavā dussāni, akkamatu sugato dussāni, yaɱ mama assa dīgharattaɱ hitāya sukhāyā'ti. Atha kho bhagavā āyasmantaɱ ānandaɱ apalokesi. Atha kho āyasmā ānando bodhiɱ rājakumāraɱ etadavoca: 'saɱharatu rājakumāra dussāni, na bhagavā celapattikaɱ1 akkamissati. Pacchimaɱ janataɱ tathāgato anukampatī'ti.

Atha kho bodhirājakumāro dussāni saɱharāpetvā upari kokanade pāsāde āsanaɱ paññāpesi. Atha kho bhagavā kokanadaɱ pāsādaɱ abhirūhitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena. Atha kho bodhirājakumāro buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi.

1. Celapaṭṭikaɱ-machasaɱ.

[BJT Page 072]
Ekamantaɱ nisinnaɱ kho bodhiɱ rājakumāraɱ bhagavā dhammiyā kathāya [page 129] sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi " na bhikkhave celapattikā akkamitabbā. Yo akkameyya āpatti dukkaṭassā"ti.

102. Tena kho pana samayena aññatarā itthi apagatagabbhā bhikkhu nimantetvā dussaɱ paññapetvā etadavoca " akkamatha bhante dussanti". Bhikkhū kukkuccāyantā na akkamanti.
"Akkamatha bhante dussaɱ maṅgalatthāyā"ti. Bhikkhu kukkuccāyantā na akkamiɱsu.

Atha kho sā itthi ujjhāyati khīyati vipāceti: "kathaɱ hī nāma ayyā maṅgalatthāya yāciyamānā celapattikaɱ nākkamissanti"ti. Assosuɱ kho bhikkhū tassā itthiyā ujjhāyantiyā khiyantiyā vipācentiyā. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi " na bhikkhave celapattikā akkamitabbā. Yo akkameyya āpatti dukkaṭassā"ti. "Gihī bhikkhave maṅgalikā. Anujānāmi bhikkhave gihīnaɱ maṅgalatthāya yāciyamānena celapattikaɱ akkamitunti."

Tena kho pana samayena bhikkhū dhotapādakaɱ akkamituɱ kukkuccāyanti. Bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi " na bhikkhave celapattikā akkamitabbā. Yo akkameyya āpatti dukkaṭassā"ti. "Anujānāmi bhikkhave dhotapādakaɱ akkamitunti"

103. Atha kho bhagavā bhaggesu yathābhirantaɱ viharitvā yena sāvatthi tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena sāvatthi tadavasari. Tatra sudaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho visākhā migāramātā ghaṭakañca katakañca sammajjaniñca ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnā kho visākhā migāramātā bhagavantaɱ etadavoca: " paṭigaṇhātu me bhante bhavo ghaṭakañca katakañca sammajjaniñca yaɱ mama assa dīgharattaɱ hitāya sukhāyā"ti. Paṭiggahesi bhagavā ghaṭakañca sammajjaniñca. Na bhagavā katakaɱ paṭiggahesi.

[BJT Page 74]
Atha kho bhagavā visākhaɱ migāramātaraɱ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhīṇaɱ katvā pakkāmi. Atha [page 130] kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave ghaṭakañca sammajjaniñca. Na bhikkhave katakaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya āpatti dukkaṭassa. Anujānāmi bhikkhave tisso pādaghaɱsaniyo sakkharaɱ kaṭhalaɱ samuddaeṇekanti."

104. Atha kho visākhā migāramātā vidhūpanañca tālavaṇṭañca ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādatvā ekamantaɱ nisīdi. Ekamantaɱ nisinnā kho visākhā migāramātā bhagavantaɱ etadavoca: "paṭigaṇhātu me bhante bhagavā vidhūpanañca tālavaṇṭañca yaɱ mama assa dīgharattaɱ hitāya sukhāyā"ti.

Paṭiggahesi bhagavā vidhūpanañca tālavaṇṭañca. Atha kho bhagavā visākhaɱ migāramātaraɱ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: " anujānāmi bhikkhave vidhupanañca tālavaṇṭañcā"ti.

105. Tena kho pana samayena saṅghassa makasavījanī uppannā hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave makasavījaninti".

Camarivijanī1 uppannā hoti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave camarivījanī dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave tisso vījaniyo: vākamayaɱ usīramayaɱ morapiñjamayanti.

1. Cāmarikhijanī-machasaɱ.

[BJT Page 076]
106. Tena kho pana samayena saṅghassa chattaɱ uppannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave chattanti, "

Tena kho pana samayena chabbaggiyā bhikkhū chattapaggahitā āhiṇḍanti. Tena kho pana samayena aññataro upāsako sambahulehi ājivakasāvakehi saddhiɱ uyyānaɱ agamāsi. Addasaɱsu1 kho te ājivakasāvakā chabbaggiye bhikkhu dūratova chattapaggahite āgacchante. Disvāna taɱ upāsakaɱ etadavocuɱ: "ete kho ayya, tumhākaɱ bhadantā chattapaggahitā āgacchanti seyyathāpi gaṇakamahāmattā"ti.
"Nāyyā ete bhikkhū paribbājakā"ti.
" Bhikkhū na bhikkhū"ti abbhutaɱ akaɱsu. Atha kho so upāsako upagate sañjānitvā ujjhāyati khīyati vipāceti "kathaɱ hi nāma bhadantā [page 131] chattapaggahitā āhiṇḍissanti"ti.

Assosuɱ kho bhikkhu tassa upāsakassa ujjhāyantassa khīyantassa vipācentassa. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. " Saccaɱ kira bhikkhave upāsaka chabbaggiyā bhikkhu chattapaggahitā āhīṇḍanti. Saccaɱ bhagavā

Vigarahī buddho bhagavā. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: " na bhikkhave chattaɱ dhāretabbaɱ. Yo dhāreyya āpatti dukkaṭassā"ti.

197. Tena kho pana samayena aññataro bhikkhu gilāno hoti, tassa vinā chattena na phāsu hoti. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave gilānassa chattanti. 2"

Tena kho pana samayena bhikkhu 'gilānasseva bhagavatā chattaɱ anuññātaɱ no agilānassā'ti ārāme ārāmūpacāre chattaɱ dhāretuɱ kukkuvacāyanti. Bhagavato etamatthaɱ ārocesu. "Anujānāmi bhikkhave agilānenapi ārāme ārāmūpacāre chattaɱ dhāretunti."

1. Addasāsuɱ-machasaɱ 2. Chattaɱ dhāretunti-machasaɱ.

[BJT Page 078]
108. Tena kho pana samayena aññataro bhikkhu sikkāya pattaɱ uḍḍhetvā1 daṇḍe ālaggitvā vikāle aññatarena gāmadvārena atikkamati. Manussā "esayyā2 coro gacchati. Asi'ssa vijjotalatī"ti anupatitvā gahetvā sañjānitvā muñciɱsu. Atha kho so bhikkhu ārāmaɱ gantvā bhikkhūnaɱ etamatthaɱ ārocesi.

"Kiɱ pana tvaɱ āvuso daṇḍasikkaɱ dhāresī"ti.

"Evamāvuso"ti.

Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhū daṇḍasikkaɱ dhāressatī"ti.

Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ
"Saccaɱ kira tvaɱ bhikkhu daṇḍasikkaɱ dhāresī'ti"

"Saccaɱ bhagavā

Vigarahī buddho bhagavā. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: " na bhikkhave daṇḍasikkā dhāretabbā. Yo dhāreyya āpatti dukkaṭassā"ti.

109. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Na sakkoti vinā daṇḍena3 āhiṇaḍituɱ. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave gilānassa bhikkhuno daṇḍasammatiɱ4 dātuɱ. Evañca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo:

"Ahaɱ bhante gilāno na sakkomi vinā daṇḍena āhiṇḍituɱ so'haɱ bhante saṅghaɱ daṇḍasammatiɱ yācāmī"ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Vyattena bhikkhunā paṭibalena [page 132] saṅgho ñāpetabbo.

1. Uṭṭitvā-machasaɱ, [pts] uḍḍitvā-syā 2. Esayyo-sīmu. 3. Daṇḍakena-sīmu. 4. Daṇḍasammutiɱ-machasaɱ.

[BJT Page 080]
"Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu gilāno, na sakkoti vinā daṇḍena āhiṇḍituɱ. So saṅghaɱ daṇḍasammatiɱ yācati. Yadi saṅghassa pattakallaɱ saṅgho itthannāmassa bhikkhuno daṇḍasammatiɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu gilāno na sakkoti vinā daṇḍena āhiṇḍituɱ. So saṅghaɱ daṇḍasammatiɱ yācati. Saṅgho itthannāmassa bhikkhuno daṇḍasammatiɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno daṇḍasammatiyā dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinnā saṅghena itthannāmassa bhikkhuno daṇḍasammati, khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

110. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Na sakkoti vinā sikkāya pattaɱ pariharituɱ. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave gilānassa bhikkhuno sikkāsammatiɱ dātuɱ. Evañca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo " ahaɱ bhante gilāno na sakkomi vinā sikkāya pattaɱ pariharituɱ. So'haɱ bhante saṅghaɱ sikkāsammatiɱ yācāmī"ti. Dutiyampi yācitabbā. Tatayampi yācitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo."

"Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhū gilāno na sakkoti vinā sikkāya pattaɱ pariharituɱ. So saṅghaɱ sikkāsammatiɱ yācati. Yadi saṅghassa pannakallaɱ saṅgho itthannāmassa bhikkhūno sikkāsammatiɱ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu gilāno na sakkoti vinā sikkāya pattaɱ pariharituɱ. So saṅghaɱ sikkāsammatiɱ yācati. Saṅgho itthannāmassa bhikkhuno sikkāsammatiɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno sikkāsammatiyā dānaɱ. So tuṇhassa. Yassa nakkhamati so bhāseyya. Dinnā saṅghena itthannāmassa bhikkhuno sikkāsammati. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

[BJT Page 082]

111: Tena kho pana samayena aññataro bhikkhu gilāno hoti, na sakkoti vinā daṇḍena āhiṇḍituɱ. Na sakkoti vinā sikkāya pattaɱ pariharituɱ. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave gilānassa bhikkhuno daṇḍasikkāsammatiɱ dātuɱ. Evañca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā vuḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā. Evamassa vacanīyo: " ahaɱ bhante gilāno, na sakkomi vinā daṇḍena āhiṇḍituɱ, na sakkomi vinā sikkāya pattaɱ pariharituɱ. So'haɱ bhante saṅghaɱ daṇḍasikkāsammatiɱ yācāmī"ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu gilāno. Na sakkoti vinā daṇḍena āhiṇḍituɱ. Na sakkoti vinā sikkāya pattaɱ pariharituɱ. So saṅghaɱ daṇḍasikkāsammatiɱ yācati. Yadi saṅghassa pattakallaɱ saṅgho itthannāmassa bhikkhuno daṇḍasikkāsammatiɱ dadeyya" esā ñatti.

"Suṇātu me bhante saṅgho: ayaɱ itthannāmo bhikkhu gilāno. Na sakkoti vinā daṇḍena āhiṇḍituɱ, na sakkoti vinā sikkāya pattaɱ pariharituɱ. So saṅghaɱ daṇḍasikkāsammatiɱ yācati. Saṅgho itthannāmassa bhikkhuno daṇḍasikkāmmatiɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno daṇḍasikkāsammatiyā dānaɱ. So tuṇha'ssa. Yassa nakkhamati so bhāseyya. Dinnā saṅghena itthannāmassa bhikkhuno daṇḍasikkāsammati. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

112. Tena kho pana samayena aññataro bhikkhū romanthako1 hoti2 so romanthitvā romanthitvā3 ajjhoharati. Bhikkhū ujjhāyanti khīyanti vipācenti: " vikāle'yaɱ bhikkhū bhojanaɱ bhuñjatī"ti. Bhagavato etamatthaɱ ārocasuɱ.

"Eso bhikkhave bhikkhū aciraɱ goyoniyā cuto. Anujānāmi bhikkhave romanthakassa romanthanaɱ. Na ca bhikkhave bahi mukhavāraɱ nīharitvā ajjhoharitabbaɱ. Yo ajjhāhareyya yathā dhammo kāretabbo"ti.

1. Romaṭṭhako- machasaɱ, syā 2. Ahosi-syā 3. Romaṭṭhitvā-machasaɱ, syā.
[BJT Page 084]

113. Tena kho pana samayena aññatarassa pūgassa saṅghabhattaɱ hoti. Bhattagge bahū sitthāni vippakirīyiɱsu1. Manussā ujjhāyanti khiyanti vipācentī: " kathaɱ hi nāma samaṇā sakyaputtiyā odane dīyamāne na sakkaccaɱ paṭiggahessanti. Ekamekaɱ sitthaɱ kammasatena niṭṭhāyatī"ti. Assosuɱ kho [page 133] bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave yaɱ dīyamānaɱ patati taɱ sāmaɱ gahetvā paribhuñjituɱ. Pariccattaɱ taɱ bhikkhave dāyakehī"ti.

114. Tena kho pana samayena aññataro bhikkhū dīghehi nakhehi piṇḍāya carati. Aññatarā itthi passitvā taɱ bhikkhuɱ etadavoca: " ehī bhante methunaɱ dhammaɱ paṭisevā"ti.

"Alaɱ bhagini, netaɱ kappatī"ti.

"Sace kho tvaɱ bhante na paṭisevissasi, idānāhaɱ attano nakhehi gattāni vilikhitvā kuppaɱ karissāmi 'ayaɱ maɱ bhikkhu vippakarotī'ti.

"Pajānāsi tvaɱ bhaginī"ti.

Atha kho sā itti attano nakhehi gattāni vilikhitvā kuppaɱ akāsi: "ayaɱ maɱ bhikkhu vippakarotī"ti.

Manussā upadhāvitvā taɱ bhikkhuɱ aggahesuɱ. Addasāsuɱ kho te manussā tassā itthiyā nakhesu chavimpi lohītampi. Disvāna 'imissāyeva ittiyā idaɱ kammaɱ, akārako bhikkhū'ti taɱ bhikkhuɱ muñciɱsu.

Atha kho so bhikkhu ārāmaɱ gantvā bhikkhūnaɱ etamatthaɱ ārocesi.

"Kiɱ pana tvaɱ āvuso dīghe nakhe dhāresī"ti.
"Evamāvuso"ti.

Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaɱ hi nāma bhikkhū dīghe nakhe dhāressantī" ti.

Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave dīghā nakhā dhāretabbā. Yo dhāreyya āpatti dukkaṭassā"ti.

1. Parikiriɱsu-syā, pakiriyiɱsu-[pts.]

[BJT Page 086]
115. Tena kho pana samayena bhikkhū nakhenapi nakhaɱ chindanti, mukhenapi nakhaɱ chindanti kuḍḍepi nakhaɱ ghaɱsanti. Aṅguliyo dukkhā honti. Bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave nakhacchedananti".

Salohitakaɱ nakhaɱ chindanti. Aṅguliyo dukkhā honti.

"Anujānāmi bhikkhave maɱsappamāṇena nakhaɱ chinditunti."

116. Tena kho pana samayena chabbaggiyā bhikkhū vīsatimaṭṭaɱ kārāpenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ.

" Na bhikkhave vīsatimaṭṭaɱ kārāpetabbaɱ. Yo kārāpeyya āpatti dukkaṭassa. Anujānāmi bhikkhave malamattaɱ apakaḍḍhitunti".

117. Tena kho pana samayena bhikkhūnaɱ kesā dīghā honti. Bhagavato etamatthaɱ ārocesuɱ.

"Ussahanti pana bhikkhave bhikkhū aññamaññaɱ kese oropetunti?"

"Ussahanti bhagavā"ti.

[page 134] atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi: " anujānāmi bhikkhave khuraɱ khurasilaɱ khurasipāṭikaɱ namatakaɱ sabbaɱ khurabhaṇḍanti."

118. Tena kho pana samayena chabbagagiyā bhikkhū massuɱ kappāpenti, massuɱ vaḍḍhāpenti, golomikaɱ kārāpenti. Caturassakaɱ kārāpenti, parimukhaɱ kārāpenti, aḍḍhurakaɱ kārāpenti, dāṭhikaɱ ṭhapenti, sambādhe lomaɱ saɱharāpenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave massu kappāpetabbaɱ, na massu vaḍḍhāpetabbaɱ, na golomikaɱ kārāpetabbaɱ, na caturassakaɱ kārāpetabbaɱ, na parimukhaɱ kārāpetabbaɱ, na aḍḍhurakaɱ kārāpetabbaɱ, na dāṭhikā ṭhapetabbā na sambādhe lomaɱ saɱharāpetabbaɱ. Yo saɱharāpeyya āpatti dukkaṭassā"ti.

[BJT Page 088]

119. Tena kho pana samayena aññatarassa bhikkhuno sambādhe vaṇo hoti. Bhesajjaɱ na santiṭṭhati. Bhagavato etamatthaɱ ārocesuɱ.

Anujānāmi bhikkhave ābādhappaccayā sambādhe lomaɱ saɱ harāpetunti, "

120. Tena kho pana samayena chabbaggiyā bhikkhu kattarikāya kese chedāpenti. Manussā ujjhāyanti khīyanti vipācenti: " seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave kattarikāya kesā chedāpetabbā. Yo chedāpeyya āpatti dukkaṭassā"ti.

121. Tena kho pana samayena aññatarassa bhikkhuno sise vaṇo hoti. Na sakkāti khurena kese oropetuɱ. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave ābādhappaccayā kattarikāya kese chedāpetunti."

122. Tena kho pana samayena bhikkhū dīghāni nāsikālomāni dhārenti, manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi pisācillikā'ti, bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave dīghaɱ nāsikālomaɱ dhāretabbaɱ, yo dhāreyya āpatti dukkaṭassā"ti.
123. Tena kho pana samayena bhikkhū sakkharikāyapi madhusitthakenapi nāsikālomaɱ gāhāpenti. Nāsikā dukkhā honti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave saṇḍāsanti."

Tena kho pana samayena chabbaggiyā bhikkhū palitaɱ gāhāpenti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave palitaɱ gāhāpetabbaɱ. Yo gāhāpeyya āpatti dukkaṭassā"ti.

[BJT Page 090]

124. Tena kho pana samayena aññatarassa bhikkhuno kaṇṇaguthakehi kaṇṇā thakītā [page 135] honti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave kaṇṇamalaharaṇinti."

Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā kaṇṇamalaharaṇīyo dhārenti sovaṇṇamayaɱ rūpiyamayaɱ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhoginā'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave uccāvacā kaṇṇamalaharaṇiyo dhāretabbā. Yo dhāryeya āpattī dukkaṭassa. Anujānāmi bhikkhave aṭṭhimayaɱ dantamayaɱ vīsāṇamayaɱ naḷamayaɱ veḷumayaɱ kaṭṭhamayaɱ jatumayaɱ phalamayaɱ lohamayaɱ saṅkhanābhimayanti."

125. Tena kho pana samayena chabbaggiyā bhikkhū bahuɱ lohabhaṇḍa - kaɱsabhaṇḍa-santicayaɱ karonti. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: " kathaɱ hī nāma samaṇā sakyaputtiyā bahuɱ lohabhaṇḍa-kaɱsabhaṇḍa-sannicayaɱ karissanti seyyathāpi kaɱsapattharikā"ti. Bhagavato etamatthaɱ ārocesuɱ.

Na bhikkhave lohabhaṇḍa-kaɱsabhaṇḍa-sannicayo kātabbo. Yo kareyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū añjanimpi añjanisalākampi kaṇṇamalaharaṇimpi bandhanamattampi kukkuccāyanti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave añjaniɱ añjanisalākaɱ kaṇṇamalaharaṇiɱ bandhanamattanti."

126. Tena kho pana samayena chabbaggiyā bhikkhū saṅghāṭipallatthikāya nisīdanti. Saṅghāṭiyā pattā lujjanti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave saṅghāṭipallatthikāya nisīditabbaɱ. Yo nisīdeyya āpatti dukkaṭassā"ti.
Tena kho pana samane aññataro bhikkhu gilāno hoti. Tassa vinā āyogā1 na phāsu hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave āyoganti."

1. Āyogena-machasaɱ.

[BJT Page 092. ]

Atha kho bhikkhūnaɱ etadahosi: 'kathannu kho āyogo cetabbo'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave tantakaɱ vemakaɱ vaṭṭaɱ1 salākaɱ sabbaɱ tantabhaṇḍakanti, "

127. Tena kho pana samayena aññataro bhikkhū akāyabandhano gāmaɱ piṇḍāya pāvisi. Tassa rathikāya antaravāsako hassittha2. Manussā ukkuṭṭhiɱ akaɱsu. So bhikkhū maṅku [page 136] ahosi. Atha kho so bhikkhu ārāmaɱ gantvā bhikkhūnaɱ etamatthaɱ ārocesi. Bhikkhū bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave akāyabandhanena gāmo pavisitabbo. Yo paviseyya āpatti dukkaṭassa. Anujānāmi bhikkhave kāyabandhananti."

128. Tena ko pana samayena chabbaggiyā bhikkhū uccāvacāni kāyabandhanāni dhārenti: kalābukaɱ deḍḍuhakaɱ murajaɱ maddavīṇaɱ. Manussā ujjhāyanti khīyanti vipācenti: " seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave uccāvacāni kāyabandhanāni dhāretabbāni: kalābukaɱ deḍḍuhakaɱ murajaɱ maddavīṇaɱ. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave dve kāyabandhanāni paṭṭikaɱ sūkarantakanti.

Kāyabandhanassa dasā jiranti. "Anujānāmi bhikkhave murajaɱ maddaviṇanti."

Kāyabandhanassa anto jirati. "Anujānāmi bhikkhave sohakaɱ guṇakanti."

Kāyabandhanassa pavananto jirati. "Anujānāmi bhikkhave vīṭhanti."

1. Vedhaɱ, vaṭṭaɱ, 2. Pabhassittha-machasaɱ.

[BJT Page 094]
129. Tena kho pana samayena chabbaggiyā bhikkhū uccāvace vīṭhe dhārenti sovaṇṇamayaɱ rūpiyamayaɱ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave uccāvacā vīṭhā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave aṭṭhimayaɱ dantamayaɱ vīsāṇamayaɱ naḷamayaɱ veḷumayaɱ kaṭṭhamayaɱ chatumayaɱ phalamayaɱ lohamayaɱ saṅkhanābhimayaɱ suttamayanti."

130. Tena kho pana samayena āyasmā ānando lahukā saṅghāṭiyo pārupitvā gāmaɱ piṇḍāya pāvisi, vātamaṇḍalikāya saṅghāṭiyo ukkhipiyiɱsu1. Atha kho āyasmā ānando ārāmaɱ gantvā bhikkhūnaɱ etamatthaɱ ārocesi. Bhikkhū bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkave gaṇṭhikaɱ pāsakanti."

Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā gaṇṭhikāyo dhārenti sovaṇṇamayaɱ rūpiyamayaɱ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave uccāvacā gaṇṭhikā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaɱ dantamayaɱ vīsāṇamayaɱ naḷamayaɱ veḷumayaɱ kaṭṭhamayaɱ jatumayaɱ phalamayaɱ lohamayaɱ saṅkhanābhimayaɱ suttamayanti."

131. Tena kho pana samayena bhikkhū gaṇṭhikampi pāsakampi cīvare appenti. Cīvaraɱ jirati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānami bhikkhave gaṇṭhikāphalakaɱ pāsakaphalakanti."

[page 137] gaṇṭhikāphalakampi pāsakaphalakampi ante appenti. Koṇo vivarīyati. Bhagavato etamattaɱ ārocesuɱ.

"Anujānāmi bhikkhave gaṇṭhikāphalakaɱ ante appetuɱ pāsakaphalakaɱ sattaṅgulaɱ vā aṭṭhaṅgulaɱ vā ogāhetvā appetunti".

1. Ukkhipiɱsu-sīmu.

[BJT Page 096. ]
132. Tena kho pana samayena chabbaggiyā bhikkhū gihīnivatthaɱ nivāsenti: hatthisoṇḍikaɱ macchāvāḷakaɱ catukaṇṇakaɱ tālavaṇṭakaɱ satavallikaɱ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ.
"Na bhikkhave gihīnivatthaɱ nivāsetabbaɱ: hatthisoṇḍikaɱ macchavāḷakaɱ catukaṇṇakaɱ tālavaṇṭakaɱ satavallikaɱ. Yo nivāseyya āpatti dukkaṭassā"ti.

133. Tena kho pana samayena chabbaggiyā bhikkhu saɱvelliyaɱ nivāsenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi rañño muṇḍavaṭṭi'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave, saɱvelliyaɱ nivāsetabbaɱ. Yo nivāseyya āpatti dukkaṭassā"ti.
Tena kho pana samayena chabbaggiyā bhikkhū gihīpārutaɱ pārupanti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave gihīpārutaɱ pārupitabbaɱ. Yo pārupeyya āpatti dukkaṭassā"ti.

134. Tena kho pana samayena chabbaggiyā bhikkhū ubhato kājaɱ haranti. Manussā ujjhāyanti khiyanti vipācenti: 'seyyathāpi rañño muṇḍavaṭṭī'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave ubhato kājaɱ haritabbaɱ. Yo hareyya āpatti dukkaṭassa. Anujānāmi bhikkhave ekato kājaɱ antarākājaɱ sīsabhāraɱ khandhabhāraɱ olambakanti".

[BJT Page 098. ]

135. Tena kho pana samayena bhikkhū dantakaṭṭhaɱ na khādanti. Mukhaɱ duggandhaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Pañcime bhikkhave, ādinavā dantakaṭṭhassa akhādane: acakkhussaɱ, mukhaɱ duggandhaɱ hoti, rasaharaṇiyo na visujjhanti, pittaɱ semhaɱ bhattaɱ pariyonandhati, bhattamassa nacchādeti. Ime kho bhikkhave pañca ādīnavā dantakaṭṭhassa akhādane.

Pañcime bhikkhave ānisaɱsā dantakaṭṭhassa khādane: cakkhussaɱ, mukhaɱ na duggandhaɱ hoti, rasaharaṇīyo visujjhanti, pittaɱ semhaɱ bhattaɱ na pariyonandhati, bhattamassa [page 138] chādeti. Ime kho bhikkhave pañca ānisaɱsā dantakaṭṭhassa khādane. Anujānāmi bhikkhave dantakaṭṭhanti".

136. Tena kho pana samayena chabbaggiyā bhikkhū dīghāni dantakaṭṭhāni khādanti. Teheva sāmaṇere ākoṭenti. Bhagavato etamatthaɱ ārocesuɱ

" Na bhikkhave, dīghaɱ dantakaṭṭhaɱ khāditabbaɱ. Yo khādeyya āpatti dukkaṭassa. Anujānāmi bhikkhave aṭṭhaṅgulaparamaɱ dantakaṭṭhaɱ, na ca tena sāmaṇero ākoṭetabbo. Yo ākoṭeyya āpatti dukkaṭassā"ti.

137. Tena kho pana samayena aññatarassa bhikkhuno atimaṭāhakaɱ dantakaṭṭhaɱ khādantassa kaṇṭhe vilaggaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave atimaṭāhakaɱ dantakaṭṭhaɱ khāditabbaɱ. Yo khādeyya āpatti dukkaṭassa. Anujānāmi bhikkhave caturaṅgūlapacchimaɱ dantakaṭṭhanti."

138. Tena kho pana samayena chabbaggiyā bhikkhū dāyaɱ ālimpenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi davaḍāhakā'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave dāyo ālimpetabbo. Yo ālimpeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena vihārā tiṇagahaṇā honti. Davaḍāhe ḍayhamāne vihārā ḍayhanti. Bhikkhū kukkuccāyanti paṭaggiɱ dātuɱ parittaɱ kātuɱ. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave davaḍāhe ḍayhamāne paṭaggiɱ dātuɱ parittaɱ kātunti."

[BJT Page 100]
139. Tena kho pana samayena chabbaggiyā bhikkhū rukkhaɱ abhiruhanti. Rukkhā rukkhaɱ saṅkamanti. Manussā ujjhāyanti khiyanti vipācenti: 'seyyathāpi makkaṭā'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave rukkho abhiruhitabbo. Yo abhiruheyya āpatti dukkaṭassā"ti.

Tena kho pana samayena aññatarassa bhikkhuno kosalesu janapadesu sāvatthiɱ gacchantassa antarāmagge hatthi pariyuṭṭhāsi. Atha kho so bhikkhū rukkhamūlaɱ upadhāvitvā kukkuccāyanto rukkhaɱ na abhiruhi. So hatthi aññena maggena agamāsi. Atha kho so bhikkhu sāvatthiɱ gantvā bhikkhūnaɱ etamatthaɱ ārocesi. Bhikkhū bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave sati karaṇiye porisaɱ rukkhaɱ ahiruhituɱ āpadāsu yāvadatthanti".
140. [page 139] tena kho pana samayena yameḷutekulā nāma bhikkhū dve bhātikā honti brāhmaṇajātikā kalyāṇavācākalyāṇavākkaraṇā. Te yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: " etarahi bhante bhikkhū nānānāmā nānāgottā nānājaccā nānākulā pabbajitā. Te sakāya niruttiyā buddhavacanaɱ dūsenti. Handa mayaɱ bhante buddhavacanaɱ chandaso āropemā"ti. Vigarahi buddho bhagavā. " Kathaɱ hi nāma tumhe moghapurisā evaɱ vakkhatha 'handa mayaɱ bhante buddhavacanaɱ chandaso āropemā'ti. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasantānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

"Na bhikkhave buddhavacanaɱ chandaso āropetabbaɱ. Yo āropeyya āpatti dukkaṭassa. Anujānāmi bhikkhave sakāya niruttiyā buddhavacanaɱ pariyāpuṇitunti."

141. Tena kho pana samayena chabbaggiyā bhikkhu lokāyataɱ pariyāpuṇanti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

[BJT Page 102]

"Api nu kho bhikkhave lokāyate sāradassāvi imasmiɱ dhammavinaye vuddhiɱ virūḷahiɱ vepullaɱ āpajjeyyā"ti.

"Nohetaɱ bhante".

"Imasmiɱ vā pana dhammavinaye sāradassāvi lokāyataɱ pariyāpuṇeyyā"ti.

"Nohetaɱ bhante".
"Na bhikkhave lokāyataɱ pariyāpuṇitabbaɱ. Yo pariyāpuṇeyya āpatti dukkaṭassā"ti.
Tena kho pana samayena chabbaggiyā bhikkhu lokāyataɱ vācenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave lokāyataɱ vācetabbaɱ. Yo vāceyya āpatti dukkaṭassā'ti.

Tena kho pana samayena chabbaggiyā bhikkhū tiracchānavijjaɱ pariyāpuṇanti manussā ujjhāyanti khiyanti vipācenti: 'seyyathāpi gihi kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave tiracchānavijjā pariyāpuṇitabbā. Yo pariyāpuṇeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena chabbaggiyā bhikkhū tiraccānavijjaɱ vācenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ.

" Na bhikkhave tiracchānavijjā vācetabbā. Yo vāceyya āpatti dukkaṭassā"ti.

142. Tena kho [page 140] pana samayena bhagavā mahatiyā parisāya parivuto dhammaɱ desento khipi. Bhikkhū " jivatu bhante bhagavā jīvatu sugato"ti uccāsaddaɱ mahāsaddaɱ akaɱsu. Tena saddena dhammakathā antarā ahosi. Atha kho bhagavā bhikkhū āmantesi. " Api nu kho bhikkhave khīpite jivāti vutte tappaccayā jīveyya vā māreyya vā"ti.

[BJT Page 104]

"Nohetaɱ bhante"
"Na bhikkhave khīpite jīvāti vattabbo. Yo vadeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena manussā bhikkhūnaɱ khipite 'jīvatha bhante'ti vadanti. Bhikkhū kukkuccāyantā nālapanti. Manussā ujjhāyanti khīyanti vipācenti: 'kathaɱ hi nāma samaṇā sakyaputtiyā jīvatha bhanteti vuccamānā nālapissantī'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Gihī bhikkhave maṅgalikā, anujānāmi bhikkhave gihīnaɱ jīvatha bhanteti vuccamānena ciraɱ jīvāti vattunti".

143. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaɱ desento nisinno hoti. Aññatarena bhikkhunā lasunaɱ khāyitaɱ hoti. So 'mā bhikkhū vyābādhiyiɱsū'ti ekamantaɱ nisīdi. Addasā kho bhagavā taɱ bhikkhuɱ ekamantaɱ nisinnaɱ. Disvāna bhikkhū āmantesi. " Kinnu kho so bhikkhave bhikkhu ekamantaɱ nisinno"ti.
" Etena bhante bhikkhunā lasunaɱ khāyitaɱ. 'So mā bhikkhū vyābādhiyiɱsū'ti ekamantaɱ nisinno"ti.

'Api nu kho bhikkhave taɱ khāditabbaɱ yaɱ khāditvā evarūpāya dhammakathāya paribāhiro1 assā"ti.

"Nohetaɱ bhante".

" Na bhikkhave lasunaɱ khāditabbaɱ. Yo khādeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena āyasmato sāriputtassa udaravātābādho hoti. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ sāriputtaɱ etadavoca: " pubbe te āvuso sāriputta udaravātābādho kena phāsu hoti"ti.

" Lasunena me āvuso"ti.

Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave ābādhappaccayā lasunaɱ khādituɱ"ti.

1. Paribāhiyo-machasaɱ

[BJT Page 106]

144. Tena kho pana samayena bhikkhū ārāme tahaɱ tahaɱ passāvaɱ karonti. Ārāmo dussati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave, ekamantaɱ passāvaɱ [page 141] kātunti"

Ārāmo duggandho hoti. "Anujānāmi bhikkhave, passāvakumhitti".

Dukkhaɱ nisinnā passāvaɱ karonti.

"Anujānāmi bhikkhave, passāvapādukanti" passāvapādukā pākaṭā hoti. Bhikkhu hirīyanti passāvaɱ kātuɱ.

"Anujānāmi bhikkhave, parikkhipituɱ tayo pākāre: iṭṭhakāpākāraɱ silāpākaraɱ dārupākāranti".

Passāvakumhi apārutā duggandhā hoti. "Anujānāmi bhikkhave apidhānanti."

145. Tena kho pana samayena bhikkhū ārāme tahaɱ tahaɱ vaccaɱ karonti. Ārāmo dussati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave, ekamantaɱ vaccaɱ kātunti."

Ārāmo duggandho hoti. " Anujānāmi bhikkhave, vaccakupanti"

Vaccakupassa kulaɱ lujjati, "anujānāmi bhikkhave, vinituɱ tayo caye: iṭṭhakācayaɱ silācayaɱ dārucayanti".

Vaccakūpo nīcavatthuko hoti. Udakena ottharīyati.

"Anujānāmi bhikkhave, uccavattukaɱ kātunti".

Cayo paripatati. "Anujānāmi bhikkhave, cinituɱ, tayo caye: iṭṭhakācayaɱ silācayaɱ dārucayanti".

Ārohantā vihaññanti.

[BJT Page 108]
"Anujānāmi bhikkhave, tayo sopāṇe, iṭṭhakāsopāṇaɱ silāsopāṇaɱ dārusopāṇanti"

Ārohantā paripatanti. " Anujānāmi bhikkhave, ālambanabāhanti". Ante nisinnā vaccaɱ karontā paripatanti.

" Anujānāmi bhikkhave santharitvā majjhe chiddaɱ katvā vaccaɱ kātunti".

Dukkhaɱ nisinnā vaccaɱ karoti

"Anujānāmi bhikkhave vaccapādukanti".

Bahiddhā passāvaɱ karonti.

"Anujānāmi bhikkhave passāvadoṇikanti"

Avalekhanakaṭṭhaɱ na hoti.

"Anujānāmi bhikkhave avalekhanakaṭṭhanti"

Avalekhanapiṭharo na hoti.

"Anujānāmi bhikkhave avalekhanapiṭharanti"

Vaccakupo apāruto duggandho hoti. " Anujānāmi bhikkhave apidhānanti".

Ajjhokāse vaccaɱ karontā sītenapi uṇhenapi kilamanti. "Anujānāmi bhikkhave vaccakuṭinti"

Vaccakuṭiyā kavāṭaɱ na hoti

"Anujānāmi bhikkhave, kavāṭaɱ, piṭṭhisaṅghāṭaɱ1, udukkhalikaɱ, uttarapāsakaɱ, aggalavaṭṭiɱ, kapisīsakaɱ, sūcikaɱ, ghaṭikaɱ, tālacchiddaɱ. Āviñjanacchiddaɱ, āviñjanarajjunti".

Vaccakuṭiyā tiṇacuṇṇaɱ paripatati.

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaɱ kātuɱ, setavaṇṇaɱ kāḷavaṇṇaɱ gerukaparikammaɱ mālākammaɱ latākammaɱ makaradantakaɱ pañcapaṭikaɱ cīvaravaɱsaɱ cīvararajjunti".

1. Piṭṭhasaṅghāṭaɱ-machasaɱ.

[BJT Page 110]

146. Tena kho pana samayena aññataro bhikkhū jarādubbalo vaccaɱ katvā [page 142] vuṭṭhahanto parīpati1 bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave, olambanakanti"

Vaccakuṭi aparikkhittā hoti.

" Anujānāmi bhikkhave, parikkhipituɱ tayo pākāre: iṭṭhakāpākāraɱ silāpākāraɱ dārupākāranti"

Koṭṭhako na hoti

"Anujānāmi bhikkhave, koṭṭhakanti"

Koṭṭhako nīcavatthuko hoti bhagavato etamatthaɱ ārocesuɱ . "Anujānāmi bhikkhave, uccavatthukaɱ kātunti. " Cayo paripatati bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, ārohantā vihaññanti bhagavato etamatthaɱ ārocesuɱ anujānāmi bhikkhave, tayo sopāṇeti bhagavato etamatthaɱ ārocesuɱ "anujānāmi bhikkhave, ālambanabāhanti.

Koṭṭhakassa kavāṭaɱ na hoti.

" Anujānāmi bhikkhave, kavāṭaɱ piṭṭhisaṅghāṭaɱ2 udukkhalikaɱ uttarapāsakaɱ aggalavaṭṭiɱ kapisīsakaɱ sūcikaɱ ghaṭikaɱ tālacchiddaɱ āviñjanacchiddaɱ āviñjanarajjunti".

Koṭṭhake tiṇacuṇṇaɱ paripatati.

"Anujānāmi bhikkhave, ogumbetvā ullittāvalittaɱ kātuɱ: setavaṇṇaɱ kāḷavaṇṇaɱ gerukaparikammaɱ mālākammaɱ latākammaɱ makaradantakaɱ pañcapaṭikanti.

Parivenaɱ cikkhallaɱ hoti.

"Anujānāmi bhikkhave, marumbaɱ upakiritunti"

Na pariyāpuṇanti.

"Anujānāmi bhikkhave, padarasilaɱ nikkhipitunti"

Udakaɱ santiṭṭhati.

"Anujānāmi bhikkhave, udakaniddhamananti"

Ācamanakumhī na hoti.

" Anujānāmi bhikkhave, ācamanakumbhinti"

Ācamanasarāvako na hoti. " Anujānāmi bhikkhave, āvamanasarāvakanti".

Dukkhaɱ nisinnā ācamenti.

"Anujānāmi bhikkhave, ācamanapādukanti"

1. Paripatati-machasaɱ 2. Piṭṭhasaṅghāṭakaɱ. - Machasaɱ.

[BJT Page 112]

Ācamanapādukā pākaṭā honti. Bhikkhū hiriyanti ācametuɱ.

"Anujānāmi bhikkhave parikkhipituɱ tayo pākāre: iṭṭhakāpākāraɱ silāpākāraɱ dārupākāranti."

Ācamanakumhi apārutā hoti. Tiṇacuṇṇehi pi paɱsukehi pi okirīyati.

"Anujānāmi bhikkhave apidhānanti".

147. Tena kho pana samayena chabbaggiyā bhikkhū evarūpaɱ anāvāraɱ ācaranti: mālāvacchaɱ ropentipi ropāpentipi, siñcantipi siñcāpentipi, ocinantipi, ganthentipi ganthāpentipi, ekato vaṇṭikamālaɱ karontipi kārāpentipi, ubhatovaṇṭikamālaɱ karontipi kārāpentipi, mañjarikaɱ karontipi kārāpentipi, vidhūtikaɱ karontipi kārāpentipi, vaṭaɱsakaɱ karontipi kārāpentipi, āveḷakaɱ karontipi kārāpentipi, uracchadaɱ karontipi kārāpentipi.

Te kulatthīnaɱ kuladhītānaɱ kulakumārīnaɱ kulasuṇhānaɱ kuladāsīnaɱ ekato vaṇṭikamālaɱ harantipi harāpentipi, ubhato vaṇṭikamālaɱ harantipi hārāpentipi, mañjarikaɱ harantipi, hārāpentipi, vidhūtikaɱ harantipi hārāpentipi, vaṭaɱsakaɱ harantipi hārāpentipi, āveḷakaɱ harantipi hārāpentipi, uracchadaɱ harantipi hārāpentipi.

Te kulatthihi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiɱ ekabhājanepi bhuñjanti, ekathālakepi pivanti, ekāsanepi nisīdanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi tuvaṭṭenti, ekapāpuraṇāpi tuvaṭṭenati, ekattharaṇapāpuraṇāpi tuvaṭṭenti, vikālepi bhuñjanti, majjampi pivanti, mālāgandhavilepanampi dhārenti, naccantipi gāyantipi vādentipi lāsentipi, naccantiyāpi naccanti, naccantiyāpi gāyanti, naccantiyāpi vādenti, naccantiyāpi lāsenti, gāyantiyāpi naccanti. . . Gāyanti. . . Lāsenti vādentiyāpi naccanti. . . Gāyanti. . . . Vādenti. . . . Lāsenti, lāsentiyāpi naccanti, lāsentiyāpi gāyanti, lāsentiyāpi vādenti, lāsentiyāpi lāsenti. Aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti,

[BJT Page 114]
Sattikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgavīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, vīṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakena pi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissapi pūrato dhāvanti, assassapi purato dhāvanti, rathassapi purato dhāvanti. Dhāvantipi ādhāvantipi, ussoḷhentipi1, appoṭhentipi, nibbujjhantipi muṭṭhihipi yujjhantī, raṅgamajjhepi saɱghāṭiɱ pattharitvā naccantiɱ2 evaɱ vadenti 'idha bhagini naccassu'ti nalāṭikampi denti, vividhampi anācāraɱ ācaranti. Bhagavato etamatthaɱ ārocesuɱ -pe-

"Na bhikkhave vividhaɱ anācāraɱ ācaritabbaɱ. Yo ācareyya yathādhammo kāretabbo"ti.

148. Tena kho pana samayena āyasmante uruvelakassape pabbajite saṅghassa bahuɱ lohabhaṇḍaɱ dārubhaṇḍaɱ mattikābhaṇḍaɱ uppannaɱ hoti. Atha kho bhikkhūnaɱ etadahosi "kinnu kho bhagavatā lohabhaṇḍaɱ anuññātaɱ kiɱ ananuññātaɱ, kiɱ dārubhaṇḍaɱ anuññātaɱ, kiɱ ananuññātaɱ, kiɱ mattikābhaṇḍaɱ anuññātaɱ, kiɱ ananuññātanti".

Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi.

"Anujānāmi bhikkhave ṭhapetvā paharaṇiɱ sabbaɱ lohabhaṇḍaɱ, ṭhapetvā āsandiɱ [page 143] pallaṅkaɱ dārupattaɱ dārupādukaɱ sabbaɱ dārubhaṇḍaɱ, ṭhapetvā katakaɱ ca kumbhakārikañca sabbaɱ mattikābhaṇḍanti."

Khuddaka vatthukkhandhakaɱ pañcamaɱ3.

1. Usseḷentipi-machasaɱ 2. Naccakiɱ-machasaɱ 3. Khuddakavatthukkhandhako pañcamo-machasaɱ.

[BJT Page 116]
Tassuddānaɱ:

1. Rukkhe thambhe ca kuḍḍhe ca aṭṭhāne gandhasuttiyā
Viggayha mallako kacchu jarā ca puthupāṇikā.

2. Vallikāpi ca pāmaṅgaɱ kaṇṭhasuttaɱ na dhāraye
Kaṭi ovaṭṭi keyūraɱ hatthābharaṇa muddikā.

3. Dighe kocche phaṇe hatthe sitthā udakatelake
Ādāsuda pattavaṇā ālepa madda cuṇṇanā

4. Lañchenti aṅgarāgañca mukharāgaɱ tadubhayaɱ
Cakkhurogaɱ giraggañca āyataɱ sarabāhiraɱ

5. Ambapesi sakalehi ahi chindi ca candanaɱ
Uccāvacā pattamūlaɱ suvaṇṇo bahalā valī

6. Citrā dussati duggandho uṇhe bhijjiɱsu miḍḍhiyā
Parihaṇḍaɱ tiṇaɱ coḷaɱ mālaɱ kaṇḍolikāya ca
Thavikañca aɱsabandhakaɱ tathā bandhanasuttakā

7. Khīle mañce ca pīṭhe ca aɱke chatte paṇāmanā
Tumbaghaṭī chavasīsaɱ calakāni paṭiggaho.

8. Vipphāli daṇḍa sovaṇṇaɱ patte pesi ca nāḷikā
Kiṇṇaɱ sattu saritañca madhusitthaɱ sipāṭikaɱ.

[BJT Page 118]

9. Vikiṇṇaɱ bandhi visamaɱ chamā jīra pahoti ca
Kalimbaɱ moghasuttañca adhotallaɱ upāhanā

10. Aṅgulī paṭiggāhañca vitthakaɱ aɱsabandhakā
Ajjhokāse nīcavatthu vayo cāpī vihaññare.

11. Paripatati tiṇacuṇṇaɱ ullittāvalittakaɱ
Setaɱ kāḷakavaṇṇañca parikammañca gerukaɱ

12. Mālākammaɱ latākammaɱ makaradantaka paṭṭikā
Cīvaravaɱsaɱ rajjuñca anuññāsi vināyako

13. Ujjhitvā pakkamanti khajjati paribhijjati.
Viniveṭhiyati kuḍḍepi pattenādāya gacchare

14. Thavikā bandhanasuttañca bandhitvā ca upāhanā
Upāhanatthavikañca aɱsabandhana suttakaɱ

15. Udakākappiyaɱ magge parissāvanacoḷakaɱ
Dhammakarakaɱ dve bhikkhū vesāliɱ agamā muni.

16. Daṇḍaɱ ottharakaɱ tattha anuññāsi parissāvanaɱ
Makasehi paṇītena bavhābādhā ca jīvako

17. [page 144] caṅkamanaɱ jantāgharaɱ visame nīcavatthukā
Tayo caye vihaññanti sopāṇālamba vedikaɱ

18. Ajjhokāse tiṇacuṇṇaɱ ullittāvalittakaɱ
Setakaɱ kāḷavaṇṇañca parikammañca gerukaɱ

19. Mālākammaɱ latākammaɱ makaradantakapaṭṭikaɱ
Vaɱsaɱ cīvararajjuñca uccaɱ ca vatthukaɱ kare.

[BJT Page 120]
20. Tayo sopāṇa bāhañca kavāṭaɱ piṭṭhisaṅghāṭaɱ
Udukkhaluttarapāsakaɱ vaṭṭiñca kapisīsakaɱ

21. Sūci ghaṭi tālacchiddaɱ āviñjanañca rajjukaɱ
Maṇḍalaɱ dhūmanettañca majjhe ca mukhamattikaɱ

22. Mattikādoṇi duggandho ḍahatī udakādhānaɱ
Sarāvakaɱ ca sedeti cikkhallaɱ dhovi niddhamanaɱ

23. Pīṭhañca koṭṭhake kammaɱ marumbasilā niddhamanaɱ
Naggā chamāyaɱ vassante paṭicchādi tayo tahiɱ

24. Udapānaɱ lujjati ca valliyā kāyabandhanaɱ
Tulaɱ karakaṭakaɱ cakkaɱ bahū bhijjanti bhājanā

25. Lohadāru cammakhaṇḍaɱ sālā tiṇaɱ pidhāni ca
Doṇiɱ candani pākāraɱ cikkhallaɱ niddhamena ca

26. Sitigataɱ pokkharaṇiɱ purāṇañca nillekhanaɱ
Cātumāsaɱ sayanti ca namatakañca nadhiṭṭhahe

27. Āsittakaɱ maḷorikaɱ bhuñjantekaɱ tuvaṭṭisuɱ
Vaḍḍo bodhi na akkami ghaṭaɱ katakaɱ sammajjani.

[BJT Page 122]

28. Sakkharaɱ kaṭhalañceva pheṇakaɱ pādaghaɱsaniɱ
Vidhūpanaɱ tālavaṇṭaɱ makasaɱ cāpi cāmarī

29. Chattaɱ vinā ca ārāme tayo sikkāya sammati
Roma sitthā nakhā dīghā chindantaṅgulikā dukkhā

30. Salohitaɱ pamāṇañca vīsati dīghakesatā
Khuraɱ sīlaɱ sipāṭikaɱ namatakaɱ khurabhaṇḍakaɱ

31. Massuɱ kappenti vaḍḍhenti golomi caturassakaɱ
Parimukhaɱ aḍḍharakañca dāṭhi sambādhasaɱhare.

32. Ābādhā kattari vaṇo dīghaɱ sakkharikāya
Palitaɱ thakitaɱ uccā lohabhaṇḍañjanī cayā.

33. Pallatthikaɱ ca āyogo vaṭaɱ salākabandhanaɱ
Kalābukaɱ deḍḍubhakaɱ murajaɱ maddavīṇakaɱ

34. Paṭṭikaɱ sūkarantañca dasā muraja veṇitā
Anto sobhaɱ gaṇañceva pavanantopi jīrati

35. Vīṭhe gaṇṭhi ca pāsakaɱ1 phalakante ca ogahe
Gihīnivatthaɱ hatthisoṇḍaɱ macchakaɱ catukaṇṇakaɱ

1. Gaṇḍikaɱ uccāvacaɱ ca-sīmu.

[BJT Page 124]

36. Tālavaṇaṭaɱ satavalliɱ sāvelliɱ gihipārutaɱ
Ubhatokājaɱ1 na hareyya dantakaṭṭhaɱ ākoṭanaɱ

37. Kaṇaṭhe vilaggaɱ dāyañca paṭaggirukkha hatthinā
Yameḷu lokāyatakaɱ pariyāpuṇiɱsu vācayuɱ

38. [page 145] tiracchavijjā vācanā2 khipi maṅgala lasuṇaɱ ca3 vātābādho dussati ca duggandho dukkhapādukā

39. Hirīyanti apāru4 duggandhotahaɱ tahaɱ karonti ca
Duggandho kūpaɱ lujjati uccavatthu cayepi5 ca

40. Sopāṇālambaṇa bāhā ante dukkhañca pādukā
Bahiddhā doṇi kaṭṭhañca piṭharo ca apāruto

41. Vaccakuṭī kavāṭañca piṭṭhisaṅghāṭameva ca
Udukkhaluttarapāso vaṭṭiɱ ca kapisīsakaɱ

42. Sūci ghaṭī tālacchiddaɱ āviñjanacchiddameva ca rajjuɱ ullittāvalittaɱ setavaṇṇañca kāḷakaɱ

43. Mālākammaɱ latākammaɱ makaraɱ pañcapaṭṭikaɱ
Cīvaravaɱsaɱ rajjuɱ ca jarā dubbala pākāraɱ

44. Pariveṇe cāpi6 tattheva marumbaɱ padarasilā
Santiṭṭhati nīddhamanaɱ kumhiñcāpi sarāvakaɱ

45. Dukkhaɱ hiri apidhānaɱ anācārañca ācaruɱ
Lohabhaṇḍaɱ anuññāsi ṭhapayitvā paharaṇiɱ

1. Saɱvelli ubhato kājaɱ-sīmu. 2. Tiracchāna kathā vijjā-sīmu, 3. Khādi ca. Sīmu. 4. Pāru - sīmu, 5. Cayo ca-sīmu 6. Koṭṭhake cāpi-sīmu.

[BJT Page 126]

46. Ṭhapetvā'sandipallaṅkaɱ dārupattañca pādukaɱ
Sabbaɱ dārumayaɱ bhaṇḍaɱ anuññāsi mahāmuni

47. Katakaɱ kumbhakārañca ṭhapayitvā tathāgato
Sabbampi mattikābhaṇḍaɱ anuññāsi anukampako

48. Yassa vatthussa niddeso purimena samampi va
Taɱpi saɱkhittamuddāne nayato taɱ vijāniyā

49. Evaɱ dasasatā vatthu vinaye khuddakavatthuke
Saddhammaṭṭhitiyā ceva pesalānaɱ canuggaho

50. Susikkhito vinayadharo hitacitto supesalo
Padīpakaraṇo1 dhīro pūjāraho bahussutoti.

Uddānaɱ niṭṭhitaɱ.

1. Padīpakārako-sīmu.

[BJT Page 128]

6. Senāsanakkhandhakaɱ

1. [page 146] tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavatā bhikkhūnaɱ senāsanaɱ apaññattaɱ hoti. Te ca1 bhikkhū tahaɱ tahaɱ2 viharanti araññe rukkhamūle pabbate kandarāyaɱ giriguhāyaɱ3 susāne vanapatthe ajjhokāse palālapuñje. Te kālasseva tato tato upanikkhamanti araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā, pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhūiriyāpathasampannā.

2. Tena kho pana samayena rājagahako seṭṭi kālasseva uyyānaɱ agamāsi. Addasā kho rājagahako seṭṭhi te bhikkhū kālasseva tato tato upanikkhamante araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhākāsā palālapuñjā, pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhū iriyāpathasampanne. Disvānassa cittaɱ pasīdi. Atha kho rājagahako seṭṭhi yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: " sacāhaɱ bhante vihāre kārāpeyyaɱ vaseyyātha me vihāresūti".

3. ' Na kho gahapati bhagavatā vihārā anuññātā'ti. 'Tena hi bhante bhagavantaɱ paṭipucchitvā mama āroceyyāthā'ti.

'Evaɱ gahapatī'ti kho tena bhikkhū rājagahakassa seṭṭhissa paṭissutvā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: 'rājagahako bhante seṭṭhi vihāre kāretukāmo4 kathannu kho bhante paṭipajjitabbanti'. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave pañca lenāni vihāraɱ aḍḍhayogaɱ pāsādaɱ hammiyaɱ guhāti."

Atha kho [page 147] te bhikkhū yena rājagahako seṭṭhi tenupasaṅkamiɱsu. Upasaṅkamitvā rājagahakaɱ seṭṭhiɱ etadavocuɱ: " anuññātā kho gahapati bhagavatā vihārā yassa'dāni kālaɱ maññasī"ti. Atha kho rājagahako seṭṭhi ekāheneva saṭṭhi vihāre patiṭṭhāpesi.

1. Te dha-machasaɱ 2. Tahiɱ tahiɱ -syā 3. Kandarāya giriguhāya-sī 4. Kārāpetukāmo-machasaɱ.

[BJT Page 130]
4. Atha kho rājagahako seṭṭhi te saṭṭhi vihāre pariyosāpetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rājagahako seṭṭhi bhagavantaɱ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho rājagahako seṭṭhi bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhīṇaɱ katvā pakkāmi.

Atha kho rājagahako seṭṭhi tassā rattiyā accayena paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi 'kālo bhante niṭṭhitaɱ bhattanti'. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya yena rājagahakassa seṭṭhissa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena. Atha kho rājagahako seṭṭhi buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rājagahako seṭṭhi bhagavantaɱ etadavoca: " ete me bhante saṭṭhivihārā puññatthikena saggatthikena kārāpitā, kathāhaɱ bhante tesu vihāresu paṭipajjāmi"ti.

"Tena hi tvaɱ gahapati te saṭṭhi vihāre āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpehī" ti.

"Evaɱ bhante"ti kho rājagahako seṭṭhi bhagavato paṭissutvā te saṭṭhi vihāre āgatānāgatassa cātuddissa saṅghassa patiṭṭhāpesi.

5. Atha kho bhagavā rājagahakaɱ seṭṭhiɱ imāhi gāthāhi anumodi:

Sītaɱ uṇhaɱ paṭihanti tato vālamigāni ca
Siriɱsape1 ca makase sisire cāpi vuṭṭhiyo.

Tato vātātapo ghoro sañjāto paṭihaññati
Lenatthañca sukatthañca jhāyituɱ ca vipassituɱ

1. Sarisape-machasaɱ.

[BJT Page 132]

Vihāradānaɱ saṅghassa aggaɱ buddhena vaṇṇitaɱ
Tasmā hi paṇḍito poso sampassaɱ atthamattano

Vihāre kāraye ramme vāsayettha bahussute
[page 148] tesaɱ annañca pānañca vatthasenāsanāni ca

Dadeyya ujubhutesu vippasannena cetasā
Te tassa dhammaɱ desenti sabbadukkhāpanūdanaɱ
Yaɱ so dhammaɱ idhaññāya parinibbāti anāsavo ti.

Atha kho bhagavā rājagahakaɱ seṭṭhiɱ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

6. Assosuɱ kho manussā "bhagavatā kira vihārā anuññātā"ti. Sakkaccaɱ vihāre kārāpenti. Te vihārā akavāṭakā honti. Ahīpi vicchikāpi satapadiyopi pavisanti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave kavāṭanti".

Bhitticchiddaɱ karitvā valliyā pi rajjuyā pi kavāṭaɱ bandhanti. Undurehipi upacīkāhipi khajjanti. Khāyitabandhanānī kavāṭāni patanti1. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave piṭṭhisaṅghāṭaɱ udukkhalikaɱ uttarapāsakanti."

Kavāṭā na phassīyanti2 bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave āviñjanarajjunti."

Kavāṭā na thakīyanti. Bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave aggalavaṭṭikaɱ kapisīsakaɱ sucikaɱ ghaṭikanti."

Tena kho pana samayena bhikkhu na sakkonti kavāṭaɱ avāpurituɱ?3 Bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave tālacchiddaɱ tīṇi tālāni lohatālaɱ kaṭṭhatālaɱ visāṇatālanti."
Ye pi te ugghāṭetvā pavisanti vihārā aguttā honti. Bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave yantakaɱ sūcikanti."

1. Paṭanti-sīmu 2. Phusīyanti-machasaɱ 3. Apāpurituɱ-machasaɱ.

[BJT Page 134]

Tena kho pana samayena vihārā tiṇacchadanā honti. Sītakāle sītā uṇhakāle uṇhā. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaɱ kātunti."

8. Tena kho pana samayena vihārā avātapānakā1 honti acakkhussā duggandhā. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave tīṇi vātapānāni: vedikāvātapānaɱ jālavātapānaɱ salākavātapānanti.

Vātapānantarikāya kālakāpi vagguliyopi pavisanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave vātapānacakkalikaɱti."

Cakkalikantarikāyapi kālakāpi vagguliyopi pavisanti bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave vātapānakavāṭakaɱ vātapānabhisikaɱti".

9. Tena kho pana samayena bhikkhū chamāya sayanti. Gattānipi cīvarānipi paɱsukitāni honti bhagavato etamatthaɱ ārocesuɱ.

'Anujānāmi bhikkhave tiṇasanthārakanti".

Tiṇasanthārako [page 149] undurehipi upacikāhipi khajjati bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave mīḍhinti."

Mīḍhiyā gattāni dukkhā honti bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave bidalamañcakanti"

10. Tena kho pana samayena saṅghassa sosāniko masārako mañco uppanno hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave masārakaɱ mañcanti."

Masārakaɱ pīṭhaɱ uppannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave masārakaɱ pīṭhanti"

1. Avātapānikā -sīmu.

[BJT Page 136]

Tena kho pana samayena saṅghassa sosāniko bundikābaddho mañco uppanno hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave bundikābaddhaɱ mañcanti".

Bundikābaddhaɱ pīṭhaɱ uppannaɱ hoti bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave bundikābaddhaɱ pīṭhanti."

Tena kho pana samayena saṅghassa sosāniko kuḷīrapādako mañco uppanno hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave kuḷīrapādakaɱ mañcanti. "
Kuḷīrapādakaɱ pīṭhaɱ uppannaɱ hoti bhagavato etamatthaɱ ārocesuɱ "anujānāmi bhikkhave kuḷīrapādakaɱ pīṭhanti"

Tena kho pana samayena saṅghassa sosāniko āhaccapādako mañco uppanno hoti. Bhagavato etamatthaɱ ārocesuɱ.

" Anujānāmi bhikkhave āhaccapādakaɱ mañcanti."

Āhaccapādakaɱ pīṭhaɱ uppannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave āhaccapādakaɱ pīṭhanti."

11. Tena kho pana samayena saṅghassa āsandiko uppanno hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave āsandikanti"

Uccako āsandiko uppanno hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave uccakampi āsandikanti."

Sattaṅgo uppanno hoti. Bhagavato etamatthaɱ ārocesuɱ.

" Anujānāmi bhikkhave sattaṅganti".

Uccako sattaṅgo uppanno hoti. Bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave uccakampi sattaṅganti."

Bhaddapīṭhaɱ uppannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave bhaddapīṭhanti"

[BJT Page 138]

Pīṭhikā1 uppannā hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave pīṭhikanti."

Elakapādakaɱ pīṭhaɱ uppannaɱ hoti, bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave phalakapādakaɱ pīṭhanti."

Āmalakavaṭṭikapīṭhaɱ2 uppannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave āmalakavaṭṭikaɱ pīṭhanti."

Phalakaɱ uppannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave phalakanti"

Kocchaɱ uppannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave kocchanti."

Palālapīṭhaɱ uppannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave palālapīṭhanti".

12. Tena kho pana samayena chabbaggiyā bhikkhū ucce mañce sayanti. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti "seyyathāpi gihīkāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave ucce mañce sayitabbaɱ yo sayeyya [page 150] āpatti dukkaṭassā"ti.

Tena kho pana samayena aññataro bhikkhū nīce mañce sayanto ahinā daṭṭho hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave mañcapaṭipādakanti"

Tena kho pana samayena chabbaggiyā bhikkhū ucce mañcapaṭipādake dhārenti. Saha mañcapaṭipādakehi paloṭhenti3 bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave uccā paṭipādakā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave aṭṭhaṅgulaparamaɱ mañcapaṭipādakanti.

1. Piṭṭhikā-sīmu 2. Āmaṇḍakavaṇṭika pīṭhaɱ-machasaɱ, sīmu 3. Pavedhenti-machasaɱ, syā
[BJT Page 140]
13. Tena kho pana samayena saṅghassa suttaɱ uppannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave mañcaɱ vetunti "

Aṅgāni bahuɱ suttaɱ pariyādiyanti bhagavato etamatthaɱ ārocesuɱ "

" Anujānāmi bhikkhave aṅge vijjhitvā aṭṭhapādakaɱ vetunti"

Coḷakaɱ uppannaɱ hoti bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave cilimikā1 kātunti"

Tulikā uppannā hoti bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave vijaṭetvā bimbohanaɱ kātuɱ. Tīṇi tulāni rukkhatūlaɱ latātūlaɱ poṭakītūlanti."

Tena kho pana samayena chabbaggiyā bhikkhū aḍḍhakāyikāni bimbohanāni dhārenti. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ.

" Na bhikkhave aḍḍhakāyikāni bimbohanāni dhāretabbāni. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave sīsappamāṇaɱ bimbohananti.

14. Tena kho pana samayena rājagahe giraggasamajjo hoti. Manussā mahāmattānaɱ atthāya bhisiyo paṭiyādenti uṇṇābhisiɱ coḷabhisiɱ vākabhisiɱ tiṇabhisiɱ paṇṇabhisinti. Te vītivanne samajje chaviɱ uppāṭetvā haranti. Addasāsuɱ kho bhikkhū samajjaṭṭhāne bahuɱ uṇṇampi colampi vākampi tiṇampi paṇṇampi chaḍḍhitaɱ. Disvāna bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave pañcabhisiyo uṇṇābhisiɱ coḷabhisiɱ vākabhisiɱ tiṇabhisiɱ paṇṇabhisinti."
Tena kho pana samayena saṅghassa senāsanaparikkhārikaɱ dussaɱ uppannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave bhisiɱ onandhitunti."

Tena kho pana samayena bhikkhū mañcabhisiɱ pīṭhe santharanti, pīṭhabhisiɱ mañce santharanti bhisiyo paribhijjanti. Bhagavato etamatthaɱ ārocesuɱ.

1. Cimilikaɱ-machasaɱ.

[BJT Page 142]

"Anujānāmi bhikkhave onaddhamañcaɱ onaddhapīṭhanti."

Ullokaɱ [page 151] akaritvā santharanti. Heṭṭhato nipphaṭanti bhagavato etamatthaɱ ārocesuɱ
"Anujānāmi bhikkhave ullokaɱ katvā santharitvā bhisiɱ onandhitunti."

Chaviɱ uppāṭetvā haranti bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave phosetunti"

Haranti yeva bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave bhattikammanti."

Haranti yeva bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave hatthabhattinti."

15. Tena kho pana samayena titthiyānaɱ seyyā setavaṇṇā honti kāḷavaṇṇakatā bhumi gerukaparikammakatā bhitti, bahū manussā seyyāpekkhakā gacchanti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave vihāre setavaṇṇaɱ kāḷavaṇṇaɱ gerukaparikammanti."

Tena kho pana samayena pharusāya bhittiyā setavaṇṇo na nipatati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave thusapiṇḍaɱ datvā pāṇikāya paṭibāhetvā setavaṇṇaɱ nipātetunti."
Setavaṇṇo anibandhaniyo hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave saṇhamattikaɱ datvā pāṇikāya paṭibāhetvā setavaṇṇaɱ nipātetunti."

Setavaṇṇo anibandhaniyo hoti bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave ikkāsaɱ piṭṭhamaddanti."

Tena kho pana samayena pharusāya bhittiyā gerukaɱ na nipatati. Bhagavato etamatthaɱ ārocesuɱ.

[BJT Page 144]
"Anujānāmi bhikkhave thusapiṇḍaɱ datvā pāṇikāya paṭibāhetvā gerukaɱ nipātetunti."
Gerukaɱ anibandhaniyaɱ hoti bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave kuṇḍakamattikaɱ datvā pāṇikāya paṭibāhetvā gerukaɱ nipātetunti."

Gerukaɱ anibandhaniyaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave sāsapakuṇḍaɱ sitthatelakanti.

Accussannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave coḷakena paccuddharītunti."

16. Tena kho pana samayena pharusāya bhumiyā kāḷavaṇṇo na nipatati bhagavato etamatthaɱ ārocesuɱ anujānāmi bhikkhave thusapiṇḍaɱ datvā pāṇikāya paṭibāhetvā kāḷavaṇṇaɱ nipātetunti.

Kāḷavaṇṇo anibandhaniyo hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave gaṇḍamattikaɱ datvā pāṇikāya paṭibāhetvā kāḷavaṇṇaɱ nipātetunti."

Kāḷavaṇṇo anibandhaniyo hoti, bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave ikkāsaɱ kasāvanti."

17. Tena kho pana samayena chabbaggiyā bhikkhū vihāre paṭibhānacittaɱ kārāpenti itthirūpakaɱ purisarūpakaɱ. Manussā vihāracārikaɱ ābhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti 'seyyathāpi [page 152] gihi kāmabhogino'ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave paṭibhānacittaɱ kārāpetabbaɱ itthirūpakaɱ purisarūpakaɱ. Yo kārāpeyya āpatti dukkaṭassa.

"Anujānāmi bhikkhave mālākammaɱ latākammaɱ makaradantakaɱ pañcapaṭikanti."

[BJT Page 146]
18. Tena kho pana samayena vihārā nīcavatthukā honti, udakena ottharīyanti. Bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave uccavatthukaɱ kātunti. "
Cayo paripatati bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave cinituɱ tayo caye: iṭṭhakācayaɱ silācayaɱ dārucayanti."

Ārohantā vihaññanti. Bhagavato etamatthaɱ ārocesuɱ anujānāmi bhikkhave tayo sopāṇe: iṭṭhakāsopāṇaɱ silāsopāṇaɱ dārusopāṇanti."

Ārohantā paripatanti bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave ālambanabāhantī."

19. Tena kho pana samayena vihārā ālakamandā honti. Bhikkhū hirīyanti nipajjituɱ. Bhagavato etamatthaɱ ārocesuɱ:

"Anujānāmi bhikkhave tirokaraṇinti."

Tirokaraṇiɱ ukkhipitvā olokenti bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave aḍḍhakuḍḍakantī"

Aḍḍhakuḍḍakā uparito olokentī bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave tayo gabbhe: sivikāgabbhaɱ nāḷikā gabbhaɱ hammiyagabbhantī."

Tena kho pana samayena bhikkhū khuddake vihāre majjhegabbhaɱ karonti. Upacāro na hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave khuddake vihāre ekamantaɱ gabbhaɱ kātuɱ mahallake majjhe"ti.

20. Tena kho pana samayena vihārassa kuḍḍapādo jīrati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave kuluṅkapādakantī".

Vihārassa kuḍḍo ovassati. Bhagavato etamatthaɱ ārocesuɱ.

[BJT Page 148]

"Anujānāmi bhikkhave parittānakiṭikaɱ uddasudhanti."

Tena kho pana samayena aññatarassa bhikkhuno tiṇacchadanā ahi khandhe papati, so bhīto vissaramakāsi. Bhikkhu upadhāvitvā taɱ bhikkhuɱ etadavocuɱ. " Kissa tvaɱ āvuso vissaramakāsī"ti. Atha kho so bhikkhu bhikkhūnaɱ ārocesi. Bhikkhū bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave vitānanti"

21. Tena kho pana samayena bhikkhū mañcapādepi pīṭhapādepi thavikāyo laggenti. Undūrehipi upacikāhipi khajjanti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave bhittikhīlaɱ nāgadantakanti."

Tena kho pana samayena bhikkhu mañce'pi pīṭhe'pi cīvaraɱ nikkhipanti. Cīvaraɱ paribhijjiti. Cīvaraɱ paribhijjati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave cīvaravaɱsaɱ cīvararajjunti."

[page 153] tena kho pana samayena vihārā anālindakā honti appaṭissāraṇā. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave ālindaɱ paghanaɱ pakuḍḍaɱ osarakanti."

Ālindā pākaṭā honti. Bhikkhu hirīyanti nipajjituɱ bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave saɱsaraṇakiṭikaɱ ugghāṭanakiṭikanti."

22. Tena kho pana samayena bhikkhū ajjhokāse bhattavissaggaɱ karontā sītena'pi uṇhena'pi kilamanti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave upaṭṭhānasālanti."

Upaṭṭhānasālā nīcavatthukā hoti. Udakena ottharīyati. Bhagavato etamatthaɱ ārocesuɱ.

1. Uddesudhanti- aṭṭhakathā.

[BJT Page 150]

"Anujānāmi bhikkhave uccavatthukaɱ kātunti. "
Cayo paripatati.

" Anujānāmi bhikkhave cinituɱ tayo caye: iṭṭhakācayaɱ silācayaɱ dārucayanti."

Ārohantā vihaññanti bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave tayo sopāṇe: iṭṭhakāsopāṇaɱ silāsopāṇaɱ dārusopāṇanti."

Ārohantā paripatanti bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave ālambanabāhanti."

Upaṭṭhānasālāya tiṇacuṇṇaɱ paripatati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaɱ kātuɱ. Setavaṇṇaɱ kāḷavaṇṇaɱ gerukaparikammaɱ mālākammaɱ latākammaɱ makaradantakaɱ pañcapaṭikaɱ cīvaravaɱsaɱ cīvararajjunti."

Tena kho pana samayena bhikkhū ajjhokāse chamāyaɱ cīvaraɱ pattharanti. Cīvaraɱ paɱsukitaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave ajjhokāse cīvaravaɱsaɱ cīvara rajjunti."

Pānīyaɱ otappati bhagavatoetamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave pānīyasālaɱ pānīyamaṇḍapanti"

Pānīyasālā nīcavatthukā hoti udakena ottharīyati. Bhagavato etamatthaɱ ārocesuɱ
"Anujānāmi bhikkhave uccavatthukaɱ kātunti."

Cayo paripatati bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave cinituɱ tayo caye: iṭṭhakācayaɱ silācayaɱ dārucayanti."

Ārohantā vihaññanti. Bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave tayo sopāṇe: iṭṭhakāsopāṇaɱ silāsopāṇaɱ dārusopāṇanti."

Ārohantā paripatanti bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave ālambanabāhanti."

Pānīyasālāya tiṇacuṇṇaɱ paripatati. Bhagavato etamatthaɱ ārocesuɱ

[BJT Page 152. ]

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaɱ kātuɱ setavaṇṇaɱ kāḷavaṇṇaɱ gerukaparikammaɱ mālākammaɱ latākammaɱ makaradantakaɱ pañcapaṭikaɱ cīvaravaɱsaɱ cīvararajjunti."

Pānīyabhājanaɱ na saɱvijjati bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave pānīyasaṅkhaɱ pānīyasarāvakanti"

23. Tena kho pana samayena vihārā aparikkhittā honti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave parikkhipituɱ tayo pākāre iṭṭhakāpākāraɱ silāpākāraɱ dārupākāranti."

Koṭṭhako na hoti.

"Anujānāmi bhikkhave koṭṭhakanti, "

Koṭṭhako nīcavatthuko hoti. Udakena ottharīyati bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave uccavatthukaɱ kātunti"

Koṭṭhakassa kavāṭaɱ na hoti. Bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave kavāṭaɱ piṭṭhisaṅghāṭaɱ udukkhalikaɱ uttarapāsakaɱ aggaḷavaṭṭikaɱ kapisīsakaɱ sūcikaɱ ghaṭikaɱ tālacchiddaɱ āviñjanacchiddaɱ āviñjanarajjunti."

Koṭṭhake tiṇacuṇṇaɱ paripatati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaɱ kātuɱ setavaṇṇaɱ kāḷavaṇṇaɱ gerukaparikammaɱ mālākammaɱ latākammaɱ makaradantakaɱ pañcapaṭikanti."

24. Tena kho pana samayena parivenaɱ cikkhallaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave marumbaɱ upakiritunti"

Na pariyāpunanti.

[BJT Page 154]
"Anujānāmi bhikkhave [page 154] padarasilaɱ nikkhipitunti"

Udakaɱ santiṭṭhati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave udakaniddhamananti"

Tena kho pana samayena bhikkhū parivene tahaɱ tahaɱ aggiṭṭhānaɱ karonti. Parivenaɱ uklāpaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave ekamantaɱ aggisālaɱ kātunti"

Aggisālā nīcavatthukā hoti. Udakena ottharīyati. Bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave uccavatthukaɱ kātunti."

Cayo paripatati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave cīnituɱ tayo caye iṭṭhakācayaɱ silācayaɱ dārucayanti."

Ārohantā vihaññanti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaɱ silāsopāṇaɱ dārusopāṇanti."

Ārohantā paripatanti. Bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave ālambanabāhanti"

Aggisālāya kavāṭaɱ na hoti. Bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave kavāṭaɱ piṭṭhisaṅghāṭaɱ udukkhalikaɱ uttarapāsakaɱ aggaḷavaṭṭikaɱ kapisīsakaɱ sūcikaɱ ghaṭikaɱ tālacchiddaɱ āviñjanacchiddaɱ āviñjanarajjunti."

Aggisālāya tiṇacuṇṇaɱ paripatati, bhagavato ekamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaɱ kātuɱ setavaṇṇaɱ kāḷavaṇṇaɱ gerukaparikammaɱ mālākammaɱ latākammaɱ makaradantakaɱ pañcapaṭikaɱ cīvaravaɱsaɱ cīvararajjunti."

25. Tena kho pana samayena ārāmo aparikkhitto hoti. Ajakā'pi pasukā'pi uparope viheṭhenti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave parikkhipituɱ tayo vaṭe1 veḷuvaṭaɱ kaṇṭakīvaṭaɱ2 parikhanti."

Koṭṭhako na hoti. Tatheva ajakā'pi pasukā'pi uparope viheṭhenti bhagavato etamatthaɱ ārocesuɱ.

1. Vāṭe-sīmu 2. Veḷuvāṭaɱ kaṇṭakīvāṭaɱ-simu kuṇṭakavaṭa -syā, machasaɱ.

[BJT Page 156]

"Anujānāmi bhikkhave koṭṭhakaɱ āpesiɱ yamakakavāṭaɱ toraṇaɱ palighanti".

Koṭṭhake tiṇacuṇṇaɱ paripatati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaɱ kātuɱ setavaṇṇaɱ kāḷavaṇṇaɱ gerukaparikammaɱ mālākammaɱ latākammaɱ makaradantakaɱ pañcapaṭikanti."

Ārāmo cikkhallo hoti. Bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave marumbaɱ upakiritunti"

Na pariyāpuṇanti. Bhagavato etamatthaɱ ārocesuɱ

"Anujānāmi bhikkhave padarasilaɱ nikkhipitunti."

Udakaɱ santiṭṭhati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave udakaniddhamananti".

26. Tena kho pana samayena rājā māgadho seniyo bimbisāro saṅghassa atthāya sudhāmattikālepanaɱ pāsādaɱ kārāpetukāmo hoti. Atha kho bhikkhūnaɱ etadahosi: " kinnu kho bhagavatā chadanaɱ anuññātaɱ kiɱ ananuññātanti". Bhagavato etamatthaɱ ārocesuɱ.

Anujānāmi bhikkhave pañca chadanānī iṭṭhakāchadanaɱ silāchadanaɱ sudhāchadanaɱ tiṇacchadanaɱ paṇṇacchadananti."

Paṭhamabhāṇavāraɱ.

[BJT Page 158]

27. Tena kho pana samayena anāthapiṇḍiko gahapati rājagahakassa seṭṭhissa bhaginipatiko hoti. Atha kho anāthapiṇḍiko gahapati rājagahaɱ agamāsi kenacideva karaṇīyena. Tena kho pana samayena rājagahakena seṭṭhinā svātanāya buddhapamukho saṅgho nimantito hoti. Atha kho rājagahako seṭṭhi dāse ca kammakare ca āṇāpesi " tena hi bhaṇe kālasseva uṭṭhāya yāguyo pacatha, bhattāni pacatha, sūpāni sampādetha, uttaribhaṅgāni sampādethā"ti

Atha kho anāthapiṇḍikassa gahapatissa etadahosi: "pubbe khvāyaɱ gahapati mayi āgate sabbakiccāni nikkhipitvā mamaññeva saddhiɱ paṭisammodati. So'dānāyaɱ vikkhittarūpo dāse ca kammakare ca āṇāpesi tena hi bhaṇe kālasseva uṭṭhāya yāguyo pacatha bhattāni pacatha, sūpāni sampādetha, [page 155] uttaribhaṅgāni sampādethā'ti. Kinnu kho imassa gahapatissa āvāho vā bhavissati vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiɱ balakāyenā"ti.

Atha kho rājagahako seṭṭhi dāse ca kammakare ca āṇāpetvā yena anāthapiṇḍiko gahapati tenupasaṅkami. Upasaṅkamitvā anāthapiṇḍikena gahapatinā saddhiɱ paṭisammoditvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho rājagahakaɱ seṭṭhiɱ anāthapiṇḍiko gahapati etadavoca: "pubbe kho tvaɱ gahapati mayi āgate sabbakiccāni nikkhipitvā mamaññeva saddhiɱ paṭisammodasi. So'dāni tvaɱ vikkhittarūpo dāse ca kammakare ca āṇāpesi tena hi bhaṇe kālasseva uṭṭhāya yāguyo pacatha bhattāni pacatha, sūpāni sampādetha, uttaribhaṅgāni sampādethā'ti. Kinnu kho te gahapati āvāho vā bhavissati vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiɱ balakāyenā"ti.

" Na me gahapati āvāho vā bhavissati vivāho vā. Na pi rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiɱ balakāyena. Api ca me mahāyañño paccupaṭṭito. Svātanāya buddhapamukho saṅgho nimantito"ti.

[BJT Page 160]

28. "Buddho'ti tvaɱ gahapati vadesī"ti.
Buddho' tyāhaɱ gahapati vadāmī"ti.

"Buddho'ti tvaɱ gahapati vadesī"ti.
Buddho' tyāhaɱ gahapati vadāmī"ti.

"Buddho'ti tvaɱ gahapati vadesī"ti.
Buddho' tyāhaɱ gahapati vadāmī"ti.

"Ghoso pi kho eso gahapati dullabho lokasmiɱ yadidaɱ 'buddho'ti. Sakkā nu kho gahapati imaɱ kālaɱ taɱ bhagavantaɱ dassanāya upasaṅkamituɱ arahantaɱ sammāsambuddhanti"

"Akālo kho gahapati imaɱ kālaɱ taɱ bhagavantaɱ dassanāya upasaṅkamituɱ arahantaɱ sammāsambuddhaɱ. Sve'dāni tvaɱ kālena taɱ bhagavantaɱ dassanāya upasaṅkamissasi arahantaɱ sammāsambuddhanti. "
Atha kho anāthapiṇḍiko gahapati sve'dānāhaɱ kālena taɱ bhagavantaɱ dassanāya upasaṅkamissāmi arahantaɱ sammāsambuddhanti buddhagatāya satiyā nipajjitvā rattiyā sudaɱ tikkhattuɱ uṭṭhāsi pabhātaɱ maññamāno. Atha kho anāthapiṇḍiko gahapati yena sītavanadvāraɱ1 tenupasaṅkami. Amanussā dvāraɱ vivariɱsu. Atha kho anāthapiṇḍikassa gahapatissa nagarambhā nikkhannassa āloko antaradhāyī. Andhakāro pāturahosi. Bhayaɱ chamhitattaɱ lomahaɱso [page 156] udapādi. Tato ca puna nivattitukāmo ahosi.
Atha kho sīvako yakkho antarahito saddamanussāvesi:

"Sataɱ hatthi sataɱ assā sataɱ assatarī rathā
Sataɱ kaññā sahassāni āmuttamaṇikuṇḍalā
Ekassa padavītihārassa kalaɱ nāgghanti soḷasi"nti.

Abhikkama gahapati, abhikkama gahapati, abhikkantaɱ te seyyo no paṭikkantanti.

Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyī, āloko pāturahosi, yaɱ ahosi bhayaɱ chamhitattaɱ lomahaɱso so paṭippassamhi.

Dutiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyī, andhakāro pāturahosi. Bhayaɱ chamhitattaɱ lomahaɱso udapādi. Tato'ca puna nivattitukāmo ahosi. Dutiyampi kho sīvako yakkho antarahito saddamanussāvesi: tatiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi, andhakāro pāturahosi. Bhayaɱ chamhitattaɱ lomahaɱso udapādi. Tato'ca puna nivattitukāmo ahosi. Tatiyampi kho sīvako yakkho antarahito saddamanussāvesi:
"Sataɱ hatthi sataɱ assā sataɱ assatarī rathā
Sataɱ kaññā sahassāni āmuttamaṇikuṇḍalā
Ekassa padavītihārassa kalaɱ nāgghanti soḷasi"nti.

Abhikkama gahapati, abhikkama gahapati, abhikkantaɱ te seyyo no paṭikkantanti.

1. Sīvakadvāraɱ-sīmu.

[BJT Page 162]

Tatiyampi kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi. Yaɱ hosi bhayaɱ chamhitattaɱ lomahaɱso so paṭippassamhi. Atha kho anāthapiṇḍiko gahapati yena sītavanaɱ tenupasaṅkami. Tena kho pana samayena bhagavā rattiyā paccūsasamayaɱ paccuṭṭhāya ajjhokāse caṅkamati. Addasā kho bhagavā anāthapiṇḍikaɱ gahapatiɱ dūratova āgacchantaɱ. Disvāna caṅkamā orohitvā paññatte āsane nisīdi.

29. Nisajja kho bhagavā anāthapiṇḍikaɱ gahapatiɱ etadavoca 'ehi sudattā'ti. Atha kho anāthapiṇḍiko gahapati 'nāmena maɱ bhagavā ālapatī'ti haṭṭho udaggo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etadavoca 'kacci bhante bhagavā sukhamasayitthā'ti.

"Sabbadā ve sukhaɱ seti brāhmaṇo parinibbuto
Yo na lippati kāmesu sītibhūto nirūpadhi.

Sabbā āsattiyo chetvā vineyya hadaye daraɱ upasanto sukhaɱ seti santiɱ pappuyya cetaso"ti.

Atha kho bhagavā anāthapiṇḍikassa gahapatissa ānupubbīkathaɱ1 kathesi. Seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhammeca ānisaɱsaɱ pakāsesi. Yadā bhagavā aññāsi anāthapiṇḍikaɱ gahapatiɱ kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ, atha yā buddhānaɱ sāmukkaɱsikā dhammaɱ desanā taɱ pakāsesi 'dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. ' Seyyathāpi nāma suddhaɱ [page 157] vatthaɱ apagatakāḷakaɱ sammadeva rajanaɱ patigaṇheyya evameva anāthapiṇḍikassa gahapatissa tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi 'yaɱ kiñci samudayadhammaɱ sabbantaɱ nirodhadhammanti. '.

1. Anupubbikathaɱ-machasaɱ.

[BJT Page 164]
30. Athakho anāthapiṇḍiko gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaɱ katho vesārajjappatto aparappaccayo satthusāsane bhagavantaɱ etadavoca: "abhikkantaɱ bhante abhikkantaɱ bhante seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya mūḷhassa vā maggaɱ ācikkheyya andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Adhivāsetu ca me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho anāthapiṇḍiko gahapati bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.
Assosi kho rājagahako seṭṭhi anāthapiṇḍikena kira gahapatinā svātanāya buddhapamukho saṅgho nimantitoti atha kho rājagahako seṭṭhi anāthapiṇḍikaɱ gahapatiɱ etadavoca: "tayā kira gahapati svātanāya buddhapamukho1 saṅgho nimantito. Tvañcāsi āganatuko. Demi te gahapati veyyāyikaɱ yena tvaɱ buddhapamukhassa saṅghassa bhattaɱ kareyyāsī"ti. "Alaɱ gahapati. Atthi me veyyāyikaɱ yenāhaɱ buddhapamukhassa saṅghassa bhattaɱ karissāmī"ti.

31. Assosi kho rājagahako negamo "anāthapiṇḍikena kira gahapatinā svātanāya buddhapamukho saṅgho nimantito"ti. Atha kho rājagahako negamo anāthapiṇḍikaɱ gahapatiɱ etadavoca " tayā kira gahapati svātanāya buddhapamukho saṅgho nimantito. Tvañcāsi āgantuko. Demi te gahapati veyyāyikaɱ yena tvaɱ buddhapamukhassa saṅghassa bhattaɱ kareyyāsī"ti. "Alaɱ ayyo, atthi me veyyāyikaɱ yenāhaɱ buddhapamukhassa saṅghassa bhattaɱ karissāmī"ti.

Assosi kho rājā māgadho seniyo bimbisāro "anātha piṇḍikena kira gahapatinā svātanāya buddhapamukho saṅgho nimantito"ti. Atha kho rājā māgadho seniyo bimbisāro anāthapiṇḍikaɱ gahapatiɱ etadavoca " tayā kira gahapati svātanāya buddhapamukho saṅgho nimantito. Tvañcāsi āgantuko, demi te gahapati veyyāyikaɱ yena tvaɱ buddhapamukhassa saṅghassa bhattaɱ karissāmī"ti.

1. Buddhappamukho-machasaɱ.

[BJT Page 166]
32. Atha kho anāthapiṇḍiko gahapati tassā rattiyā accayena rājagahakassa seṭṭissa nivesane paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā [page 158] bhagavato kālaɱ ārocāpesi "kālo bhante, niṭṭitaɱ bhatta"nti. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya yena rājagahakassa seṭṭhissa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena.

Atha kho anāthapiṇḍiko gahapati buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. Ekamantaɱ nisinno kho anāthapiṇḍiko gahapati bhagavantaɱ etadavoca " adhivāsetu me bhante bhagavā sāvatthiyaɱ vassāvāsaɱ saddhiɱ bhikkhusaṅghenā"ti.

"Suññāgāre kho gahapati tathāgatā abhiramanti"ti.

"Aññāgataɱ bhagavā aññātaɱ sugatā"ti.

Atha kho bhagavā anāthapiṇḍikaɱ gahapati dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.

33. Tena kho pana samayena anāthapiṇḍiko gahapati bahumitto hoti bahusahāyo ādeyyavaco. 1 Atha kho anāthapiṇḍiko gahapati rājagahe taɱ karaṇīyaɱ tīretvā yena sāvatthi tena pakkāmi. Atha kho anāthapiṇḍiko gahapati antarāmagge manusse āṇāpesi "ārāme ayyā karotha vihāre patiṭṭhāpetha. Dānāni paṭṭhapetha. Buddho loka uppanno. So ca mayā bhagavā nimantito iminā maggena āgacchissatī"ti. Atha kho te manussā anāthapiṇḍikena gahapatinā uyyojitā ārāme akaɱsu, vihāre patiṭṭhāpesuɱ, dānāni paṭṭhapesuɱ.

Atha kho anāthapiṇḍiko gahapati sāvatthiɱ gantvā samantā sāvatthiɱ anuvilokesi. ' Kattha nu kho bhagavā vihareyya yaɱ assa gāmato nātidūre2 nāccāsanne gamanāgamanasampannaɱ atthikānaɱ atthikānaɱ manussānaɱ abhikkhamanīyaɱ divā appākiṇṇaɱ3 rattiɱ appasaddaɱ appanigghosaɱ vijanavātaɱ manussarāhaseyyakaɱ paṭisallānasāruppanti'.

1. Ādeyyavāco-sīmu. 2. Neva avidure-sīmu. 3. Apapakiṇṇaɱ-sīmu.

[BJT Page 168]
Addasā kho anāthapiṇḍiko gahapati jetassa rājakumārassa1 uyyānaɱ gāmato neva avidure nāccāsanne gamanāgamana sampannaɱ atthikānaɱ atthikānaɱ manussānaɱ abhikkamanīyaɱ divā appakiṇṇaɱ rattiɱ appasaddaɱ appanigghosaɱ vijanavātaɱ manussa rāhaseyyakaɱ paṭisallānasāruppaɱ. Disvāna yena jeto rājakumāro2 tenupasaṅkami. Upasaṅkamitvā jetaɱ rājakumāraɱ3 etadavoca: " dehi me ayyaputta uyyānaɱ ārāmaɱ kātunti."

"Adeyyo gahapati ārāmo api koṭisantharenā"ti.

"Gahito ayyaputta ārāmo"ti.

"Na gahapati gahito ārāmo"ti

" Gahito na gahito"ti vohārike mahāmatte pucchiɱsu. Mahāmattā evamāhaɱsu "yato [page 159] tayā ayyaputta aggho kato, gahito ārāmo"ti.

34. Atha kho anāthapiṇḍiko gahapati sakaṭehi hiraññaɱ nibbāhāpetvā jetavanaɱ koṭisantharaɱ santharāpesi. Sakiɱ nīhaṭaɱ hiraññaɱ thokassa okāsassa koṭṭhakasāmantā nappahoti. Atha kho anāthapiṇḍiko gahapati manusse āṇāpesi " gacchatha bhaṇe, hiraññaɱ āharatha. Imaɱ okāsaɱ santharissāmī"ti.

Atha kho jetassa kumārassa etadahosi "na kho idaɱ orakaɱ bhavissati, yatāyaɱ gahapati tāva bahūɱ hīraññaɱ pariccajatī"ti. Anāthapiṇḍikaɱ gahapatiɱ etadavoca "alaɱ gahapati, mā taɱ okāsaɱ santharāpesi. Dehi me etaɱ okāsaɱ. Mametaɱ dānaɱ bhavissati"ti.

Atha kho anāthapiṇḍiko gahapati "ayaɱ kho jeto rājakumāro abhiññāto ñātamanusso. Mahatthiko4 kho pana evarūpānaɱ ñātamanussānaɱ imasmiɱ dhammavinaye pasāde"ti taɱ okāsaɱ jetassa rājakumārassa pādāsi. Atha kho jeto rājakumāro tasmiɱ okāse koṭṭhakaɱ māpesi.

Atha kho anāthapiṇḍiko gahapati jetavane vihāre kārāpesi, parivenāni kārāpesi, koṭṭhake kārāpesi, upaṭṭhānasālāyo kārāpesi, aggisālāyo kārāpesi, kappiyakuṭiyo kārāpesi, vaccakuṭiyo kārāpesi, passāvakuṭiyo kārāpesi, caṅkame kārāpesi, caṅkamanasālāyo kārāpesi, udapāne kārāpesi, udapānasālāyo kārāpesi, jantāghare kārāpesi, jantāgharasālāyo kārāpesi, pokkharaṇiyo kārāpesi, maṇḍape kārāpesi.

1. Jetassa kumārassa-machasaɱ 2. Jetokumāro-machasaɱ 3. Jetaɱ kumāraɱ -machasaɱ 4. Mahiddhiko-sīmu

[BJT Page 170]

35. Atha kho bhagavā rājagahe yathāhirantaɱ viharitvā yena vesāli tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena vesālī tadavasari. Tatra sudaɱ bhagavā vesāliyaɱ viharati mahāvane kuṭāgārasālāyaɱ. Tena kho pana samayena manussā sakkaccaɱ navakammaɱ karonti. Yepi bhikkhū navakammaɱ adhiṭṭhenti tepi sakkaccaɱ upaṭṭhenti. Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi.

Atha kho aññatarassa daḷiddassa tunnavāyassa etadahosi " na kho panedaɱ orakaɱ bhavissati. Yathā ime manussā sakkaccaɱ navakammaɱ karonti. Yannūnāhampi navakammaɱ kareyyanti."

Atha kho so daḷiddo tunnavāyo sāmaɱ cikkhallaɱ madditvā iṭṭhakāyo cinitvā kuḍḍaɱ uṭṭhāpesi. Tena akusalakena citā vaṅkā bhitti paripati.
Dutiyampi kho so daḷiddo tunnavāyo sāmaɱ cikkhallaɱ madditvā iṭṭhakāyo cinitvā kuḍḍaɱ uṭṭhāpesi. Tena akusalakena citā vaṅkā bhitti paripati.
Tatiyampi kho so daḷiddo tunnavāyo sāmaɱ cikkhallaɱ madditvā iṭṭhakāyo cinitvā kuḍḍaɱ uṭṭhāpesi. Tena akusalakena citā vaṅkā bhitti paripati.

Atha kho so daḷiddo tunnavāyo ujjhāyati khiyati vipāceti " ye imesaɱ samaṇānaɱ [page 160] sakyaputtiyānaɱ denti cīvara piṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraɱ te ime ovadanti anusāsanti tesaɱ ca navakammaɱ adhiṭṭhenti. Ahaɱ panamhi daḷiddo. Na maɱ koci ovadati vā anusāsati vā navakammaɱ vā adhiṭṭhetī"ti.

36. Assosuɱ kho bhikkhū tassa daḷiddassa tunnavāyassa ujjhāyantassa khīyannassa vipācentassa. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi.

"Anujānāmi bhikkhave navakammaɱ dātuɱ, navakammiko bhikkhave bhikkhu ussukkaɱ āpajjissati " kinti nu kho vihāro khippaɱ pariyosānaɱ gaccheyyā"ti khaṇḍaphullaɱ paṭisaṅkharissati. Evañca pana bhikkhave dātabbaɱ: paṭhamaɱ bhikkhū yācitvā vyattena bhikkhūnā paṭibalena saṅgho ñāpetabbo.

" Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ saṅgho itthannāmassa gahapatino vihāraɱ itthannāmassa bhikkhuno navakammaɱ dadeyya" esā ñatti.

[BJT Page 172]
Suṇātu me bhante saṅgho itthannāmassa gahapatino vihāraɱ itthannāmassa bhikkhuno navakammaɱ deti. Yassāyasmato khamati itthannāmassa gahapatino vihāraɱ itthannāmassa bhikkhuno navakammassa dānaɱ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinno saṅghena itthannāmassa gahapatino vihāro itthannāmassa bhikkhuno navakammaɱ. Khamati saṅghassa. Tasmā tuṇhī evametaɱ dhārayāmi"ti.

37. Atha kho bhagavā vesāliyaɱ yathābhirantaɱ viharitvā yena sāvatthi tena cārikaɱ pakkāmi. Tena kho pana samayena chabbaggiyānaɱ bhikkhūnaɱ antevāsikā bhikkhū buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo parigaṇhanti "idaɱ amhākaɱ upajjhāyānaɱ bhavissati, idaɱ amhākaɱ ācariyānaɱ bhavissati, idaɱ amhākaɱ bhavissatī"ti.

Atha kho āyasmā sāriputto buddhapamukhassa saṅghassa piṭṭhito piṭṭhito gantvā vihāresu pariggahitesu seyyāsu pariggahitāsu seyyaɱ alabhamāno aññatarasmiɱ rukkhamūle nisīdi. Atha kho bhagavā rattiyā paccūsasamayaɱ paccuṭṭhāya ukkāsi. Āyasmā pi sāriputto ukkāsi. " Ko etthā"ti. " Ahaɱ bhante sāriputto"ti.

"Kissa tvaɱ sāriputta idha nisinno"ti.
Atha kho āyasmā sāriputto bhagavato etamatthaɱ ārocesi. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhu paripucchi " saccaɱ kira bhikkhave [page 161] chabbaggiyānaɱ bhikkhūnaɱ antevāsikā bhikkhū buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo parigaṇhanti 'idaɱ amhākaɱ upajjhāyānaɱ bhavissati, idaɱ amhākaɱ ācariyānaɱ bhavissati, idaɱ amhākaɱ bhavissatī"ti " saccaɱ bhagavāti.
[BJT Page 174]

Vigarahī buddho bhagavā "kathaɱ hi nāma te bhikkhave moghapurisā buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhissanti, seyyāyo parigaṇhissanti 'idaɱ amhākaɱ upajjhāyānaɱ bhavissati, idaɱ amhākaɱ ācariyānaɱ bhavissati. Idaɱ amhākaɱ bhavissatī'ti. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: " ko bhikkhave arahati aggāsanaɱ aggodakaɱ aggapiṇḍanti"

38. Ekacce bhikkhu evamāhaɱsu: "yo bhagavā khattiyakulā pabbajito so arahati aggāsanaɱ aggodakaɱ aggapiṇḍanti."

Ekacce bhikkhū evamāhaɱsu: " yo bhagavā brāhmaṇakulā pabbajito so arahati aggāsanaɱ aggodakaɱ aggapiṇḍanti."

Ekacce bhikkhū evamāhaɱsu: " yo bhagavā gahapatikulā pabbajito so arahati aggāsanaɱ aggodakaɱ aggapiṇḍanti."

Ekacce bhikkhū evamāhaɱsu: " yo bhagavā suttantiko so arahati aggāsanaɱ aggodakaɱ aggapiṇḍanti".

Ekacce bhikkha evamāhaɱsu: " yo bhagavā vinayadharo so arahati aggāsanaɱ aggodakaɱ aggapiṇḍanti."

Ekacce bhikkhū evamāhaɱsu: " yo bhagavā dhammakathiko so arahati aggāsanaɱ aggodakaɱ aggapiṇḍanti".

Ekacce bhikkhū evamāhaɱsu: " yo bhagavā paṭhamassa jhānassa lābhī so arahati aggāsanaɱ aggodakaɱ aggapiṇḍanti."

Ekacce bhikkhū evamāhaɱsu: " yo bhagavā dutiyassa jhānassa lābhī so arahati aggāsanaɱ aggodakaɱ aggapiṇḍanti. " " Yo bhagavā tatiyassa jhānassa lābhīti so arahati aggāsanaɱ aggodakaɱ aggapiṇḍanti. " Yo bhagavā catutthassa jhānassa lābhī " so arahati aggāsanaɱ aggodakaɱ aggapiṇḍanti."

[BJT Page 176]

Ekacce bhikkhū evamāhaɱsu: " yo bhagavā sotāpanno so arahati aggāsanaɱ aggodakaɱ aggapiṇḍanti."

Ekacce bhikkhū evamāhaɱsu: " yo bhagavā sakadāgāmi" so arahati aggāsanaɱ aggodakaɱ aggapiṇḍanti."

Ekacce bhikkhū evamāhaɱsu: " yo bhagavā anāgāmi" so arahati aggāsanaɱ aggodakaɱ aggapiṇḍanti."

Ekacce bhikkhū evamāhaɱsu: " yo bhagavā arahā so arahati aggāsanaɱ
Aggodakaɱ aggapiṇḍanti."

Ekacce bhikkhū evamāhaɱsu: " yo bhagavā tevijjo so arahati aggāsanaɱ aggodakaɱ aggapiṇḍanti."

Ekacce bhikkhū evamāhaɱsu: "yo bhagavā chaḷabhiñño so arahati aggāsanaɱ
Aggodakaɱ aggapiṇḍanti."

39. Atha kho bhagavā bhikkhu āmantesi: "bhūtapubbaɱ bhikkhave himavantapasse mahānigrodho ahosi. Taɱ tayo sahāyā upanissāya vihariɱsu tittiro ca makkaṭo ca hatthināgo ca. Te aññamaññaɱ agāravā appatissā asabhāgavuttikā viharanti. Atha kho bhikkhave tesaɱ sahāyakānaɱ etadahosi: "aho nūna mayaɱ jāneyyāma. Yo amhākaɱ jātiyā mahantataro, taɱ mayaɱ sakkareyyāma garukareyyāma māneyyāma pūjeyyāma tassa ca mayaɱ ovāde tiṭṭheyyāmā"ti.

Atha kho bhikkhave tittiro ca makkaṭo ca hatthināgaɱ pucchiɱsu " tvaɱ samma kiɱ porāṇaɱ sarasī"ti.

"Yadāhaɱ sammā chāpo homi, imaɱ nigrodhaɱ antarā satthinaɱ1 karitvā atikkamāmi aggaṅkuraɱ me udaraɱ chupati. Imāhaɱ sammā porāṇaɱ sarāmī"ti.

Atha kho bhikkhave tittiro ca hatthināgo ca makkaṭaɱ pucchiɱsu " tvaɱ samma kiɱ porāṇaɱ sarasī"ti.

Yadāhaɱ sammā chāpo homi chamāyaɱ nisīditvā imassa nigrodhassa aggaṅkuraɱ khādāmi. Imāhaɱ sammā porāṇaɱ sarāmī"ti.

Atha kho bhikkhave makkaṭo ca hatthināgo ca tittiraɱ pucchiɱsu "tvaɱ samma kiɱ porāṇaɱ sarasī"ti.

Amukasmiɱ sammā okāse mahānigrodho ahosi. Tato ahaɱ phalaɱ bhakkhitvā imasmiɱ okāse vaccaɱ akāsiɱ. Tassāyaɱ nigredho jāto. Tadāpahaɱ sammā jātiyā mahantataro" ti.

1. Antarāsatthikaɱ-sīmu.

[BJT Page 178]
[page 162] atha kho bhikkhave makkaṭo ca hatthināgo ca tittiraɱ etadavocuɱ: " tvaɱ samma amhākaɱ jātiyā mahantataro, taɱ mayaɱ sakkarissāma garukarissāma mānessāma pūjessāma tuyhañca mayaɱ ovāde patiṭṭhissāmā"ti.

Atha kho bhikkhave tittiro makkaṭañca hatthināgañca pañcasu sīlesu samādapesi. Attanā ca pañcasu sīlesu samādāya vattati. Te aññamaññaɱ sagāravā sappatissā sahāgavuttikā viharitvā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjiɱsu. Etaɱ kho bhikkhave tittiriyaɱ nāma brahmacariyaɱ ahosi.

Ye vuddhamapacāyanti narā dhammassa kovidā
Diṭṭheva dhamme pāsaɱsā samparāye ca suggatī

Te hi nāma bhikkhave tiracchānagatā pāṇā aññamaññaɱ sagāravā sappatissā sahāgavuttikā viharissanti. Idha kho taɱ bhikkhave sobhetha yaɱ tumhe evaɱ svākkhāte dhammavinaye pabbajitā samānā aññamaññaɱ agāravā appatissā asahāgavuttikā vihareyyātha. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: " anujānāmi bhikkhave yathāvuḍḍhaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ aggāsanaɱ aggodakaɱ aggapiṇḍaɱ. Na ca bhikkhave saṅghikaɱ yathāvuḍḍhaɱ paṭibāhitabbaɱ. Yo paṭibāheyya āpatti dukkaṭassā"ti.
40. Dasa ime bhikikhave avandiyā: pure upasampannena pacchā upasampanno avandiyo, anupasampanno avandiyo, nānāsaɱvāsako vuḍḍhataro adhammavādi avandiyo, mātugāmo avandiyo, paṇḍako avandiyo, pārivāsiko avandiyo, mūlāya paṭikassanāraho avandiyo, mānattāraho avandiyo, mānattavāriko avandiyo. Abbhānāraho avandiyo. Ime kho bhikkhave dasa avandiyā.

[BJT Page 180]
Tayo me bhikkhave vandiyā: pacchā upasampannena pure upasampanno vandiyo, nānāsaɱvāsako vuḍḍhataro dhammavādi vandiyo, sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato arahaɱ sammāsambuddho vandiyo. Ime kho bhikkhave tayo vandiyāti.

41. Tena kho pana samayena manussā saṅghaɱ uddissa maṇḍape paṭiyādenti, satthare1 paṭiyādenti, okāse paṭiyādenti, [page 163] chabbaggiyānaɱ bhikkhūnaɱ antevāsikā bhikkhū saṅghīkaññeva 'bhagavatā yathāvuḍḍhaɱ anuññātaɱ, no uddissakatanti' buddhapamukhassa saṅghassa purato purato gantvā maṇḍapepi parigaṇhanti' santharepi parigaṇhanti, okāse parigaṇhanti 'idaɱ amhākaɱ upajjhāyānaɱ bhavissati, idaɱ amhākaɱ ācariyānaɱ bhavissati, idaɱ amhākaɱ bhavissatī'ti.

Atha kho āyasmā sāriputto buddhapamukhassa saṅghassa piṭṭhito piṭṭhito gantvā maṇḍapesu pariggahitesu santharesu pariggahitesu okāsesu pariggahitesu okāsaɱ alabhamāno aññatarasmiɱ rukkhamūle nisīdi. Atha kho bhagavā rattiyā paccūsasamayaɱ paccuṭṭhāya ukkāsi. Āyasmāpi sāriputto ukkāsi. " Ko etthāti. " " Ahaɱ bhagavā sāriputto"ti. "Kissa tvaɱ sāriputata idha nisinno"ti.

Atha kho āyasmā sāriputto bhagavato etamatthaɱ ārocesi. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: " saccaɱ kira bhikkhave chabbaggiyānaɱ bhikkhūnaɱ antevāsikā bhikkhū saṅghikaññeva bhagavatā yathāvuḍḍhaɱ anuññātaɱ no uddissakatanti buddhapamukhassa saṅghassa purato purato gantvā maṇḍape parigaṇhanti, santhare parigaṇhanti, okāse parigaṇhanti: idaɱ amhākaɱ upajjhāyānaɱ bhavissati, idaɱ amhākaɱ ācariyānaɱ bhavissati, idaɱ amhākaɱ bhavissati"ti. " Saccaɱ bhagavā vigarehi buddho bhagavā vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi: " na bhikkhave uddissakatampi yathāvuḍḍhaɱ paṭibāhitabbaɱ. Yo paṭibāheyya āpatti dukkaṭassā"ti.
1. Santhāre-sīmu.

[BJT Page 182. ]
42. Tena kho pana samayena manussā bhattagge antaraghare uccāsayanamahāsayanāni paññāpenti. Seyyathīdaɱ: āsandiɱ pallaṅkaɱ goṇakaɱ cittakaɱ paṭikaɱ paṭalikaɱ tulikaɱ vikatikaɱ uddalomiɱ ekantalomiɱ kaṭṭhissaɱ koseyyaɱ kambalaɱ kuttakaɱ hatthattharaɱ1 assattharaɱ rathattharaɱ ajinappaveṇiɱ kādalimigapavarapaccattharaṇaɱ sauttaracchadaɱ ubhatolohitakūpadhānaɱ. Bhikkhū kukkuccāyantā nābhinisīdanti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave ṭhapetvā tīṇi āsandiɱ pallaṅkaɱ tulikaɱ gihīvikataɱ abhinīsidituɱ natveva ahinipajjitunti, "

Tena kho pana samayena manussā bhattagge antaraghare tulonaddhaɱ mañcampi pīṭhampi paññāpenti. Bhikkhū kukkuccāyanti nābhinisīdanti. Bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave gihīvikataɱ abhinisīdituɱ natveva abhinipajjitunti."
43. Atha kho bhagavā anupubbena cārikaɱ caramāno yena sāvatthi tadavasari. Tatra sudaɱ bhagavā sāvatthiyaɱ [page 164] viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho anāthapiṇḍiko gahapati bhagavantaɱ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho anāthapiṇḍiko gahapati bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho anāthapiṇḍiko gahapati tassā rattiyā accayena paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi 'kālo bhante niṭṭhitaɱ bhattanti. '

1. Hatthittharaɱ-machasaɱ.

[BJT Page 184]

Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena. Atha kho anāthapiṇḍiko gahapati buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. Ekamantaɱ nisinno kho anāthapiṇḍiko gahapati bhagavantaɱ etadavoca: " kathāhaɱ bhante jetavane paṭipajjāmī"ti.

"Tena hi tvaɱ gahapati jetavanaɱ āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpehī"ti.
"Evaɱ bhante"ti kho anāthapiṇḍiko gahapati bhagavato paṭissutvā jetavanaɱ āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpesi.

Atha kho bhagavā anāthapiṇḍikaɱ gahapatiɱ imāhi gāthāhi anumodi:

44. Sītaɱ uṇhaɱ paṭihanti tato vāḷamigāni ca
Siriɱsape1 ca makase sisire cāpi vuṭṭhiyo

Tato vātātapo ghoro sañjāto paṭihaññati
Leṇatthañca sukhatthañca jhāyituñca vipassituɱ

Vihāradānaɱ saṅghassa aggaɱ buddhena vaṇṇitaɱ
Tasmā hi paṇḍito poso sampassaɱ atthamattano

Vihāre kāraye ramme vāsayettha bahussute.
Tesaɱ annañca pānañca vatthasenāsanāni ca

Dadeyya ujubhutesu vippasannena cetasā.
Te tassa dhammaɱ desenti sabbadukkhāpanūdanaɱ
Yaɱ so dhammaɱ idhaññāya parinibbāti anāsavoti.

[page 165] atha kho bhagavā anāthapiṇḍikaɱ gahapatiɱ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

1. Sarīsape-machasaɱ.

[BJT Page 186]

45. Tena kho pana samayena aññatarassa ājīvakasāvakassa mahāmattassa saṅghahattaɱ hoti. Āyasmā upanando sakyaputto pacchā āgantvā vippakatabhojanaɱ1 ānantarikaɱ bhikkhūɱ vuṭṭhāpesi. Bhattaggaɱ kolāhalamahosi. Atha kho so mahāmatto ujjhāyati khīyati vipāceti: "kathaɱ hi nāma samaṇā sakyaputtiyā pacchā āgantvā vippakatabhojane bhikkhū vuṭṭhāpessanti, bhattaggaɱ kolāhalamahosi. Nanu nāma labbhā aññatrāpi nisinnena yāvadatthaɱ bhuñjitunti" assosuɱ kho bhikkhū tassa mahāmattassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhū appicchā
Santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaɱ hi nāma āyasmā upanando sakyaputto pacchā āgantvā vippakatabhojanaɱ ānantarikaɱ bhikkhuɱ vuṭṭhāpessati. Bhattaggaɱ kolāhalaɱ ahosī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

"Saccaɱ kira tvaɱ upananda pacchā āgantvā vippakatabhojanaɱ ānantarikaɱ bhikkhuɱ vuṭṭhāpesi bhattaggaɱ kolahalaɱ ahosī"ti.

"Saccaɱ bhagavā."

Vigarahi buddho bhagavā: "kathaɱ hi nāma tvaɱ moghapurisa pacchā āgantvā vippakatabhojanaɱ ānantarikaɱ bhikkhuɱ vuṭṭhāpessasi. Bhattaggaɱ kolāhalaɱ ahosi. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi.

" Na bhikkhave vippakatabhojano bhikkhu vuṭṭhāpetabbo. Yo vuṭṭhāpeyya āpatti dukkaṭassa. Sace vuṭṭhāpeti pavārito ca hoti. 'Gaccha udakaɱ āharā'ti vattabbo. Evañcetaɱ labheta iccetaɱ kusalaɱ. No ce lahetha sādhukaɱ sitthāni gilitvā vuḍḍhatarassa āsanaɱ dātabbaɱ. Natvevāhaɱ bhikkhave kenaci pariyāyena vuḍḍhatarassa bhikkhuno āsanaɱ paṭibāhetabbanti vadāmi. Yo paṭibāheyya āpatti dukkaṭassā"ti.

1. Vippakatabhojano-sīmu.

[BJT Page 188]
46. Tena kho pana samayena chabbaggiyā bhikkhū gilāne bhikkhū vuṭṭhāpenti. Gilānā evaɱ vadenti 'na mayaɱ āvuso sakkoma vuṭṭhātuɱ gilānamhā'ti. 'Mayaɱ āyasmante 'vuṭṭhāpessāmā'ti pariggahetvā vuṭṭhāpetvā ṭhitake muñcanti. Gilānā mucchitā papatanti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave gilāno vuṭṭhāpetabbo. Yo vuṭṭhāpeyya āpatti dukkaṭassā"ti.
Tena kho pana samayena chabbaggiyā [page 166] bhikkhu'gilānā mayamhā avuṭṭhāpanīyā'ti varaseyyāyo paḷibuddhenti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave gilānassa patirūpaɱ seyyaɱ dātunti."

Tena kho pana samayena chabbaggiyā bhikkhū lesakappena senāsanaɱ paṭibāhanti. Bhagavato etamatthaɱ ārocesuɱ.

" Na bhikkhave lesakappena senāsanaɱ paṭibāhitabbaɱ. Yo paṭibāheyya āpatti dukkaṭassā"ti.

47. Tena kho pana samayena sattarasavaggiyā bhikkhū aññataraɱ paccantimaɱ mahāvihāraɱ paṭisaṅkharontī 'idha mayaɱ vassaɱ vasissāmā'ti. Addasaɱsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraɱ paṭisaṅkharonte. Disvāna evamāhaɱsu 'ime āvuso sattarasavaggiyā bhikkhū aññataraɱ vihāraɱ paṭisaṅkharonti, handa no vuṭṭhāpessāmā'ti. Ekacce evamāhaɱsu: 'āgametha āvuso yāva paṭisaṅkharonti, paṭisaṅkhate vuṭṭhāpessāmā'ti atha kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū etadavocuɱ: 'uṭṭhethāvuso ambhākaɱ vihāro pāpuṇātī'ti.

"Nanu āvuso paṭigacceva ācikkhitabbaɱ. Mayañca aññaɱ paṭisaṅkhareyyāmā"ti.

"Nanu āvuso saṅghiko vihāro?Ti

"Āma āvuso, saṅghīko vihāroti"

"Uṭṭhethāvuso, ambhākaɱ vihāro pāpuṇāti"ti.

[BJT Page 190. ]

"Mahallako āvuso vihāro. Tumhe'pi vasatha mayampi vasissāmā"ti. " Uṭṭhethāvuso ambhākaɱ vihāro pāpuṇāti"ti. Kupitā anattamanā gīvāyaɱ gahetvā nikkaḍḍhanti. Tena nikkaḍḍhiyamānā rodanti. Bhikkhū evamāhaɱsu " kissa tumhe āvuso rodathā"ti.

"Ime āvuso chabbaggiyā bhikkhū kupitā anattamanā amhe saṅghīkā vihārā nikkaḍḍhanti"ti.

Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaɱ hi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghīkā vihārā nikkaḍḍhissantī"ti.

Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhu paripucchi saccaɱ kira bhikkhave chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghīkā vihārā nikkaḍḍhantīti. Saccaɱ bhagavā vigarahi buddho bhagavā vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi.

" Na bhikkhave kupitena anattamanena bhikkhū saṅghikā vihārā nikkaḍḍhitabbo. Yo nikkaḍḍheyya, yathādhammo kāretabbo. Anujānāmi bhikkhave senāsanaɱ gāhetunti."

48. Atha kho bhikkhūnaɱ etadahosi: 'kena nu kho senāsanaɱ gāhetabbanti?' Bhagavato etamatthaɱ ārocesuɱ.

[page 167] "anujānāmi bhikkhave pañcahaṅgehi samannāgataɱ bhikkhūɱ senāsanagāhāpakaɱ sammantituɱ: yo na chandāgatiɱ gaccheyya, na dosāgatiɱ gaccheyya, na bhayāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya, gahitāgahitañca jāneyya. Evañca pana bhikkhave sammannitabbo:
Paṭhamaɱ bhikkhū yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
[BJT Page 192]

"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuɱ senāsanagāhāpakaɱ sammanneyya. Esā ñātti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ senāsanagāhāpakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhūno senāsanagāhāpakassa sammati. So tuṇhassa, yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu senāsanagāhāpako. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

Atha kho senāsanagāhāpakānaɱ bhikkhūnaɱ etadahosi: " kathannu kho senāsanaɱ gāhetabbanti. " Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave paṭhamaɱ bhikkhū gaṇetuɱ, bhikkhū gaṇetvā seyyā gaṇetuɱ, seyyā gaṇetvā seyyaggena gāhetunti."

Seyyaggena gāhentā seyyā ussādayiɱsu.
"Anujānāmi bhikkhave vihāraggena gāhentunti."

Vihāraggena gāhentā vihāraɱ ussadayiɱsu bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave parivenaggena gāhetunti."

Parivenaggena gāhentā parivenaɱ ussādayiɱsu.

"Anujānāmi bhikkhave anubhāgampi dātuɱ. Gahite anubhāge añño bhikkhu āgacchati na akāmā dātabbo"ti.

[BJT Page 194]

49. Tena kho pana samayena bhikkhū nissīme ṭhitassa senāsanaɱ gāhenti. Bhagavato etamatthaɱ ārocesuɱ

"Na bhikkhave nissīme ṭhitassa senāsanaɱ gāhetabbaɱ. Yo gāheyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū senāsanaɱ gāhetvā sabbakālaɱ paṭibāhanti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave senāsanaɱ gāhetvā sabbakālaɱ paṭibāhitabbaɱ. Yo paṭibāheyya āpatti dukkaṭassa. Anujānāmi bhikkhave vassānaɱ temāsaɱ paṭibāhituɱ utukālaɱ na paṭibāhitunti."

Atha kho bhikkhūnaɱ etadahosi " kati nu kho senāsanagāhā?"Ti. Bhagavato etamatthaɱ ārocesuɱ.

"Tayo me bhikkhave senāsanagāhā: purimako pacchimako antarāmuttako. Aparajjugatāya āsāḷhiyā purimako gāhetabbo, māsagatāya āsāḷhiyā pacchimako gāhetabbo, aparajjugatāya pavāraṇāya āyatiɱ vassāvāsatthāya antarāmuttako gāhetabbo. Ime kho bhikkhave tayo senāsanagāhā"ti.

Dutiyabhāṇavāraɱ niṭṭhitaɱ.

[BJT Page 196. ]

50. [page 168] tena kho pana samayena āyasmā upanando sakyaputto sāvatthiyaɱ senāsanaɱ gahetvā aññataraɱ gāmakāvāsaɱ agamāsi. Tatthapi senāsanaɱ aggahesi. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "ayaɱ kho āvuso āyasmā upanando sakyaputto bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Sacāyaɱ idha vassaɱ vasissati sabbeva mayaɱ na phāsuɱ vasissāma. Handa naɱ pucchāmā"ti.
Atha kho te bhikkhū āyasmantaɱ upanandaɱ sakyaputtaɱ etadavocuɱ: " nanu tayā āvuso upananda sāvatthiyaɱ senāsanaɱ gahitanti."

"Evamāvuso"ti.

"Kiɱ pana tvaɱ āvuso upananda eko dve paṭibāhasī"ti,

"Idha'dānāhaɱ āvuso muñcāmi. Tattha gaṇhāmī"ti.

Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaɱ hi nāma āyasmā upanando sakyaputto eko dve paṭibāhissati"ti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā -pe -
Etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā āyasmantaɱ upanandaɱ sakyaputtaɱ paṭipucchi " saccaɱ kira tvaɱ upananda eko dve paṭibāhasī"ti.

"Saccaɱ bhagavā"

Vigarahi buddho bhagavā: " kathaɱ hi nāma tvaɱ moghapurisa eko dve paṭibāhissasi, tattha tayā moghapurisa gahitaɱ idha mukkaɱ. Idha tayā gahitaɱ tatra mukkaɱ. Evaɱ kho tvaɱ moghapurisa ubhayattha paribāhiro. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: " na bhikkhave ekena dve paṭibāhitabbā, yo paṭibāheyya āpatti dukkaṭassā"ti.

[BJT Page 198]

51. Tena kho pana samayena bhagavā bhikkhūnaɱ anekapariyāyena vinayakathaɱ katheti. Vinayassa vaṇṇaɱ bhāsati. Vinayapariyattiyā vaṇṇaɱ bhāsati. Ādissa ādissa āyasmato upālissa vaṇṇaɱ bhāsati. Bhikkhūnaɱ etadahosi: " bhagavā kho anekapariyāyena vinayakathaɱ katheti, vinayassa vaṇṇaɱ bhāsati, vinayapariyattiyā vaṇṇaɱ bhāsati, ādissa ādissa āyasmato upālissa vaṇṇaɱ bhāsati. Handa mayaɱ āvuso āyasmato upālissa santike vinayaɱ pariyāpuṇāmā"ti. Te ca bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaɱ pariyāpuṇanti. Āyasmā upāli ṭhitako'va uddissati therānaɱ bhikkhūnaɱ gāravena. Therāpi bhikkhū ṭhitakā'va uddisāpenti dhammagāravena. Tattha therā ceva bhikkhū kilamanni āyasmā ca upāli.

Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave navakena bhikkhunā [page 169] uddisantena samake vā āsane nisīdituɱ uccatarake vā dhammagāravena. Therena bhikkhunā uddisāpentena samake vā āsane nisīdituɱ nīcatarake vā dhammagāravenā"ti.

Tena kho pana samayena bahū bhikkhū āyasmato upālissa santike ṭhitakā'va uddesaɱ patimānentā1 kilamanti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave samānāsanikehi saha nisīditunti."

Atha kho bhikkhūnaɱ etadahosi: "kittāvatā nu kho samānāsaniko hotī?"Ti. Bhagavato etamatthaɱ ārecesuɱ.

"Anujānāmi bhikkhave tivassantarena saha nisīditunti".

Tena kho pana samayena sambahulā bhikkhū samānāsanikā ekamañce2 nisīditvā mañcaɱ bhindiɱsu. Ekapīṭhe3 nisīditvā pīṭhaɱ bhindiɱsu. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave tivaggassa mañcaɱ, tivaggassa pīṭhanti. "Tivaggo pi mañce nisīditvā mañcaɱ bhindi, pīṭhe nisīditvā pīṭhaɱ hindi.

1. Paṭimānettā-syā 2. Mañce-machasaɱ, sīmu. 3. Pīṭhe machasaɱ, sīmu.

[BJT Page 200]
"Anujānāmi bhikkhave duvaggassa mañcaɱ duvaggassa pīṭhanti."

Tena kho pana samayena bhikkhū asamānāsanikehi saha dīghāsane nisīdituɱ kukkuccāyanti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave ṭhapetvā paṇḍakaɱ mātugāmaɱ ubhatobyañjanakaɱ asamānāsanikehi saha dīghāsane nisīditunti."

Atha kho bhikkhūnaɱ etadahosi 'kittakapacchimaɱ nu kho dīghāsanaɱ hotī'ti bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave yaɱ tiṇṇannaɱ pahoti1 ettakapacchimaɱ dīghāsananti."

52. Tena kho pana samayena visākhā migāramātā saṅghassa atthāya sālindaɱ pāsādaɱ kārāpetukāmā hoti hatthinakhakaɱ, atha kho bhikkhūnaɱ etadahosi "kinnū kho bhagavatā pāsādaparibhoge anuññāto kiɱ ananuññāto?Ti. Bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave sabbaɱ pāsādaparibhoganti. "
Tena kho pana samayena rañño pasenadissa kosalassa ayyakā kālakatā hoti. Tassā kālakiriyāya saṅghassa bahuɱ akappiyabhaṇḍaɱ uppannaɱ hoti. Seyyathīdaɱ: āsandi pallaṅko goṇako cittako paṭikā paṭalikā tulikaɱ vikatikaɱ uddalomikaɱ ekantalomikaɱ kaṭṭissaɱ koseyyaɱ kuttakaɱ kambalaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇi kādalimigapavarapaccattharaɱ sauttaracchadaɱ ubhatolohitakūpadhānaɱ. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave āsandiyā pāde [page 170] chinditvā paribhuñjituɱ, pallaṅkassa vāle bhinditvā paribhuñjituɱ, tūlikaɱ vijaṭetvā bimbohanaɱ kātuɱ, avasesaɱ bhummattharaṇaɱ kātunti."

1. Tiṇṇaɱ nappahoti- sīmu, machasaɱ.

[BJT Page 202]
53. Tena kho pana samayena sāvatthiyā avidure aññatarasmiɱ gāmakāvāse āvāsikā bhikkhū upaddutā honti āgantukagamikānaɱ bhikkhūnaɱ senāsanaɱ paññāpentā. Atha kho tesaɱ bhikkhūnaɱ etadahosi: " etarahi kho mayaɱ āvuso upaddutā āgantukagamikānaɱ bhikkhūnaɱ senāsanaɱ paññāpentā. Handa mayaɱ āvuso sabbaɱ saɱghikaɱ senāsanaɱ ekassa dema tassa santakaɱ paribhuñjissāmā"ti. Te sabbaɱ saɱghikaɱ senāsanaɱ ekassa adaɱsu. Āgantukā bhikkhū te bhikkhū etadavocuɱ: 'amhākaɱ āvuso senāsanaɱ paññāpethā'ti.

"Natthāvuso saṅghīkaɱ senāsanaɱ sabbaɱ amhehi ekassa dinnanti". " Kiɱ pana tumhe āvuso saṅghīkaɱ senāsanaɱ vissajjethā"ti.

"Evamāvuso"ti ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaɱ hi nāma bhikkhū saṅghikaɱ senāsanaɱ vissajjessantī" ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

"Saccaɱ kira bhikkhave bhikkhū saṅghikaɱ senāsanaɱ vissajjenti"ti?

"Saccaɱ bhagavā"

Vigarahi buddho bhagavā: "kathaɱ hi nāma te bhikkhave moghapurisā saṅghikaɱ senāsanaɱ vissajjessanti. Tena bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi:

Pañcimāni bhikkhave avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā. Vissajjitānipi avissajjitāni honti. Yo vissajjeyya āpatti thullaccayassa. Katamāni pañca: ārāmo ārāmavatthu. Idaɱ paṭhamaɱ avissajjiyaɱ na vissajje tabbaɱ saṅghena vā gaṇena vā puggalena vā vissajjitampi avissajjitaɱ hoti. Yo vissajjeyya āpatti thullaccayassa.

Vihāro vihāravatthu, idaɱ dutiyaɱ avissajjiyaɱ: na vissajjetabbaɱ saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaɱ hoti. Yo vissajjeyya āpatti thullaccayassa.

[BJT Page 204]

Mañco pīṭhaɱ bhisi bimbohanaɱ idaɱ tatiyaɱ avissajjiyaɱ: na vissajjetabbaɱ: saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaɱ hoti. Yo vissajjeyya āpatti thullaccayassa.

Lohakumhī lohabhāṇakaɱ lohavārako lohakaṭāhaɱ vāsi pharasu kuṭhāri khuddālo nikhādanaɱ idaɱ catutthaɱ avissajjayaɱ. Na vissajjetabbaɱ saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaɱ hoti. Yo vissajjeyya āpatti thullaccayassa.

Vallī veḷu muñjaɱ babbajaɱ tiṇaɱ mattikā dārubhaṇḍaɱ mattikābhaṇḍaɱ idaɱ pañcamaɱ avissajjiyaɱ. Na vissajjetabbaɱ saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaɱ hoti. Yo vissajjeyya āpatti thullaccayassa.

Imāni kho bhikkhave pañca avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā vissajjitānipi avissajjitāni honti. Yo vissajjeyya āpatti thullaccayassā"ti.

54. Atha kho bhagavā sāvatthiyaɱ yathāhirantaɱ viharitvā [page 171] yena kīṭāgiri tena cārikaɱ pakkāmi mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi sāriputtamoggallānehi ca. Assosuɱ kho assajipunabbasukā bhikkhu " bhagavā kira kīṭāgiriɱ āgacchati mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi sāriputta moggallānehi ca". "Handa mayaɱ āvuso sabbaɱ saṅghīkaɱ senāsanaɱ bhājema. Pāpicchā sāriputtamoggallānā pāpikānaɱ icchānaɱ vasaɱ gatā. Na mayaɱ tesaɱ senāsanaɱ paññāpessāmā"ti. Te sabbaɱ saṅghikaɱ senāsanaɱ bhājesuɱ.

Atha kho bhagavā anupubbena cārikaɱ caramāno yena kīṭāgiri tadavasari. Atha kho bhagavā sambahule bhikkhū āmantesi " gacchatha tumhe bhikkhave, assajipunabbasuke bhikkhū upasaṅkamitvā evaɱ vadetha: bhagavā āvuso āgacchati mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi sāriputtamoggallānehi ca. Bhagavato ca āvuso senāsanaɱ paññāpetha1. Bhikkhūsaṅghassa ca sāriputtamoggallānānañcā"ti.

1. Paññapetha-machasaɱ.

[BJT Page 206]
"Evaɱ bhante"ti kho te bhikkhū bhagavato paṭissutvā yena assajipunabbasukā bhikkhū tenupasaṅkamiɱsu. Upasaṅkamitvā assaji punabbasuke bhikkhū etadavocuɱ: " bhagavā āvuso āgacchati mahatā bhikkhūsaṅghena saddhiɱ pañcamattehi bhikkhusatehī sāriputta moggallānehi ca. Bhagavato ca āvuso senāsanaɱ paññāpetha bhikkhūsaṅghassa ca sāriputtamoggallānānañcā"ti.

" Natthāvuso saṅghikaɱ senāsanaɱ sabbaɱ amhehi bhājitaɱ. Svāgataɱ āvuso bhagavato. Yasmiɱ vihāre bhagavā icchissati tasmiɱ vihāre vasissati. Pāpicchā sāriputtamoggallānā pāpikānaɱ icchānaɱ vasaɱ gatā. Na mayaɱ tesaɱ senāsanaɱ paññāpessāmā"ti.

"Kiɱ pana tumhe āvuso saṅghīkaɱ senāsanaɱ bhājitthā"ti?
"Evamāvuso"ti.

Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khiyantī vipācenti kathaɱ hi nāmā assajipunabbasukā bhikkhū saṅghikaɱ senāsanaɱ bhājessantī"ti.

Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.
" Saccaɱ kira bhikkhave chabbaggiyānaɱ bhikkhūnaɱ antevāsikā bhikkhū buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo parigaṇhanti'idaɱ amhākaɱ upajjhāyānaɱ bhavissati, idaɱ amhākaɱ ācariyānaɱ bhavissati, idaɱ amhākaɱ bhavissatī"ti " saccaɱ bhagavā."

"Kathaɱ hi nāma te bhikkhave moghapurisā saṅghikaɱ senāsanaɱ bhājessanti, netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi:
"Pañcimāni bhikkhave avebhaṅgiyāni na vibhajitabbāni saṅghena vā gaṇena vā puggalena vā. Vibhattāni pi avibhattāni honti. Yo vibhajeyya āpatti thullaccayassa.

Katamāni pañca: ārāmo ārāmavatthu idaɱ paṭhamaɱ āvebhaṅgiyaɱ1. Na vibhajitabbaɱ saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaɱ hoti. Yo vibhajeyya āpatti thullaccayassa.

1. Avebhaṅgikaɱ-sīmu.

[BJT Page 208]

Vihāro vihāravatthu idaɱ dutiyaɱ avebhaṅgiyaɱ na vibhajitabbaɱ saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaɱ hoti. Yo vibhajeyya āpatti thullaccayassa.

Mañco pīṭhaɱ bhisi bimbohanaɱ idaɱ tatiyaɱ avebhaṅgiyaɱ na vibhajitabbaɱ saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaɱ hoti. Yo vibhajeyya āpatti thullaccayassa.

Lohakumhi lohabhāṇakaɱ lohavārako lohakaṭāhaɱ vāsi pharasu kuṭhāri kuddālo nikhādanaɱ idaɱ catutthaɱ avebhaṅgiyaɱ na vibhajitabbaɱ saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaɱ hoti. Yo vibhajeyya āpatti thullaccayassa.

Vallī veḷu muñjaɱ babbajaɱ tiṇaɱ mattikā dārubhaṇḍaɱ mattikābhaṇḍaɱ idaɱ pañcamaɱ avehaṅgiyaɱ na vihajitabbaɱ saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaɱ hoti. Yo vibhajeyya āpatti thullaccayassa.

Imāni kho bhikkhave pañca avebhaṅgiyāni na vibhajitabbāni saṅghena vā gaṇena vā puggalena vā. Vibhattāni pi avibhattāni honti yo vibhajeyya āpatti thullaccayassāti.
55. [page 172] atha kho bhagavā kīṭāgirismiɱ yathābhirantaɱ viharitvā yena āḷavī tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena āḷavī tadavasari. Tatra sudaɱ bhagavā āḷaviyaɱ viharati aggāḷave cetiye.

Tena kho pana samayena āḷavikā bhikkhū evarūpāni navakammāni denti: piṇḍanikkhepanamattenapi navakammaɱ denti, kuḍḍalepanamattenapi navakammaɱ denti, dvāraṭṭhapanamattenapi navakammaɱ denti, aggaḷavaṭṭikaraṇamattenapi navakammaɱ denti, ālokasandhikaraṇamattenapi navakammaɱ denti, setavaṇṇakaraṇaɱ mattenapi navakammaɱ denti, kāḷavaṇṇakaraṇamattenapi navakammaɱ denti, gerukaparikammakaraṇamattenapi navakammaɱ denti, chādanamattenapi navakammaɱ denti, bandhanamattenapi navakammaɱ denti,

[BJT Page 210]

Gaṇḍikādhānamattenapi navakammaɱ denti, khaṇḍaphullapaṭisaɱkharaṇamattenapi navakammaɱ denti, paribhaṇḍakaraṇamattenapi navakammaɱ denti, vīsativassikampi navakammaɱ denti, tiɱsavassikampi nava kammaɱ denti, yāvajīvikampi navakammaɱ denti, dhūmakālikampi pariyositaɱ vihāraɱ navakammaɱ denti. Ye te bhikkhū appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma āḷavikā bhikkhū evarūpāni navakammāni dassanti. Piṇḍanikkhepanamattenapi navakammaɱ dassanti, kuḍḍalepanamattenapi navakammaɱ dassanti, dvāraṭṭhapanamattenapi navakammaɱ dassanti, aggaḷavaṭṭikaraṇamattenapi navakammaɱ dassanti, ālokasandhikaraṇamattenapi navakammaɱ dassanti setavaṇṇakaraṇamattenapi navakammaɱ dasasanti kāḷavaṇṇakaraṇamattenapi navakammaɱ dassanti, gerukaparikammakaraṇamattenapi navakammaɱ dassanti, chādanamattenapi navakammaɱ dassanti, bandhanamattenapi navakammaɱ dassanti, gaṇḍikādhānamattenapi navakammaɱ dassanti, khaṇḍaphullapaṭisaɱkharaṇamattenapi navakammaɱ dassanti, paribhaṇḍakaraṇamattenapi navakammaɱ dassanti, vīsativassikampi navakammaɱ dassanti, tiɱsavassikampi navakammaɱ dassanti, yāvajīvikampi navakammaɱ dassanti, dhūmakālikampi pariyositaɱ vihāraɱ navakammaɱ dassantī"ti. Bhagavato etamatthaɱ ārocesuɱ.

" Saccaɱ kira bhikkhave chabbaggiyānaɱ bhikkhūnaɱ antevāsikā bhikkhū buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo parigaṇhanti'idaɱ amhākaɱ upajjhāyānaɱ bhavissati, idaɱ amhākaɱ ācariyānaɱ bhavissati, idaɱ amhākaɱ bhavissatī"ti " saccaɱ bhagavā."

"Kathaɱ hi nāma te bhikkhave moghapurisā saṅghikaɱ senāsanaɱ bhājessanti, netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi:

"Na bhikkhave piṇḍanikkhepanamattena navakammaɱ dātabbaɱ, na kuḍḍalepanamattena navakammaɱ dātabbaɱ, na dvāraṭṭhapanamattena navakammaɱ dātabbaɱ, na aggaḷavaṭṭikaraṇamattena navakammaɱ dātabbaɱ, na ālokasandhikaraṇamattena navakammaɱ dātabbaɱ, na setavaṇṇakaraṇamattena navakammaɱ dātabbaɱ, na kāḷavaṇṇakaraṇamattena navakammaɱ dātabbaɱ, na gerukaparikammakaraṇamattena navakammaɱ dātabbaɱ, na chādanamattena navakammaɱ dātabbaɱ, na bandhanamattena navakammaɱ dātabbaɱ, na gaṇḍikādhānamattena navakammaɱ dātabbaɱ, na khaṇḍaphulla paṭisaɱkharaṇamattena navakammaɱ dātabbaɱ, na paribhaṇḍakaraṇamattena navakammaɱ dātabbaɱ, na vīsativassikaɱ navakammaɱ dātabbaɱ, na tiɱsavassikaɱ navakammaɱ dātabbaɱ, na yāvajīvikaɱ navakammaɱ dātabbaɱ, na dhūmakālikaɱpi pariyositaɱ vihāraɱ navakammaɱ dātabbaɱ. Yo dadeyya āpatti dukkaṭassa."

"Anujānāmi bhikkhave akataɱ vā vihāraɱ vippakataɱ vā navakammaɱ dātuɱ. Khuddake vihāre kammaɱ oloketvā chappañcavassikaɱ navakammaɱ dātuɱ. Aḍḍhayoge kammaɱ oloketvā sannaṭṭhavassikaɱ navakammaɱ dātuɱ. Mahallake vihāre pāsāde vā kammaɱ oloketvā dasadvādāsavassikaɱ navakammaɱ dātunti."

[BJT Page 212]

56. Tena kho pana samayena bhikkhū sabbaɱ vihāraɱ navakammaɱ denti. Bhagavato etamatthaɱ ārocesuɱ.

" Na bhikkhave sabbo vihāro navakammaɱ dātabbo. Yo dadeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū ekassa dve denti. Bhagavato etamatthaɱ ārocesuɱ.
" Na bhikkhave ekassa dve dātabbā. Yo dadeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhu navakammaɱ gahetvā aññaɱ vāsenti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave navakammaɱ [page 173] gahetvā añño vāsetabbo. Yo vāseyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū navakammaɱ gahetvā saṅghīkaɱ paṭibāhanti. Bhagavato etamatthaɱ ārocesuɱ.

" Na bhikkhave navakammaɱ gahetvā saṅghikaɱ paṭibāhitabbaɱ. Yo paṭibāheyya āpatti dukkaṭassa. Anujānāmi bhikkhave ekaɱ varaseyyaɱ gahetunti."

Tena kho pana samayena bhikkhū nissīme ṭhitassa navakammaɱ denti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave nissīme ṭhitassa navakammaɱ dātabbaɱ. Yo dadeyya āpatti dukkaṭassā"ti.
Tena kho pana samayena bhikkhū navakammaɱ gahetvā sabbakālaɱ paṭibāhanti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave navakammaɱ gahetvā sabbakālaɱ paṭibāhitabbaɱ. Yo paṭibāheyya āpatti dukkaṭassa. Anujānāmi bhikkhave vassānaɱ temāsaɱ paṭibāhituɱ utukālaɱ na paṭibāhitunti".

[BJT Page 214]

57. Tena kho pana samayena bhikkhū navakammaɱ gahetvā pakkamantipi, vibbhantipi, kālampi karonti, sāmaṇerāpi paṭijānanti, sikkhaɱ paccakkhātakāpi paṭijānanti. Antimavatthuɱ ajjhāpannakāpi paṭijānanti, ummattakāpi paṭijānanti, khittacittāpi paṭijānanti, vedanaṭṭāpi paṭijānanti, āpattiyā adassane ukkhittakāpi paṭijānanti, āpattiyā appaṭikamme ukkhittakāpi paṭijānanti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittakāpi paṭijānanti, paṇḍakāpi paṭijānanti, theyyasaɱvāsakāpi paṭijānanti, titthiyapakkantakāpi paṭijānanti, tiracchānagatāpi paṭijānanti, mātughātakāpi paṭijānanti, pitughātakāpi paṭijānanti, arahantaghātakāpi paṭijānanti, bhikkhunīdūsakāpi paṭijānanti, saɱghabhedakāpi paṭijānanti, lohituppādakāpi paṭijānanti, ubhatobyañjanakāpi paṭijānanti.

Bhagavato etamatthaɱ ārocesuɱ.

" Saccaɱ kira bhikkhave chabbaggiyānaɱ bhikkhūnaɱ antevāsikā bhikkhū buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo parigaṇhanti'idaɱ amhākaɱ upajjhāyānaɱ bhavissati, idaɱ amhākaɱ ācariyānaɱ bhavissati, idaɱ amhākaɱ bhavissatī"ti " saccaɱ bhagavā."

"Kathaɱ hi nāma te bhikkhave moghapurisā saṅghikaɱ senāsanaɱ bhājessanti, netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi:

"Idha pana bhikkhave bhikkhū navakammaɱ gahetvā pakkamati, mā saṅghassa hāyīti aññassa dātabbaɱ. Idha pana bhikkhave bhikkhū navakammaɱ gahetvā vibbhamati, kālaɱ karoti, sāmaṇero paṭijānāti, sikkhaɱ paccakkhātako paṭijānāti, antimavatthuɱ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti,
Āpattiyā appaṭikamme ukkhittako paṭijānāti pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti', paṇḍako paṭijānāti, theyyasaɱvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātuko paṭijānāti, arahantaghātako paṭijānāti, bhikkhūnīdusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, mā saṅghassa hāyīti aññassa dātabbaɱ.

[BJT Page 216]

Idha pana bhikkhave bhikkhu navakammaɱ gahetvā vippakate pakkamati. Mā saṅghassa hāyīti aññassa dātabbaɱ. Idha pana bhikkhave bhikkhu navakammaɱ gahetvā vippakate vibbhamati mā saṅghassa hāyīti aññassa dātabbaɱ.
Idha pana bhikkhave bhikkhu navakammaɱ gahetvā kālaɱ karoti.
Mā saṅghassa hāyīti aññassa dātabbaɱ.
Idha pana bhikkhave bhikkhu navakammaɱ gahetvā ubhatobyañjanako paṭijānāti.
Mā saṅghassa hāyīti aññassa dātabbaɱ.

Idha pana bhikkhave bhikkhu navakammaɱ gahetvā pariyosite pakkamati, tasseva taɱ. Idha pana bhikkhave bhikkhū navakammaɱ gahetvā pariyosite vibbhamati,
Tasseva taɱ.
Idha pana bhikkhave bhikkhu navakammaɱ gahetvā kālaɱ karoti sāmaṇero paṭijānāti,

Sikkhaɱ paccakkhātako paṭijānāti, antimavatthuɱ ajjhāpannako paṭijānāti, saṅgho sāmi.

Idha pana bhikkhave bhikkhu navakammaɱ gahetvā pariyosite ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā [page 174] appaṭinissagge ukkhittako paṭijānāti, tasseva taɱ.

Idha pana bhikkhave bhikkhū navakammaɱ gahetvā pariyosite paṇḍako paṭijānāti, theyyasaɱvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, saṅgho sāmī ti.

58. Tena kho pana samayena bhikkhū aññatarassa upāsakassa vihāraparibhogaɱ senāsanaɱ aññatra paribhuñjanti. Atha kho so upāsako ujjhāyati khīyati vipāceti: 'kathaɱ hi nāma bhadantā aññatra paribhogaɱ aññatra paribhuñjissantī'ti. Bhagavato etamatthaɱ ārocesuɱ.

[BJT Page 218]

"Na bhikkhave aññatra paribhogo aññatra paribhuñjitabbo. Yo paribhuñjeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū uposathaggampi sannisajjampi harituɱ kukkuccāyantā chamāya nisīdanti. Gattānipi cīvarānipi paɱsukitāni honti. Bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave tāvakālikaɱ haritunti."

Tena kho pana samayena saṅghassa mahāvihāro udriyati. Bhikkhū kukkuccāyantā senāsanaɱ nābhiharanti1 bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave guttatthāya haritunti."

Tena kho pana samayena saṅghassa senāsanaparikkhāriko mahaggho kambalo uppanno hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave phātikammatthāya parivattetunti."

Tena kho pana samayena saṅghassa senāsanaparikkhārikaɱ mahagghaɱ dussaɱ uppannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave phātikammatthāya parivattetunti."

59. Tena kho pana samayena saṅghassa acchacammaɱ uppannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave pādapuñchaniɱ kātunti."

Cakkalitaɱ2 uppannaɱ hoti.

"Anujānāmi bhikkhave pādapuñchaniɱ kātunti."

Coḷakaɱ uppannaɱ hoti.

"Anujānāmi bhikkhave pādapuñchaniɱ kātunti."

Tena kho pana samayena bhikkhu adhotehi pādehi senāsanaɱ akkamanti. Senāsanaɱ dussati. Bhagavato etamatthaɱ ārocesuɱ.

1. Nātiharanti - sīmu, [pts 2.] Cakkali-sīmu.

[BJT Page 220. ]
"Na bhikkhave adhotehī pādehi senāsanaɱ akkamitabbaɱ yo akkameyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū allehi pādehi senāsanaɱ akkamanti. Senāsanaɱ dussati. Bhagavato etamatthaɱ [page 175] ārocesuɱ.

"Na bhikkhave allehi pādehi senāsanaɱ akkamitabbaɱ. Yo akkameyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū saupāhanā senāsanaɱ akkamanti, senāsanaɱ dussati. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave saupāhanena senāsanaɱ akkamitabbaɱ. Yo akkameyya āpatti dukkaṭassā"ti.

60. Tena kho pana samayena bhikkhū parikammakatāya bhūmiyā niṭṭhubhanti1. Vaṇṇo dussati. Bhagavato etamatthaɱ ārocesuɱ.

" Na bhikkhave parikammakatāya bhūmiyā niṭṭhubhitabbaɱ. Yo niṭṭhubheyya āpatti dukkaṭassa. Anujānāmi bhikkhave kheḷamallakanti."

Tena kho pana samayena mañcapādāpi pīṭhapādāpi parikammakataɱ bhūmiɱ vilikhanti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave coḷakena paliveṭhetunti."

Tena kho pana samayena bhikkhū parikammakataɱ bhittiɱ apassenti. Vaṇṇo dussati, bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave parikammakatā bhitti apassetabbā. Yo apasseyya āpatti dukkaṭassa. Anujānāmi bhikkhave apassenaphalakanti."

Apassenaphalakaɱ heṭṭhato bhumiɱ vilikhati uparito bhittiɱ2 bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave heṭṭhato ca uparito ca coḷakena paliveṭhetunti."

Tena kho pana samayena bhikkhū dhotapādakā nipajjituɱ kukkuccāyanti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave paccattharitvā nipajjatunti."

1. Nuṭṭhubhanti-machasaɱ, 2. Bhittiɱhanti-sīmu.

[BJT Page 222]
61. Atha kho bhagavā āḷaviyaɱ yathāhirantaɱ viharitvā yena rājagahaɱ tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena rājagahaɱ tadavasari. Tatra sudaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

62. Tena kho pana samayena rājagahaɱ dubhikkhaɱ hoti. Manussā na sakkonti saṅghabhattaɱ kātuɱ. Icchanti uddesabhattaɱ nimantanaɱ salākabhattaɱ pakkhikaɱ uposathikaɱ pāṭipadikaɱ kātuɱ. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave saṅghabhattaɱ uddesabhattaɱ nimantanaɱ salākabhattaɱ pakkhikaɱ uposathikaɱ pāṭipadikanti.

63. Tena kho pana samayena chabbaggiyā bhikkhū attano varabhattāni gahetvā lāmakāni bhattāni bhikkhūnaɱ denti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataɱ bhikkhūɱ bhattuddesakaɱ [page 177] sammannituɱ: yo na chandāgatiɱ gaccheyya na dosāgatiɱ gaccheyya na mohāgatiɱ gaccheyya na bhayāgatiɱ gaccheyya uddiṭṭhānudiṭṭhañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaɱ bhikkhū yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuɱ bhattuddesakaɱ sammanteyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ bhattuddesakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno bhattuddesakaggasammati so tuṇhassa. Yassa nakkhamati, so bhāseyya.

[BJT Page 224]
Sammato saṅghena itthannāmo bhikkhu bhattuddesako. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

Atha kho bhattuddesakānaɱ bhikkhūnaɱ etadahosi: 'kathannu kho bhattaɱ uddisitabbanti?' Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave salākāya vā paṭṭikāya vā upanibandhitvā opuñjitvā1 opuñjitvā uddisitunti."

64. Tena kho pana samayena saṅghassa senāsanapaññāpako na hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataɱ bhikkhuɱ senāsanapaññāpakaɱ sammantituɱ: yo na chandāgatiɱ gaccheyya na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya, na bhayāgatiɱ gaccheyya, paññattāpaññattañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaɱ bhikkhū yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuɱ senāsanapaññāpakaɱ sammanteyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ senāsanapaññāpakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno senāsanapaññāpakassa sammati so tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu senāsanapaññāpako. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

1. Opuñchitvā uddisituɱ-syā.

[BJT Page 226]

64. Tena kho pana samayena saṅghassa bhaṇḍāgāriko na hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataɱ bhikkhuɱ bhaṇḍāgārikaɱ sammantituɱ: yo na chandāgatiɱ gaccheyya na dosāgatiɱ gaccheyya na mohāgatiɱ gaccheyya na bhayāgatiɱ gaccheyya, guttāguttañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaɱ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

'Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuɱ bhaṇḍāgārikaɱ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ bhaṇḍāgārikaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno bhaṇḍāgārikassasammati. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu bhaṇḍāgāriko. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

65. Tena kho pana samayena saṅghassa cīvarapaṭiggāhako na hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataɱ bhikkhuɱ cīvarapaṭiggāhakaɱ sammantituɱ. Yo na chandāgatiɱ gaccheyya na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya na bhayāgatiɱ gaccheyya, gahitāgahitañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaɱ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuɱ cīvarapaṭiggāhakaɱ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho1. Saṅgho itthannāmaɱ bhikkhuɱ cīvarapaṭiggāhakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa sammati so tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu cīvarapaṭiggāhako. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

1. Saṅgho-vi. Ūnaɱ.

[BJT Page 228. ]

67. Tena kho pana samayena saṅghassa cīvarabhājako na hoti. Bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave pañcabhaṅgehi samannāgataɱ bhikkhuɱ cīvara bhājakaɱ sammantituɱ: yo na chandāgatiɱ gaccheyya na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya na bhayāgatiɱ gaccheyya, gahitāgahītañca jāneyya. Evañca pana bhikkhave sammannitabbo:
"Anujānāmi bhikkhave pañcahaṅgehi samannāgataɱ bhikkhuɱ cīvara bhājakaɱ sammantituɱ: yo na chandāgatiɱ gaccheyya na dosāgatiɱ gaccheyya na bhayāgatiɱ gaccheyya na mohāgatiɱ gaccheyya, bhājitā bhājitañca jāneyya, evaɱ ca pana bhikkhave sammannitabbo:

Paṭhamaɱ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuɱ cīvarabhājakaɱ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ cīvarabhājakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvarabhājakassa sammuti so tuṇhassa. Yassa nakkhamati. So bhāseyya.

Sammato saṅghena itthannāmo bhikkhu cīvarabhājako. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī"ti.
68. Tena kho pana samayena saṅghassa yāgubhājako na hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataɱ bhikkhuɱ yāgu bhājakaɱ sammantituɱ: yo na chandāgatiɱ gaccheyya na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya na bhājitā bhājitañca jāneyya. Evañca pana bhikkhave sammannitabbo:

Paṭhamaɱ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuɱ yāgubhājakaɱ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ yāgubhājakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno yāgubhājakassa sammuti so tuṇhassa. Yassa nakkhamati. So bhāseyya.

Sammato saṅghena itthannāmo bhikkhu yāgubhājako. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

Tena kho pana samayena saṅghassa phalabhājako na bhoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataɱ bhikkhuɱ phalabhājakaɱ sammantituɱ: yo na chandāgatiɱ gaccheyya na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya na bhayāgatiɱ gaccheyya, bhājitābhājitañca jāneyya. Evañca pana bhikkhave sammannitabbo:
Paṭhamaɱ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuɱ phalabhājakaɱ sammanneyya. Esā ñatti.
Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ phalabhājakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno phalabhājakassa sammuti so tuṇhassa. Yassa nakkhamati. So bhāseyya.

Sammato saṅghena itthannāmo bhikkhu phalabhājako. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

[BJT Page 230]
69. Tena kho pana samayena saṅghassa khajjakabhājako na hoti. Khajjakaɱ abhājiyamānaɱ nassati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataɱ bhikkhuɱ khajjakabhājakaɱ sammantituɱ: yo na chandāgatiɱ gaccheyya na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya na bhayāgatiɱ gaccheyya, gahitāgahitañca jāneyya. Evañca pana bhikkhave sammannitabbo:
Paṭhamaɱ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuɱ khajjakabhājakaɱ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ khajjakabhājakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno khajjakabhājakassa sammuti. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu khajjakabhājako. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

70. Tena kho pana samayena saṅghassa bhaṇḍāgāre appamattako parikkhāro uppanno hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataɱ bhikkhuɱ appamattakavissajjakaɱ sammantituɱ: yo na chandāgatiɱ gaccheyya na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya na bhayāgatiɱ gaccheyya, vissajjitāvissajjitaɱ ca jāneyya.
Evañca pana bhikkhave sammannitabbo: paṭhamaɱ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunāpaṭibalena saṅgho ñāpetabbo.

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuɱ appamattakavissajjakaɱ sammanneyya. Esā ñatti.

[BJT Page 232]
Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ appamattakavissajjakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno appamattakavissajjakassa sammuti, so tuṇhassa. Yassa nakkhamati. So bhāseyya.

Sammato saṅghena itthannāmo bhikkhu appamattakavissajjako. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmi"ti.

"Tena appamattakavissajjakena bhikkhunā ekekā sūci dātabbā. Satthakaɱ dātabbaɱ. Upāhanā dātabbā. Kāyabandhanaɱ dātabbaɱ. Aɱsabandhako dātabbo. Parissāvanaɱ dātabbaɱ. Dhammakarako dātabbo. Kusi dātabbā. Aḍḍhakusi dātabbā maṇḍalaɱ dātabbaɱ. Aḍḍhamaṇḍalaɱ dātabbaɱ. Anuvāto dātabbo. Paribhaṇḍaɱ dātabbaɱ. Sace hoti saṅghassa sappi vā telaɱ vā madhu vā phāṇitaɱ vā sakiɱ paṭisāyituɱ dātabbaɱ. Sace pūnapi attho hoti pūnapi dātabbanti."

71. Tena kho pana samayena saṅghassa sāṭiyagāhāpako na hoti. Bhagavato etamatthaɱ ārocesuɱ.
"Anujānāmi bhikkhave pañcahaṅgehi samannāgataɱ bhikkhuɱ sāṭiyagāhāpakaɱ sammannituɱ: yo na chandāgatiɱ gaccheyya na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya na bhayāgatiɱ gaccheyya, gahitāgahitañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaɱ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuɱ sāṭiyagāhāpakaɱ sammanneyya. Esā ñatti.

[BJT Page 234. ]
Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ sāṭiyagāhāpakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno sāṭiyagāhāpakassa sammati so tuṇhassa. Yassa nakkhamati so bhāseyya. Sammato saṅghena itthannāmo bhikkhu sāṭiyagāhāpako. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

Tena kho pana samayena saṅghassa pattagāhāpako na hoti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataɱ bhikkhūɱ pattagāhāpakaɱ sammantituɱ: yo na chandāgatiɱ gaccheyya na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya na bhayāgatiɱ gaccheyya, gahitāgahītañca jāneyya.

Evañca pana bhikkhave sammannitabbo:

Paṭhamaɱ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: pattagāhāpakaɱ khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

72. Tena kho pana samayena saṅghassa ārāmikapesako na hoti. Ārāmikā apesiyamānā kammaɱ na karonti. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataɱ bhikkhuɱ ārāmikapesakaɱ sammannituɱ. Yo na chandāgatiɱ gaccheyya na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya na bhayāgatiɱ gaccheyya, pesitāpesitañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaɱ bhikkhu yācitabbo. Yācitvā pesitāpesitañca khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

Tena kho pana samayena saṅghassa sāmaṇerapesako na hoti. Sāmaṇerā apesiyamānā kammaɱ na karonti. Bhagavato etamatthaɱ ārocesuɱ.

[BJT Page 236]
"Anujānāmi bhikkhave pañcahaṅgehi samannāgataɱ bhikkhuɱ sāmaṇerapesakaɱ sammannituɱ: yo na chandāgatiɱ gaccheyya na dosāgatiɱ gaccheyya na mohāgatiɱ gaccheyya na bhayāgatiɱ gaccheyya pesitāpesitañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaɱ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuɱ sāmaṇerapesakaɱ sammanneyya. Esāñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ sāmaṇerapesakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno sāmaṇerapesakassa sammati. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu sāmaṇerapesako. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

Tatiyaka-bhāṇavāraɱ.

Senāsanakkhandhako niṭṭhito chaṭṭho1.

Tassuddānaɱ:

1. Vihāro2 buddhaseṭṭhena apaññatto tadā ahu
Tahaɱ tahaɱ nikkhamanti vāsā te jinasāvakā.

2. Te seṭṭhi gahapati disvā bhikkhūnaɱ etadabravi
Kārāpeyyaɱ vaseyyātha paṭipucchiɱsu nāyakaɱ.

3. Vihāraɱ aḍḍhayogañca pāsādaɱ hammiyaɱ guhaɱ
Pañcaleṇaɱ anuññāsi vihāre saṭṭhi kārayi.

4. Jano vihāraɱ kāreti akavāṭaɱ asaɱvutaɱ
Kavāṭaɱ piṭṭhisaṅghāṭaɱ udukkhalañca uttarī.

1. Senāsanakkhandhakaɱ chaṭṭhaɱ-machasaɱ 2. Vihāraɱ-sīmu.

[BJT Page 238]

5. Āviñjanacchiddarajjuɱ vaṭṭiñca kapisīsakaɱ
[page 178] sūci ghaṭī tālacchiddaɱ lohakaṭṭhavisāṇakaɱ.

6. Yantakaɱ sūcikañceva chadanaɱ ullittāvalittaɱ
Vedijālasalākañca cakkalī santharena ca.

7. Mīḍhiɱ bidalamañcañca sosānikamasārako
Bundi kuḷīrapādañca āhaccāsandi uccake.

8. Sattaṅgo ca bhaddapīṭhaɱ pīṭhikāphalakapādakaɱ
Āmalāphalakā1 kocchā palālapīṭhameva ca

9. Ucce ca ahipādāni aṭṭhaṅgulakapādakaɱ
Suttaɱ aṭṭhapadaɱ coḷaɱ tulikaɱ aḍḍhakāyikaɱ

10. Giraggo bhisiyo cāpi dussaɱ senāsanampi ca
Onaddhaɱ heṭṭhā patati uppāṭetvā haranti ca.

11. Bhattiñca2 hatthabhattiñca anuññāsi tathāgato
Setakāḷavihārepi thusaɱ saṇhañca mattikaɱ

12. Ikkāsaɱ pāṇikaɱ kuṇḍaɱ sāsapaɱ sitthatelakaɱ
Ussanne paccuddharituɱ pharusaɱ gaṇḍamattikaɱ

13. Ikkāsaɱ paṭibhānañca nīcā cayo ca āruhaɱ
Paripatanti āḷakaɱ aḍḍhakuḍḍaɱ tayo puna.

14. Khuddake kuḍḍapādo ca ovassati saraɱ khilaɱ
Cīvaravaɱsaɱ rajjuñca āḷindaɱ kiṭīkena ca.

15. Ālambaṇaɱ tiṇacuṇṇaɱ heṭṭhāmagge nayaɱ kare
Ajjhokāse otappati sālaɱ heṭṭhā ca bhājanaɱ

1. Āmakāmalakā-vi sa.
2. Bhittiñca - ma.

[BJT Page 240]

16. Vihāro koṭṭhako ceva pariveṇaggisālakaɱ
Ārāme ca puna koṭṭhe heṭṭhaññeva nayaɱ kare.

17. Sudaɱ anāthapiṇḍī ca saddho sītavanaɱ agā
Diṭṭhadhammo nimantesi saha saṅghena nāyakaɱ.

18. Āṇāpesantarāmagge ārāmaɱ kārayi gaṇo
Vesāliyaɱ navakammaɱ purato ca pariggahaɱ.

19. Ko arahati bhattagge tittiraɱ ca avandiyā
Pariggahitantaragharā tulo sāvatthi osari.

20. Patiṭṭhāpesi ārāmaɱ bhattagge ca kolāhalaɱ,
Gilānā varaseyyā ca lesā sattarasā tahiɱ.

21. Kena nu kho kathannu kho vihāraggena bhājasī
Pariveṇānubhāgañca akāmā bhāgaɱ no dade.

22. Nissīmaɱ sabbakālaɱ ca gāhā senāsane tayo
Upanando ca vaṇṇesi ṭhitakā samānāsanā.

23. Samānāsanikā bhindiɱsu tivaggā ca duvaggikaɱ
Asamānāsanikehi dīghaɱ sāḷindaɱ1 paribhuñjituɱ.

24. Ayyakā ca avidūre bhājitañca kīṭāgire
[page 179] āḷavī piṇḍakakuḍḍehi dvāraaggaḷavaṭṭikā.

1. Āḷindaɱ-sīmu. Taɱcinnaɱ paribhuɱjituɱ-[pts]

[BJT Page 242. ]

25. Āloka seta-kāḷañca geru-chādana bandhanā
Gaṇḍi-khaṇḍa-paribhaṇḍaɱ visa-tiɱsā yāvajīvikaɱ.

26. Osite akataɱ1 khudde cha-pañcavassikaɱdade
Aḍḍhayoge ca sattaṭṭha mahalle dasa-dvādasa.

27. Sabbaɱ vihāraɱ ekassa aññaɱ vāsenti saṅghikaɱ
Nissīmaɱ sabbakālañca pakkamanti vibbhamanti ca.

28. Kālañca sāmaṇerañca sikkhāpaccakkhakāntimaɱ
Ummatta khittacittā ca vedanāpattyadassanā.

29. Appaṭikammā diṭṭhiyā paṇḍakā theyyatitthiyā
Tiracchāna mātu pitu arahanta ghātaka dūsakā.

30. Bhedakā lohītuppādā ubhato cāpi vyañjanā
Mā saṅghassa parihāyi kammaɱ aññassa dātave.

31. Vippakate ca aññassa kate tasseva pakkame
Vibbhamati kālakato sāmaṇero ca jāyati.

32. Paccakkhāto ca sikkhāya antimā paṇḍako yadi
Saṅgho ca sāmiko hoti ummatta khittavedanā.

2. Akataɱ sabbaɱ -sīmu.

[BJT Page 244]

33. Adassanāppaṭikamme diṭṭhi tasseva hoti vā
Paṇḍako theyya titthī ca tiracchāna mātupettikaɱ

34. Ghātako dūsako cāpi bheda lohita vyañjanā
Paṭijānāti yadi so saṅgho va hoti sāmiko.

35. Harantaññatra kukkuccaɱ udriyati ca kambalaɱ
Dussaɱ ca camma cakkalī coḷakaɱ akkamanti ca.

36. Allā upāhanā niṭṭhu likhanti apassenti ca.
Apassenaɱ likhate vā dhotapaccattharena ca.

37. Rājagahe na sakkonti lāmakaɱ bhattuddesakaɱ
Kathaɱ nu kho paññāpakaɱ bhaṇḍāgārikasammutiɱ.

38. Paṭiggahabhājako cāpi yāgu ca phalabhājako
Khajjakabhājako ceva appamattakavissajo.

39. Sāṭiyagāhāpako ceva tatheva pattagāhako
Ārāmika sāmaṇera pesakassa ca sammuti.

40. Sabbābhigu lokavidu hitacitto vināyako
Leṇatthaɱ ca sukhatthaɱ ca jhāyituɱ ca vipassitunti.

[BJT Page 246]

Saṅghabhedakakkhandhakaɱ

Paṭhamabhāṇavāraɱ

Chasakyapabbajjā

1. [page 180] tena samayena buddho bhagavā anupiyāya viharati anupiyaɱ nāma mallānaɱ nigamo. Tena kho pana samayena abhiññātā abhiññātā sakyakumārā bhagavantaɱ pabbajitaɱ anupabbajanti. Tena kho pana samayena mahānāmo ca sakko anuruddho ca sakko dve bhātikā honti. Anuruddho sakko sukhumālo hoti. Tassa tayo pāsādā honti eko hemantiko eko gimhiko eko vassiko. So vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaɱ orohati.

Atha kho mahānāmassa sakkassa etadahosi: " etarahī kho abhiññātā abhiññātā sakyakumārā bhagavantaɱ pabbajitaɱ anupabbajanti. Amhākañca kulā natthi koci agārasmā anagāriyaɱ pabbajito. Yannūnāhaɱ vā pabbajeyyaɱ anuruddho vā"ti. Atha kho mahānāmo sakko yena anuruddho sakko tenupasaɱkami. Upasaṅkamitvā anuruddhaɱ sakkaɱ etadavoca: " etarahi tāta anuruddha, abhiññatā abhiññatā sakyakumārā bhagavantaɱ pabbajitaɱ anupabbajanti. Amhākañca kulā natti koci agārasmā anagāriyaɱ pabbajito. Tena hi tvaɱ vā pabbaja ahaɱ vā pabbajissāmī"ti.

" Ahaɱ kho sukhumālo. Nāhaɱ sakkomi agārasmā anagāriyaɱ pabbajituɱ. Tvaɱ pabbajjāhī"ti.

"Ehī kho te tāta anuruddha gharāvāsatthaɱ anusāsissāmi: paṭhamaɱ khettaɱ kasāpetabbaɱ, kasāpetvā vapāpetabbaɱ, vapāpetvā udakaɱ atinetabbaɱ, udakaɱ atinetvā udakaɱ ninnetabbaɱ udakaɱ ninnetvā niḍḍahetabbaɱ1 niḍḍahetvā2 lavāpetabbaɱ, lavāpetvā ubbāhāpetabbaɱ. Ubbāhāpetvā pūñjaɱ kārāpetabbaɱ. Puñjaɱ kārāpetvā maddāpetabbaɱ. Maddāpetvā palālāni uddharāpetabbāni, palālāni [page 181] uddharāpetvā bhūsikā uddharāpetabbā. Bhūsikaɱ uddharāpetvā opunāpetabbaɱ. Opunāpetvā atiharāpetabbaɱ. Atiharāpetvā āyatimpi vassaɱ evameva kātabbanti."

1. Nidadhāpetabbaɱ- machasaɱ 2. Nidadhāpetvā - machasaɱ.

[BJT Page 248. ]
" Na kammā khiyanti, na kammānaɱ anto paññāyati. Kadā kammā khīyissanti? Kadā kammānaɱ anto paññāyissati? Kadā mayaɱ appossukkā pañcahī kāmaguṇehi samappitā samaṅgibhūtā paricārissāmā"ti.

"Na hi tāta anuruddha kammā khīyanti, na kammānaɱ anto paññāyati akhīṇeyeva kamme pitaro ca pitāmahā ca kālakatā"ti.

" Tena hi tvaññeva gharāvāsatthena upajānāhi1. Ahaɱ agārasmā anagāriyaɱ pabbajissāmī"ti.

2. Atha kho anuruddho sakko yena mātā tenupasaṅkami. Upasaṅkamitvā mātaraɱ etadavoca: "icchāmahaɱ amma agārasmā anagāriyaɱ pabbajituɱ. Anujānāhi maɱ agārasmā anagāriyaɱ pabbajjāyā"ti. Evaɱ vutte anuruddhassa sakkassa mātā anuruddha1 sakkaɱ etadavoca: "tumhe kho me tāta anuruddha dve puttā piyā manāpā appaṭikkulā maraṇenapi vo akāmakā vinā bhavissāmi. Kimpanāhaɱ tumhe jīvante anujānissāmi agārasmā anagāriyaɱ pabbajjāyāti".

Dutiyampi kho anuruddho sakko mātaraɱ etadavoca: "icchāmahaɱ amma agārasmā anagāriyaɱ pabbajituɱ. Anujānāhi maɱ agārasmā anagāriyaɱ pabbajjāyā"ti.

"Tumhe kho me tāta anuruddha dve puttā piyā manāpā appaṭikkulā maraṇenapi vo akāmakā vinā bhavissāmi. Kiɱ panāhaɱ tumhe jīvante anujānissāmi agārasmā anagāriyaɱ pabbajjāyā"ti.

Tatiyampi kho anuruddho sakko mātaraɱ etadavoca: "icchāmahaɱ amma agārasmā anagāriyaɱ pabbajituɱ. Anujānāhi maɱ agārasmā anagāriyaɱ pabbajjāyā"ti.

Tena kho pana samayena bhaddiyo sakyarājā sakyānaɱ rajjaɱ kāreti. So ca anuruddhassa sakkassa sahāyo hoti. Atha kho anuruddhassa sakkassa mātā " ayaɱ kho bhaddiyo sakyarājā sakyānaɱ rajjaɱ kāreti anuruddhassa sakkassa sahāyo. So na ussahati agārasmā anagāriyaɱ pabbajitunti" anuruddhaɱ sakkaɱ etadavoca: "sace tāta anuruddha bhaddiyo sakyarājā agārasmā anagāriyaɱ pabbajati evaɱ tvampi pabbajāhī"ti.

1. Upajāna-sīmu.

[BJT Page 250]
3. Atha kho anuruddho sakko yena bhaddiyo sakyarājā tenupasaṅkami. Upasaṅkamitvā bhaddiyaɱ sakyarājānaɱ etadavoca: "mamaɱ kho samma, pabbajjā tava paṭibaddhā"ti.

"Sace te samma pabbajjā mama paṭibaddhā vā apaṭibaddhā vā1 hotu. Ahaɱ tayā. . . Yathā sukhaɱ pabbajjāhī"ti.

"Ehi samma ubho agārasmā anagāriyaɱ pabbajissāmā"ti.

"Nāhaɱ samma sakkomi agārasmā anagāriyaɱ [page 182] pabbajituɱ. Yaɱ te sakkā aññaɱ mayā kātuɱ tyāhaɱ karissāmi. Tvaɱ pabbajjāhī"ti.

"Mātā kho maɱ samma evamāha: 'sace tāta anuruddha bhaddiyo sakyarājā agārasmā anagāriyaɱ pabbajati evaɱ tvampi pabbajjāhī'ti bhāsitā kho pana te samma esā vācā: "sace te samma pabbajjā mama paṭibaddhā vā apaṭibaddhā vā sā hotu. Ahaɱ tayā. . . Yathāsukhaɱ pabbajjāhī'ti. Ehi samma ubho agārasmā anagāriyaɱ pabbajissamā"ti.

Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaɱ sakkaɱ etadavoca: " āgamehi samma satta vassāni sattannaɱ vassānaɱ accayena ubho agārasmā anagāriyaɱ pabbajissāmā"ti.

"Aticiraɱ samma sattavassāni. Nāhaɱ sakkomi sattavassāni āgametunti."

Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaɱ sakkaɱ etadavoca: " āgamehi samma cha vassāni cha vassānaɱ accayena ubho agārasmā anagāriyaɱ pabbajissāmā"ti.
Aticiraɱ samma cha vassāni. Nāhaɱ sakkomi cha vassāni āgametunti.
Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaɱ sakkaɱ etadavoca: "āgamehi samma pañca vassāni pañca vassānaɱ accayena ubho agārasmā anagāriyaɱ pabbajissāmā"ti.
Aticiraɱ samma pañca vassāni. Nāhaɱ sakkomi pañca vassāni āgametunti.
Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaɱ sakkaɱ etadavoca: "āgamehi samma cattāri vassāni cattāri vassānaɱ accayena ubho agārasmā anagāriyaɱ pabbajissāmā"ti.
Aticiraɱ samma cattāri vassāni. Nāhaɱ sakkomi cattāri vassāni āgametunti.
Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaɱ sakkaɱ etadavoca: "āgamehi samma tīṇi vassāni tīṇi vassānaɱ accayena ubho agārasmā anagāriyaɱ pabbajissāmā"ti.
Aticiraɱ samma tīṇi vassāni. Nāhaɱ sakkomi tīṇi vassāni āgametunti.
Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaɱ sakkaɱ etadavoca: "āgamehi samma dve vassāni dve vassānaɱ accayena ubho agārasmā anagāriyaɱ pabbajissāmā"ti.
Aticiraɱ samma dve vassāni. Nāhaɱ sakkomi dve vassāni āgametunti.
Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaɱ sakkaɱ etadavoca: "āgamehi samma ekaɱ vassāni ekaɱ vassānaɱ accayena ubho agārasmā anagāriyaɱ pabbajissāmā"ti.

"Aticiraɱ sammaekaɱ vassaɱ nāhaɱ sakkomi ekaɱ vassaɱ āgametunti".

"Āgamehi samma satta māse. Sattannaɱ māsānāɱ accayena ubho agārasmā anagāriyaɱ pabbajissāmā"ti.

1. Apaṭibaddhā vā sa hotu. Machasaɱ. Sīmu.

[BJT Page 252]

"Aticiraɱ samma satta māsā. Nāhaɱ sakkomi satta māse āgametunti. "
"Āgamehī samma cha māse. Cha māsānaɱ accayena ubho agārasmā anagāriyaɱ pabbajissāmā"ti. "Aticiraɱ samma cha māsā. Nāhaɱ sakkomi cha māse āgametunti. "
. 1

"Āgamehī samma pañca māse. Pañca māsānaɱ accayena ubho agārasmā anagāriyaɱ pabbajissāmā"ti. "Aticiraɱ samma pañca māsā. Nāhaɱ sakkomi pañca māse āgametunti."

"Āgamehī samma cattāro māse. Cattāro māsānaɱ accayena ubho agārasmā anagāriyaɱ pabbajissāmā"ti. "Aticiraɱ samma cattāro māsā. Nāhaɱ sakkomi cattāro māse āgametunti."

"Āgamehī samma tayo māse. Tayo māsānaɱ accayena ubho agārasmā anagāriyaɱ pabbajissāmā"ti. "Aticiraɱ samma tayo māsā. Nāhaɱ sakkomi tayo māse āgametunti."

"Āgamehī samma dve māse. Dve māsānaɱ accayena ubho agārasmā anagāriyaɱ pabbajissāmā"ti. "Aticiraɱ samma dve māsā. Nāhaɱ sakkomi dve māse āgametunti."

"Āgamehī samma ekaɱ māsaɱ. Ekaɱ māsānaɱ accayena ubho agārasmā anagāriyaɱ pabbajissāmā"ti. "Aticiraɱ samma ekaɱ māsaɱ. Nāhaɱ sakkomi ekaɱ māse āgametunti."

"Āgamehī samma addhamāsaɱ. Addhamāsassa accayena ubho pi agārasmā anagāriyaɱ pabbajissāmā"ti.

"Aticiraɱ samma addhamāso. Nāhaɱ sakkomi addhamāsaɱ āgametunti. "

"Āgamehi samma, sattāhaɱ yāvāhaɱ putte ca bhātare ca rajjaɱ nīyyādemī"ti.

" Na ciraɱ samma sattāho āgamessāmī"ti.

4. Atha kho bhaddiyo ca sakyarājā anuruddho ca ānando ca bhagu ca kimbilo ca devadatto ca upālikappakena sattamā yathā pure caturaṅginiyā senāya uyyānabhūmiɱ nīyanti evameva caturaṅginiyā senāya nīyyaɱsu. Te dūraɱ gantvā senaɱ nivattāpetvā paravisayaɱ okkamitvā abharaṇaɱ omuñcitvā uttarāsaṅgena bhaṇḍikaɱ banditvā upāliɱ kappakaɱ etadavocuɱ: "handa bhaṇe upāli nivattassu. Alaɱ te ettakaɱ jīvikāyā"ti.
Atha kho upālissa kappakassa nivattantassa etadahosi: "caṇḍā kho sākiyā. Iminā kumārā nippātitāti ghātāpeyyumpi maɱ. Imehi nāma sakyakumārā agārasmā anagāriyaɱ pabbajissanti. Kimaṅga panāhanti" so bhaṇḍikaɱ muñcitvā taɱ bhaṇḍaɱ rukkhe ālaggetvā 'yo passati dinnaññeva [page 183] haratū'ti vatvā yena te sakyakumārā tenupasaṅkami. Addasāsuɱ kho te sakyakumārā upāliɱ kappakaɱ dūratova āgacchantaɱ. Disvāna upāliɱ kappakaɱ etadavocuɱ: " kissa bhaṇe upāli nivattosī"ti.

" Idha me ayyaputtā nivattantassa etadahosi: chaṇḍā kho sākiyā iminā kumārā nippātitāti ghātāpeyyumpi maɱ. Ime hi nāma sakyakumārā agārasmā anagāriyaɱ pabbajissanti kimaṅgapanāhanti, so kho ahaɱ ayyaputtā bhaṇḍikaɱ muñcitvā taɱ bhaṇḍaɱ rukkhe ālaggetvā ' yo passati dinnaññeva haratū'ti vatvā tatomhi paṭinivatto"ti.

[BJT Page 254]

"Suṭṭhu bhaṇe upāli, akāsi yaɱ nivatto, caṇḍā kho sākiyā. Iminā kumārā nippātitāti ghātāpeyyumpi tanti"

5. Atha kho te sakyakumārā upāliɱ kappakaɱ ādāya yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te sakyakumārā bhagavantaɱ etadavocuɱ: " mayaɱ bhante sākiyā nāma mānassino. Ayaɱ bhante upāli kappako amhākaɱ dīgharattaɱ paricāriko. Imaɱ paṭhamaɱ pabbājetu. Imassa mayaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmivikammaɱ karissāma. Evaɱ amhākaɱ sākiyānaɱ sākiyamāno nimmānīyissatī"ti. 1

Atha kho bhagavā upāliɱ kappakaɱ paṭhamaɱ pabbājesi, pacchā te sakyakumāre. Atha kho āyasmā bhaddiyo teneva antaravassena tisso vijjā sacchākāsi. Āyasmā anuruddho dibbacakkhuɱ uppādesi. Āyasmā ānando sotāpattiphalaɱ sacchākāsi. Devadatto pothujjanikaɱ iddhiɱ abhinipphādesi.

Tena kho pana samayena āyasmā bhaddiyo araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaɱ udānaɱ udāneti 'aho sukhaɱ aho sukhanti'. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: " āyasmā bhante bhaddiyo araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaɱ udānaɱ udāneti ' aho sukhaɱ aho sukhanti'. Nissaɱsayaɱ kho bhante āyasmā bhaddiyo anabhiratova brahmacariyaɱ carati. Taññeva vā purimaɱ rajjasukhaɱ samanussaranto araññagato pi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaɱ udānaɱ udāneti 'aho sukhaɱ aho sukhanti".

6. Atha kho bhagavā aññataraɱ bhikkhuɱ āmantesi: " ehi tvaɱ bhikkhu mama vacanena bhaddiyaɱ bhikkhuɱ āmantehi: satthā taɱ āvuso bhaddiya [page 184] āmantetīti. " "Evaɱ bhante"ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā bhaddiyo tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ bhaddiyaɱ etadavoca: 'satthā taɱ āvuso bhaddiya āmantetī'ti.

1. Nimmādayissati-sīmu.

[BJT Page 256]

"Evamāvuso" ti kho āyasmā bhaddiyo tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ bhaddiyaɱ bhagavā etadavoca: "saccaɱ kira tvaɱ bhaddiya araññagato pi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaɱ udānaɱ udānesi aho sukhaɱ aho sukhanti."

"Evaɱ bhante"ti.

"Kiɱ pana tvaɱ bhaddiya atthavasaɱ sampassamāno araññagato pi rukkhamūlagato pi suññāgaragato pi abhikkhaṇaɱ udānaɱ udānesi aho sukhaɱ aho sukhanti."

"Pubbe me bhante rañño sato antopi antepure rakkhā susaɱvihitā hoti. Bahipi antepure rakkhā sūsaɱvihitā hoti. Antopi nagare rakkhā susaɱvihitā hoti. Bahipi nagare rakkhā susaɱvihitā hoti. Antopi janapade rakkhā susaɱvihitā hoti. Bahipi janapade rakkhā susaɱvihitā hoti. So kho ahaɱ bhante evaɱ rakkhitopi gopitopi santo bhīto ubbiggo ussaṅkī utrasto viharāmi. Etarahi kho panāhaɱ bhante eko araññagato' pi rukkhamūlagato' pi suññāgāragato' pi abhīto anubbiggo anussaṅkī anutrasto appossukko pannalomo paradavutto1 migabhūtena cetasā viharāmi. Imampi2 kho ahaɱ bhante atthavasaɱ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaɱ udānaɱ udānemi 'aho sukhaɱ aho sukhanti."

Atha kho bhagavā etamatthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

Yassantarato na santi kopā
Iti bhavābhavatañca vītivatto
Taɱ vigatabhayaɱ sukhiɱ asokaɱ
Devā nānubhavantidassanāyāti.

7. Atha kho bhagavā anupiyāyaɱ yathābhirantaɱ viharitvā yena kosambī tena cārikaɱ caramāno yena kosambi tadavasari. Tatra sudaɱ bhagavā kosambiyaɱ viharati ghositārāme. Atha kho devadattassa rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: " kiɱ nu kho ahaɱ pasādeyya yasmiɱ me pasanne bahu lābhasakkāro uppajjeyyā"ti.

1. Paradatta vutto- machasaɱ 2. Imaɱ kho- na. Ma.

[BJT Page 258]
Atha kho devadattassa etadahosi: " ayaɱ kho ajātasattu kumāro taruṇo [page 185] ceva āyatiɱ bhaddo ca, yannūnāhaɱ ajātasattuɱ kumāraɱ pasādeyyaɱ. Tasmiɱ me pasanne bahu lābhasakkāro uppajjissatī"ti.

Atha kho devadatto senāsanaɱ saɱsāmetvā pattacīvaramādāya yena rājagahaɱ tena pakkāmi. Anupubbena yena rājagahaɱ tadavasari. Atha kho devadatto sakavaṇṇaɱ paṭisaɱharitvā kumārakavaṇṇaɱ abhinimminitvā ahimekhalikāya ajātasattussa kumārassa ucchaṅge pāturahosi. Atha kho ajātasattu kumāro bhīto ahosi ubbiggo ussaṅkī utrasto. Atha kho devadatto ajātasattuɱ kumāraɱ etadavoca: " bhāyasi maɱ tvaɱ kumārāti".

"Āma bhāyāmi. Kosi tvanti".

"Ahaɱ devadatto"ti.

"Sace kho tvaɱ bhante ayyo devadatto, iṅgha sakene va vaṇṇena pātubhavassū"ti
8. Atha kho devadatto kumārakavaṇṇaɱ paṭisaɱharitvā saṅghāṭipattacīvaradharo ajātasattussa kumārassa purato aṭṭhāsi. Atha kho ajātasattu kumāro devadattassa iminā iddhipāṭihāriyena abhippasanno pañcahi rathasatehi sāyaɱ pātaɱ upaṭṭhānaɱ gacchati. Pañca ca thālipākasatāni bhattābhihāro abhiharīyati.

Atha kho devadattassa lābhasakkārasilokena abhibhūtassa pariyādinnavittassa evarūpaɱ icchāgataɱ uppajji ' ahaɱ bhikkhusaṅghaɱ pariharissāmī'ti. Saha cittuppādā'va devadatto tassā iddhiyā parihāyi.

Tena kho pana samayena kakudho nāma koḷiyaputto āyasmato mahāmoggallānassa upaṭṭhāko adhunā kālakato. Aññataraɱ manomayaɱ kāyaɱ upapanno. Tassa evarūpo attabhāvapaṭilābho hoti seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni. So tena attabhāvapaṭilābhena neva attānaɱ na paraɱ vyābādheti.

[BJT Page 260]
Atha kho kakudho devaputto yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi, ekamantaɱ ṭhito kho kakudho devaputto āyasmantaɱ mahāmoggallānaɱ etadavoca: devadattassa bhante lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaɱ icchāgataɱ uppajji 'ahaɱ bhikkhusaṅghaɱ pariharissāmī'ti. Saha cittuppādāva bhante devadatto tassā iddhiyā parihīno'ti. Idamavoca kakudho devaputto. Idaɱ vatvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā padakkhiṇaɱ katvā tattheva antaradhāyi.

9. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. [page 186] upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā mahāmoggallāno bhagavantaɱ etadavoca: kakudho nāma bhante koḷiyaputto mama upaṭṭhāko adhunā kālakato aññataraɱ manomayaɱ kāyaɱ upapanno tassa evarūpo attabhāvapaṭilābho seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni, so tena attabhāvapaṭilābhena neva attānaɱ na paraɱ vyābādheti. Atha kho bhante kakudho devaputto yenāhaɱ tenupasaṅkami. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho bhante kakudho devaputto maɱ etadavoca: devadattassa bhante lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaɱ icchāgataɱ uppajji: ahaɱ bhikkhusaṅghaɱ pariharissāmīti. Saha cittuppādāva bhante devadatto tassā iddhiyā parihīnoti. Idamavoca bhante kakudho devaputto. Idaɱ vatvā maɱ abhivādetvā padakkhiṇaɱ katvā tattheva antaradhāyīti.

"Kiɱ pana te moggallāna kakudho devaputto cetasā ceto paricca vidito yaɱ kiñci kakudho devaputto bhāsati 'sabbantaɱ katheva hoti no aññathā'ti".

Cetasā ceto paricca vidito ca me bhante kakudho devaputto yaɱ kiñci kakudho devaputto bhāsati sabbantaɱ tatheva hoti no aññathā"ti.

"Rakkhassetaɱ moggallānaɱ vācaɱ rakkhassetaɱ moggallānaɱ vācaɱ. Idāni so moghapuriso attanā va attānaɱ pātukarissatī"ti.

[BJT Page 262]
10. "Pañcime moggallāna satthāro santo saɱvijjamānā lokasmiɱ. Katame pañca,

Idha moggallāna ekacco satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti parisuddhaɱ me sīlaɱ pariyodātaɱ asaṅkiliṭṭhanti. Tamenaɱ sāvakā evaɱ jānanti: ayaɱ kho bhavaɱ satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti, parisuddhaɱ me sīlaɱ pariyodātaɱ asaṅkiliṭṭhanti. Mayañceva kho pana gihīnaɱ āroceyyāma nāssassa manāpaɱ. Yaɱ kho panassa amanāpaɱ kathaɱ taɱ mayaɱ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapāta senāsanagilānapaccayabhesajjaparikkhārena. Yaɱ tumo karissati tumova tena paññāyissatīti.

Evarūpaɱ kho moggallāna satthāraɱ sāvakā sīlato rakkhanti. Evarūpo ca pana satthā sāvakehi sīlato rakkhaɱ paccāsiɱsati.
Puna ca paraɱ moggallāna idhekacco satthā aparisuddhājīvo samāno ' parisuddhājīvomhī'ti paṭijānāti ' parisuddho me ājīvo pariyodāto asaṅkiliṭṭho'ti. Tamenaɱ sāvakā evaɱ jānanti, ayaɱ kho bhavaɱ satthā aparisuddhājīvo samāno parisuddhājīvomhīti paṭijānāti parisuddho me ājivo pariyodāto [page 187] asaṅkiliṭṭho'ti. Mayaɱ ceva kho pana gihīnaɱ āroceyyāma nāssassa manāpaɱ yaɱ kho panassa amanāpaɱ kathaɱ taɱ mayaɱ tena samudācareyyāma? Sammannati kho pana civarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārena. Yaɱ tumo karissati tumo va tena paññāyissatīti.

Evarūpaɱ kho moggallāna satthāraɱ sāvakā ājīvato rakkhanti. Evarūpo ca pana satthā sāvakehi ājīvato rakkhaɱ paccāsiɱsati.

Puna ca paraɱ moggallāna idhekacco satthā aparisuddha dhammadesano samāno 'parisuddhadhammadesanomhī'ti paṭijānāti 'parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhā'ti. Tamenaɱ sāvakā evaɱ jānanti: ayaɱ kho bhavaɱ satthā aparisuddha dhammadesano samāno parisuddhadhammadesanomhīti paṭijānāti parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhā'ti. Mayaɱ ceva kho pana gihīnaɱ aroceyyāma nāssassa manāpaɱ,

1. Naɱ-machasaɱ 2. Paccāsīsati-machasaɱ 3. Pajānāti-machasaɱ.

[BJT Page 264]

Yaɱ kho panassa amanāpaɱ kathaɱ taɱ mayaɱ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena yaɱ tumo karissati tumo'va tena paññāyissatī'ti.

Evarūpaɱ kho moggallāna satthāraɱ sāvakā dhammadesanato rakkhanti. Evarūpo ca pana satthā sāvakehi dhammadesanato rakkhaɱ paccāsiɱsati.

Puna ca paraɱ moggallāna idhekacco satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti parisuddhaɱ me veyyākaraṇaɱ pariyodātaɱ asaṅkiliṭṭhanti. Tamenaɱ sāvakā evaɱ jānanti: " ayaɱ kho bhavaɱ satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti parisuddhaɱ me veyyākaraṇaɱ pariyodātaɱ asaṅkiliṭṭhanti. Mayaɱ ceva kho pana gihīnaɱ āroceyyāma nāssassa manāpaɱ. Yaɱ kho panassa amanāpaɱ kathaɱ taɱ mayaɱ tena samudācareyyāma. Sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaɱ tumo karissati tumo'va tena paññāyissatī"ti.

Evarūpaɱ kho moggallāna satthāraɱ sāvakā veyyākaraṇato rakkhanti. Evarūpo ca pana satthā sāvakehi veyyākaraṇato rakkhaɱ paccāsiɱsati.

Puna ca paraɱ moggallāna idhekacco satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti parisuddhaɱ me ñāṇadassanaɱ pariyodātaɱ asaṅkiliṭṭhanti. Tamenaɱ sāvakā evaɱ jānanti: ayaɱ kho bhavaɱ satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti, parisuddhaɱ me ñāṇadassanaɱ pariyodātaɱ asaṅkiliṭṭhanti. Mayaɱ ceva kho pana gihīnaɱ āroceyyāma nāssassa manāpaɱ. Yaɱ kho panassa amanāpaɱ kathaɱ taɱ mayaɱ tena samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaɱ tumo karissati tumo'va tena paññāyissatī'ti.

Evarūpaɱ kho pana moggallāna satthāraɱ sāvakā ñāṇadassanato rakkhanti. Evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaɱ paccāsiɱsatīti.

[BJT Page 266]

Ime kho moggallāna pañca satthāro santo saɱvijjamānā lokasmiɱ.

Ahaɱ kho pana moggallāna parisuddhasīlo samāno parisuddhasīlomhīti paṭijānāmi parisuddhaɱ me sīlaɱ pariyodātaɱ asaṅkiliṭṭhanti. Na ca maɱ sāvakā sīlato rakkhantī. Na cāhaɱ sāvakehi sīlato rakkhaɱ paccāsiɱsāmi.

Parisuddhājīvo samāno " parisuddhājivomhīti paṭijānāmi parisuddho me ājivo pariyodāto asaṅkiliṭṭho"ti. Na ca maɱ sāvakā ājīvato rakkhanti. Na cāhaɱ sāvakehi ājīvato rakkhaɱ paccāsiɱsāmi.

Parisuddhadhammadesano samāno parisuddhadhammadesanomhīti paṭijānāmi parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhāti. Na ca maɱ sāvakā dhammadesanato rakkhanti. Na cāhaɱ sāvakehi dhammadesanato rakkhaɱ paccāsiɱsāmi.

Parisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāmi parisuddhaɱ me veyyākaraṇaɱ pariyodātaɱ asaṅkiliṭṭhanti. Na ca maɱ sāvakā veyyākaraṇato rakkhanti. Na cāhaɱ sāvakehi veyyākaraṇato rakkhaɱ paccāsiɱsāmi.

Parisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti. Paṭijānāmi parisuddhaɱ me ñāṇadassanaɱ pariyodātaɱ asaṅkiliṭṭhanti. Na ca maɱ sāvakā ñāṇadassanato rakkhanti, na 'cāhaɱ sāvakehi' rakkhaɱ paccāsiɱsāmīti.

11. Atha kho bhagavā kosambiyaɱ yathābhirantaɱ viharitvā yena rājagahaɱ tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena rājagahaɱ tadavasari.

Tatra sudaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: " devadattassa bhante ajātasattu kumāro pañcahi rathasatehi sāyaɱ pātaɱ upaṭṭhānaɱ gacchati, pañca ca thālipākasatāni bhattābhihāro abhiharīyatī"ti.

[BJT Page 268]
"Mā bhikkhave devadattassa lābhasakkārasilokaɱ pihayittha, yāvakīvañca bhikkhave devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaɱ pātaɱ upaṭṭhānaɱ [page 188] gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati. Hāni yeva bhikkhave devadattassa pāṭikaṅkhā kusalesu dhammesu no vuddhi.

Seyyathāpi bhikkhave caṇḍassa kukkurassa nāsāya pittaɱ bhindeyyuɱ. Evaɱ hi so bhikkhave kukkuro bhiyyosomattāya caṇḍataro assa. Evameva kho bhikkhave yāvakīvañca devadattassa ajātasattukumāro pañcahi rathasatehi sāyaɱ pātaɱ upaṭṭhānaɱ gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāni yeva bhikkhave devadattassa pāṭikaṅkhā kusalesu dhammesu no vuddhi. Attavadhāya bhikkhave devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi. Seyyathāpi bhikkhave kadalī attavadhāya phalaɱ deti. Parābhavāya phalaɱ deti. Evameva kho bhikkave attavadhāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave veḷu attavadhāya phalaɱ deti, parābhavāya phalaɱ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave naḷo attavadhāya phalaɱ deti, parābhavāya phalaɱ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave assatarī attavadhāya gabbhaɱ gaṇhāti, parābhavāya gabbhaɱ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādī'ti.

Phalaɱ ve kadaliɱ hanti phalaɱ veḷuɱ phalaɱ naḷaɱ,
Sakkāro kāpurisaɱ hanti gabbho assatariɱ yathāti.

Paṭhamaka bhāṇavāraɱ.

[BJT Page 270]
12. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaɱ desento nisinno hoti sarājikāya. Atha kho devadatto uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena bhagavā tenañjaliɱ paṇāmetvā bhagavantaɱ etadavoca:

'Jiṇṇo'dāni bhante bhagavā vuddho mahallako addhagato vayo anuppatto. Appossukko' dāni bhante bhagavā diṭṭhadhammasukhavihāraɱ anuyutto virahatu mamaɱ bhikkhusaṅghaɱ nissajjatu, ahaɱ bhikkhusaṅghaɱ pariharissāmi"ti.

"Alaɱ devadatta, mā te rucci bhikkhusaṅghaɱ pariharitunti"

Dutiyampi kho devadatto bhagavantaɱ etadavoca: jiṇṇo'dāni bhante bhagavā vuddho mahallako addhagato vayo anuppatto. Appossukko'dāni bhante bhagavā diṭṭhadhammasukhavihāraɱ anuyutto viharatu, mamaɱ bhikkhusaṅghaɱ nissajjatu, ahaɱ bhikkhusaṅghaɱ pariharissāmī"ti.

Tatiyampi kho devadatto bhagavantaɱ etadavoca: jiṇṇo'dāni bhante bhagavā vuddho mahallako addhagato vayo anuppatto. Appossukko'dāni bhante bhagavā diṭṭhadhammasukhavihāraɱ anuyutto viharatu, mamaɱ bhikkhusaṅghaɱ nissajjatu, ahaɱ bhikkhusaṅghaɱ pariharissāmī"ti.

"Sāriputta moggallānānampi kho ahaɱ devadatta bhikkhusaṅghaɱ na nissajjeyyaɱ, kimpana tuyhaɱ chavassa kheḷāsakassā"ti.

Atha kho devadatto "sarājikāya [page 189] maɱ bhagavā parisāya, kheḷāsakavādena apasādeti. Sāriputtamoggallāne va ukkaɱsatī"ti kupito anattamano bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Ayaɱ carahi devadattassa bhagavati paṭhamo āghāto ahosi.

[BJT Page 272]
13. Atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave saṅgho devadattassa rājagahe pakāsanīyakammaɱ karotu: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaɱ devadatto kareyya kāyena vācāya' na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto 'va tena daṭṭhabboti.

"Evañca pana bhikkhave kātabbaɱ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ saṅgho devadattassa rājagahe pakāsanīyakammaɱ kareyya: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaɱ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto'va tena daṭṭhabboti. Esā ñatti.

Suṇātu me bhante saṅgho devadattassa rājagahe pakāsanīyakammaɱ karoti: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaɱ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto'va tena daṭṭhabboti. Yassāyasmato khamati devadattassa rājagahe pakāsanīyassa kammassa karaṇaɱ pubbe devadattassa aññā pakati ahosi idāni aññā pakati. Yaɱ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto va tena daṭṭhabboti, so tuṇhassa yassa nakkhamati so bhāseyya.

Kataɱ saṅghena devadattassa rājagahe pakāsanīyakammaɱ 'pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaɱ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto va tena daṭṭhabbo'ti, khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmīti.

14. Atha kho bhagavā āyasmantaɱ sāriputtaɱ āmantesi: " tena hi tvaɱ sāriputta devadattaɱ rājagahe pakāsehī"ti.

"Pubbe mayā bhante devadattassa rājagahe vaṇṇo bhāsito mahiddhiko godhiputto mahānubhāvo godhiputto"ti. Kathāhaɱ devadattaɱ rājagahe pakāsemī?Ti.

[BJT Page 274]

"Nanu tayā sāriputta, bhūtoyeva devadattassa rājagahe vaṇṇo bhāsito mahiddhiko godhiputto mahānubhāvo godhiputto"ti.

"Evaɱ bhante"

"Evameva kho tvaɱ sāriputta bhūtaññeva devadattaɱ rājagahe pakāsehī"ti.

"Evaɱ bhante"ti kho āyasmā sāriputto bhagavato paccassosi.

Atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave saṅgho sāriputtaɱ sammannatu devadattaɱ rājagahe pakāsetuɱ: 'pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaɱ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti evañca pana bhikkhave sammannitabbo: paṭhamaɱ sāriputto yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho: yadi saṅghassa pattakallaɱ saṅgho āyasmantaɱ sāriputtaɱ [page 190] sammanneyya devadattaɱ rājagahe pakāsetuɱ: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaɱ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti. Esā ñatati.

Suṇātu me bhante saṅgho: saṅgho āyasmantaɱ sāriputtaɱ sammannati devadattaɱ rājagahe pakāsetu: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaɱ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadattova tena daṭṭhabboti. Yassāyasmato khamati āyasmato sāriputtassa sammati devadattaɱ rājagahe pakāsetuɱ: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaɱ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti so tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena āyasmā sāriputto devadattaɱ rājagahe pakāsetuɱ: pubbe devadattassa aññā pakati ahosi idāni aññā pakati. Yaɱ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

[BJT Page 276]

Sammato ca kho āyasmā sāriputto sambahulehi bhikkhūhi saddhiɱ rājagahaɱ pavisitvā devadattaɱ rājagahe pakāsesi: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaɱ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti tattha ye te manussā assaddhā appasannā dubbuddhino te evamāhaɱsu: usūyakā ime samaṇā sakyaputtiyā devadattassa lābhasakkāraɱ usūyantīti. Ye pana te manussā saddhā pasannā paṇḍitā buddhimanto te evamāhaɱsu: na kho idaɱ orakaɱ bhavissati - yathā bhagavā devadattaɱ rājagahe pakāsāpetīti.

15. Atha kho devadatto yena ajātasattu kumāro tenupasaṅkami. Upasaṅkamitvā ajātasattuɱ kumāraɱ etadavoca " pubbe kho kumāra manussā dīghāyukā' etarahi appāyukā. Ṭhānaɱ kho panetaɱ vijjati yaɱ tvaɱ kumāro'va samāno kālaɱ kāreyyāsi. Tena hi tvaɱ kumāra, pitaraɱ hantvā rājā hohi. Ahaɱ bhagavantaɱ hantvā buddho bhavissāmīti.

Atha kho ajātasattu kumāro ayyo kho devadatto mahiddhiko mahānubhāvo. Jāneyyāpi ayyo devadattoti ūruyā potthanikaɱ1 bandhitvā divādivassa bhīto ubbiggo ussaṅki utrasto sahasā antepuraɱ pāvisi addasāsuɱ kho antepure upacārakā mahāmattā ajātasattuɱ kumāraɱ divā divassa bhītaɱ ubbiggaɱ ussaṅkiɱ utrastaɱ sahasā antepuraɱ pavisantaɱ. Disvāna aggahesuɱ, te vicinantā ūruyā potthanikaɱ baddhaɱ disvāna ajātasattuɱ kumāraɱ etadavocuɱ: 'kiɱ tvaɱ kumāra kattukāmo'sī?Ti.

"Pitaramhi hantukāmo"ti.
"Kenāsi ussāhito?"Ti.
"Ayyena devadattenā"ti.

Ekacce mahāmattā evaɱ matiɱ akaɱsu: " kumāro ca hantabbo devadatto ca sabbe ca bhikkhū hantabbā"ti.

1. Potthaniyaɱ-sīmu.

[BJT Page 278]
Ekacce mahāmattā evaɱ matiɱ akaɱsu: " na bhikkhu hantabbā, na bhikkhu kiñci aparajjhanti. Kumāro ca hantabbo devadatto cā"ti.

Ekacce mahāmattā evaɱ matiɱ akaɱsu: "na kumāro ca hantabbo na devadatto, na bhikkhū hantabbā. Rañño ārocetabbaɱ. Yathā rājā vakkhati tathā karissāmā"ti.
Atha kho te mahāmattā ajātasattuɱ kumāraɱ ādāya yena rājā māgadho seniyo bimbisāro [page 191] tenupasaṅkamiɱsu. Upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaɱ ārocesuɱ.
"Kathaɱ bhaṇe mahāmattehi mati katā?"Ti.

"Ekacce deva mahāmattā evaɱ matiɱ akaɱsu, kumāro ca hantabbo devadatto ca sabbe ca bhikkhū hantabbāti. Ekacce mahāmattā evaɱ matiɱ akaɱsu: na bhikkhu hantabbā na bhikkhū kiñci aparajjhanti. Kumāro ca hantabbo devadatto cāti. Ekacce mahāmaccā evaɱ matiɱ akaɱsu: na kumāro hantabbo na devadatto na bhikkhū hantabbā. Rañño ārocetabbaɱ yathā rājā vakkhati tathā karissāmā"ti.
"Kiɱ bhaṇe karissati buddho vā dhammo vā saṅgho vā? Nanu bhagavatā paṭigacceva devadatto rājagahe pakāsāpito: pubbe devadattassa aññā pakati ahosi, idāni aññā pakati, yaɱ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena uṭṭhabbo"ti. Tattha ye te mahāmattā evaɱ matiɱ akaɱsu: " kumāro ca hantabbo devadatto ca sabbe ca bhikkhū hantabbā"ti te abhabbe akāsi. Ye te mahāmattā evaɱ matiɱ akaɱsu: 'na bhikkhū hantabbā na bhikkhū kiñci aparajjhanti. Kumāro ca hantabbo devadatto cā'ti, te nīce ṭhāne ṭhapesi. Ye te mahāmattā evaɱ matiɱ akaɱsu: 'na kumāro ca hantabbo na devadatto na bhikkhū hantabbā. Rañño ārocetabbaɱ, yathā rājā vakkhati tathā karissāmā"ti te ucce ṭhāne ṭhapesi.

Atha kho rājā māgadho seniyo bimbisāro ajātasattuɱ kumāraɱ etadavoca: " kissa maɱ tvaɱ kumāra hattukāmo'si"ti "rajjenamhi deva atthiko"ti.

"Sace kho tvaɱ kumāra rajjena atthiko etaɱ te rajjanti". Ajātasattussa kumārassa rajjaɱ niyyādesi.

[BJT Page 280]
16. Atha kho devadatto yena ajātasattu kumāro tenupasaṅkami. Upasaṅkamitvā ajātasattuɱ kumāraɱ etadavoca: purise mahārāja āṇāpehi: ye samaṇaɱ gotamaɱ jīvitā voropessantī"ti. Atha kho ajātasattu kumāro manusse āṇāpesi: "yathā bhaṇe ayyo devadatto āha, tathā karothā"ti.

Atha kho devadatto ekaɱ purisaɱ āṇāpesi: " gacchāvuso amukasmiɱ okāse samaṇo gotamo viharati. Taɱ jīvitā voropetvā iminā maggena āgacchā"ti. Tasmiɱ magge dve purise ṭhapesi: " yo iminā maggena eko puriso āgacchati, taɱ jīvitā voropetvā iminā maggena āgacchathā"ti, tasmiɱ magge cattāro purise ṭhapesi: " ye iminā maggena dve purisā āgacchanti, te [page 192] jīvitā voropetvā iminā maggena āgacchathā"ti. Tasmiɱ magge aṭṭhapurise ṭhapesi: " ye iminā maggena cattāro purisā āgacchanti, te jīvitā voropetvā iminā maggena āgacchathā"ti. Tasmiɱ magge soḷasa purise ṭhapesi: "ye iminā maggena aṭṭha purisā āgacchanti, te jīvitā voropetvā āgacchathā"ti.

Atha kho so eko puriso asicammaɱ gahetvā dhanukalāpaɱ sannayhitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato avidūre tato ubbiggo ussaṅkī utrasto patthaddhena kāyena aṭṭhāsi. Addasā kho bhagavatā taɱ purisaɱ bhītaɱ ubbiggaɱ ussaṅkiɱ utrastaɱ patthaddhena kāyena ṭhitaɱ. Disvāna taɱ purisaɱ etadavoca: ehi āvuso mā bhāyiti.

Atha kho so puriso asicammaɱ ekamantaɱ karitvā dhanukalāpaɱ nikkhipitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etadavoca: " accayo maɱ bhante accagamā yathābalāɱ yathāmūḷhaɱ yathā akusalaɱ, yohaɱ duṭṭhacitto vadhakacitto idhūpasaṅkanto. Tassa me bhante bhagavā accayaɱ accayato patigaṇhātu āyatiɱ saɱvarāyā"ti.

"Taggha tvaɱ āvuso accayo accagamā yathābālaɱ yathāmūḷhaɱ yathāakusalaɱ yaɱ tvaɱ duṭṭhacitto vadhakacitto idhūpasaṅkanto. Yato ca kho tvaɱ āvuso accayaɱ accayato disvā yathādhammaɱ paṭikarosi, taɱ te mayaɱ patigaṇhāma. Vuddhi hesā āvuso ariyassa vinaye yo accayaɱ accayato disvā yathādhammaɱ paṭikaroti āyatiɱ saɱvaraɱ āpajjatī"ti.

1. Kareyyathāti-machasaɱ 2. Paṭiggaṇhātu- machasaɱ 3. Anupubbikathaɱ-machasaɱ.

[BJT Page 282]
Atha kho bhagavā tassa purisassa ānupubbīkathaɱ kathesi seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi. Yadā bhagavā aññāsi taɱ purisaɱ kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā taɱ pakāsesi, dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagataɱ kāḷakaɱ sammadeva rajanaɱ patigaṇheyya evameva tassa purisassa tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: yaɱ kiñci samudayadhammaɱ sabbantaɱ nirodhadhammanti.

Atha kho so puriso diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaɱkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaɱ etadavoca: "abhikkantaɱ bhante abhikkantaɱ bhante seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya mūḷhassa vā maggaɱ ācikkheyya andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante bhagavantaɱ [page 193] saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti. Atha kho bhagavā taɱ purisaɱ etadavoca: mā kho tvaɱ āvuso iminā maggena gaccha. Iminā maggena gacchāhīti aññena maggena uyyojesi.

17. Atha kho te dve purisā kinnu kho so eko puriso cirena āgacchatīti paṭipathaɱ gacchantā addasaɱsu bhagavantaɱ aññatarasmiɱ rukkhamūle nisinnaɱ, disvāna yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Tesaɱ bhagavā ānupubbīkathaɱ kathesi. Seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi. Yadā bhagavā aññāsi tesaɱ purisānaɱ kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā taɱ pakāsesi, dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagataɱ kāḷakaɱ sammadeva rajanaɱ patigaṇheyya evameva tesaɱ purisānaɱ tesu yeva āsanesu virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: yaɱ kiñci samudayadhammaɱ sabbantaɱ nirodhadhammanti. Atha kho te purisā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparapaccayā satthusāsane bhagavantaɱ etadavocuɱ: "abhikkantaɱ bhante abhikkantaɱ bhante seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya mūḷhassa vā maggaɱ ācikkheyya andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Etemayaɱ bhante bhagavantaɱ saraṇaɱ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gate"ti
Atha kho bhagavā te purise etadavoca: "mā kho tumhe āvuso iminā maggena gacchittha. Iminā maggena gacchathā"ti añañena maggena uyyojesi.

[BJT Page 284]

Atha kho te cattāro purisā kinnu kho te dve purisā cirena āgacchantīti paṭipathaɱ gacchantā addasaɱsu bhagavantaɱ aññatarasmiɱ rukkhamūle nisinnaɱ, disvāna yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Tesaɱ bhagavā ānupubbīkathaɱ kathesi atha kho bhagavā cattāro purisassa ānupubbīkathaɱ kathesi seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi. Yadā bhagavā aññāsi tesaɱ purisānaɱ kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā taɱ pakāsesi, dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagataɱ kāḷakaɱ sammadeva rajanaɱ patigaṇheyya evameva tesaɱ purisānaɱ tasmiɱ yeva āsanesu virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: yaɱ kiñci samudayadhammaɱ sabbantaɱ nirodhadhammanti. Atha kho te purisā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparapaccayā satthusāsane bhagavantaɱ etadavocuɱ: "abhikkantaɱ bhante abhikkantaɱ bhante seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya mūḷhassa vā maggaɱ ācikkheyya andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaɱ bhante bhagavantaɱ saraṇaɱ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gate"ti. Atha kho bhagavā te purise etadavoca "mā kho tumhe āvuso iminā maggena gacchittha. Iminā maggena gacchāthā"ti aññena maggena uyyojesi.
Atha kho te aṭṭhapurisā kinnu kho te cattāro purisā cirena āgacchatīti paṭipathaɱ gacchantā addasaɱsu bhagavantaɱ aññatarasmiɱ rukkhamūle nisinnaɱ. Disvāna yena bhagavā tenupasaɱkamiɱsu. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Tesaɱ bhagavā ānupubbīkathaɱ kathesi.Seyyathīdaɱ dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkamme ānisaɱsaɱ pakāsesi. Yadā bhagavā aññāsi tesaɱ purisānaɱ kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ.Atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā taɱ pakāsesi. Dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammadeva rajanaɱ patigaṇheyya evameva tesaɱ purisānaɱ tesuyeva āsanesu virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: yaɱ kiñci samudayadhammaɱ sabbantaɱ nirodhadhammanti. Atha kho te purisā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparapaccayā satthusāsane bhagavantaɱ etadavocuɱ: "abhikkantaɱ bhante abhikkantaɱ bhante seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya mūḷahassa vā maggaɱ ācikkeyya andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaɱ bhante bhagavantaɱ saraṇaɱ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti. Atha kho bhagavā te purise etadavoca: mā kho tumhe āvuso iminā maggena gacchittha. Iminā maggena gacchathāti aññena maggena uyyojesi.

Atha kho te soḷasa purisā kinnu kho te aṭṭha purisā cirena āgacchatī"ti paṭipathaɱ gacchantā addasaɱsu bhagavantaɱ aññatarasmiɱ rukkhamūle nisinnaɱ, disvāna yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Tesaɱ bhagavā ānupubbīkathaɱ kathesi seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi. Yadā bhagavā aññāsi tesaɱ purisānaɱ kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā taɱ pakāsesi, dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagataɱ kāḷakaɱ sammadeva rajanaɱ patigaṇheyya evameva tesaɱ purisānaɱ tesu yeva āsanesu virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: yaɱ kiñci samudayadhammaɱ sabbantaɱ nirodhadhammanti. Atha kho te purisā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparapaccayā satthusāsane bhagavantaɱ etadavocuɱ: "abhikkantaɱ bhante abhikkantaɱ bhante seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya mūḷahassa vā maggaɱ ācikkeyya andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaɱ bhante bhagavantaɱ saraṇaɱ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gate"ti

Atha kho bhagavā te purise etadavoca: "mā kho tumhe āvuso iminā maggena gacchittha. Iminā maggena gacchathā"ti aññena maggena uyyojesi.

Atha kho so eko puriso yena devadatto tenupasaṅkami. Upasaṅkamitvā devadattaɱ etadavoca: " nāhambhante sakkomi taɱ bhagavantaɱ jīvitā voropetuɱ. Mahiddhiko so bhagavā mahānubhāvo"ti.

"Alaɱ āvuso mā kho tvaɱ samaṇaɱ gotamaɱ jīvitā voropesi ahameva samaṇaɱ gotamaɱ jīvitā voropessāmi."

[BJT Page 286]

18 Tena kho pana samayena bhagavā gijjhakūṭassa pabbatassa pacchāyāyaɱ caṅkamati. Atha kho devadatto gijjhakūṭaɱ pabbataɱ abhiruhitvā1 mahatiɱ silaɱ pavijjhi 'imāya samaṇaɱ gotamaɱ jīvitā voropessāmī'ti. Dve pabbatakūṭā samāgantvā taɱ silaɱ sampaṭicchiɱsu. Tato papaṭikā uppatitvā bhagavato pāde ruhiraɱ uppādesi.

Atha kho bhagavā uddhaɱ ulloketvā devadattaɱ etadavoca: " bahu tayā moghapurisa apuññaɱ pasutaɱ yaɱ tvaɱ duṭṭhacitto vadhakacitto tathāgatassa ruhiraɱ uppādesī"ti.
Atha kho bhagavā bhikkhū āmantesi: " idaɱ bhikkhave devadattena paṭhamaɱ ānantariyakammaɱ upacitaɱ yaɱ duṭṭhacittena vadhakacittena tathāgatassa ruhiraɱ uppāditanti.

Assosuɱ [page 194] kho bhikkhū " devadattena kira bhagavato vadho payutto"ti. Te ca bhikkhū bhagavato vihārassa parito parito caṅkamanti uccāsaddā mahāsaddā sajjhāyaɱ karontā bhagavato rakkhāvaraṇaguttiyā. Assosi kho bhagavā uccāsaddaɱ mahāsaddaɱ sajjhāyasaddaɱ. Sutvāna āyasmantaɱ ānandaɱ āmantesi: kinnu kho so ānanda uccāsaddo mahāsaddo sajjhāyasaddoti.

Assosuɱ kho bhante bhikkhū' devadattena kira bhagavato vadho payutto'ti. Te'dha bhante bhikkhū bhagavato vihārassa parito parito caṅkamanti uccāsaddā mahāsaddā sajjhāyaɱ karontā bhagavato rakkhāvaraṇaguttiyā, so eso bhagavā uccāsaddo mahāsaddo sajjhāyasaddo"ti.

"Tenahānanda mama vacanena te bhikkhū āmantehi: " satthā āyasmante āmantetī"ti.
"Evaɱ bhante"ti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: " satthā āyasmante āmantetī"ti.

"Evamāvuso"ti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te bhikkhu bhagavā etadavoca:

1. Āruhitvā-machasaɱ

[BJT Page 288]
19. " Aṭṭhānametaɱ bhikkhave anavakāso yaɱ parūpakkamena tathāgataɱ jīvitā voropeyya, anupakkamena bhikkhave tathāgatā. Parinibbāyantī."

"Pañcime bhikkhave satthāro santo saɱvijjamānā lokasmiɱ. Katame pañca: idha bhikkhave ekacco satthā aparisuddhasīlo samāno " parisuddhasīlomhī"ti paṭijānāti "parisuddhaɱ me sīlaɱ pariyodātaɱ asaɱkiliṭṭhanti". Tamenaɱ sāvakā evaɱ jānanti: "ayaɱ kho bhavaɱ satthā aparisuddhasīlo samāno " parisuddhasīlomhī"ti paṭijānāti
"Parisuddhaɱ me sīlaɱ pariyodātaɱ asaɱkiliṭṭhanti". Mayañceva kho pana gihīnaɱ āroceyyāma nāssassa manāpaɱ. Yaɱ kho panassa amanāpaɱ, kathaɱ taɱ mayaɱ tena samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaɱ tumo karissati tumo'va tena paññāyissatīti. Evarūpaɱ kho bhikkhave satthāraɱ sāvakā sīlato rakkhanti. Evarupo ca pana satthā sāvakehi sīlako rakkhaɱ paccāsiɱsiti.

Puna ca paraɱ bhikkhave idhekacco satthā aparisuddhājīvo samāno parisuddhājīvomhīti paṭijānāti "parisuddhaɱ me sīlaɱ pariyodātaɱ asaɱkiliṭṭhanti. " Tamenaɱ sāvakā evaɱ jānanti: "ayaɱ kho bhavaɱ satthā aparisuddhājīvo samānoparisuddhājīvomhīti. Paṭijānāti "parisuddhaɱ me sīlaɱ pariyodātaɱ asaɱkiliṭṭhanti". Mayañceva kho pana gihīnaɱ āroceyyāma nāssassa manāpaɱ. Yaɱ kho panassa amanāpaɱ, kathaɱ taɱ mayaɱ tena samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaɱ tumo karissati tumo'va tena paññāyissatīti. Evarūpaɱ kho bhikkhave satthāraɱ sāvakā ājīvato rakkhanti. Evarupo ca pana satthā ājīvato rakkhaɱ paccāsiɱsiti.

Puna ca paraɱ bhikkhave idhekacco satthā aparisuddhadhammadesano samāno parisuddhadhammedesanomhīti paṭijānāti "parisuddhaɱ me sīlaɱ pariyodātaɱ asaɱkiliṭṭhanti". Tamenaɱ sāvakā evaɱ jānanti: " ayaɱ kho bhavaɱ satthā aparisuddhadhammadesano samāno " aparisuddhadhammedesanomhīti paṭijānāti "parisuddhaɱ me sīlaɱ pariyodātaɱ asaɱkiliṭṭhanti". Mayañceva kho pana gihīnaɱ āroceyyāma nāssassa manāpaɱ. Yaɱ kho panassa amanāpaɱ, kathaɱ taɱ mayaɱ tena samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaɱ tumo karissati tumo'va tena paññāyissatīti. Evarūpaɱ kho bhikkhave satthāraɱ sāvakā dhammadesanato rakkhanti. Evarupo ca pana satthā sāvakehi dhammadesanato rakkhaɱ paccāsiɱsiti.

Puna ca paraɱ bhikkhave idhekacco satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti "parisuddhaɱ me veyyākaraṇo pariyodātaɱ asaɱkiliṭṭhanti". Tamenaɱ sāvakā evaɱ jānanti: " ayaɱ kho bhavaɱ satthā aparisuddhaveyyākaraṇo samāno " parisuddhaveyyākaraṇomhi"ti paṭinānāti "parisuddhaɱ me veyyākaraṇato pariyodātaɱ asaɱkiliṭṭhanti". Mayañceva kho pana gihīnaɱ āroceyyāma nāssassa manāpaɱ. Yaɱ kho panassa amanāpaɱ, kathaɱ taɱ mayaɱ tena samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaɱ tumo karissati tumo'va tena paññāyissatīti. Evarūpaɱ kho bhikkhave satthāraɱ sāvakā veyyākaraṇato rakkhanti. Evarupo ca pana satthā sāvakehi veyyākaraṇato rakkhaɱ paccāsiɱsiti.

Puna ca paraɱ bhikkhave idhekacco satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti "parisuddhaɱ me sīlaɱ pariyodātaɱ asaɱkiliṭṭhanti". Tamenaɱ sāvakā evaɱ jānanti: "ayaɱ kho bhavaɱ satthā aparisuddhañāṇadassano samāno"parisuddhasīlomhī"ti paṭijānāti "parisuddhaɱ me ñāṇadassa no pariyodātaɱ asaɱkiliṭṭhanti". Mayañceva kho pana gihīnaɱ āroceyyāma nāssassa manāpaɱ. Yaɱ kho panassa amanāpaɱ, kathaɱ taɱ mayaɱ tena samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaɱ tumo karissati tumo'va tena paññāyissatīti. Evarūpaɱ kho bhikkhave satthāraɱ sāvakā ñāṇadassanato rakkhanti. Evarupo ca pana satthā sāvakehi ñāṇadassanato rakkhaɱ paccāsiɱsati. Ime kho bhikkhave pañca satthāro santo saɱvijjamānā lokasmiɱ.
[BJT Page 290]

Ahaɱ kho pana bhikkhave parisuddhasīlo samāno parisuddhasīlomhiti paṭijānāmi parisuddhaɱ me sīla pariyodātaɱ asaɱkiliṭṭhanti. Na ca maɱ sāvakā sīlato rakkhanti, nacāhaɱ sāvakehi sīlato rakkhaɱ paccāsiɱsāmi.

Ahaɱ kho pana bhikkhave parisuddhājīvo samāno parisuddhājīvomhiti paṭijānāmi parisuddhā me ājīvo pariyodāto asaɱkiliṭṭhoti. Na ca maɱ sāvakā ājīvato rakkhanti, nacāhaɱ sāvakehi ājīvato rakkhaɱ paccāsiɱsāmi.

Ahaɱ kho pana bhikkhave parisuddhadhammadesano samāno parisuddhadhammadesanomhīti paṭijānāmi parisuddhā me dhammadesanā pariyodātā asaɱkiliṭṭhāti. Na ca maɱ sāvakā dhammadesanato rakkhanti. Na cāhaɱ sāvakehi dhammadesanato rakkhaɱ paccāsiɱsāmi.
Ahaɱ kho pana bhikkhave parisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāmi parisuddhaɱ me veyyākaraṇaɱ pariyodātaɱ asaɱkiliṭṭhanti. Na ca maɱ sāvakā veyyākaraṇato rakkhanti. Na cāhaɱ sāvakehi veyyākaraṇato rakkhaɱ paccāsiɱsāmi.
Ahaɱ kho pana bhikkhave parisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāmi. Parisuddhaɱ me ñāṇadassanaɱ pariyodātaɱ asaɱkiliṭṭhanti na ca maɱ sāvakā ñāṇadassanato rakkhanti. Na cāhaɱ sāvakehi ñāṇadassanato rakkhaɱ paccāsiɱsāmi.
Aṭṭhānametaɱ bhikkhave anavakāso yaɱ parūpakkamena tathāgataɱ jīvitā voropeyya, anupakkamena bhikkhave tathāgatā parinibbāyanti.

Gacchatha tumhe bhikkhave yathāvihāraɱ. Arakkhiyā bhikkhave tathāgatā"ti.

[BJT Page 292]
20. Tena kho pana samayena rājagahe nālāgiri nāma hatthi caṇḍo hoti manussaghātako. Atha kho devadatto rājagahaɱ pavisitvā hatthisālaɱ gantvā hatthibhaṇḍe etadavoca: " mayaɱ kho bhaṇe rājañātakā nāma paṭibalā nīcaṭṭhānīyaɱ ucceṭhāne ṭhapetuɱ, bhattampi vetanampi vaḍḍhāpetuɱ. Tena hi bhaṇe yadā samaṇo gotamo imaɱ racchaɱ paṭipanno hoti tadā imaɱ nālāgiriɱ hatthiɱ muñcitvā imaɱ racchaɱ paṭipādethā"ti. "Evaɱ bhante"ti kho te hatthibhaṇḍā devadattassa paccassosuɱ.

Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya sambahulehi bhikkhūhi [page 195] saddhiɱ rājagahaɱ piṇḍāya pāvisi. Atha kho bhagavā taɱ racchaɱ paṭipajji. Addasāsuɱ kho te hatthibhaṇḍā bhagavantaɱ taɱ racchaɱ paṭipannaɱ, disvāna nālāgiriɱ hatthiɱ muñcitvā taɱ racchaɱ paṭipādesuɱ. Addasā kho nālāgiri hatthi bhagavantaɱ dūrato'va āgacchantaɱ, disvāna soṇḍaɱ ussāpetvā pahaṭṭhakaṇṇavālo yena bhagavā tena abhidhāvi. Addasāsuɱ kho te bhikkhū nālāgiriɱ hatthiɱ dūratova āgacchannaɱ, disvāna bhagavantaɱ etadavocuɱ: "ayaɱ bhante nālāgiri hatthi caṇḍo manussaghātako imaɱ racchaɱ paṭipanno. Paṭikkamatu bhante bhagavā paṭikkamatu sugato"ti. " Āgacchatha bhikkhave, mā bhāyittha. Aṭṭhānametaɱ bhikkhave anavakāso yaɱ parūpakkamena tathāgataɱ jīvitā voropeyya, anupakkamena bhikkhave tathāgatā parinibbāyantī"ti.

Dutiyampi kho te bhikkhū nālāgiriɱ hatthiɱ dūratova āgacchannaɱ, disvāna bhagavantaɱ etadavocuɱ: "ayaɱ bhante nālāgiri hatthi caṇḍo manussaghātako imaɱ racchaɱ paṭipanno. Paṭikkamatu bhante bhagavā paṭikkamatu sugato"ti.

Tatiyampi kho te bhikkhū nālāgiriɱ hatthiɱ dūratova āgacchannaɱ, disvāna bhagavantaɱ etadavocuɱ: "ayaɱ bhante nālāgiri hatthi caṇḍo manussaghātako imaɱ racchaɱ paṭipanno. Paṭikkamatu bhante bhagavā paṭikkamatu sugato"ti.

"Āgacchatha bhikkhave, mā hāyittha, aṭṭhānametaɱ bhikkhave anavakāso yaɱ parūpakkamena tathāgataɱ jīvitā voropeyya. Anupakkamena bhikkhave tathāgatā parinibbāyantī"ti.
21. Tena kho pana samayena manussā pāsādesupi hammiyesupi chadanesupi ārūḷhā acchanti. Tattha ye te manussā assaddhā appasantā dubbuddhino te evamāhaɱsu: "abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyissatī"ti. Ye pana manussā saddhā pasannā paṇḍitā buddhimanto te evamāhaɱsu: " cirassaɱ vata bho nāgo nāgena saṅgāmessatī"ti.

[BJT Page 294]
Atha kho bhagavā nālāgiriɱ hatthiɱ mettena cittena eri. Atha kho nālāgiri hatthi bhagavatā mettena cittena phuṭo soṇḍaɱ oropetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato purato aṭṭhāsi. Atha kho bhagavā dakkhiṇena hatthena nālāgirissa hatthissa kumbhaɱ parāmasanto nālāgiriɱ hatthiɱ gāthāhi ajjhabhāsi:

"Mā kuñjara nāgamāsado dukkhaɱ hi kuñjara nāgamāsado,
Na hi nāgahatassa kuñjara sugati hoti ito paraɱ yato.

Mā ca mado mā ca pamādo na hi pamattā sugatiɱ vajanti.
Tena tvaññeva tathā karissasī yena tvaɱ sugatiɱ gamissasī"ti.

Atha kho nālāgiri hatthi soṇḍāya bhagavato pādapaɱsūni gahetvā upari muddhani ākiritvā patikuṭito paṭisakki yāva bhagavantaɱ addakkhi. Atha kho nālāgiri hatthi hatthisālaɱ gantvā sake ṭhāne aṭṭhāsi. Tathā danto ca [page 196] pana nālāgiri hatthi ahosi. Tena kho pana samayena manussā imaɱ gāthaɱ gāyanti.

Daṇḍeneke damayanti aɱkusehi kasāhi ca
Adaṇḍena asatthena nāgo danto mahesināti.

Manussā ujjhāyanti khīyanti vipācentifa " yāva pāpo ayaɱ devadatto alakkhiko yatra hi nāma samaṇassa gotamassa evaɱ mahiddhikassa evaɱ mahānubhāvassa vadhāya parakkamissatī"ti.

Devadattassa lābhasakkāro parihāyi. Bhagavato ca lābhasakkāro abhivaḍḍhi.

22. Tena kho pana samayena devadatto parihīnalābhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñjati. Manussā ujjhāyantī khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā kulesu viññāpetvā viññāpetvā bhuñjissanti, kassa sampannaɱ na manāpaɱ, kassa sādu na ruccati"ti.
[BJT Page 296]
Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyannānaɱ vipācentānaɱ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācentī: " kathaɱ hi nāma devadatto sapariso kulesu viññāpetvā viññāpetvā bhuñjissatī"ti.

Bhikkhū bhagavato etamatthaɱ ārocasuɱ

"Saccaɱ kira tvaɱ devadatta, sapariso kulesu viññāpetvā viññāpetvā bhuñjasī?"Ti.
Saccaɱ bhagavā"

Vigarahi buddho bhagavā. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi.

"Tena hi bhikkhave bhikkhūnaɱ kulesu tikabhojanaɱ paññāpessāmi tayo atthavase paṭicca dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhūnaɱ phāsuvihārāya, mā pāpicchā pakkhaɱ nissāya saṅghaɱ bhindeyyuɱ kulānuddayāya ca. Gaṇabhojane yathādhammo kāretabbo"ti.

23. Atha kho devadatto yena kokāliko kaṭamorakatisso khaṇḍadeviyā putto samuddadatto tenupasaṅkami. Upasaṅkamitvā kokālikaɱ kaṭamorakatissaɱ khaṇḍadeviyā puttaɱ samuddadattaɱ etadavoca: " etha mayaɱ āvuso samaṇassa gotamassa saṅghabhedaɱ karissāma cakkabhedanti."

Evaɱ vutte kokāliko devadattaɱ etadavoca: " samaṇo kho āvuso gotamo mahiddhiko mahānubhāvo. Kathaɱ mayaɱ samaṇassa gotamassa saṅghabhedaɱ karissāma cakkabhedanti."

"Etha, mayaɱ āvuso samaṇaɱ gotamaɱ upasaṅkamitvā pañcavatthūnī yācissāma: bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa [page 197] sallekhassa dhūtassa pāsādikassa apacayassa viriyārambhassa

[BJT Page 298]
Vaṇṇavādī, imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtatāya pāsādikatāya apacayāya viriyārambhāya saɱvattanti.

Sādhu bhante bhikkhū yāvajīvaɱ āraññikā assu. Yo gāmantaɱ osareyya vajjaɱ naɱ phuseyya.

Yāvajīvaɱ piṇḍapātikā assu. Yo nimantanaɱ sādiyeyya, vajjaɱ naɱ phuseyya.

Yāvajīvaɱ paɱsukulikā assu. Yo gahapaticīvaraɱ sādiyeyya, vajjaɱ naɱ phuseyya.

Yāvajīvaɱ rukkhamūlikā assu. Yo channaɱ upagaccheyya, vajjaɱ naɱ phuseyya.

Yāvajīvaɱ macchamaɱsaɱ nakhādeyyuɱ yo macchamaɱsaɱ khādeyya, vajjaɱ naɱ phuseyya"ti.
"Imāni pañca vatthūni samaṇo gotamo nānujānissati. Te mayaɱ imehi pañcahi vatthūhi janaɱ saññāpessāmā"ti.

"Sakkā kho āvuso imehi pañcahi vatthūhi samaṇassa gotamassa saṅghabhedo kātuɱ cakkabhedo, lūkhappasannā hi āvuso manussā"ti.

24. Atha kho devadatto sapariso yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho devadatto bhagavantaɱ etadavoca:

"Bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikasasa apacayassa viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtatāya pāsādikatāya apacayāya viriyārambhāya saɱvattanti.

[BJT Page 300]
"Sādhu bhante bhikkhū yāvajīvaɱ āraññikā1 assu, yo gāmantaɱ osareyya vajjaɱ naɱ phuseyya.

Yāvajīvaɱ piṇḍapātikā assu, yo nimantanaɱ sādiyeyya vajjaɱ naɱ phuseyya
Yāvajīvaɱ paɱsukulikā assu, ye gahapaticīvaraɱ sādiyeyya vajjaɱ naɱ phuseyya.
Yāvajīvaɱ rukkhamūlikā assu, yo channaɱ upagaccheyya vajjaɱ naɱ phuseyya.
Yāvajīvaɱ macchamaɱsaɱ na khādeyyuɱ, yo macchamaɱsaɱ khādeyya vajjaɱ naɱ phūseyyā"ti.
"Alaɱ devadatta. Yo icchati āraññiko hotu, yo icchati gāmante viharatu".
Yo icchati piṇḍapātiko hotu, yo icchati nimantanaɱ sādiyatu.

Yo icchati paɱsukuliko hotu, yo icchati gahapaticīvaraɱ sādiyatu.

Aṭṭha māse kho mayā devadatta rukkhamūlasenāsanaɱ anuññataɱ, anuññātaɱ tikoṭiparisuddhaɱ macchamaɱsaɱ adiṭṭhaɱ asutaɱ aparisaṅkītantī".

25. Atha kho devadatto 'na bhagavā imāni pañca vatthūni anujānātī'ti haṭṭho udaggo sapariso uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho devadatto sapariso rājagahaɱ pavisitvā pañcahi vatthūhi janaɱ saññāpesi
1. Āraññako-sī.

[BJT Page 302]
"Mayaɱ āvuso samaṇaɱ gotamaɱ upasaṅkamitvā pañca vatthūni yācimha: bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādi imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtatāya pāsādikatāya apacayāya viriyārambhāya vaṇṇavādī. Imāni bhante pañca vatthuni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutatāya pāsādikatāya apacayāya viriyārambhāya saɱvattanti.
Sādhu bhante bhikkhū yāvajīvaɱ āraññikā assu. Yo gāmantaɱ osareyya vajjaɱ naɱ phuseyya.

Yāvajīvaɱ piṇḍapātikā assu. Yo nimantanaɱ sādiyeyya, vajjaɱ naɱ phuseyya.

Yāvajīvaɱ paɱsukulikā assu. Yo gahapaticīvaraɱ sādiyeyya, vajjaɱ naɱ phuseyya.

Yāvajīvaɱ rukkhamūlikā assu. Yo channaɱ upagaccheyya, vajjaɱ naɱ phuseyya.

Yāvajīvaɱ macchamaɱsaɱ na khādeyyuɱ yo macchamaɱsaɱ khādeyya, vajjaɱ naɱ phuseyyā"ti.
"Imāni pañca vatthūni samaṇo gotamo nānujānāti. Te mayaɱ imehi pañcahi vatthūhi samādāya vattāmā"ti.

Tattha ye te manussā assaddhā appasannā dubbuddhino te evamāhaɱsu: " ime kho samaṇā1 dhūtā sallekhavuttino. Samaṇo pana gotamo bāhuliko bāhullāya cetetī"ti. Ye pana te manussā [page 199] saddhā pasannā paṇḍitā buddhimanto te ujjhāyanti khīyanti vipācenti: "kathaɱ hī nāma devadatto bhagavato saṅghabhedāya parakkamissati cakkabhedāyā"ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaɱ hi nāma devadatto saṅghabhedāya parakkamissati cakkabhedāyā"ti.

26. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira tvaɱ devadatta saṅghabhedāya parakkamasi cakkabhedāyā"ti.

"Saccaɱ bhagavā".

"Alaɱ devadatta. Mā te rucci saṅghabhedo. Garuko kho devadatta saṅghabhedo. Yo kho devadatta samaggaɱ saṅghaɱ bhindati, kappaṭṭhitikaɱ kibbisaɱ pasavati, kappaɱ nirayamhi paccati. Yo ca kho devadatta bhinnaɱ saṅghaɱ samaggaɱ karoti, brahmaɱ puññaɱ pasavati, kappaɱ saggamhi modati. Alaɱ devadatta. Mā te rucci saṅghabhedo. Garukā kho devadatta saṅghabhedo"ti.

1. Samaṇā sakyaputtiyā-sīmu.

[BJT Page 304]
Atha kho āyasmā ānando pubbanhasamayaɱ nivāsetvā pattacīvaramādāya rājagahaɱ piṇḍāya pāvisi. Addasā kho devadatto āyasmantaɱ ānandaɱ rājagahe piṇḍāya carantaɱ. Disvāna yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ etadavoca: "ajjatagge dānāhaɱ āvuso ānanda aññatreva bhagavatā aññatreva bhikkhusaṅghā uposathaɱ karissāmi, saṅghakammaɱ karissāmī"ti.

Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: "idhāhaɱ bhante pubbanhasamayaɱ nivāsetvā pattacīvaramādāya rājagahaɱ piṇḍāya pāvisiɱ. Addasā kho maɱ bhante devadatto rājagahe piṇḍāya carantaɱ. Disvāna yenāhaɱ tenupasaṅkami. Upasaṅkamitvā maɱ etadavoca: "ajjatagge dānāhaɱ āvuso ānanda aññatreva bhagavatā aññatreva bhikkhusaṅghā uposathaɱ karissāmi, saṅghakammaɱ karissāmī"ti. Ajja bhante devadatto saṅghaɱ bhindissatī"ti.

Atha kho bhagavā etamatthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

Sukaraɱ sādhunā sādhu sādhu pāpena dukkaraɱ,
Pāpaɱ pāpena sukaraɱ pāpamariyehi dukkaranti.

Dutiyaɱ bhāṇavāraɱ

[BJT Page 306]

1. Atha kho devadatto tadahuposathe uṭṭhāyāsanā salākaɱ gāhesi. "Mayaɱ āvuso samaṇaɱ gotamaɱ upasaṅkamitvā pañca vatthūni yācimha:

"Bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikasasa apacayassa viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtatāya pāsādikatāya apacayāya viriyārambhāya saɱvattanti.

"Sādhu bhante bhikkhū yāvajīvaɱ āraññikā1 assu, yo gāmantaɱ osareyya vajjaɱ naɱ phuseyya.

Yāvajīvaɱ piṇḍapātikā assu, yo nimantanaɱ sādiyeyya vajjaɱ naɱ phuseyya
Yāvajīvaɱ paɱsukulikā assu, ye gahapaticīvaraɱ sādiyeyya vajjaɱ naɱ phuseyya.
Yāvajīvaɱ rukkhamūlikā assu, yo channaɱ upagaccheyya vajjaɱ naɱ phuseyya.
Yāvajīvaɱ macchamaɱsaɱ na khādeyyuɱ, yo macchamaɱsaɱ khādeyya vajjaɱ naɱ phūseyyā"ti. Imāni pañca vatthūni samaṇo gotamo nānujānāti. Te mayaɱ imehi pañcahi vatthūhi samādāya vattāma. Yassāyasmato imāni pañca vatthūnī khamantī1 so salākaɱ gaṇhātū"ti.

Tena kho pana samayena vesālikā vajjīputtakā pañcamattāni bhikkhūsatāni navakā ceva honti appakataññuno ca. Te 'ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsananti' salākaɱ gaṇhiɱsu.

Atha kho devadatto saṅghaɱ bhinditvā pañcamattāni bhikkhūsatāni ādāya yena gayāsīsaɱ tena pakkāmi.

Atha kho sāriputtamoggallānā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho āyasmā sāriputto bhagavantaɱ etadavoca: "devadatto bhante saṅghaɱ bhinditvā pañcamattāni bhikkhusatāni ādāya yena gayāsīsaɱ tena pakkanto"ti.

"Na hi nāma tumhākaɱ sāriputtā tesu navakesu bhikkhūsu kāruññampi bhavissati. Gacchatha tumhe sāriputtā, purā te bhikkhū anayavyasanaɱ āpajjantī"ti. "Evaɱ bhante"ti kho sāriputta moggallānā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yena gayāsīsaɱ tena pakkamiɱsu.

1. Khamati-vi.

[BJT Page 308]
Tena kho pana samayena aññataro bhikkhū bhagavato avidure rodamāno ṭhito hoti. Atha kho bhagavā taɱ bhikkhuɱ etadavoca: "kissa tvaɱ bhikkhu rodasī"ti.

"Yepi te bhante bhagavato aggasāvakā sāriputta moggallānā tepi devadattassa santike gacchanti, devadattassa dhammaɱ rocentā"ti.

"Aṭṭhānametaɱ bhikkhu anavakāso yaɱ sāriputtamoggallānā devadattassa dhammaɱ roceyyuɱ. Api ca te gatā bhikkhūnaɱ saññattiyā"ti.

2. Tena kho pana samayena devadatto mahatiyā parisāya parivuto dhammaɱ desento hoti. Addasā kho devadatto sāriputta moggallāne dūrato va āgacchante. Disvāna bhikkhū āmantesi. "Passatha bhikkhave yāva svākkhāto mayā dhammo, yepi te samaṇassa gotamassa aggasāvakā sāriputtamoggallānā tepi mama santike āgacchanti, mama dhammaɱ rocentā"ti. Evaɱ vutte kokāliko devadattaɱ etadavoca: " mā āvuso devadatta sāriputtamoggallāne vissasi. Pāpicchā sāriputtamoggallānā [page 200] pāpikānaɱ icchānaɱ vasaɱgatā"ti.

"Alaɱ āvuso. Svāgataɱ tesaɱ yato me dhammaɱ rocentī"ti.

Atha kho devadatto āyasmantaɱ sāriputtaɱ upaḍḍhāsanena nimantesi: "ehāvuso sāriputta idha nisīdāhī"ti.

"Alaɱ āvuso"ti kho āyasmā sāriputto aññataraɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Āyasmāpi kho mahāmoggallāno aññataraɱ āsanaɱ gahetvā ekamantaɱ nisīdi.

Atha kho devadatto bahudevarattiɱ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā āyasmantaɱ sāriputtaɱ ajjhesi: "vigatathīnamiddho kho āvuso sāriputta bhikkhūsaṅgho. Paṭibhātu taɱ āvuso sāriputta bhikkhūnaɱ dhammīkathā. Piṭṭhi me āgilāyati. Tamhaɱ āyamissāmi"ti. "Evamāvuso"ti kho āyasmā sāriputto devadattassa paccassosi.

Atha kho devadatto catugguṇaɱ saṅghāṭiɱ paññāpetvā dakkhīṇena passena seyyaɱ kappesi. Tassa kilamantassa muṭṭhassatissa asampajānassa muhutteneva1 niddā okkami.
1. Muhuttakeneva-machasaɱ

[BJT Page 310]
Atha kho āyasmā sāriputto ādesanāpāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi, anusāsi. Āyasmā mahāmoggallāno iddhipāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi, anusāsi. Atha kho tesaɱ bhikkhūnaɱ āyasmatā sāriputtena ādesanāpāṭihāriyānusāsaniyā āyasmatā mahāmoggallānena iddhipāṭihāriyānusāsaniyā ovadiyamānānaɱ anusāsiyamānānaɱ virajaɱ vītamalaɱ dhammacakkhuɱ udapādi "yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhammanti".

Atha kho āyasmā sāriputto bhikkhū āmantesi: "gacchāma mayaɱ āvuso bhagavato santike. Yo tassa bhagavato dhammaɱ roceti so āgacchatū"ti. Atha kho sāriputtamoggallānā tāni pañca bhikkhūsatāni ādāya yena veḷuvanaɱ tenupasaṅkamiɱsu. Atha kho kokāliko devadattaɱ uṭṭhāpesi: uṭṭhehi āvuso devadatta. Nītā te bhikkhū sāriputtamoggallānehi. Nanu tvaɱ āvuso devadatta mayā vutto 'mā āvuso devadatta, sāriputta moggallāne vissasi. Pāpicchā sāriputtamoggallānā pāpikānaɱ icchānaɱ vasaɱgatā'ti. ? Atha kho devadattassa tattheva uṇhaɱ lohitaɱ mukhato uggañchi.

3. Atha kho sāriputtamoggallānā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho āyasmā sāriputto [page 201] bhagavantaɱ etadavoca: "sādhu bhante bhedakānuvattakā bhikkhū puna upasampajjeyyunti".

"Alaɱ sāriputta. Mā te rucci bhedakānuvattakānaɱ bhikkhūnaɱ puna upasampadā. Tena hi tvaɱ sāriputta bhedakānuvattake bhikkhū thullaccayaɱ desāpehi".

"Kathaɱ pana te sāriputta devadatto paṭipajjī"ti.

" Yatheva bhante bhagavā bahudeva rattiɱ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā maɱ ajjhesati: " vigatathīnamiddho kho sāriputta bhikkhusaṅgho, paṭibhātu taɱ sāriputta bhikkhūnaɱ dhammi kathā. Piṭṭhi me āgilāyati. Tamahaɱ āyamissāmī'ti. Evameva kho me bhante devadatto paṭipajji"ti.

[BJT Page 312]
Atha kho bhagavā bhikkhū āmantesi: " bhūtapubbaɱ bhikkhave araññāyatane mahāsarasi. Taɱ nāgā upanissāya vihariɱsu. Te taɱ sarasiɱ ogāhetvā soṇḍāya bhisamuḷālaɱ abbūhitvā suvikkhālitaɱ vikkhāletvā akaddamaɱ saɱkhāditvā ajjhoharanti. Tesaɱ taɱ vaṇṇāya ceva hoti balāya ca, na ca tato nidānaɱ maraṇaɱ vā nigacchanti maraṇamattaɱ vā dukkhaɱ. Tesaɱ yeva kho pana bhikkhave, mahānāgānaɱ anusikkhamānā taruṇā bhiɱkachāpā te taɱ sarasiɱ ogāhetvā soṇaḍāya bhisamuḷālaɱ abbūhitvā na suvikkhālitaɱ vikkhāletvā sakaddamaɱ saɱkhāditvā ajjhoharanti. Tesaɱ taɱ neva vaṇṇāya hoti na balāya. Tato nidānaɱ maraṇaɱ vā nigacchanti maraṇamattaɱ vā dukkhaɱ. Evameva kho bhikkhave devadatto mamānukubbaɱ kapaṇo marissatīti.

Mahāvarāhassa mahiɱ vikubbato
Bhisaɱ ghasānassa1 nadīsu jaggato,
Bhiɱkova paṅkaɱ abhibhakkhayitvā
Mamānukubbaɱ kapaṇo marissatī"ti.

4. " Aṭṭhahi bhikkhave aṅgehi samannāgato bhikkhu dūteyyaɱ gantumarahati. Katamehi aṭṭhahi: idha bhikkhave bhikkhu sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññātā ca viññāpetā ca kusalo ca sahitāsahitassa no ca kalahakārako. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgato bhikkhū dūteyaɱ gantumarahati.

" Aṭṭhahi bhikkhave aṅgehi samannāgato sāriputto dūteyyaɱ gantumarahati. Katamehi aṭṭhahi: idha bhikkhave sāriputto sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññātā ca viññāpetā ca kusalo ca sahitāsahitassa no ca kalahakāharako. [page 202] imehi kho bhikkhave aṭṭhahaṅgehi samannāgato sāriputtetā dūteyaɱ gantumarahatī"ti.
"Yo ce na byathatī2 patvā parisaɱ uggavādiniɱ
Na ca hāpeti vacanaɱ na ca chādeti sāsanaɱ.
Asandiddho ca akkhāti pucchito ca na kuppati
Sa ve tādisako bhikkhu dūteyyaɱ gantumarahatī"ti.

1. Ghasamānassa (kesuci) 2. Vyādhati (sīmu)

[BJT Page 314]
"Aṭṭhahi bhikkhave asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭhe atekiccho. Katamehi aṭṭhahi: lābhena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
Alābhena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Yasena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

Ayasena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Sakkārena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

Asakkārena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Pāpicchatāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

Pāpamittatāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Imehi kho bhikkhave aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

Sādhu bhikkhave bhikkhū uppannaɱ lābhaɱ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhu uppannaɱ alābhaɱ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhū uppannaɱ yasaɱ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhu uppannaɱ ayasaɱ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhū uppannaɱ sakkāraɱ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bikkhu uppannaɱ asakkāraɱ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhu uppannaɱ pāpicchataɱ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhu uppannaɱ pāpamittataɱ abhibhuyya abhibhuyya vihareyya.

Kiɱ ca bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ lābhaɱ abhibhuyya abhibhuyya vihareyya.
Kiɱ ca bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ alābhaɱ abhibhuyya abhibhuyya vihareyya. Kiɱ ca bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ yasaɱ abhibhuyya abhibhuyya vihareyya.
Kiɱ ca bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ ayasaɱ abhibhuyya abhibhuyya vihareyya. Kiɱ ca bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ sakkāraɱ abhibhuyya abhibhuyya vihareyya. Kiɱ ca bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ asakkāraɱ abhibhuyya abhibhuyya vihareyya. Kiɱ ca bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ pāpicchataɱ abhibhuyya abhibhuyya vihareyya. Kiɱ ca bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ pāpamittataɱ abhibhuyya abhibhuyya vihareyya. Bhikkhave uppannaɱ lābhaɱ anabhibhuyya anabhibhuyya viharato uppajjeyyuɱ vihareyya. Yaɱhi'ssa āsavā vighātapariḷāhā uppannaɱ lābhaɱ abhibhuyya abhibhuyya viharato evaɱsa te āsavā vighātapariḷāhā na honti.
Yaɱ hi'ssa bhikkhave uppannaɱ alābhaɱ abhibhuyya abhibhuyya viharato evaɱsa te āsavā vighātapariḷāhā na honti.
Yaɱ hi'ssa bhikkhave uppannaɱ yasaɱ abhibhuyya abhibhuyya viharato evaɱsa te āsavā vighātapariḷāhā na honti.

Yaɱ hi'ssa bhikkhave uppannaɱ ayasaɱ abhibhuyya abhibhuyya viharato evaɱsa te āsavā vighātapariḷāhā na honti.

Yaɱ hi'ssa bhikkhave uppannaɱ sakkāraɱ abhibhuyya abhibhuyya viharato evaɱsa te āsavā vighātapariḷāhā na honti.

Yaɱ hi'ssa bhikkhave uppannaɱ asakkāraɱ abhibhuyya abhibhuyya viharato evaɱsa te āsavā vighātapariḷāhā na honti.

Yaɱ hi'ssa bhikkhave uppannaɱ pāpicchataɱ abhibhuyya abhibhuyya viharato evaɱsa te āsavā vighātapariḷāhā na honti.

Yaɱ hi'ssa āsavā vighātapariḷāhā uppannaɱ pāpamittataɱ anabhibhuyya anabhibhayya viharato uppajjeyyuɱ āsavā vighātapariḷāhā uppannaɱ pāpamittataɱ abhibhuyya abhibhuyya viharato evaɱsa te āsavā vighātapariḷāhā na honti.

Idaɱ kho bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ lābhaɱ abhibhuyya abhibhuyya vihareyya.
Idaɱ kho bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ alābhaɱ abhibhuyya abhibhuyya vihareyya.
Idaɱ kho bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ yasaɱ abhibhuyya abhibhuyya vihareyya.
Idaɱ kho bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ ayasaɱ abhibhuyya abhibhuyya vihareyya.
Idaɱ kho bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ sakkāraɱ abhibhuyya abhibhuyya vihareyya.
Idaɱ kho bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ asakkāraɱ abhibhuyya abhibhuyya vihareyya.
Idaɱ kho bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ pāpicchataɱ abhibhuyya abhibhuyya vihareyya.
Idaɱ kho bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ pāpamittataɱ abhibhuyya abhibhuyya vihareyya. Tasmātiha bhikkhave uppannaɱ lābhaɱ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaɱ alābhaɱ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaɱ yasaɱ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaɱ ayasaɱ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaɱ sakkāraɱ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaɱ asakkāraɱ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaɱ pāpicchataɱ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaɱ pāpamittataɱ abhibhuyya abhibhuyya viharissāmā'ti evaɱ hi vo bhikkhave sikkhitabbanti.

[BJT Page 316]
5. "Tīhi bhikkhave asaddhammehī [page 203] abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi tīhi: pāpicchatā pāpamittatā oramattakena visesādhigamena antarāvosānaɱ āpādi. Imehi kho bhikkhave tīhi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho"ti.

1. "Mā jātu koci lokasmiɱ pāpiccho udapajjatha,
Tadaminā'pi1 vijānātha2 pāpicchānaɱ yathā gati.

2. Paṇḍitoti samaññāto bhāvitattoti sammato,
Jalaɱ'va yasasā aṭṭhā devadatto'ti me sutaɱ.

3. So pamādamanuciṇṇo3 āsajja naɱ tathāgataɱ,
Avīcinirayaɱ patto catudvāraɱ bhayānakaɱ

4. Aduṭṭhassa hi yo dubbhe pāpakammaɱ akubbato
Tameva pāpaɱ phusati duṭṭhavittaɱ anādaraɱ.

5. Samuddaɱ visakumbhena yo maññeyya padūsituɱ.
Na so tena padūseyya bhismā4hi udadhi mahā.

6. Evameva tathāgataɱ yo vādenupahiɱsati
Sammaggataɱ5 santacittaɱ vādo tamhi na rūbhati,

7. Tādisaɱ mittaɱ kubbetha taɱ ca sevetha paṇḍito
Yassa maggānugo bhikkhu khayaɱ dukkhassa pāpuṇe"ti.

1. Tadaminā-sīmu. 2. Jānātha-machasaɱ, syā 3. Pamādaɱ anuciṇṇo-machasaɱ 4. Bhesmā-sīmu. Bhasmā- machasaɱ 5. Sammāgataɱ-sīmu.

[BJT Page 318]
6. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā upāli bhagavantaɱ etadavoca: " saṅgharāji saṅgharājī'ti bhante vuccati kittāvatā nu kho bhante saṅgharāji hoti no ca saṅghabhedo. Kittavatā ca pana saṅgharāji ceva hoti saṅghabhedo cā"ti.
"Ekato upāli eko hoti ekato dve. Catuttho anusāveti1 salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsanaɱ imaɱ gaṇhatha imaɱ rocethā'tī, evampi kho upāli saṅgharāji hoti no ca saṅghabhedo."

"Ekato upāli dve honti ekato dve pañcamo anusāveti salākaɱ gāheti, 'ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, evampi kho upāli saṅgharāji hoti no ca saṅghabhedo."

"Ekato upāli dve honti ekato tayo. Chaṭṭho anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, evampi kho upāli saṅgharāji hoti no ca saṅghabhedo."

"Ekato upāli tayo honti, ekato tayo. Sattamo anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, evampi kho upāli saṅgharāji hoti no ca saṅghabhedo."

"Ekato upāli tayo honti ekato cattāro, aṭṭhamo anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo."

1. Anussāveti-machasaɱ

[BJT Page 320]
[page 204] "ekato upāli cattāro honti ekato cattāro. Navamo anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti. Evampi kho upāli saṅgharāji ceva hoti saṅghabhedo ca. Navannaɱ vā upāli atireka navannaɱ vā saṅgharāji ceva hoti saṅghabhedo ca."

"Na kho upāli bhikkhūnī saṅghaɱ bhindati. Api ca bhedāya parakkamati. Na sikkhamānā saṅghaɱ bhindati. Api ca bhedāya parakkamati. Na sāmaṇero saṅghaɱ bhindati. Api ca bhedāya parakkamati. Na sāmaṇerī saṅghaɱ bhindati. Api ca bhedāya parakkamati. Na upāsako saṅghaɱ bhindati. Api ca bhedāya parakkamati. Na upāsikā saṅghaɱ bhindati. Api ca bhedāya parakkamati. Bhikkhū kho upāli pakatatto samānasaɱvāsako samānasīmāyaɱ ṭhito saṅghaɱ bhinde"ti.

'Saṅghabhedo saṅghabhedo'ti bhante vuccati. Kittāvatā nu kho bhante saṅghā bhinnā hotī"ti.

"Idhūpāli bhikkhū adhammaɱ dhammo'ti dīpenti, dhammaɱ adhammo'ti dīpenti, avinayaɱ vinayoti dīpenti, vinayaɱ avinayoti dīpenti, abhāsitaɱ alapitaɱ tathāgatena bhāsitaɱ lapitaɱ tathāgatenāti dīpenti, bhāsitaɱ lapitaɱ tathāgatena abhāsitaɱ alapitaɱ tathāgatenāti dīpenti, anāciṇṇaɱ tathāgatena āciṇṇaɱ tathāgatenāti dīpenti, āciṇṇaɱ tathāgatena anāciṇṇaɱ tathātatenāti dīpenti, apaññattaɱ tathāgatena paññattaɱ tathāgatenāti dīpenti, paññattaɱ tathāgatena apaññattaɱ tathāgatenāti dīpenti, anāpattiɱ āpattīti dīpenti, āpattiɱ anāpattīti dīpenti, lahukaɱ āpattiɱ garukā āpattīti dīpenti, garukaɱ āpattiɱ lahukā āpattīti dīpenti, sāvasesaɱ āpattiɱ anavasesā āpattīti dīpenti, anavasesaɱ āpattiɱ sāvasesā āpattīti dīpentī, duṭṭhullaɱ āpattiɱ aduṭṭhullā āpattīti dīpenti, aduṭṭhullaɱ āpattīɱ duṭṭhullā āpattīti dīpenti. Te imehi aṭṭhārasahi vatthūhi apakassanti1, vipakassanti2, āveṇiɱ3 uposathaɱ karonti, āveṇiɱ pavāraṇaɱ karonti, āveṇiɱ saṅghakammaɱ karontī. Ettāvatā kho upāli saṅgho bhinno hotī"ti.

1. Apakāsanti-sīmu. 2. Avapakāsanti-sīmu. 3. Āveṇī-sīmu.

[BJT Page 322]
8. "Saṅghasāmaggi saṅghasāmaggī ti bhante vuccati. Kittāvatā nu kho bhante saṅgho samaggo, hotī"ti.

"Idhūpāli bhikkhū adhammaɱ adhammoti dīpenti, dhammaɱ dhammoti dīpenti, avinayaɱ avinayoti dīpenti, vinayaɱ vinayoti dīpenti abhāsitaɱ alapitaɱ tathāgatena abhāsitaɱ alapitaɱ tathāgatenāti dīpenti, bhāsitaɱ lapitaɱ tathāgatena bhāsitaɱ lapitaɱ tathāgatenāti dīpenti, anāciṇṇaɱ tathāgatena anāciṇṇaɱ tathāgatenāti dīpenti, āciṇṇaɱ tathāgatena āciṇṇaɱ tathāgatenāti dīpenti, apaññattaɱ tathāgatena apaññattaɱ tathāgatenāti dīpenti, paññattaɱ tathāgatena paññattaɱ tathāgatenāti dīpenti, anāpattiɱ anāpattīti dīpenti, āpattiɱ āpattīti dīpenti, lahukaɱ āpattiɱ lahukā āpattīti dīpenti, garukaɱ āpattiɱ garukā āpattīti dīpenti, sāvasesaɱ āpattiɱ sāvasesā āpattīti dīpenti, anavasesaɱ āpattiɱ anavasesā āpattīti dīpenti, duṭṭhullaɱ āpattiɱ duṭṭhullā āpattīti dīpenti. Aduṭṭhullaɱ āpattiɱ aduṭṭhullā āpattīti dīpenti, te imehi aṭṭhārasahi vatthuhi na apakassanti na vipakassanti na āveṇiɱ uposathaɱ karonti, na āveṇiɱ pavāraṇaɱ karonti, na āveṇiɱ saṅghakammaɱ karonti, ettāvatā kho upāli saṅgho samaggo hotī"ti.

9. "Samaggaɱ pana bhante saɱghaɱ bhinditvā kiɱ so pasavatī?"Ti.

"Samaggaɱ kho upāli saɱghaɱ bhinditvā kappaṭṭhitikaɱ kibbisaɱ pasavati. Kappaɱ nirayamhī paccatī"ti.

[page 205] āpāyiko nerayiko kappaṭṭho saṅghabhedako,
Vaggarato adhammaṭṭho yogakkhemā padhaɱsati,
Saṅghaɱ samaggaɱ bhinditvā kappaɱ nirayamhi paccatī"ti.

"Bhinnaɱ pana bhante saṅghaɱ samaggaɱ katvā kiɱ so pasavatī?"Ti.

[BJT Page 324]

"Bhinnaɱ kho upāli saṅghaɱ samaggaɱ katvā brahmaɱ puññaɱ pasavati. Kappaɱ saggamhi modatī"ti.

"Sukhā saṅghassa sāmaggi samaggānaɱ canuggaho, 1
Samaggarato dhammaṭṭho yogakkhemā na dhaɱsati,
Saṅghaɱ samaggaɱ katvāna kappaɱ saggamhi modatī"ti.

10. "Siyā nu kho bhante saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho?"Ti.

"Siyā upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho"ti.

"Siyā pana bhante saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho?Ti".

"Siyā upāli saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho"ti.

"Katamo pana bhante saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho?"Ti.
"Idhūpāli bhikkhu adhammaɱ dhammoti dīpeti tasmiɱ adhammadiṭṭhi bhede adhammadiṭṭhi vinidhāya diṭṭhiɱ vinidhāya khantiɱ vinidhāya ruciɱ vinidhāya bhāvaɱ anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti. Ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

1. Ca anaggaho-sīmu.

[BJT Page 326]

Punacaparaɱ upāli bhikkhu adhammaɱ dhammoti dīpeti. Tasmiɱ adhammadiṭṭhi bhede dhammadiṭṭhi, vinidhāya diṭṭhiɱ vinidhāya khantiɱ vinidhāya ruciɱ vinidhāya bhāvaɱ anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaɱ upāli bhikkhu adhammaɱ dhammoti dīpeti. Tasmiɱ adhammadiṭṭhi bhede vematiko, vinidhāya diṭṭhiɱ vinidhāya khantiɱ vinidhāya ruciɱ vinidhāya bhāvaɱ anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaɱ upāli bhikkhu adhammaɱ dhammoti dīpeti. Tasmiɱ dhammadiṭṭhi bhede adhammadiṭṭhi vinidhāya diṭṭhiɱ vinidhāya khantiɱ vinidhāya ruciɱ vinidhāya bhāvaɱ anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.
Punacaparaɱ upāli bhikkhu adhammaɱ dhammoti dīpeti. Tasmiɱ dhammadiṭṭhi bhede dhammadiṭṭhi vinidhāya diṭṭhiɱ vinidhāya khantiɱ vinidhāya ruciɱ vinidhāya bhāvaɱ anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.
Punacaparaɱ upāli bhikkhu adhammaɱ dhammoti dīpeti. Tasmiɱ dhammadiṭṭhi bhede vematiko, vinidhāya diṭṭhiɱ vinidhāya khantiɱ vinidhāya ruciɱ vinidhāya bhāvaɱ anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaɱ upāli bhikkhu adhammaɱ dhammoti dīpeti. Tasmiɱ vematiko, bhede adhammadiṭṭhi, vinidhāya diṭṭhiɱ vinidhāya khantiɱ vinidhāya ruciɱ vinidhāya bhāvaɱ anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

[BJT Page 328]
11. Punacaparaɱ upāli bhikkhū adhammaɱ dhammoti dīpeti, tasmiɱ vematiko bhede dhammadiṭṭhi, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ, vinidhāya bhāvaɱ, anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsanaɱ imaɱ gaṇhatha imaɱ rocethāti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaɱ upāli bhikkhū adhammaɱ dhammoti dīpeti, tasmiɱ vematiko bhede vematiko, vinidhāya diṭṭhiɱ vinidhāya khantiɱ vinidhāya ruciɱ vinidhāya bhāvaɱ anusāveti salākaɱ gāheti ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsanaɱ imaɱ gaṇhatha imaɱ rocethāti. Ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaɱ upāli bhikkhū adhammaɱ dhammoti dīpeti, dhammaɱ adhammoti dīpeti, avinayaɱ vinayoti dīpeti, vinayaɱ avinayoti dīpeti, abhāsitaɱ alapitaɱ tathāgatena bhāsitaɱ lapitaɱ tathāgatenāti dipeti, bhāsitaɱ lapitaɱ tathāgatena abhāsitaɱ alapitaɱ tathāgatenāti dīpeti, anāviṇṇaɱ tathāgatena āciṇṇaɱ tathāgatenāti dīpeti, āciṇṇaɱ tathāgatena anāciṇṇaɱ tathāgatenāti dīpeti, apaññattaɱ tathāgatena paññattaɱ tathāgatenāti dīpeti, paññattaɱ tathāgatena apaññattaɱ tathāgatenāti dīpeti, anāpattiɱ āpattīti dīpeti, āpattiɱ anāpattīti dīpeti, lahukaɱ āpatti, garukā āpattīti dīpeti, garukaɱ āpattiɱ lahukā āpattīti dīpeti, sāvasesaɱ āpattiɱ anavasesā āpattiti dīpeti, anavasesaɱ āpattiɱ sāvasesā āpattīti dīpeti, duṭṭhullaɱ āpattiɱ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaɱ āpattiɱ duṭṭhullā āpattīti dīpeti, tasmiɱ adhammadiṭṭhī, bhede adhammadiṭṭhi, vinidhāya diṭṭhiɱ vinidhāya, khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ, anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsanaɱ, imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaɱ upāli bhikkhū dhammaɱ adhammoti dīpeti, adhammaɱ dhammoti dīpeti, vinayaɱ avinayoti dīpeti, avinayaɱ vinayoti dīpeti, bhāsitaɱ lapitaɱ tathāgatena abhāsitaɱ alapitaɱ tathāgatenāti dipeti, abhāsitaɱ alapitaɱ tathāgatena bhāsitaɱ lapitaɱ tathāgatenāti dīpeti, āciṇṇaɱ tathāgatena anāciṇṇaɱ tathāgatenāti dīpeti, anāciṇṇaɱ thathāgatena āciṇṇaɱ tathāgatenāti dīpeti, paññattaɱ tathāgatena apaññattaɱ tathāgatenāti dīpeti, apaññattaɱ tathāgatena paññattaɱ tathāgatenāti dīpeti, āpattiɱ anāpattīti dīpeti, anāpattiɱ āpattīti dīpeti, garukaɱ āpatti, lahukā āpattīti dīpeti, lahukaɱ āpattiɱ garukā āpattīti dīpeti, anavasesaɱ āpattiɱ sāvasesā āpattiti dīpeti, sāvasesaɱ āpattiɱ anavasesā āpattīti dīpeti, aduṭṭhullaɱ āpattiɱ duṭṭhullā āpattīti dīpeti, duṭṭhullaɱ āpattiɱ aduṭṭhullā āpattīti dīpeti, tasmiɱ adhammadiṭṭhī, bhede dhammadiṭṭhi, vinidhāya diṭṭhiɱ vinidhāya, khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ, anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsanaɱ, imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

[BJT Page 330]

Punacaparaɱ upāli bhikkhu adhammaɱ dhammoti dīpeti. Tasmiɱ adhammadiṭṭhi bhede vematiko, vinidhāya diṭṭhiɱ vinidhāya khantiɱ vinidhāya ruciɱ vinidhāya bhāvaɱ anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaɱ upāli bhikkhu adhammaɱ dhammoti dīpeti. Tasmiɱ dhammadiṭṭhi bhede adhammadiṭṭhi vinidhāya diṭṭhiɱ vinidhāya khantiɱ vinidhāya ruciɱ vinidhāya bhāvaɱ anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaɱ upāli bhikkhu adhammaɱ dhammoti dīpeti. Tasmiɱ dhammadiṭṭhi bhede dhammadiṭṭhi vinidhāya diṭṭhiɱ vinidhāya khantiɱ vinidhāya ruciɱ vinidhāya bhāvaɱ anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaɱ upāli bhikkhu adhammaɱ dhammoti dīpeti. Tasmiɱ dhammadiṭṭhi bhede vematiko, vinidhāya diṭṭhiɱ vinidhāya khantiɱ vinidhāya ruciɱ vinidhāya bhāvaɱ anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaɱ upāli bhikkhu adhammaɱ dhammoti dīpeti. Tasmiɱ vematiko, bhede adhammadiṭṭhi, vinidhāya diṭṭhiɱ vinidhāya khantiɱ vinidhāya ruciɱ vinidhāya bhāvaɱ anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaɱ upāli bhikkhū adhammaɱ dhammoti dīpeti, tasmiɱ vematiko bhede dhammadiṭṭi, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāyā ruciɱ, vinidhāya bhāvaɱ, anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsanaɱ imaɱ gaṇhatha imaɱ rocethāti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Tasmiɱ vematiko bhede vematiko vinidhāyā diṭṭhiɱ vinidhāya khantiɱ vinidhāya ruciɱ vinidhāya bhāvaɱ anusāveti, salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekicchoti.

12. "Katamo pana bhante saṅghabhedako na āpāyiko na nerayiko na [page 206] kappaṭṭho na atekiccho"ti.

"Idhūpāli bhikkhū adhammaɱ adhammoti dīpeti, tasmiɱ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya diṭṭhiɱ avinidhāya khantiɱ avinidhāya ruciɱ avinidhāya bhāvaɱ anusāveti, salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako na āpāyiko na kappaṭṭho na atekiccho."

Punacaparaɱ upāli bhikkhu dhammaɱ dhammoti dīpeti. Tasmiɱ dhammadiṭṭhi bhede dhammadiṭṭhi vinidhāya diṭṭhiɱ vinidhāya khantiɱ vinidhāya ruciɱ vinidhāya bhāvaɱ anusāveti salākaɱ gāheti 'ayaɱ dhammo ayaɱ vinayo idaɱ satthu sāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho. Avinayaɱ avinayoti dīpeti, tasmiɱ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya diṭṭhiɱ avinidhāya khantiɱ avinidhāya ruciɱ avinidhāya bhāvaɱ anusāveti, salākaɱ gāheti: "ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, ayaɱ pi kho upāli saɱghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekicchoti.

Vinayaɱ vinayoti dīpeti, abhāsitaɱ alapitaɱ tathāgatena abhāsitaɱ alapitaɱ tathāgatenāti dīpeti, bhāsitaɱ lapitaɱ tathāgatena abhāsitaɱ lapitaɱ tathāgatenāti dīpeti, anāciṇṇaɱ tathāgatena anāciṇṇaɱ tathāgatenāti dīpeti, āciṇṇaɱ tathāgatena.
[BJT Page 322]

Āciṇṇaɱ tathāgatenāti dīpeti, apaññattaɱ tathāgatena apaññattaɱ tathāgatenāti dīpeti, paññattaɱ tathāgatena paññattaɱ tathā gatenāti dīpeti, āpattiɱ āpattīti dīpeti, anāpattiɱ anāpattīti dīpeti, garukaɱ āpattiɱ garukā āpattīti dīpeti, lahukaɱ āpattiɱ lahukā āpattīti dīpeti, sāvasesaɱ āpattiɱ sāvasesā āpattīti dīpeti, anavasesaɱ āpattiɱ anavasesā āpattīti dīpeti, duṭṭhullaɱ āpattiɱ duṭṭullā āpattīti dīpeti, aduṭṭhullaɱ āpattiɱ aduṭṭhullā āpattīti dīpeti, tasmiɱ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya diṭṭhiɱ avinidhāya khantiɱ avinidhāya ruciɱ avinidhāya bhāvaɱ anusāveti, salākaɱ gāheti: " ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsanaɱ imaɱ gaṇhatha imaɱ rocethā'ti, ayampi kho upāli saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekicchoti.

Tatiya bhāṇavāraɱ.
Saṅghabhedakakkhandhakaɱ sattamaɱ. 1

Tassuddānaɱ:

Anupiye abhiññātā sukhumālo na icchati
Kasā vappā2 atininne3 niḍḍā lāve ca ubbaho
Puñjamaddapalālañca bhusaopunaatihare

Āyatimpi na khīyanti pitaro ca pitāmahā
Bhaddiyo anuruddho ca ānando bhagu kimbilo4
Sakyamāno ca kosambiɱ parihāyi kakudhena ca

Pakāsesi pituno ca purise silaɱ nāḷāgiriɱ
Tikapañca garuko bhindi thullaccayena ca
Tayo aṭṭha puna tīṇi rāji bhedo siyā nu kho ti.
1. Saṅghabhedakakkhandhako sattamo-machasaɱ 2. Vapā- machasaɱ 3. Nineta-machasaɱ 4. Kimilo-ma.

[BJT Page 334]

Vattakkhandhakaɱ

Āgantukavattaɱ

1. [page 207] tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āgantukā bhikkhū saupāhanāpi ārāmaɱ pavisanti, chattapaggahitāpi ārāmaɱ pavisanti, oguṇṭhitāpi ārāmaɱ pavisanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaɱ pucchanti.

Aññataropi āgantuko bhikkhu anajjhāvutthaɱ vihāraɱ ghaṭikaɱ ugghāṭetvā kavāṭaɱ paṇāmetvā sahasā pāvisi tassa uparipiṭṭhito ahikhandho papati. So bhīto vissaramakāsi. Bhikkhū upadhāvitvā taɱ bhikkhuɱ etadavocuɱ: ' kissa tvaɱ āvuso vissaramakāsī'ti. Atha kho so bhikkhū bhikkhūnaɱ etamatthaɱ ārocesi. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti " kathaɱ hi nāma āgantukā bhikkhū saupāhanāpi ārāmaɱ pavisissanti. Chattapaggahitāpi ārāmaɱ pavisissanti oguṇṭhitāpi ārāmaɱ pavissanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisissanti, pānīyena, pi pāde dhovissanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādessanti, na senāsanaɱ pucchissantīti"

Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.
"Saccaɱ kira bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaɱ pavisanti oguṇṭhitāpi ārāmaɱ pavisanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaɱ pucchanti.

"Saccaɱ bhagavā"

Vigarahi buddho bhagavā: " kathaɱ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaɱ pavisissanti oguṇṭhitāpi ārāmaɱ pavisissanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisissanti, pānīyena, pi pāde dhovissanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādessanti, na senāsanaɱ pucchissanti. Tena bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ appasannānañceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi.
[BJT Page 336]

Tena hi bhikkhave āgantukānaɱ bhikkhūnaɱ vattaɱ paññāpessāmi yathā āgantukehi bhikkhūhi vattitabbaɱ, āgantukena bhikkhave bhikkhunā 'idāni ārāmaɱ pavisissāmi'ti upāhanā [page 208] omuñcitvā nīcaɱ katvā papphoṭetvā gahetvā chattaɱ apaṇāmetvā sīsaɱ vivaritvā sīse cīvaraɱ khandhe karitvā sādhukaɱ ataramānena ārāmo pavisitabbo. Ārāmaɱ pavisantena sallakkhetabbaɱ " kattha āvāsikā bhikkhū paṭikkamantī"ti. Yattha āvāsikā bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā tattha gantvā ekamantaɱ patto nikkhipitabbo, ekamantaɱ cīvaraɱ nikkhipitabbaɱ. Patirūpaɱ āsanaɱ gahetvā nisīditabbaɱ. Pānīyaɱ pucchitabbaɱ. Paribhojanīyaɱ pucchitabbaɱ, "katamaɱ pānīyaɱ katamaɱ paribhojanīyanti". Sace pānīyena attho hoti pānīyaɱ gahetvā pātabbaɱ. Sace paribhojanīyena attho hoti paribhojanīyaɱ gahetvā pādā dhovitabbā. Pāde dhovantena ekena hatthena udakaɱ āsiñcitabbaɱ ekena hatthena pādā dhovitabbā. Na teneva hatthena udakaɱ āsiñcitabbaɱ. Na teneva hatthena pādā dhovitabbā.

Upāhanapuñchanacoḷakaɱ pucchitvā upāhanā puñchitabbā. Upāhanā puñchantena paṭhamaɱ sukkhena coḷakena puñchitabbā pacchā allena. Upāhanacoḷakaɱ dhovitvā ekamantaɱ vissajjetabbaɱ. Sace āvāsiko bhikkhū vuḍḍho hoti abhivādetabbo. Sace navako hoti abhivādāpetabbo.

Senāsanaɱ pucchitabbaɱ 'katamaɱ me senāsanaɱ pāpuṇātī'ti. Ajjhāvutthaɱ vā anajjhāvutthaɱ1 vā pucchitabbaɱ. Gocaro pucchitabbo agocaro pucchitabbo. Sekhasammatāni kulāni pucchitabbāni. Vaccaṭṭhānaɱ pucchitabbaɱ. Passāvaṭṭhānaɱ pucchitabbaɱ. Pānīyaɱ pucchitabbaɱ. Paribhojanīyaɱ pucchitabbaɱ. Kattaradaṇḍo pucchitabbo. Saṅghassa katikasaṇṭhānaɱ pucchitabbaɱ 'kaɱ kālaɱ pavisitabbaɱ kaɱ kālaɱ nikkhamitabbanti'.

2. Sace vihāro anajjhāvuttho hoti kavāṭaɱ ākoṭetvā muhuttaɱ āgametvā ghaṭikaɱ ugghāṭetvā kavāṭaɱ paṇāmetvā bahi ṭhitena nilloketabbo2. Sace so vihāro uklāpo hoti mañce vā mañco āropito hoti, pīṭhe vā pīṭhaɱ āropitaɱ hoti, senāsanaɱ uparipuñjakataɱ hoti. Sace ussahati sodhetabbo. Vihāraɱ sodhentena paṭhamaɱ bhummattharaṇaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Mañcapaṭipādakā nīharitvā ekamantaɱ nikkhipitabbā. Bhisibimbohanaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ.

1. Ajjhāvuṭṭhaɱ vā anachajhāvuṭṭhaɱ vā - machasaɱ 2. Ulloketabbo-sīmu.

[BJT Page 338]

Nisīdanapaccattharaṇaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ mañco nīcaɱ katvā sādhukaɱ aparighaɱsantena asaṅghaṭṭantena ekamantaɱ nikkhipitabbo. Pīṭhaɱ nīcaɱ katvā sādhukaɱ aparighaɱsantena asaṅghaṭṭantena nīharitvā ekamantaɱ nikkhipitabbaɱ. Kavāṭapiṭṭhaɱ nīharitvā [page 209] ekamantaɱ nikkhipitabbaɱ. Kheḷamallako nīharitvā ekamantaɱ nikkhipitabbo. Apassenaphalakaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ.

Sace vihāre santānakaɱ hoti ullokā paṭhamaɱ ohāretabbaɱ. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaɱ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaɱ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi udakena paripphositvā sammajjitabbā1 'mā vihāro rajena ūhaññī'ti. Saṅkhāraɱ vicinitvā ekamantaɱ chaḍḍetabbaɱ.

Bhummattharaṇaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaɱ paññāpetabbaɱ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaṅghaṭṭantena yathāṭhāne paññāpetabbo. Pīṭhaɱ otāpetvā sodhetvā papphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaṅghaṭṭantena atiharitvā yathāṭhāne paññāpetabbaɱ. Kavāṭapiṭṭhaɱ atiharitvā yathāṭhāne nikkhipitabbaɱ bhisibimbohanaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāṭhāne paññāpetabbaɱ. Nisīdanapaccattharaṇaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāṭhāne paññāpetabbaɱ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaɱ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaɱ.

3. Pattacīvaraɱ nikkhipitabbaɱ. Pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhāmañcaɱ vā heṭṭhāpīṭhaɱ vā parāmasitvā patto nikkhipitabbo. Na ca anattharitāya2 bhūmiyā patto nikkhipitabbo. Cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ,

1. Pamajjitabbā-sīmu. 2. Anattarahitāya-machasaɱ, sīmu.

[BJT Page 340]
Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiɱ thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā. Rattiɱ vivaritabbā.

Sace pariveṇaɱ [page 210] uklāpaɱ hoti pariveṇaɱ sammajjitabbaɱ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā.

Sace pānīyaɱ na hoti pānīyaɱ upaṭṭhapetabbaɱ. Sace paribhojanīyaɱ na hoti paribhojanīyaɱ upaṭṭhapetabbaɱ. Sace ācamanakumbhiyā udakaɱ na hoti ācamanakumhiyā udakaɱ āsiñcitabbaɱ.
Idaɱ kho bhikkhave āgantukānaɱ bhikkhūnaɱ vattaɱ yathā āgantukehi bhikkhūhi vattitabbanti. 1

Āvāsikavattaɱ

4. Tena kho pana samayena āvasikā bhikkhū āgantuke bhikkhū disvā neva āsanaɱ paññāpenti na pādodakaɱ na pādapīṭhaɱ na pādakaṭhalikaɱ2 upanikkhīpanti. Na paccuggantvā pattacīvaraɱ paṭigaṇhanti. Na pānīyena pucchanti. Vuḍḍhatare, pī āgantuke bhikkhū na abhivādenti na senāsanaɱ paññāpenti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khiyanti vipācenti: kathaɱ hi nāma āvāsikā bhikkhu āgantuke bhikkhu disvā neva āsanaɱ paññāpessanti na pādodakaɱ na pādapīṭhaɱ na pādakaṭhalikaɱ2 upanikkhīpissanti. Na paccuggantvā pattacīvaraɱ paṭigaṇhissanti. Na pānīyena pucchissanti. Vuḍḍhatare, pī āgantuke bhikkhū na abhivādessanti na senāsanaɱ paññāpessanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khiyanti vipācenti: kathaɱ hi nāma āvāsikā bhikkhu āgantuke bhikkhu disvā neva āsanaɱ paññāpessanti

Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

1. Sammā vattitabbanti- machasaɱ. (Evaɱ sabbattha) 2. Pāda kathalikaɱ sīmu.

[BJT Page 342. ]

"Saccaɱ kira bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaɱ pavisanti oguṇṭhitāpi ārāmaɱ pavisanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaɱ pucchanti.

"Saccaɱ bhagavā"

Vigarahi buddho bhagavā: " kathaɱ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaɱ pavisissanti oguṇaṭhitāpi ārāmaɱ pavisissanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisissanti, pānīyena, pi pāde dhovissanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādessanti, na senāsanaɱ pucchissanti. Tena bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ appasannānañceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi.

"Tena hi bhikkhave āvāsikānaɱ bhikkhūnaɱ vattaɱ paññāpessāmi yathā āvāsikehi vattitabbaɱ: "

5. "Āvāsikena bhikkhave bhikkhunā āgantukaɱ bhikkhuɱ vuḍḍhataraɱ disvā āsanaɱ paññāpetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Paccuggantvā pattacīvaraɱ paṭiggahetabbaɱ. Pānīyena pucchitabbo. Sace ussahati upāhanā puñchitabbā. Upāhanā puñchantena paṭhamaɱ sukkhena coḷakena puñchitabbā, pacchā allena upāhanapuñchanacoḷakaɱ dhovitvā ekamantaɱ vissajjetabbaɱ. Āgantuko bhikkhū vuḍḍhataro abhivādetabbo. Senāsanaɱ paññāpetabbaɱ etaɱ te senāsanaɱ pāpuṇātīti. Ajjhāvutthaɱ vā anajjhāvutthaɱ vā ācikkhitabbaɱ. Gocaro ācikkhitabbo, agocaro ācikkhitabbo. Sekhasammatāni kulāni ācikkhitabbāni. Vaccaṭṭhānaɱ ācikkhitabbaɱ. Passāvaṭṭhānaɱ ācikkhitabbaɱ, pānīyaɱ ācikkhitabbaɱ, paribhojanīyaɱ ācikkhitabbaɱ. Kattaradaṇḍo ācikkhitabbo. Saṅghassa katikasaṇṭhānaɱ ācikkhitabbaɱ imaɱ kālaɱ pavisitabbaɱ imaɱ kālaɱ nikkhamitabbanti.

[page 211] sace navako hoti nisinnakena ācikkhitabbaɱ: " atra pattaɱ nikkhipāhi, atra cīvaraɱ nikkhipāhi, idaɱ āsanaɱ, nisīdāhī"ti. Pānīyaɱ acikkhitabbaɱ, paribhojanīyaɱ ācikkhitabbaɱ, upāhanapuñjana coḷakaɱ ācikkhitabbaɱ. Āgantukena bhikkhunā abhivādāpetabbo. Senāsanaɱ ācikkhitabbaɱ 'etaɱ te senāsanaɱ pāpuṇātī'ti, ajjhāvutthaɱ vā anajjhāvutthaɱ vā acikkhitabbaɱ. Gocaro ācikkhitabbo, agocaro ācikkhitabbo, sekhasammatāni kulāni ācikkhitabbāni, vaccaṭṭhānaɱ ācikkhitabbaɱ passāvaṭṭhānaɱ ācikkhitabbaɱ, pānīyaɱ ācikkhitabbaɱ, paribhojanīyaɱ ācikkhitabbaɱ, kattaradaṇḍo ācikkhitabbo. Saṅghassa katikasaṇṭhānaɱ ācikkhitabbaɱ imaɱ kālaɱ pavisitabbaɱ imaɱ kālaɱ nikkhamitabbanti.

Idaɱ kho bhikkhave āvāsikānaɱ bhikkhūnaɱ vattaɱ yathā āvāsikehi bhikkhūhi vattitabbanti.

[BJT Page 344]
Gamikavattaɱ
6. Tena kho pana samayena gamikā bhikkhū dārubhaṇḍaɱ mattikābhaṇḍaɱ apaṭisāmetvā dvāravātapānaɱ vivaritvā senāsanaɱ anāpucchā pakkamanti. Dārubhaṇḍaɱ mattikābhaṇaḍaɱ nassati. Senāsanaɱ aguttaɱ hoti. Yena te bhikkhū appicchā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma gamikā bhikkhū dārubhaṇḍaɱ mattikābhaṇḍaɱ apaṭisāmetvā dvāravātapānavivaritvā senāsanaɱ anāpucchā pakkamissanti, dārubhaṇḍaɱ mattikābhaṇḍaɱ nassati senāsanaɱ aguttaɱ hotīti.

Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ.

"Saccaɱ kira bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaɱ pavisanti oguṇṭitāpi ārāmaɱ pavisanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaɱ pucchanti.

"Saccaɱ bhagavā"

Vigarahi buddho bhagavā: " kathaɱ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaɱ pavisissanti oguṇṭhitāpi ārāmaɱ pavisissanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisissanti, pānīyena, pi pāde dhovissanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādessanti, na senāsanaɱ pucchissanti. Tena bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ appasannānañceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi.

"Tena hi bhikkhave gamikānaɱ bhikkhūnaɱ vattaɱ paññāpessāmi yathā gamikehi bhikkhū hi vattitabbaɱ."

7. Gamikena bhikkhave bhikkhunā dārubhaṇḍaɱ mattikābhaṇḍaɱ paṭisāmetvā dvāravātapānaɱ thaketvā senāsanaɱ āpucchitvā pakkamitabbaɱ. Sace bhikkhu na hoti. Sāmaṇero āpucchitabbo. Sace sāmaṇero na hoti. Ārāmiko āpucchitabbo. Sace ārāmiko na hoti. Upāsako āpucchitabbo. Sace na hoti bhikkhū vā sāmaṇero vā ārāmiko vā upāsako vā catusu pāsāṇesu mañcaɱ paññāpetvā mañce mañcaɱ āropetvā pīṭhe pīṭhaɱ āropetvā senāsanaɱ upari puñjaɱ karitvā dārubhaṇḍaɱ mattikābhaṇḍaɱ paṭisāmetvā dvāravātapānaɱ thaketvā pakkamitabbaɱ.
Sace vihāro ovassati sace ussahati chādetabbo. Ussukkaɱ vā kātabbaɱ kinti nu kho vihāro chādiyethāti. Evañcetaɱ labhetha iccetaɱ kusalā. No ce labhetha yo deso anovassako hoti, tattha catusu pāsāṇesu mañcaɱ paññāpetvā mañce mañcaɱ āropetvā pīṭhe pīṭhaɱ āropetvā senāsanaɱ upari puñjaɱ karitvā dārubhaṇḍaɱ mattikābhaṇḍaɱ paṭisāmetvā dvāravātapānaɱ thaketvā pakkamitabbaɱ.
[BJT Page 346]
Sace sabbo vihāro ovassati sace ussahati senāsanaɱ gāmaɱ atiharitabbaɱ. Ussukkaɱ vā [page 212] kātabbaɱ kinti nu kho senāsanaɱ gāmaɱ atiharīyethāti. Evañcetaɱ labhetha iccetaɱ kusalaɱ. No ce labhetha ajjhokāse catusu pāsāṇesu mañcaɱ paññāpetvā mañce mañcaɱ āropetvā pīṭhe pīṭhaɱ āropetvā senāsanaɱ upari puñjaɱ karitvā dārubhaṇḍaɱ mattikābhaṇḍaɱ paṭisāmetvā tiṇena vā paṇṇena vā paṭicchādetvā pakkamitabbaɱ appevanāma aṅgānipi seseyyunti.

Idaɱ kho bhikkhave gamikānaɱ bhikkhūnaɱ vattaɱ yathā gamikehi vattitabbanti.

8. Tena kho pana samayena bhikkhū bhattagge na anumodanti. Manussā ujjhāyantī khīyanti vipācenti " kathaɱ hi nāma samaṇā sakyaputtiyā bhattagge na anumodissantī'ti. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi.

"Anujānāmi bhikkhave bhattagge anumoditunti".

Atha kho tesaɱ bhikkhūnaɱ etadahosi " kena nu kho bhattagge anumoditabbanti". Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi:

" Anujānāmi bhikkhave therena bhikkhunā bhattagge anumoditunti".

Tena kho pana samayena aññatarassa pūgassa saṅghabhattaɱ hoti. Āyasmā sāriputto saṅghatthero hoti. Bhikkhu 'bhagavatā anuññātaɱ therena bhikkhunā bhattagge anumoditunti', āyasmannaɱ sāriputtaɱ ekakaɱ ohāya pakkamiɱsu. Atha kho āyasmā sāriputto te manusse paṭisammoditvā pacchā ekakova agamāsi. Addasā kho bhagavā āyasmantaɱ sāriputtaɱ dūrato'va āgacchantaɱ. Disvāna āyasmantaɱ sāriputtaɱ etadavoca: " kacci sāriputta bhattaɱ iddhaɱ ahosi"ti. " Iddhaɱ kho bhante bhattaɱ ahosi. Api ca maɱ bhikkhū ekakaɱ ohāya pakkantā"ti.

[BJT Page 348]
Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi.
"Anujānāmi bhikkhave bhattagge catūhi pañcahi therānutherehi bhikkhūhi āgametunti.

Tena kho pana samayena aññataro thero bhattagge vaccito āgamesi. So vaccaɱ sandhāretuɱ asakkonto mucchito papati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave satikaraṇīye ānantarikaɱ bhikkhuɱ āpucchitvā gantunti.

Bhattaggavattaɱ

9. Tena kho pana samayena chabbaggiyā bhikkhu dunnivatthā duppārutā [page 213] anākappasampannā bhattaggaɱ gacchanti vokkamma. Pī therānaɱ bhikkhūnaɱ purato purato gacchanti. Therepi bhikkhū anupakhajji nīsīdanti. Nave pi bhikkhū āsanena paṭibāhanti. Ottharitvā antaraghare nisīdanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khiyanti vipācenti " kathaɱ hi nāma chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaɱ gacchissanti vokkamma therānaɱ bhikkhūnaɱ purato purato gacchissanti, therepi bhikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

Atha kho te bhikkhū bhagavato ekamatthaɱ ārocesuɱ.
"Saccaɱ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaɱ gacchanti vokkamma therānaɱ bhikkhūnaɱ purato purato gacchanti, therepi bhikkhū anupakhajja nisīdanti, navepi bhikkhū āsanenapi paṭibāhanti, saṅghāṭimpi ottharitvā nisīdantīti.

"Saccaɱ bhagavā"

Vigarahi buddho bhagavā: " kathaɱ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaɱ pavisissanti oguṇaṭhitāpi ārāmaɱ pavisanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaɱ pucchissanti. Tena bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ appasannānañcheva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi.
Tena hi bhikkhave bhikkhūnaɱ bhattagge vattaɱ paññāpessāmi yathā bhikkhūhi bhattagge vattitabbaɱ:

[BJT Page 350]
10. "Sace ārāme kālo ārocito hoti, timaṇḍalaɱ paṭicchādentena parimaṇḍalaɱ nivāsetvā kāyabandhanaɱ bandhitvā saguṇaɱ katvā saṅghāṭiyo pārupitvā gaṇṭhikaɱ paṭimuñcitvā dhovitvā pattaɱ gahetvā sādhukaɱ ataramānena gāmo pavisitabbo. Na vokkamma therānaɱ bhikkhūnaɱ purato purato gantabbaɱ supaṭicchantena antaraghare gantabbaɱ, sūsaɱvuttena antaraghare gantabbaɱ, okkhittacakkhunā antaraghare gantabbaɱ, ukkhittakāya antaraghare gantabbaɱ, na ujjagghikāya antaraghare gantabbaɱ, appasaddena antaraghare gantabbaɱ, na kāyappacālakaɱ antaraghare gantabbaɱ, na bāhuppācālakaɱ antaraghare gantabbaɱ, na sīsappacālakaɱ antaraghare gantabbaɱ na khamhakatena antaraghare gantabbaɱ, na oguṇṭhitena antaraghare gantabbaɱ, na ukkuṭikāya antaraghare gantabbaɱ.

Supaṭicchantena antaraghare nisīditabbaɱ, susaɱvutena antaraghare nisīditabbaɱ. Okkhittacakkhunā antaraghare nisīditabbaɱ. Na ukkhittakāya antaraghare nisīditabbaɱ. Na ujjagghikāya antaraghare nisīditabbaɱ. Appasaddena antaraghare nisīditabbaɱ. Na kāyappacālakaɱ antaraghare nisīditabbaɱ. Na bāhuppacālakaɱ antaraghare nisīditabbaɱ. Na sīsappacālakaɱ antaraghare nisīditabbaɱ. Na khamhakatena antaraghare nisīditabbaɱ. Na oguṇṭhitena antaraghare nisīditabbaɱ. Na pallatthikāya antaraghare nisīditabbaɱ. Na there bhikkhu anupakhajja nisīditabbaɱ. Na navā bhikkhū āsanena paṭibāhitabbā. Na saṅghāṭiɱ ottharitvā antaraghare nisīditabbaɱ.

11. Udake dīyamāne ubhogi hatthehi pattaɱ paṭiggahetvā udakaɱ paṭiggahetabbaɱ. Nīcaɱ katvā sādhukaɱ aparighaɱsantena patto dhovitabbo. Sace udakapaṭiggāhako hoti nīcaɱ katvā udakapaṭiggahe udakaɱ āsiñcitabbaɱ mā udakapaṭiggāhako udakena osiñci, mā sāmantā bhikkhū udakena osiñciɱsu, mā saṅghāṭi udakena osiñcī'ti.

Sace udakapaṭiggāhako [page 214] na hoti, nicaɱ katvā chamāya udakaɱ āsiñcitabbaɱ. Mā sāmantā bhikkhū udakena siñciɱsu, mā saṅghāṭi udakena osiñcī'ti.

Odane dīyamāne ubhogi hatthehi pattaɱ paṭiggahetvā odano paṭiggahetabbo. Sūpassa okāso kātabbo. Sace hoti sappi vā telaɱ vā uttaribhaṅgaɱ vā. Therena vattabbo sabbesaɱ samakaɱ sampādehīti.

Sakkaccaɱ piṇḍapāto paṭiggahetabbo. Pattasaññinā piṇḍa pāto paṭiggahetabbo. Samasūpako piṇḍapāto paṭiggahetabbo. Samatittiko piṇḍapāto paṭiggahetabbo. Na tāva therena bhūñjitabbo. Yāva na sabbesaɱ odano sampatto hoti.

[BJT Page 352]

Sakkaccaɱ piṇḍapāto bhuñjitabbo. Pattasaññinā piṇḍapāto bhuñjitabbo. Sapadānaɱ piṇḍapāto bhuñjitabbo. Samasūpako piṇḍapāto bhuñjitabbo. Na thūpato. Omadditvā piṇḍapāto bhuñjitabbo. Na sūpaɱ vā vyañjanaɱ vā odanena paṭicchādetabbaɱ bhiyyokamyataɱ upādāya. Na sūpaɱ vā odanaɱ vā agilānena attano atthāya viññāpetvā bhuñjitabbaɱ.

12. Na ujjhānasaññinā paresaɱ patto oloketabbo. Nātimahanto kabalo kātabbo. Parimaṇḍalo ālopo kātabbo. Na anāhaṭe kabale mukhadvāraɱ vivaritabbaɱ. Na bhuñjamānena sabbo hattho mukhe pakkhipitabbo. Na sakabalena mukhena vyāharitabbaɱ. Na piṇḍukkhepakaɱ bhuñjitabbaɱ. Na kabalāvacchedakaɱ bhuñjitabbaɱ. Na avagaṇḍakārakaɱ bhuñjitabbaɱ. Na hatthaniddhunakaɱ bhuñjitabbaɱ. Na sitthāvakārakaɱ bhuñjitabbaɱ. Na jivhānicchārakaɱ bhuñjitabbaɱ. Na capucapukārakaɱ bhuñjitabbaɱ. Na surusurukārakaɱ bhuñjitabbaɱ. Na hatthanillehakaɱ bhuñjitabbaɱ. Na pattanillehakaɱ bhuñjitabbaɱ. Na oṭṭhanillehakaɱ bhuñjitabbaɱ. Na sāmisena hatthena pānīyathālako paṭiggahetabbo.

Na tāva therena udakaɱ paṭiggahetabbaɱ yāva na sabbe bhuttāvino honti. Udake dīyamāne ubhohi hatthehi pattaɱ paṭiggahetvā udakaɱ paṭiggahetabbaɱ. Nīcaɱ katvā sādhukaɱ aparighaɱsantena patto dhovitabbo. Sace udakapaṭiggāhako hoti nīcaɱ katvā udakapaṭiggahe udakaɱ āsiñcitabbaɱ mā udakapaṭiggāhako udakena osiñci. Mā sāmantā bhikkhū udakena osiñciɱsu mā saṅghāṭi udakena osiñcīti. Sace udakapaṭiggāhako na hoti nīcaɱ katvā chamāya udakaɱ āsiñcitabbaɱ mā sāmantā bhikkhū udakena osiñciɱsu, mā saṅghāṭi udakena osiñcī ti. Na sasitthakaɱ pattadhovanaɱ antaraghare chaḍḍetabbaɱ.

Nīvattantena, navakehi bhikkhūhi paṭhamataraɱ nivattitabbaɱ pacchā therehi. [page 215] supaṭicchannena antaraghare gantabbaɱ susaɱvutena antaraghare gantabbaɱ, okkhitta cakkhunā antaraghare gantabbaɱ na ukkhittakāya antaraghare gantabbaɱ na ujjagghikāya antaraghare gantabbaɱ appasaddena antaraghare gantabbaɱ na kāyappacālakaɱ antaraghare gantabbaɱ na bāhuppacālakaɱ antaraghare gantabbaɱ, na sīsappacālakaɱ antaraghare gantabbaɱ, na khambhakatena antaraghare gantabbaɱ na oguṇṭhitena antaraghare gantabbaɱ na ukkuṭikāya antaraghare gantabbaɱ.

Idaɱ kho bhikkhave bhikkhūnaɱ bhattagge vattaɱ yathā bhikkhūhi bhattagge vattitabbanti.

Paṭhamaɱ bhāṇavāraɱ.

[BJT Page 354]

Piṇḍacārika vattaɱ

1. Tena kho pana samayena piṇḍacārikā bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya caranti. Asallakkhetvāpi nivesanaɱ pavisanti asallakkhetvāpi nikkhamanti. Atisahasāpi pavisanti. Atisahasāpi nikkhamanti. Atidūrepi tiṭṭhanti. Accāsannepi tiṭṭhanti. Aticirampi tiṭṭhanti. Atilahukampi nivattanti.

Aññataropi piṇḍacāriko bhikkhu asallakkhetvā nivesanaɱ pāvisi. So ca dvāraɱ maññamāno aññamāno aññataraɱ ovarakaɱ pāvisi. Tasmiɱ ca ovarake itthi naggā uttānā nipannā hoti. Addasā kho so bhikkhu taɱ itthiɱ naggaɱ uttānaɱ nipannaɱ. Disvāna 'nayidaɱ dvāraɱ, ovarakaɱ idaɱ'ti tamhā ovarakā nikkhami. Addasā kho tassā itthiyā sāmiko taɱ itthiɱ naggaɱ uttānaɱ nipannaɱ. Disvāna iminā me bhikkhunā pajāpati dūsitāti taɱ bhikkhūɱ gahetvā ākoṭesi.

Atha kho sā itthi tena saddena paṭibujjhitvā taɱ purisaɱ etadavoca: " kissa tvaɱ ayya imaɱ bhikkhuɱ ākoṭesī"ti.

"Imināsi tvaɱ bhikkhunā dūsitā"ti.

"Nāhaɱ ayya iminā bhikkhunā dūsitā. Akārako so bhikkhū"ti taɱ bhikkhuɱ muñcāpesi.
Atha kho so bhikkhu ārāmaɱ gantvā bhikkhūnaɱ etamatthaɱ ārocesi. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma piṇḍacārikā bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti. Asallakkhetvāpi nivesanaɱ pavisissanti, asallakkhetvāpi nikkhamissanti, atisahasāpi pavisissanti, atisahasāpi nikkhamissanti. Atidūrepi tiṭṭhissanti. Accāsannepi tiṭṭhissanti. Aticirampi tiṭṭhissanti. Atilahukampi nivattissantīti.

Atha kho te bhikkhū bhagavato ekamatthaɱ ārocesuɱ.

"Saccaɱ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaɱ gacchissanti vokkamma therānaɱ bhikkhūnaɱ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

"Saccaɱ bhagavā"
[BJT Page 356]

Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi. "Tena hi bhikkhave piṇḍacārikānaɱ bhikkhunaɱ vattaɱ paññāpessāmi yathā piṇḍacārikehi bhikkhūhi vattitabbaɱ. " 2. "Piṇḍacārikena bhikkhave bhikkhunā idāni gāmaɱ pavisissāmīti timaṇḍalaɱ paṭicchādentena parimaṇḍalaɱ nivāsetvā kāyabandhanaɱ bandhitvā saguṇaɱ katvā saṅghāṭiyo pārupitvā gaṇṭhīkaɱ paṭimuñcitvā dhovitvā pattaɱ gahetvā sādhukaɱ ataramānena gāmo pavisitabbo. Supaṭicchannena antaraghare [page 216] gantabbaɱ. Susaɱvutena antaraghare gantabbaɱ. Okkhittacakkhunā antaraghare gantabbaɱ. Na ukkhittakāya antaraghare gantabbaɱ, na ujjagghikāya antaraghare gantabbaɱ. Appasaddena antaraghare gantabbaɱ. Na kāyappacālakaɱ antaraghare gantabbaɱ. Na bāhuppacālakaɱ antaraghare gantabbaɱ. Na sīsappacālakaɱ antaraghare gantabbaɱ. Na khamhakatena antaraghare gantabbaɱ. Na oguṇṭhitena antaraghare gantabbaɱ. Na ukkuṭikāya antaraghare gantabbaɱ.
Nivesanaɱ pavisantena sallakkhetabbaɱ, 'iminā pavisissāmi iminā nikkhamissāmīti. Nātisahasā pavisitabbaɱ. Nātisahasā nikkhamitabbaɱ. Nātidure ṭhātabbaɱ. Nāccāsanne ṭhātabbaɱ. Nāticiraɱ ṭhātabbaɱ. Nātilahukaɱ nivattitabbaɱ. Ṭhitakena sallakkhetabbaɱ bhikkhaɱ dātukāmā vā adātukāmā vāti. Sace kammaɱ vā nikkhipati āsanā vā vuṭṭhāti kaṭacchuɱ vā parāmasati bhājanaɱ vā parāmasati ṭhapeti vā dātukāmā viyāti ṭhātabbaɱ. Bhikkhāya dīyamānāya vāmena hatthena saṅghāṭiɱ uccāretvā dakkhiṇena hatthena pattaɱ paṇāmetvā ubhohi hatthehi pattaɱ paṭiggahetvā bhikkhā paṭiggahetabbā, na ca bhikkhādāyikāya mukhaɱ ulloketabbaɱ.

Sallakkhetabbaɱ sūpaɱ dātukāmā vā adātukāmā vāti. Sace kaṭacchuɱ vā parāmasati bhājanaɱ vā parāmasati ṭhapeti vā 'dātukāmāviyā'ti1 ṭhātabbaɱ. Bhikkhāya dinnāya saṅghāṭiyā pattaɱ paṭicchādetvā sādhukaɱ ataramānena nivattitabbaɱ.

3. Supaṭicchannena antaraghare gantabbaɱ. Susaɱvutena antaraghare gantabbaɱ. Okkhittacakkhunā antaraghare gantabbaɱ. Na ukkhittakāya antaraghare gantabbaɱ, na ujjagghikāya antaraghare gantabbaɱ. Appasaddena antaraghare gantabbaɱ. Na kāyappacālakaɱ antaraghare gantabbaɱ. Na bāhuppacālakaɱ antaraghare gantabbaɱ. Na sīsappacālakaɱ antaraghare gantabbaɱ. Na khamhakatena antaraghare gantabbaɱ. Na oguṇṭhitena antaraghare gantabbaɱ. Na ukkuṭikāya antaraghare gantabbaɱ.

1. Dātukāmassāti- syā

[BJT Page 358]
Yo paṭhamataraɱ gāmato piṇḍāya paṭikkamati tena āsanaɱ paññāpetabbaɱ, pādedakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Avakkārapāti dhovitvā upaṭṭhāpetabbā. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpetabbaɱ. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati bhuñjitabbaɱ. No ce ākaṅkhati appaharite vā chaḍḍetabbaɱ. Appāṇake vā udake opilāpetabbaɱ.

Tena āsanaɱ uddharitabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ paṭisāmetabbaɱ. Avakkārapāti dhovitvā paṭisāmetabbā. Pānīyaɱ paribhojanīyaɱ paṭisāmetabbaɱ. Bhattaggaɱ sammajjitabbaɱ. Yo passati pānīyaghaṭaɱ vā paribhojanīyaghaṭaɱ vā vaccaghaṭaɱ vā rittaɱ kucchaɱ tena upaṭṭhāpetabbaɱ. Sacassa hoti avisayhaɱ hatthavikārena dutiyaɱ āmantetvā hatthavilaṅghakena upaṭṭhāpetabbaɱ, na ca tappaccayā vācā bhinditabbā.

Idaɱ kho bhikkhave piṇḍacārikānaɱ bhikkhūnaɱ vattaɱ yathā piṇḍacārikehi bhikkhūhi vattitabbanti."

Āraññikavattaɱ

4. Tena kho pana samayena sambahulā bhikkhu araññe viharanti. Te neva pānīyaɱ upaṭṭhāpentī. Na paribhojanīyaɱ [page 217] upaṭṭhāpenti. Na aggiɱ upaṭṭhāpentī. Na araṇisahitaɱ upaṭṭhāpenti. Na nakkhattapadāni jānanti. Na disābhāgaɱ jānanti. Corā tattha gantvā te bhikkhu etadavocuɱ: 'atthi bhante pānīyanti'.

'Natthāvuso'ti.
'Atthi bhante paribhojanīyantī. '
'Natthāvuso'ti.
'Atthi bhante aggīti. '
'Natthāvuso'ti.
'Atthi bhante araṇisahitanti. '

[BJT Page 360]

'Natthāvusoti'.
'Atthi bhante nakkhattapadānī'ti.
'Na jānāma āvuso'ti.
'Atthi bhante disābhāganti'.
'Na jānāma āvuso'ti.
'Kenajja bhante yuttanti'.
'Na kho mayaɱ āvuso jānāmā'ti.
'Katamāyaɱ bhante disā'ti.
'Na kho mayaɱ āvuso jānāmā'ti.

Atha kho te corā " nevimesaɱ pānīyaɱ atthi, na paribhojanīyaɱ atthi, na aggi atthi, na araṇisahitaɱ atthi, na nakkhattapadāni jānanti, na disābhāgaɱ jānanti. Corā ime nayime bhikkhū"ti ākoṭetvā pakkamiɱsu. Atha kho te bhikkhū bhikkhūnaɱ etamatthaɱ ārocesuɱ. Bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi: " tena hi bhikkhave āraññikānaɱ bhikkhūnaɱ vattaɱ paññāpessā"mi yathā āraññikehi bhikkhūhi vattitabbaɱ:
5. " Āraññikena bhikkhave bhikkhunā kālasseva uṭṭhāya pattaɱ thavikāya pakkhipitvā aɱse ālaggetvā cīvaraɱ khandhe karitvā upāhanā ārohitvā dārubhaṇḍaɱ mattikābhaṇḍaɱ paṭisāmetvā dvāravātapānaɱ thaketvā senāsanā oritabbaɱ " idāni gāmaɱ pavisissāmī"ti. Upāhanā omuñcitvā nīcaɱ katvā papphoṭetvā thavikāya pakkhipitvā aɱse ālaggetvā timaṇḍalaɱ paṭicchādentena parimaṇḍalaɱ nivāsetvā kāyabandhanaɱ bandhitvā saguṇaɱ katvā saṅghāṭiyo pārupitvā gaṇṭhikaɱ paṭimuñcitvā dhovitvā pattaɱ gahetvā sādhukaɱ ataramānena gāmo pavisitabbo. Supaṭicchannena antaraghare gantabbaɱ. Susaɱvutena antaraghare gantabbaɱ. Okkhittacakkhunā antaraghare gantabbaɱ. Na ukkhittakāya antaraghare gantabbaɱ, na ujjagghikāya antaraghare gantabbaɱ. Appasaddena antaraghare gantabbaɱ. Na kāyappacālakaɱ antaraghare gantabbaɱ. Na bāhuppacālakaɱ antaraghare gantabbaɱ. Na sīsappacālakaɱ antaraghare gantabbaɱ. Na khamhakatena antaraghare gantabbaɱ. Na oguṇṭhitena antaraghare gantabbaɱ. Na ukkuṭikāya antaraghare gantabbaɱ.

[BJT Page 362]

Nivesanaɱ pavisantena sallakkhetabbaɱ 'iminā pavisissāmi iminā nikkhamissāmīti. Nātisahasā pavisitabbaɱ. Nātisahasā nikkhamitabbaɱ. Nātidure ṭhātabbaɱ. Na accāsanne ṭhātabbaɱ. Nāticiraɱ ṭhātabbaɱ. Nātilahuɱ nivattitabbaɱ. Ṭhitakena sallakkhetabbaɱ 'bhikkhaɱ dātukāmā vā adātukāmā vā'ti. Sace kammaɱ vā nikkhipati āsanā vā vuṭṭhāti kaṭacchuɱ vā parāmasati bhājanaɱ vā parāmasati ṭhapeti vā dātukāmā viyāti ṭhātabbaɱ. Bhikkhāya dīyamānāya vāmena bhatthena saṅghāṭiɱ uccāretvā dakkhiṇena hatthena pattaɱ paṇāmetvā ubhohi hatthehi pattaɱ paṭiggahetvā bhikkhā paṭiggahetabbā. Na ca bhikkhādāyikāya mukhaɱ ulloketabbaɱ. Sallakkhetabbaɱ sūpaɱ dātukāmā vā adātukāmā vāti. Sace kaṭacchuɱ vā parāmasati bhājanaɱ vā parāmasati ṭhapeti vā dātukāmā viyāti ṭhātabbaɱ. Bhikkhāya dinnāya saṅghāṭiyā pattaɱ paṭicchādetvā sādhukaɱ ataramānena nivattitabbaɱ. Supaṭicchannena antaraghare gantabbaɱ susaɱvutena antaraghare gantabbaɱ. Okkhittacakkhunā antaraghare gantabbaɱ. Na ukkhīttakāya antaraghare gantabbaɱ, na ujjagghikāya antaraghare gantabbaɱ. Appasaddena antaraghare gantabbaɱ. Na kāyappacālakaɱ antaraghare gantabbaɱ. Na bāhuppacālakaɱ antaraghare gantabbaɱ. Na sīsappacālakaɱ antaraghare gantabbaɱ. Na khamhakatena antaraghare gantabbaɱ. Na oguṇṭhitena antaraghare gantabbaɱ. Na ukkuṭikāya antaraghare gantabbaɱ.

Gāmato nikkhamitvā pattaɱ thavikāya pakkhipitvā aɱse ālaggetvā cīvaraɱ saṅgharitvā sīse karitvā upāhanaɱ ārohitvā gantabbaɱ.

6. Āraññikena bhikkhave bhikkhunā pānīyaɱ upaṭṭhāpetabbaɱ. Paribhojanīyaɱ upaṭṭhāpetabbo. Araṇīsahitaɱ upaṭṭhāpetabbaɱ. Kattaradaṇḍo upaṭṭhāpetabbo. Nakkhattapadāni uggahetabbāni sakalāni vā ekadesāni vā. Disākusalena bhavitabbaɱ. Idaɱ kho bhikkhave āraññikānaɱ bhikkhūnaɱ vattaɱ yathā ārakaññikehi bhikkhūhi vattitabbanti."

Senāsanavattaɱ

7. Tena kho pana samayena sambahulā bhikkhū ajjhokāse [page 218] cīvarakammaɱ karonti. Chabbaggiyā bhikkhū paṭivāte paṅgaṇe1 senāsanaɱ papphoṭesuɱ. Bhikkhū rajena okirīyiɱsu. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: " kathaɱ hi nāma chabbaggiyā bhikkhū paṭivātena paṅgaṇe senāsanaɱ papphoṭessanti bhikkhū rajena okirīyiɱsūti."

1. Aṅgaṇe-machasaɱ.

[BJT Page 364]

Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira bhikkhave chabbaggiyā bhikkhu paṭivāte paṅgaṇe senāsanaɱ papphoṭesuɱ bhikkhū rajena okiriyiɱsūti.
" Saccaɱ bhagavā "

"Saccaɱ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaɱ gacchissanti vokkamma therānaɱ bhikkhūnaɱ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

Vigarahi buddho bhagavā: " kathaɱ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaɱ pavisissanti oguṇaṭhitāpi ārāmaɱ pavisanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaɱ pucchissanti. Tena bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ appasannānañcheva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi. "Tena hi bhikkhave bhikkhūnaɱ senāsanavattaɱ paññāpessāmi yathā bhikkhūhi senāsane vattitabbaɱ."

8. " Yasmiɱ vihāre viharati sace so vihāro uklāpo hoti, sace ussahati sodhetabbo. Vihāraɱ sodhentena paṭhamaɱ pattacīvaraɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Nisīdanapaccattharaṇaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ bhisi bimbohanaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ mañco nīcaɱ katvā sādhukaɱ aparighaɱsantena asaṅghaṭṭantena kavāṭapiṭṭhaɱ nīharitvā ekamantaɱ nikkhipitabbo. Pīṭhaɱ nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Mañcapaṭipādakā nīharitvā ekamantaɱ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaɱ nikkhipitabbo. Apassenaphalakaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Bhummattharaṇaɱ yathā paññattaɱ sallakkhetvā nīharitvā ekamantaɱ nikkhipitabbaɱ.

Sace vihāre santānakaɱ hoti ullokā paṭhamaɱ ohāretabbaɱ. Ālokasandhikaṇṇahāgā pamajjitabbā. 1 Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaɱ temetvā piḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaɱ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇaɱ katā hoti bhūmi udakena paripphositvā paripphositvā pamajjitabbaɱ mā vihāro rajena ūhaññīti. Saṅkāraɱ vicinitvā ekamantaɱ chaḍḍetabbaɱ. Na bhikkhusāmantā senāsanaɱ papphoṭetabbaɱ. Na vihārasāmantā senāsanaɱ papphoṭetabbaɱ, na pānīyasāmantā senāsanaɱ pāpphoṭetabbaɱ. Na paribhojanīyasāmantā senāsanaɱ papphoṭetabbaɱ. Na paṭivāte paṅgaṇe2 senāsanaɱ papphoṭetabbaɱ. Adhovāte senāsanaɱ papphoṭetabbaɱ.

1. Sammajjitabbā-machasaɱ 2. Aṅgaṇe-machasaɱ.

[BJT Page 366]
9. Bhummattharaṇaɱ ekamantaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathā paññattaɱ paññāpetabbaɱ. Mañcapaṭipādakā ekamantaɱ otāpetvā pamajjitvā [page 219] atiharitvā yathāṭhāne ṭhapetabbā. Mañce ekamantaɱ otāpetvā sodhetvā pāpphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ atiharitvā yathā paññattaɱ paññāpetabbo. Pīṭhaɱ ekamantaɱ otāpetvā sodhetvā papphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaṅghaṭṭantena kavāṭapiṭṭhaɱ atiharitvā yathāpaññattaɱ paññapetabbā. Bhisiɱ bimbohanaɱ ekamantaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathā paññattaɱ paññāpetabbaɱ. Nisīdanapaccattharaṇaɱ ekamantaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaɱ paññāpetabbaɱ. Kheḷamallako ekamantaɱ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaɱ ekamantaɱ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaɱ.

Pattacīvaraɱ nikkhipitabbaɱ. Pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhāmañcaɱ vā heṭṭhāpīṭhaɱ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ.

10. Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā.
Sace pacchimā sarajā vātā vāyanti pacchimā vātāpānā thaketabbā.
Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā.
Sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātāpānā thaketabbā.
Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiɱ thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā. Rattiɱ vivaritabbā.

Sace pariveṇaɱ uklāpaɱ hoti pariveṇaɱ sammajjitabbaɱ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā. Sace pānīyaɱ na hoti pānīyaɱ upaṭṭhāpetabbaɱ. Sace paribhojanīyaɱ na hoti paribhojanīyaɱ upaṭṭhāpetabbaɱ. Sace ācamanakumhiyā udakaɱ na hoti ācamanakumhiyā udakaɱ āsiñcitabbaɱ.

[BJT Page 368]

Sace vuḍḍhena saddhiɱ ekavihāre viharati na vuḍḍhaɱ anāpucchā uddeso dātabbo na paripucchā dātabbā. Na sajjhāyo kātabbo. Na dhammo bhāsitabbo. Na padīpo kātabbo. Na padīpo vijjhāpetabbo. Na vātapānā vivaritabbā. Na vātapānā thaketabbā. [page 220] sace vuḍḍhena saddhiɱ ekacaṅkame caṅkamati yena vuḍḍho tena parivattitabbaɱ. Na ca vuḍḍho saṅghāṭikaṇṇena ghaṭṭetabbo.

Idaɱ kho bhikkhave bhikkhūnaɱ senāsanavattaɱ yathā bhikkhū hi senāsane vattitabbanti".

Jantāgharavattaɱ

11. Tena kho pana samayena chabbaggiyā bhikkhu jantāghare therehi bhikkhūhi nivāriyamānā anādariyaɱ paṭicca pahūtaɱ kaṭṭhaɱ āropetvā aggiɱ datvā dvāraɱ thaketvā dvāre nisīdanti. Bhikkhū uṇhābhitattā dvāraɱ alabhamānā mucchitā papatanti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaɱ hi nāma chabbaggiyā bhikkhu jantāghare therehi bhikkhūhi nivāriyamānā anādariyaɱ paṭicca pahūtaɱ kaṭṭhaɱ āropetvā aggiɱ datvā dvāraɱ thaketvā dvāre nisīdissanti. Bhikkhū uṇhābhitattā dvāraɱ alabhamānā mucchitā papatantī"ti.

Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ.

"Saccaɱ kira bhikkhave chabbaggiyā bhikkhū jantāghare therehi bhikkhūhi nivāriyamānā anādariyaɱ paṭicca pahūtaɱ kaṭṭhaɱ āropetvā aggiɱ datvā dvāraɱ thaketvā dvāre nisīdanti. Bhikkhū uṇhābhitattā dvāraɱ alabhamānā mucchitā papatantīti."

" Sacca bhagavā"

Vigarahi buddho bhagavā: " kathaɱ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaɱ pavisissanti oguṇaṭhitāpi ārāmaɱ pavisanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaɱ pucchissanti. Tena bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ appasannānañcheva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi.

" Na bhikkhave jantāghare therena bhikkhunā nivāriyamānena anādariyaɱ paṭicca pahūtaɱ kaṭṭhaɱ āropetvā aggi dātabbo. Yo dadeyya āpatti dukkaṭassa. Na bhikkhave dvāraɱ thaketvā dvāre nisīditabbaɱ. Yo nisīdeyya āpatti dukkaṭassa.

[BJT Page 370]

12. "Tena hi bhikkhave bhikkhūnaɱ jantāghare vattaɱ paññāpessāmi yathā bhikkhūhi jantāghare vattitabbaɱ."

"Yo paṭhamaɱ jantāgharaɱ gacchati, sace chārikā ussannā hoti chārikā chaḍḍetabbā. Sace jantāgharaɱ uklāpaɱ hoti jantāgharaɱ sammajjitabbaɱ, sace paribhaṇḍaɱ uklāpaɱ hoti paribhaṇḍaɱ sammajjitabbaɱ. Sace pariveṇaɱ uklāpaɱ hoti pariveṇaɱ sammajjitabbaɱ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace jantāgharasālā uklāpā hoti jantāgharasālā sammajjitabbā. Cuṇṇaɱ sannetabbaɱ. Mattikā temetabbā. Udakadoṇikāya udakaɱ āsiñcitabbaɱ. Jantāgharaɱ pavisantena mattikāya mukhaɱ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharapīṭhaɱ ādāya jantāgharaɱ pavisitabbaɱ. Na there bhikkhū anupakhajja nisīditabbaɱ. Na navā bhikkhū āsanena paṭibāhitabbā. Sace ussahati jantāghare therānaɱ bhikkhūnaɱ parikammaɱ kātabbaɱ. Jantāgharā nikkhamantena jantāgharapīṭhaɱ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaɱ. Sace ussahati udakepi therānaɱ bhikkhūnaɱ parikammaɱ kātabbaɱ. Na therānaɱ bhikkhūnaɱ purato nahāyitabbaɱ. [page 221] na uparito nahāyitabbaɱ. Nahātena uttarantena otarantānaɱ maggo dātabbo. Yo pacchā jantāgharā nikkhamati sace jantāgharaɱ cikkhallaɱ hoti dhovitabbaɱ. Mattikādoṇikaɱ dhovitvā jantāgharapīṭhaɱ paṭisāmetvā aggiɱ vijjhāpetvā dvāraɱ thaketvā pakkamitabbaɱ.

Idaɱ kho bhikkhave bhikkhūnaɱ jantāgharavattaɱ yathā bhikkhūhi jantāghare vattitabbanti. ".
Vaccakuṭivattaɱ

13. Tena kho pana samayena aññataro bhikkhu brāhmaṇa jātiko vaccaɱ katvā na icchati ācametuɱ ko imaɱ vasalaɱ duggandhaɱ āmasissatīti. Tassa vaccamagge kimi saṇṭhāsi. Atha kho so bhikkhū bhikkhunaɱ etamatthaɱ ārocesi.

" Kimpana tvaɱ āvuso vaccaɱ katvā na ācamesī"ti.

"Evamāvuso"ti.

[BJT Page 372]
Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khiyanti vipācenti: " kathaɱ hi nāma bhikkhu vaccaɱ katvā na āvamessatī"ti.

Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ.

"Saccaɱ kira tvaɱ bhikkhu vaccaɱ katvā na ācamesī"ti.

"Saccaɱ bhagavā"

"Saccaɱ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaɱ gacchissanti vokkamma therānaɱ bhikkhūnaɱ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

"Saccaɱ bhagavā"

Vigarahi buddho bhagavā: " kathaɱ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaɱ pavisissanti oguṇaṭhitāpi ārāmaɱ pavisanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaɱ pucchissanti. Tena bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ appasannānañcheva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi.

" Na bhikkhave vaccaɱ katvā sati udake na āvametabbaɱ. Yo na ācameyya āpatti dukkaṭassā"ti.

14. Tena kho pana samayena bhikkhu vaccakuṭiyā yathāvuḍḍaɱ vaccaɱ karonti. Navakā bhikkhu paṭhamataraɱ āgantvā vaccitā āgamenti. Te vaccaɱ sandhārentā mucchitā papatanti. Bhagavato etamatthaɱ ārocesuɱ. " Saccaɱ kira bhikkhave"

"Saccaɱ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaɱ gacchissanti vokkamma therānaɱ bhikkhūnaɱ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

"Saccaɱ bhagavā"

Vigarahi buddho bhagavā: " kathaɱ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaɱ pavisissanti oguṇaṭhitāpi ārāmaɱ pavisanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaɱ pucchissanti. Tena bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ appasannānañcheva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi.

"Na bhikkhave vaccakuṭiyā yathāvuḍḍaɱ vacco kātabbo. Yo kareyya āpatti dukkaṭassa. Anujānāmi bhikkhave āgatapaṭipāṭiyā vaccaɱ kātunti."

15. Tena kho pana samayena chabbaggiyā bhikkhū atisahasāpi vaccakuṭiɱ pavisanti. Ubbhujitvā pi pavisanti. Nitthunantāpi vaccaɱ karontī. Dantakaṭṭhaɱ khādantāpi vaccaɱ karonti. Bahiddhāpi vaccadoṇikāya vaccaɱ karonti. Bahiddhāpi passāvadoṇikāya passāvaɱ karonti. Passāvadoṇikāya kheḷaɱ karonti. Pharusenapi kaṭṭhena avalekhanti avalekhanakaṭṭhampi vaccakupamhi pātenti. Atisahasāpi nikkhamanti. Ubbhujitvāpi nikkhamanti. Capucapukārakampi ācamenti. Ācamanasarāvake pi udakaɱ sesenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti [page 222] vipācentifa " kathaɱ hī nāma chabbaggiyā bhikkhu atisahasāpi vaccakuṭiɱ pavisissanti ubbhajitvā pi pavisissanti. Nitthunantāpi vaccaɱ karissantī. Dantakaṭṭhaɱ khādantāpi vaccaɱ karissanti. Bahiddhāpi vaccadoṇikāya vaccaɱ karissanti. Bahiddhāpi passāvadoṇikāya passāvaɱ karissanti. Passāvadoṇikāya kheḷaɱ karissanti. Pharusenapi kaṭṭhena avalekhissanti avalekhanakaṭṭhampi vaccakupamhi pātessanti. Atisahasāpi nikkhamissanti. Ubbhujitvāpi nikkhamissanti. Capucapukārakampi ācamessanti. Ācamanasarāvake pi udakaɱ sesessantī"ti.

[BJT Page 374]

Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ

"Saccaɱ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaɱ gacchissanti vokkamma therānaɱ bhikkhūnaɱ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

"Saccaɱ bhagavā"

Vigarahi buddho bhagavā: " kathaɱ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaɱ pavisissanti oguṇaṭhitāpi ārāmaɱ pavisanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaɱ pucchissanti. Tena bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ appasannānañcheva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi.

"Tena hi bhikkhave bhikkhūnaɱ vaccakuṭivattaɱ paññāpessāmi yathā bhikkhuhi vaccakuṭiyā vattitabbaɱ:

Yo vaccakuṭiɱ gacchati tena bahi ṭhitena ukkāsitabbaɱ. Anto nisinnenapi ukkāsitabbaɱ. Cīvaravaɱse vā cīvara rajjuyā vā cīvaraɱ nikkhipitvā sādhukaɱ ataramānena vaccakuṭi pavisitabbā. Nātisahasā pavisitabbā. Na ubbhajitvā pavisitabbā. Vaccapādukāya ṭhitena ubbhajitabbaɱ. Na nitthunantena vacco kātabbo. Na dantakaṭṭhaɱ khādantena vacco kātabbo. Na bahiddhā vaccadoṇikāya vacco kātabbo. Na bahiddhā passāvadoṇikāya passāvo kātabbo. Na passāvadoṇikāya kheḷo kātabbo. Na pharusena kaṭṭhena avalekhitabbaɱ. Na avalekhanakaṭṭhaɱ vaccakupamhi pātetabbaɱ. Vaccapādukāya ṭhitena paṭicchādetabbaɱ. Nātisahasā nikkhamitabbaɱ. Na ubbhajitvā nikkhamitabbaɱ. Ācamanapādukāya ṭhitena ubbhajitabbaɱ. Na capucapukārakena ācametabbaɱ. Na ācamanasarāvake udakaɱ sesetabbaɱ. Ācamanapādukāya ṭhitena paṭicchādetabbaɱ. Sace vaccakuṭi ūhatā hoti dhovitabbā. Sace avalekhana. Pīṭharo pūro hoti avalekhanakaṭṭhaɱ chaḍḍetabbaɱ. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā. Sace paribhaṇḍaɱ uklāpaɱ hoti paribhaṇḍaɱ sammajjitabbaɱ. Sace pariveṇaɱ uklāpaɱ hoti pariveṇaɱ sammajjitabbaɱ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace ācamanakumhiyā udakaɱ na hoti ācamanakumhiyā udakaɱ āsiñcitabbaɱ.

Idaɱ kho bhikkhave bhikkhūnaɱ vañcakuṭivattaɱ yathā bhikkhūhi vaccakuṭiyā vattitabbanti."

[BJT Page 376]
Upajjhāyavattaɱ

16. Tena kho pana samayena saddhivihārikā upajjhāyesu na sammāvattanti. Ye te bhikukhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaɱ hi nāma saddhivihārikā upajjhāyesu na sammāvattissantī"ti.

Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ.

"Saccaɱ kira bhikkhave saddhivihārikā upajjhāyesu na sammāvattantī"ti.

"Saccaɱ bhagavā"

Vigarahi buddho bhagavā: " kathaɱ hi nāma bhikkhave saddhivihārikā [page 223] upajjhāyesu na sammāvattissanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ bhikkhave appasantānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyā"ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

"Tena hi bhikkhave saddhivihārikānaɱ upajjhāyesu vattaɱ paññāpessāmi yathā saddhivihārikehi upajjhāyesu vattitabbaɱ".

"Saddhivihārikena bhikkhave upajjhāyamhi sammāvattitabbaɱ. Tatrāyaɱ sammāvattanā:

Kālasseva uṭṭhāya upāhanā omuñcitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā dantakaṭṭhaɱ dātabbaɱ. Mukhodakaɱ dātabbaɱ. Āsanaɱ paññāpetabbaɱ. Sace yāgu hoti bhājanaɱ dhovitvā yāgu upanāmetabbā. Yāgu pītassa udakaɱ datvā bhājanaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā paṭisāmetabbaɱ. Upajjhāyamhi uṭṭhite āsanaɱ uddharitabbaɱ.

Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace upajjhāyo gāmaɱ pavisitukāmo hoti nivāsanaɱ dātabbaɱ. Paṭinivāsanaɱ paṭiggahetabbaɱ. Kāyabandhanaɱ dātabbaɱ. Saguṇaɱ katvā saṅghāṭiyo dātabbā, dhovitvā patto saudako dātabbo. Sace upajjhāyo pacchāsamaṇaɱ ākaṅkhati, timaṇḍalaɱ paṭicchādentena parimaṇḍalaɱ nivāsetvā kāyabandhanaɱ bandhitvā saguṇaɱ katvā saṅghāṭiyo pārupitvā gaṇṭhikaɱ paṭimuñcitvā dhovitvā pattaɱ gahetvā upajjhāyassa pacchāsamaṇena hotabbaɱ. Nātidūre gantabbaɱ, na accāsanne gantabbaɱ. Pattapariyāpannaɱ paṭiggahetabbaɱ.

[BJT Page 378]
Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. Upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo. Nivattantena paṭhamataraɱ āgantvā āsanaɱ paññāpetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Paccuggantvā pattacīvaraɱ paṭiggahetabbaɱ. Paṭinivāsanaɱ dātabbaɱ. Nivāsanaɱ paṭiggahetabbaɱ. Sace cīvaraɱ sinnaɱ hoti muhuttaɱ uṇhe otāpetabbaɱ. Na ca uṇhe cīvaraɱ nidahitabbaɱ. Cīvaraɱ saṅgharitabbaɱ. Cīvaraɱ saṅgharantena caturaṅgulaɱ kaṇṇaɱ ussāretvā1 cīvaraɱ saṅgharitabbaɱ, mā majjhebhaṅgo ahosīti. Obhoge kāyabandhanaɱ kātabbaɱ.

17. Sace piṇḍapāto hoti upajjhāyo ca bhuñjitukāmo hoti udakaɱ datvā piṇḍapāto upanāmetabbo. Upajjhāyo pānīyena pucchitabbo. Bhuttāvissa udakaɱ datvā pattaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā vodakaɱ katvā muhuttaɱ uṇhe otāpetabbo. Na ca uṇhe patto nidahitabbo. [page 224] pattacīvaraɱ nikkhipitabbaɱ. Pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhāmañcaɱ vā heṭṭhāpīṭhaɱ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo.

Cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ.

Upajjhāyamhi vuṭṭhite āsanaɱ uddharitabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ paṭisāmetabbaɱ, sace so deso uklāpo hoti so deso sammajjitabbo.

Sace upajjhāyo nahāyitukāmo hoti nahānaɱ paṭiyāde tabbaɱ. Sace sītena attho hoti sītaɱ paṭiyādetabbaɱ. Sace uṇhena attho hoti uṇhaɱ paṭiyādetabbaɱ. Sace upajjhāyo jantāgharaɱ pavisitukāmo hoti cuṇṇaɱ sannetabbaɱ. Mattikā temetabbā. Chantāgharapīṭhaɱ ādāya upajjhāyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaɱ datvā cīvaraɱ paṭiggahetvā ekamantaɱ nikkhipitabbaɱ. Cuṇṇaɱ dātabbaɱ. Mattikā dātabbā. Sace ussahati jantāgharaɱ pavisitabbaɱ. Jantāgharaɱ pavisantena mattikāya mukhaɱ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaɱ pavisitabbaɱ.

1. Ussādetvā- sīmu.

[BJT Page 380]
Na there bhikkhū anupakhajja nisīditabbaɱ. Na navā bhikkhu āsanena paṭibāhitabbā. Jantāghare upajjhāyassa parikammaɱ kātabbaɱ. Jantāgharā nikkhamantena jantāgharapīṭhaɱ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaɱ. Udakepi upajjhāyassa parikammaɱ kātabbaɱ. Nahānena paṭhamataraɱ uttaritvā antano gattaɱ vodakaɱ katvā nivāsetvā upajjhāyassa gattato udakaɱ pamajjitabbaɱ. Nivāsanaɱ dātabbaɱ. Saṅghāṭi dātabbā. Jantāgharapīṭhaɱ ādāya paṭhamataraɱ āgantvā āsanaɱ paññāpetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Upajjhāyo pānīyena pucchitabbo.

18. Sace uddisāpetukāmo hoti uddisāpetabbo. Sace paripucchitukāmo hoti paripucchitabbo. Yasmiɱ vihāre upajjhāyo viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo. Vihāraɱ sodhentena paṭhamaɱ pattacīvaraɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Nisīdanapaccattharaṇaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Bhisibimbohanaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Mañco nīcaɱ katvā sādhukaɱ aparighaɱsantena asaṅghaṭṭantena nīharitvā ekamantaɱ nikkhipitabbo, pīṭhaɱ nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena nīharitvā ekamantaɱ nikkhipitabbaɱ. Kavāṭapīṭhaɱ nīcaɱ katvā sādhukaɱ aparighaɱsantena [page 225] asaṅghaṭṭantena nīharitvā ekamantaɱ nikkhipitabbaɱ. Mañcapaṭipādakā nīharitvā ekamantaɱ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaɱ nikkhipitabbo. Apassenaphalakaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Bhūmmattharaṇaɱ yathāpaññattaɱ sallakkhetvā nīharitvā ekamantaɱ nikkhipitabbaɱ.

Sace vihāre santānakaɱ hoti ullokā paṭhamaɱ ohāretabbaɱ. Alokasandikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhittikaṇṇakitā hoti coḷakaɱ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaɱ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhumi udakena paripphositvā paripphositvā samajjitabbā 'mā vihāro rajena ūhaññi'ti. Saṅkāraɱ vicinitvā ekamantaɱ chaḍḍetabbaɱ.

[BJT Page 382]
Bhūmmattharaṇaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaɱ paññāpetabbaɱ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaṅghaṭṭantena (kavāṭapiṭṭhaɱ) atiharitvā yathāpaññattaɱ paññāpetabbo. Pīṭhaɱ otāpetvā sodhetvā papphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaṅghaṭṭantena (kavāṭapiṭṭhaɱ) atiharitvā yathāpaññattaɱ paññāpetabbaɱ. Kavāṭapiṭṭhaɱ otāpetvā sodhetvā papphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaṅghaṭṭhantena atiharitvā yathāṭhāne ṭhapetabbaɱ. Bhisibimbohanaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaɱ paññāpetabbaɱ. Nisīdanapaccattharaṇaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaɱ paññāpetabbaɱ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaɱ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaɱ.

19. Pattacīvaraɱ nikkhipitabbaɱ. Pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhāmañcaɱ vā heṭṭhāpīṭhaɱ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo, cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvara rajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ.
Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā. Sace [page 226] dakkhiṇā sarājā vātā vāyanti dakkhiṇā vātapānā thaketabbā.

Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiɱ thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā. Rattiɱ vivaritabbā.

Sace pariveṇaɱ uklāpaɱ hoti pariveṇaɱ sammajjitabbaɱ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā.

Sace pānīyaɱ na hoti pānīyaɱ upaṭṭhāpetabbaɱ. Sace paribhojanīyaɱ na hoti paribhojanīyaɱ upaṭṭhāpetabbaɱ. Sace ācamanakumhiyā udakaɱ na hoti ācamanakumhiyā udakaɱ āsiñcitabbaɱ.
[BJT Page 384]
20. Sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsetabbā vūpakāsāpetabbā dhammakathā vāssakātabbā. Sace upajjhāyassa kukkuccaɱ uppannaɱ hoti saddhivihārikena vinodetabbaɱ, vinodāpetabbaɱ, dhammakathā vāssa kātabbā. Sace upajjhāyassa diṭṭhigataɱ uppannaɱ hoti saddhivihārikena vivecetabbaɱ, vivecāpetabbaɱ, dhammakathā vāssa kātabbā. Sace upajjhāyo garudhammaɱ ajjhāpanno hoti parivāsāraho saddhivihārikena ussukkaɱ kātabbaɱ 'kinti nu kho saṅgho upajjhāyassa parivāsaɱ dadeyyā'ti.

Sace upajjhāyo mūlāya paṭikassanāraho hoti saddhivihārikena ussukkaɱ kātabbaɱ 'kinti nu kho saṅgho upajjhāyaɱ mūlāya paṭikasseyyā'ti. Sace upajjhāyo mānattāraho hoti saddhivihārikena ussukkaɱ kātabbaɱ 'kinti nu kho saṅgho upajjhāyassa mānattaɱ dadeyyā'ti. Sace upajjhāyo abbhānāraho hoti saddhivihārikena ussukkaɱ kātabbaɱ kinti nu kho saṅgho upajjhāyaɱ abbheyyā'ti. Sace saṅgho upajjhāyassa kammaɱ kattukāmo hoti tajjinīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇīyaɱ vā ukkhepanīyaɱ vā, saddhivihārikena ussukkaɱ kātabbaɱ 'kinti nu kho saṅgho upajjhāyassa kammaɱ na kareyya lahukāya vā parināmeyyā'ti. Kataɱ vā panassa hoti saṅghena kammaɱ tajjanīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇiyaɱ vā ukkhepanīyaɱ vā, saddhivihārikena ussukkaɱ kātabbaɱ 'kinti nu kho upajjhāyo sammā vatteyya lomaɱ pāteyya netthāraɱ vatteyya saṅgho taɱ kammaɱ paṭippassambheyyā'ti.

21. Sace upajjhāyassa cīvaraɱ dhovitabbaɱ [page 227] hoti, saddhivihārikena dhovitabbaɱ ussukkaɱ vā kātabbaɱ 'kinti nu kho upajjhāyassa cīvaraɱ dhovīyethā'ti. Sace upajjhāyassa cīvaraɱ kātabbaɱ hoti saddhivihārikena kātabbaɱ. Ussukkaɱ vā kātabbaɱ 'kinti nu kho upajjhāyassa cīvaraɱ karīyethā'ti. Sace upajjhāyassa rajanaɱ pacitabbaɱ hoti saddhivihārikena pacitabbaɱ. Ussukkaɱ vā kātabbaɱ 'kinti nu kho upajjhāyassa rajanaɱ pacīyethā'ti. Sace upajjhāyassa cīvaraɱ rajitabbaɱ hoti saddhivihārikena rajitabbaɱ, ussukkaɱ vā kātabbaɱ 'kinti nu kho upajjhāyassa cīvaraɱ rajīyethā'ti. Cīvaraɱ rajantena sādhukaɱ samparivattakaɱ samparivattakaɱ rajitabbaɱ. Na ca acchinne theve pakkamitabbaɱ.

[BJT Page 386]
Na upajjhāyaɱ anāpucchāekaccassa patto dātabbo, na ekaccassa patto paṭiggahetabbo, na ekaccassa cīvaraɱ dātabbaɱ, na ekaccassa cīvaraɱ paṭiggahetabbaɱ, na ekaccassa parikkhāro dātabbo, na ekaccassa parikkhāro paṭiggahetabbo, na ekaccassa kesā chettabbā, na ekaccena kesā chedāpetabbā, na ekaccassa parikammaɱ kātabbaɱ, na ekaccena parikammaɱ kārāpetabbaɱ, na ekaccassa veyyāvacco kātabbo, na ekaccena veyyāvacco kārāpetabbo, na ekaccassa pacchāsamaṇena hotabbaɱ, na ekacco pacchāsamaṇo ādātabbo, na ekaccassa piṇḍapāto nīharitabbo, na ekaccena piṇḍapāto nīharāpetabbo.

Na upajjhāyaɱ anāpucchā gāmo pavisitabbo, na susānaɱ gantabbaɱ, na disā pakkamitabbā. Sace upajjhāyo gilāno hoti yāvajīvaɱ upaṭṭhāpetabbo, vuṭṭhānamassa āgametabbaɱ.

Idaɱ kho bhikkhave saddhivihārikānaɱ upajjhāyesu vattaɱ yathā saddhivihārikehi upajjhāyesu vattitabbanti."

Saddhivihārikavattaɱ.

22. Tena kho pana samayena upajjhāyā saddhivihārikesu na sammāvattanti. Ye te bhikkhū appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaɱ hi nāma upajjhāyā saddhivihārikesu na sammā vattissantī"ti.

Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. " Saccaɱ kira bhikkhave upajjhāyā saddhivihārikesu na sammā vattantī"ti.

"Saccaɱ bhagavā"

"Saccaɱ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaɱ gacchissanti vokkamma therānaɱ bhikkhūnaɱ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

"Saccaɱ bhagavā"

Vigarahi buddho bhagavā: " kathaɱ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaɱ pavisissanti oguṇaṭhitāpi ārāmaɱ pavisanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaɱ pucchissanti. Tena bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ appasannānañcheva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: " tena hi bhikkhave upajjhāyānaɱ saddhivihārikesu vattaɱ paññāpessāmi yathā upajjhāyehi saddhivihārikesu vattitabbaɱ."

"Upajjhāyena bhikkhave saddhivihārikamhi sammā vattitabbaɱ. [page 228] tatrāyaɱ sammā vattanā:

[BJT Page 388]

Upajjhāyena bhikkhave saddhivihāriko saṅgahetabbo, anuggahetabbo, uddesena paripucchāya ovādena anusāsaniyā. Sace upajjhāyassa patto hoti, saddhivihārikassa patto na hoti, upajjhāyena saddhivihārikassa patto dātabbo. Ussukkaɱ vā kātabbaɱ 'kinti nu kho saddhivihārikassa patto uppajjiyethā'ti. Sace upajjhāyassa cīvaraɱ hoti, saddhivihārikassa cīvaraɱ na hoti, upajjhāyena saddhivihārikassa cīvaraɱ dātabbaɱ. Ussukkaɱ vā kātabbaɱ 'kinti nu kho saddhivihārikassa cīvaraɱ uppajjiyethā'ti. Sace upajjhāyassa parikkhāro hoti, saddhivihārikassa parikkhāro na hoti, upajjhāyena saddhivihārikassa parikkhāro dātabbo. Ussukkaɱ vā kātabbaɱ 'kinti nu kho saddhivihārikassa parikkhāro uppajjiyethā'ti.

23. Sace saddhivihāriko gilāno hoti, kālasseva uṭṭhāya dantakaṭṭhaɱ dātabbaɱ, mukhodakaɱ dātabbaɱ, āsanaɱ paññāpetabbaɱ. Sace yāgu hoti bhājanaɱ dhovitvā yāgu upanāmetabbā. Yāguɱ pītassa udakaɱ datvā bhājanaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā paṭisāmetabbaɱ. Saddhivihārikamhi vuṭṭhite āsanaɱ uddharitabbaɱ. Sace so deso uklāpo hoti so deso sammajjitabbo.

Sace saddhivihāriko gāmaɱ pavisitukāmo hoti nivāsanaɱ dātabbaɱ. Paṭinivāsanaɱ paṭiggahetabbaɱ. Kāyabandhanaɱ dātabbaɱ. Saguṇaɱ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Ettāvatā nivattissatīti. Āsanaɱ paññāpetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Paccuggantvā pattacīvaraɱ paṭiggahetabbaɱ. Paṭinivāsanaɱ dātabbaɱ. Nivāsanaɱ paṭiggahetabbaɱ. Sace cīvaraɱ sinnaɱ hoti muhuttaɱ uṇhe otāpetabbaɱ. Na ca uṇhe cīvaraɱ nidahitabbaɱ. Cīvaraɱ saṅgharitabbaɱ. Cīvaraɱ saṅgharantena caturaṅgulaɱ kaṇṇaɱ ussāretvā cīvaraɱ saṅgharitabbaɱ, mā majjhe bhaṅgo ahosīti. Obhoge kāyabandhanaɱ kātabbaɱ.

Sace piṇḍapāto hoti saddhivihāriko ca bhuñjitukāmo hoti udakaɱ datvā piṇḍapāto upanāmetabbo. Saddhivihāriko pānīyena pucchitabbo. Bhuttāvissa udakaɱ datvā pattaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā vodakaɱ katvā muhuttaɱ uṇhe otāpetabbo. Na ca uṇhe patto nidahitabbo. Pattacīvaraɱ nikkhipitabbaɱ. Pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena [page 229] heṭṭhāmañcaɱ vā heṭṭhāpiṭhaɱ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo.

[BJT Page 390]
Cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ. Saddhivihārikamhi vuṭṭhite āsanaɱ uddharitabbaɱ. Pādodakaɱ pādapiṭhaɱ pādakaṭhalikaɱ paṭisāmetabbaɱ. Sace so deso uklāpo hoti so deso sammajjitabbo.
24. Sace saddhivihāriko nahāyitukāmo hoti nahānaɱ paṭiyādetabbaɱ. Sace sītena attho hoti sītaɱ paṭiyādetabbaɱ. Sace uṇhena attho hoti uṇhaɱ paṭiyādetabbaɱ. Sace saddhivihāriko jantāgharaɱ pavisitukāmo hoti cuṇṇaɱ sannetabbaɱ. Mattikā temetabbā. Jantāgharapīṭhaɱ ādāya gantvā jantāgharapīṭhaɱ datvā cīvaraɱ paṭiggahetvā ekamantaɱ nikkhipitabbaɱ. Cuṇṇaɱ dātabbaɱ. Mattikā dātabbā. Sace ussahati jantāgharaɱ pavisitabbaɱ. Jantāgharaɱ pavisantena mattikāya mukhaɱ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaɱ pavisitabbaɱ.

Na there bhikkhū anupakhajja nisīditabbaɱ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare saddhivihārikassa parikammaɱ kātabbaɱ. Jantāgharā nikkhamantena jantāgharapīṭhaɱ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaɱ. Udakepi saddhivihārikassa parikammaɱ kātabbaɱ. Nahānena paṭhamataraɱ uttaritvā attano gattaɱ codakaɱ katvā nivāsetvā saddhivihārikassa gattato udakaɱ pamajjitabbaɱ. Nivāsanaɱ dātabbaɱ. Saṅghāṭi dātabbā. Jantāgharapīṭhaɱ ādāya paṭhamataraɱ āgantvā āsanaɱ paññāpetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Saddhivihāriko pānīyena pucchitabbo.

Yasmiɱ vihāre saddhivihāriko viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo. Vihāraɱ sodhentena paṭhamaɱ pattacīvaraɱ nīharitvā ekamantaɱ nikkhipitabbaɱ

Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā. Sace dakkhiṇā sarājā vātā vāyanti dakkhiṇā vātapānā thaketabbā.

Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiɱ thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā. Rattiɱ vivaritabbā.

Sace pariveṇaɱ uklāpaɱ hoti pariveṇaɱ sammajjitabbaɱ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā.

Sace pānīyaɱ na hoti pānīyaɱ upaṭṭhāpetabbaɱ. Sace paribhojanīyaɱ na hoti paribhojanīyaɱ upaṭṭhāpetabbaɱ. Sace ācamanakumhiyā udakaɱ na hoti ācamanakumhiyā udakaɱ āsiñciɱ tabbaɱ. Sace saddhivihārikassa anabhirati uppannā hoti upajjhāyena vūpakāsetabbā. Vūpakāsāpetabbā. Dhammakathā vāssa kātabbā. Sace saddhivihārikassa kukkuccaɱ uppannaɱ hoti upajjhāyena vinodetabbaɱ. Vinodāpetabbaɱ. Dhammakathā vāssa kātabbā. Sace saddhivihārikassa [page 230] diṭṭhigataɱ uppannaɱ hoti upajjhāyena vivecetabbaɱ. Vivecāpetabbaɱ. Dhammakathā vāssakātabbā.

[BJT Page 392]

25. Sace saddhivihāriko garudhammaɱ ajjhāpanno hoti parivāsāraho upajjhāyena ussukkaɱ kātabbaɱ 'kitti nu kho saṅgho saddhivihārikassa parivāsaɱ dadeyyā'ti. Sace saddhivihāriko mūlāya paṭikassanāraho hoti upajjhāyena ussukkaɱ kātabbaɱ 'kinti nu kho saṅgho saddhivihārikaɱ mūlāyapaṭikasseyyā'ti. Sace saddhivihāriko mānattāraho hoti upajjhāyena ussukkaɱ kātabbaɱ 'kinti nu kho saṅgho saddhivihārikassa mānattaɱ dadeyyā'ti. Sace saddhivihāriko abbhānāraho hoti upajjhāyena ussukkaɱ kātabbaɱ 'kinti nu kho saṅgho saddhivihārikaɱ abbheyyā'ti.

Sace saṅgho saddhivihārikassa kammaɱ kattukāmo hoti tajjinīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇīyaɱ vā ukkhepanīyaɱ vā upajjhāyena ussukkaɱ kātabbaɱ, 'kinti nu kho saṅgho saddhivihārikassa kammaɱ na kareyya lahukāya vā parināmeyyā'ti. Kataɱ vā panassa hoti saṅghena kammaɱ tajjanīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇīyaɱ vā ukkhepanīyaɱ vā upajjhāyena ussukkaɱ kātabbaɱ, ' kinti nu kho saddhivihāriko sammā vatteyya lomaɱ pāteyya netthāraɱ vatteyya saṅgho taɱ kammaɱ paṭippassambheyyā'ti.

Sace saddhivihārikassa cīvaraɱ dhovitabbaɱ hoti upajjhāyena ācikkhitabbaɱ 'evaɱ dhoveyyāsī'ti. Ussukkaɱ vā kātabbaɱ 'kinti nu kho saddhivihārikassa cīvaraɱ dhovīyethā'ti. Sace saddhivihārikassa cīvaraɱ kātabbaɱ hoti upajjhāyena ācikkhitabbaɱ 'evaɱ kareyyāsī'ti. Ussukkaɱ vā kātabbaɱ 'kinti nu kho saddhivihārikassa cīvaraɱ karīyethā'ti. Sace saddhivihārikassa rajanaɱ pacitabbaɱ hoti upajjhāyena ācikkhitabbaɱ 'evaɱ paceyyāsī'ti. Ussukkaɱ vā kātabbaɱ 'kinti nu kho saddhivihārikassa rajanaɱ pacīyethā'ti. Sace saddhivihārikassa cīvaraɱ rajitabbaɱ hoti upajjhāyena ācikkhitabbaɱ 'evaɱ rajeyyāsī'ti. Ussukkaɱ vā kātabbaɱ 'kinti nu kho saddhivihārikassa cīvaraɱ rajiyethā'ti. Cīvaraɱ rajantena sādhukaɱ samparivattakaɱ samparivattakaɱ rajitabbaɱ. Na ca acchinnetheve pakkamitabbaɱ. Sace saddhivihāriko gilāno hoti yāvajīvaɱ upaṭṭhāpetabbo vuṭṭhānamassa āgametabbaɱ.

Idaɱ kho bhikkhave [page 231] upajjhāyānaɱ saddhivihārikesu vattaɱ yathā upajjhāyehi saddhivihārikesu vattitabbanti.

Dutiyabhāṇavāraɱ niṭṭhitaɱ.

[BJT Page 394]

Ācariyavattaɱ

26. Tena kho pana samayena antevāsikā ācariyesu na sammā vattanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: 'kathaɱ hi nāma antevāsikā ācariyesu na sammā vattissantī'ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ.

" Saccaɱ kiri bhikkhave antevāsikā ācariyesu na sammā vattantī"ti. Saccaɱ bhagavā.
"Saccaɱ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaɱ gacchissanti vokkamma therānaɱ bhikkhūnaɱ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

"Saccaɱ bhagavā"

Vigarahi buddho bhagavā: " kathaɱ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaɱ pavisissanti oguṇaṭhitāpi ārāmaɱ pavisanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaɱ pucchissanti. Tena bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ appasannānañcheva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi. " Tenahi bhikkhave antevāsikānaɱ ācariyesu vattaɱ paññāpessāmi yathā antevāsikehi ācariyesu vattitabbaɱ."

"Antevāsikena bhikkhave ācariyamhi sammā vattitabbaɱ. Tatrāyaɱ sammā vattanā:

Kālasseva uṭṭhāya upāhanā omuñcitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā dantakaṭṭhaɱ dātabbaɱ. Mukhodakaɱ dātabbaɱ, āsanaɱ paññāpetabbaɱ. Sace yāgu hoti bhājanaɱ dhovitvā yāgu upanāmetabbā. Yāgupītassa udakaɱ datvā bhājanaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā paṭisāmetabbaɱ. Ācariyamhi vuṭṭhite āsanaɱ uddharitabbaɱ.

Sace so deso uklāpo hoti so deso sammajjitabbo. Sace ācariyo gāmaɱ pavisitukāmo hoti nivāsanaɱ dātabbaɱ. Paṭinivāsanaɱ paṭiggahetabbaɱ. Kāyabandhanaɱ dātabbaɱ. Saguṇaɱ katvā saṅghāṭiyo dātabbā dhovitvā patto saudako dātabbo. Sace ācariyo pacchāsamaṇaɱ ākaṅkhati timaṇḍalaɱ paṭicchādentena parimaṇḍalaɱ nivāsetvā kāyabandhanaɱ bandhitvā saguṇaɱ katvā saṅghāṭiyo pārupitvā gaṇṭhikaɱ paṭimuñcitvā dhovitvā pattaɱ gahetvā ācariyassa pacchāsamaṇena hotabbaɱ. Nātidūre gantabbaɱ. Nāccāsanne gantabbaɱ. Pattapariyāpannaɱ paṭiggahetabbaɱ.
[BJT Page 396]

27. Na ācariyassa bhaṇamānassa antarantarā kathā opātetabbā. Ācariyo āpattisāmantā bhaṇamāno nivāretabbo. Nivattantena paṭhamataraɱ āgantvā āsanaɱ paññāpetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Paccuggantvā pattacīvaraɱ paṭiggahetabbaɱ. Paṭinivāsanaɱ dātabbaɱ nivāsanaɱ paṭiggahetabbaɱ. Sace cīvaraɱ sinnaɱ hoti muhuttaɱ uṇhe otāpetabbaɱ. Na ca uṇhe cīvaraɱ nidahitabbaɱ. Cīvaraɱ saṅgharitabbaɱ. Cīvaraɱ saṅgharantena caturaṅgulaɱ kaṇṇaɱ ussāretvā cīvaraɱ saṅgharitabbaɱ mā majjhebhaṅgo ahosīti. Obhoge kāyabandhanaɱ kātabbaɱ.

Sace piṇḍapāto hoti ācariyo ca bhuñjitukāmo hoti udakaɱ datvā piṇḍapāto upanāmetabbo. Ācariyo pānīyena pucchitabbo. Bhuttāvissa udakaɱ datvā pattaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā vodakaɱ katvā muhuttaɱ uṇhe otāpetabbo. Na ca uṇhe patto nidahitabbo. Pattacīvaraɱ nikkhipitabbaɱ. Pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhāmañcaɱ vā heṭṭhāpīṭhaɱ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ.

Ācariyamhi vuṭṭhite āsanaɱ uddharitabbaɱ. Pādodakaɱ pādapiṭhaɱ pādakaṭhalikaɱ paṭisāmetabbaɱ. Sace so deso uklāpo hoti so deso sammajjitabbo.
Sace ācariyo nahāyitukāmo hoti nahānaɱ paṭiyādetabbaɱ. Sace sītena attho hoti sītaɱ paṭiyādetabbaɱ. Sace uṇhena attho hoti uṇhaɱ paṭiyādetabbaɱ. Sace ācariyo jantāgharaɱ pavisitukāmo hoti cuṇṇaɱ sannetabbaɱ. Mattikā temetabbā. Jantāgharapīṭhaɱ ādāya ācariyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaɱ datvā cīvaraɱ paṭiggahetvā ekamantaɱ nikkhipitabbaɱ. Cuṇṇaɱ dātabbaɱ. Mattikā dātabbā. Sace ussahati jantāgharaɱ pavisitabbaɱ. Jantāgharaɱ pavisantena mattikāya mukhaɱ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaɱ pavisitabbaɱ.

[BJT Page 398. ]

28. Na there bhikkhū anupakhajja nisīditabbaɱ. Na navā bhikkhū āsanena paṭibāhetabbā, jantāghare ācariyassa parikammaɱ kātabbaɱ. Jantāgharā nikkhamantena jantāgharapīṭhaɱ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaɱ. Udakepi ācariyassa parikammaɱ kātabbaɱ. Nahānena paṭhamataraɱ uttaritvā attano gattaɱ vodakaɱ katvā nivāsetvā ācariyassa gattato udakaɱ pamajjitabbaɱ. Nivāsanaɱ dātabbaɱ. Saṅghāṭi dātabbā. Jantāgharapīṭhaɱ ādāya paṭhamataraɱ āgantvā āsanaɱ paññāpetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Ācariyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti uddisāpetabbo. Sace paripucchitukāmo hoti paripucchitabbo.

Yasmiɱ vihāre ācariyo viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo. Vihāraɱ sodhentena paṭhamaɱ pattacīvaraɱ nīharitvā ekamantaɱ nikkhipitabbaɱ: nisīdanapaccattharaṇaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Bhisi - bimbohanaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Mañco nīcaɱ katvā sādhukaɱ aparighaɱsantena asaṅghaṭṭantena kavāṭapiṭṭhaɱ nīharitvā ekamantaɱ nikkhipitabbo. Pīṭhaɱ nīcaɱ katvā sādhukaɱ aparighaɱsantena asaṅghaṭṭantena kavāṭapiṭṭhaɱ nīharitvā nikkhipitabbaɱ. Mañcapaṭipādakā nīharitvā ekamantaɱ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaɱ nikkhipitabbo. Apassenaphalakaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Bhummattharaṇaɱ yathāpaññattaɱ sallakkhetvā nīharitvā ekamantaɱ nikkhipitabbaɱ.

Sace vihāre santānakaɱ hoti ullokā paṭhamaɱ ohāretabbaɱ. Ālokasandhikaṇṇabhāgā sammajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaɱ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaɱ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi udakena paripphositvā sammajjitabbā 'mā vihāro rajena ūhaññi'ti. Saṅkāraɱ vicinitvā ekamantaɱ chaḍḍetabbaɱ.

29. Bhummattharaṇaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathā paññattaɱ paññāpetabbaɱ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaṅghaṭṭantena kavāṭapiṭṭhaɱ atiharitvā yathāpaññattaɱ paññāpetabbo. Pīṭhaɱ otāpetvā sodhetvā papphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaṅghaṭṭantena kavāṭapiṭṭhaɱ atiharitvā yathāpaññattaɱ paññāpetabbaɱ. Bhisi bimbohanaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaɱ paññāpetabbaɱ.
[BJT Page 400]
Nisidanapaccattharaṇaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaɱ paññāpetabbaɱ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaɱ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaɱ.

Pattacīvaraɱ nikkhipitabbaɱ. Pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhāmañcaɱ vā heṭṭhāpīṭhaɱ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ.

Sace pūratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapāna thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti dakkhīṇā vātapānā thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā, rattiɱ vivaritabbā. Sace pariveṇaɱ uklāpaɱ hoti pariveṇaɱ sammajjitabbaɱ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā. Sace pānīyaɱ na hoti pānīyaɱ upaṭṭhāpetabbaɱ. Sace paribhojanīyaɱ na hoti paribhojanīyaɱ upaṭṭhāpetabbaɱ. Sace ācamanakumhiyā udakaɱ na hoti ācamanakumhiyā udakaɱ āsiñcitabbaɱ.

30. Sace ācariyassa anabhirati uppannā hoti antevāsikena vūpakāsetabbā, vūpakāsāpetabbā, dhammakathā vāssa kātabbā. Sace ācariyassa kukkuccaɱ uppannaɱ hoti, antevāsikena vinodetabbaɱ, vinodāpetabbaɱ, dhammakathā vāssa kātabbā. Sace ācariyassa diṭṭhigataɱ uppannaɱ hoti antevāsikena vivecetabbaɱ vivecāpetabbaɱ, dhammakathā vāssakātabbā. Sace ācariyo garudhammaɱ ajjhāpanno hoti parivāsāraho antevāsikena ussukkaɱ kātabbaɱ 'kinti nu kho saṅgho ācariyassa parivāsaɱ dadeyyā'ti.

[BJT Page 402]

Sace ācariyo mūlāya paṭikassanāraho hoti antevāsikena ussukkaɱ kātabbaɱ 'kinti nu kho saṅgho ācariyaɱ mūlāya paṭikasseyyā'ti. Sace ācariyo mānantāraho hoti antevāsikena ussukkaɱ kātabbaɱ 'kinti nu kho saṅgho ācariyassa mānattaɱ dadeyyā'ti. Sace ācariyo abbhānāraho hoti antevāsikena ussukkaɱ kātabbaɱ 'kinti nu kho saṅgho ācariyaɱ abbheyyā'ti. Sace saṅgho ācariyassa kammaɱ kattukāmo hoti tajjanīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇīyaɱ vā ukkhepanīyaɱ vā antevāsikena ussukkaɱ kātabbaɱ 'kinti nu kho saṅgho ācariyassa kammaɱ na kareyya lahukāya vā pariṇāmeyyā'ti. Kataɱ vā panassa hoti saṅghena kammaɱ tajjanīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇīyaɱ vā ukkhepanīyaɱ vā, antevāsikena ussukkaɱ kātabbaɱ 'kinti nu kho ācariyo sammāvatteyya, lomaɱ pāteyya, netthāraɱ vatteyya, saṅgho taɱ kammaɱ paṭippassamheyyā'ti.

Sace ācariyassa cīvaraɱ dhovitabbaɱ hoti antevāsikena dhovitabbaɱ ussukkaɱ vā kātabbaɱ 'kinti nu kho ācariyassa cīvaraɱ dhoviyethā'ti. Sace ācariyassa cīvaraɱ kātabbaɱ hoti, antevāsikena kātabbaɱ, ussukkaɱ vā kātabbaɱ 'kinti nu kho ācariyassa cīvaraɱ karīyethā'ti. Sace ācariyassa rajanaɱ pavitabbaɱ hoti, antevāsikena pacitabbaɱ, ussukkaɱ vā kātabbaɱ ' kinti nu kho ācariyassa rajanaɱ pacīyethā'ti. Sace ācariyassa cīvaraɱ rajitabbaɱ hoti, antevāsikena rajitabbaɱ. Ussukkaɱ vā kātabbaɱ 'kinti nu kho ācariyassa cīvaraɱ rajiyethā'ti. Cīvaraɱ rajantena sādhukaɱ samparivattakaɱ samparivattakaɱ rajitabbaɱ. Na ca acchinne theve pakkamitabbaɱ.

Na ācariyaɱ anāpucchā ekaccassa patto dātabbo. Na ekaccassa patto paṭiggahetabbo. Na ekaccassa cīvaraɱ dātabbaɱ. Na ekaccassa cīvaraɱ paṭiggahetabbaɱ. Na ekaccassa parikkhāro dātabbo. Na ekaccassa parikkhāro paṭiggahetabbo. Na ekaccassa kesā chettabbā. Na ekaccena kesā chedāpetabbā. Na ekaccassa parikammaɱ kātabbaɱ. Na ekaccena parikammaɱ kārāpetabbaɱ. Na ekaccassa veyyāvacco kātabbo. Na ekaccena veyyāvacco kārāpetabbo. Na ekaccassa pacchāsamaṇena hotabbaɱ. Na ekacco pacchāsamaṇo ādātabbo. Na ekaccassa piṇḍapāto nīharitabbo. Na ekaccena piṇḍapāto nīharāpetabbo.

[BJT Page 404]

Na āvariyaɱ anāpucchā gāmo pavisitabbo. Na susānaɱ gantabbaɱ na disā pakkamitabbā. Sace ācariyo gilāno hoti yāvajīvaɱ upaṭṭhāpetabbo. Vuṭṭhānamassa āgametabbaɱ.

Idaɱ kho bhikkhave antevāsikānaɱ ācariyesu vattaɱ yathā antevāsikehi ācariyesu vattitabbanti."

31. Tena kho pana samayena ācariyā antevāsikesu na sammā vattanti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaɱ hi nāma ācariyā antevāsikesu na sammā vattissantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ.

Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhu paṭipucchi: "saccaɱ kira bhikkhave ācariyā antevāsikesu na sammā vattantī"ti. "Saccaɱ bhagavā".

"Saccaɱ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaɱ gacchissanti vokkamma therānaɱ bhikkhūnaɱ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

"Saccaɱ bhagavā"

Vigarahi buddho bhagavā: " kathaɱ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaɱ pavisissanti oguṇaṭhitāpi ārāmaɱ pavisanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaɱ pucchissanti. Tena bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ appasannānañcheva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi. "Tena hi bhikkhave, ācariyānaɱ antevāsikesu vattaɱ paññāpessāmi yathā ācariyehi antevāsikesu vattitabbaɱ."

"Ācariyena bhikkhave antevāsikamhi sammā vattitabbaɱ. Tatrāyaɱ sammā vattanā:

Ācariyena bhikkhave, antevāsiko saṅgahetabbo. Anuggahe tabbo uddesena paripucchāya ovādena anusāsaniyā. Sace ācariyassa patto hoti, antevāsikassa patto na hoti, ācariyena antevāsikassa patto dātabbo. Ussukkaɱ vā kātabbaɱ 'kinti nu kho antevāsikassa patto uppajjiyethā'ti.

Sace ācariyassa cīvaraɱ hoti antevāsikassa cīvaraɱ na hoti ācariyena antevāsikassa cīvaraɱ dātabbaɱ. Ussukkaɱ vā kātabbaɱ 'kinti nu kho antevāsikassa cīvaraɱ uppajjiyethā'ti.

Sace ācariyassa parikkhāro hoti antevāsikassa parikkhāre na hoti. Ācariyena antevāsikassa parikkhāro dātabbo. Ussukkaɱ vā kātabbaɱ 'kinti nu kho antevāsikassa parikkhāro uppajjiyethā'ti.

[BJT Page 406]

32. Sace antevāsiko gilāno hoti kālasseva uṭṭhāya dantakaṭṭhaɱ dātabbaɱ. Mukhodakaɱ dātabbaɱ. Āsanaɱ paññāpetabbaɱ. Sace yāgu hoti bhājanaɱ dhovitvā yāgu upanāmetabbā. Yāgupītassa udakaɱ datvā bhājanaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā paṭisāmetabbaɱ. Antevāsikamhi uṭṭhite āsanaɱ uddharitabbaɱ. Sace so deso uklāpo hoti so deso sammajjitabbo.

Sace antevāsiko gāmaɱ pavisitukāmo hoti nivāsanaɱ dātabbaɱ. Paṭinivāsanaɱ paṭiggahetabbaɱ. Kāyabandhanaɱ dātabbaɱ. Saguṇaɱ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. 'Ettāvatā nivattissatī'ti āsanaɱ paññāpetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Paccuggantvā pattacīvaraɱ paṭiggahetabbaɱ. Paṭinivāsanaɱ dātabbaɱ. Nivāsanaɱ paṭiggahetabbaɱ.

Sace cīvaraɱ sinnaɱ hoti muhuttaɱ uṇhe otāpetabbaɱ. Na ca uṇhe cīvaraɱ nidahitabbaɱ. Cīvaraɱ saṅgharitabbaɱ. Cīvaraɱ saṅgharantena caturaṅgulaɱ kaṇṇaɱ ussādetvā cīvaraɱ saṅgharitabbaɱ mā majjhe bhaṅgo ahositi. Obhoge kāyabandhanaɱ kātabbaɱ.

33. Sace piṇḍapāto hoti antevāsiko ca bhuñjitukāmo hoti, udakaɱ datvā piṇḍapāto upanāmetabbo. Antevāsiko pānīye pucchitabbo. Bhuttāvissa udakaɱ datvā pattaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā vodakaɱ katvā muhuttaɱ uṇhe otāpetabbo. Na ca uṇhe patto nidahitabbo. Pattacīvaraɱ nikkhipitabbaɱ. Pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhā mañcaɱ vā heṭṭhā pīṭhaɱ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ. Antevāsikamhi vuṭṭhite āsanaɱ uddharitabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ paṭisāmetabbaɱ.

Sace so deso ukalāpo hoti so deso sammajjitabbo. Sace antevāsiko nahāyitukāmo hoti nahānaɱ paṭiyādetabbaɱ. Sace sītena attho hoti sītaɱ paṭiyādetabbaɱ. Sace uṇhena attho hoti uṇhaɱ paṭiyādetabbaɱ. Sace antevāsiko jantāgharaɱ pavisitukāmo hoti cuṇṇaɱ sannetabbaɱ. Mattikā temetabbā. Jantāgharapīṭhaɱ ādāya gantvā jantāgharapīṭhaɱ datvā cīvaraɱ paṭiggahetvā ekamantaɱ nikkhipitabbaɱ. Cuṇṇaɱ dātabbaɱ. Mattikā dātabbā. Sace ussahati jantāgharaɱ pavisitabbaɱ. Jantāgharaɱ pavisantena mattikāya mukhaɱ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaɱ pavisitabbaɱ.

[BJT Page 408]
Na there bhikkhū anupakhajja nisīditabbaɱ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantaghare antevāsikassa parikammaɱ kātabbaɱ. Jantāgharā nikkhamantena jantāgharapīṭhaɱ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaɱ. Udakepi antevāsikassa parikammaɱ kātabbaɱ. Nahātena paṭhamataraɱ uttaritvā attano gattaɱ vodakaɱ katvā nivāsetvā antevāsikassa gattato udakaɱ pamajjitabbaɱ. Nivāsanaɱ dātabbaɱ. Saṅghāṭi dātabbā jantāgharapīṭhaɱ ādāya paṭhamataraɱ āgantvā āsanaɱ paññāpetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Antevāsiko pānīyena pucchitabbo. Yasmiɱ vihāre antevāsiko viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo. Vihāraɱ sodhentena paṭhamaɱ pattacīvaraɱ nīharitvā ekamantaɱ nikkhipitabbaɱ

Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā. Sace dakkhiṇā sarājā vātā vāyanti dakkhiṇā vātapānā thaketabbā.

Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiɱ thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā. Rattiɱ vivaritabbā.

Sace pariveṇaɱ uklāpaɱ hoti pariveṇaɱ sammajjitabbaɱ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā.

Sace pānīyaɱ na hoti pānīyaɱ upaṭṭhāpetabbaɱ. Sace paribhojanīyaɱ na hoti paribhojanīyaɱ upaṭṭhāpetabbaɱ. Sace ācamanakumhiyā udakaɱ na hoti ācamanakumhiyā udakaɱ āsiñcitabbaɱ.

34. Sace antevāsikassa anabhirati uppannā hoti ācariyena vūpakāsetabbā, vūpakāsāpetabbā. Dhammakathā vāssa kātabbā. Sace antevāsikassa kukkuccaɱ uppannaɱ hoti ācariyena vinodetabbaɱ, vinodāpetabbaɱ, dhammakathā vāssa kātabbā. Sace antevāsikassa diṭṭhigataɱ uppannaɱ hoti ācariyena vivecetabbaɱ, vivecāpetabbaɱ, dhammakathā vāssa kātabbā.

Sace antevāsiko garudhammaɱ ajjhāpanno hoti parivāsāraho, ācariyena ussukkaɱ kātabbaɱ 'kinti nu kho saṅgho antevāsikassa parivāsaɱ dadeyyā'ti. Sace antevāsiko mūlāyayaṭikassanāraho hoti ācariyena ussukkaɱ kātabbaɱ 'kinti nu kho saṅgho antevāsikaɱ mūlāya paṭikasseyyā'ti. Sace antevāsiko mānattāraho hoti ācariyena ussukkaɱ kātabbaɱ 'kinti nu kho saṅgho antevāsikassa mānattaɱ dadeyyā'ti. Sace antevāsiko abbhānāraho hoti ācariyena ussukkaɱ kātabbaɱ 'kinti nu kho saṅgho antevāsikaɱ abbheyyā'ti.

Sace saṅgho antevāsikassa kammaɱ kattukāmo hoti tajjanīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇīyaɱ vā ukkhepanīyaɱ vā ācariyena ussukkaɱ kātabbaɱ ' kinti nu kho saṅgho antevāsikassa kammaɱ na kareyya lahukāya vā pariṇāmeyyā'ti. Kataɱ vā panassa hoti saṅghena kammaɱ tajjanīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇīyaɱ vā ukkhepanīyaɱ vā ācariyena ussukkaɱ kātabbaɱ 'kinti nu kho antevāsiko sammā vatteyya lomaɱ pāteyya netthāraɱ vatteyya saṅgho taɱ kammaɱ paṭippassambheyyā'ti.

[BJT Page 410]

Sace antevāsikassa cīvaraɱ dhovitabbaɱ hoti ācariyena ācikkhitabbaɱ 'evaɱ dhoveyyāsī'ti. Ussukkaɱ vā kātabbaɱ 'kinti nu kho antevāsikassa cīvaraɱ dhovīyethā'ti. Sace antevāsikassa cīvaraɱ kātabbaɱ hoti ācariyena ācikkhitabbaɱ 'evaɱ kareyyāsī'ti. Ussukkaɱ vā kātabbaɱ kinti nu kho antevāsikassa cīvaraɱ karīyethā'ti. Sace antevāsikassa rajanaɱ pacitabbaɱ hoti. Ācariyena ācikkhitabbaɱ 'evaɱ paceyyāsī'ti, ussukkaɱ vā kātabbaɱ 'kinti nu kho antevāsikassa rajanaɱ pacīyethā'ti.

Sace antevāsikassa cīvaraɱ rajitabbaɱ hoti ācariyena ācikkhitabbaɱ 'evaɱ rajeyyāsī'ti. Ussukkaɱ vā kātabbaɱ 'kinti nu kho antevāsikassa cīvaraɱ rajiyethā'ti. Cīvaraɱ rajantena sādhukaɱ samparivattakaɱ samparivattakaɱ rajitabbaɱ, na ca acchinne theve pakkamitabbaɱ. Sace antevāsiko gilāno hoti yāvajīvaɱ upaṭṭhāpetabbo, vuṭṭhānamassa āgametabbaɱ.

Idaɱ kho bhikkhave ācariyānaɱ antevāsikesu vattaɱ yathā ācariyehi antevāsikesu vattitabbanti."

Vattakkhandhakaɱ aṭṭhamaɱ. 1

Imamhi khandhake vatthupañcapaṇṇāsa

Tassuddānaɱ:

1. Sa upāhanā chattā ca oguṇṭhisīsaɱ pānīyaɱ
Nābhivādena na pucchanti ahi ujjhāyanti pesalā

2. Omuñci chattaɱ bandhe ca atarañca paṭikkamaɱ
Pattacīvaraɱ nikkhipi patirūpañca pucchitā

3. Āsiñceyya dhovitena sukkhenallenupāhanā
Vuḍḍho navako puccheyya ajjhāvutthaɱ ca gocarā.

1. Vattakkhandhako aṭṭhamo- machasaɱ.

[BJT Page 412]

4. Sebā vaccā pānī pari kattaraɱ katikaɱ tato
Kālaɱ muhuttaɱ uklāpo bhummattharaṇa nīhare

5. Paṭipādo bhisibimbo mañcapīṭhaɱ ca mallakaɱ
Apassenulloka kaṇhā gerukā kāḷa akatā

6. Saṅkāraɱ ca bhummattharaɱ paṭipādakaɱ mañcapīṭhakaɱ
Bhisibimbo nisīdanaɱ mallakaɱ apassena ca.

7. Pattacīvaraɱ bhūmi ca pārantaɱ orato bhogaɱ
Puratthimā pacchimā ca uttarā atha dakkhiṇā

8. Sītuṇhe ca divā rattiɱ pariveṇaɱ ca koṭṭhako
Upaṭṭhānaggisālā ca vattaɱ vaccakuṭīsu ca.

9. Pāniparibhojanikā kumhī ācamanesu ca
Anopamena paññattaɱ vattaɱ āgantukehi me.

10. Nevāsanaɱ na udakaɱ na paccu na ca pānīyaɱ
Nābhivāde na paññāpe ujjhāyantī ca pesalā.

11. Vuḍḍhāsanaɱ ca udakaɱ paccuggantvā ca pānīyaɱ
Upāhane ekamantaɱ abhivāde ca paññape

12. [page 232] vutthaɱ gocara sekho ca ṭhānaɱ pānīyaɱ bhojanaɱ
Kattaraɱ katikaɱ kālaɱ navakassa nisinnake.

13. Abhivādaye ācikkhe yathā heṭṭhā tathā naye
Niddiṭṭhaɱ satthavāhena vattaɱ āvāsikehime.

14. Gamikā dāru mattī ca vivaritvā na pucchiya
Nassanti ca aguttaɱ ca ujjhāyanti ca pesalā.

15. Paṭisāmetvā thaketvā āpucchitvā ca pakkame
Bhikkhu vā sāmaṇero vā ārāmiko upāsako.

[BJT Page 414]

16. Pāsāṇakesu ca puñjaɱ paṭisāme thakeyya ca
Ussahati ussukkaɱ vā anovasse tatheva ca.

17. Sabbo ovassati gāmaɱ ajjhokāse tatheva ca
Appevaṅgāni seseyyuɱ vattaɱ gamikabhikkhunā.

18. Nānumodanti therena ohāya catu pañcahi
Vaccato mucchito āsi vattānumodanesume

19. Jabbaggiyā duntivatthā atho pi ca dūpārutā
Anākappā ca vokkamma there anupakhajjane

20. Nave bhikkhū ca saṅghāṭi ujjhāyanti ca pesalā
Timaṇḍalaɱ nivāsetvā kāya saguṇa gaṇṭhikā

21. Na vokkamma paṭicchannaɱ susaɱvutokkhittacakkhunā
Ukkhittojjagghikā saddo tayo ceva pacālanā.

22. Khambhoguṇṭhi ukkuṭikā paṭicchannaɱ susaɱvuto
Okkhittacittā ujjagghi appasaddā tayo calā.

23. Khambhoguṇṭhi pallatthi anupakhajjanāsane
Ottharitvāna udake nīcaɱ katvā na siñciyā.

24. Paṭisāmante saṅghāṭi odane ca paṭiggahe
Sūpaɱ uttaribhaṅgena sabbesaɱ samatitti ca.

25. Sakkaccaɱ pattasaññi ca sapadānañca sūpakaɱ
Na thūpato paṭicchāde viññattujjhānasaññitā

26. Mahantaɱ maṇḍala dvāraɱ sabbahattho na byāhari
Ukkhepo chedanā gaṇḍa dhūnaɱ sitthāvakārakaɱ

27. Jivhānicchārakañceva capu suru surena ca
Hatthapattoṭṭhanillehaɱ sāmisena paṭiggahe

[BJT Page 416]

28. Yāva na sabbe udake nīcaɱ katvāna siñciya
Paṭisāmantaɱ saṅghāṭi nīcaɱ katvā chamāya ca.

29. Sasitthakaɱ nivattante supaṭicchannamukkuṭi
Dhammarājena paññattaɱ idaɱ bhattaggavattanaɱ

30. Dunnivatthā anākappā asallakkhetvā ca sahasā1
Dūre acca ciraɱ lahuɱ tatheva piṇḍacāriko.

31. [page 233] paṭicchannena gaccheyya susaɱvutokkhittacakkhunā
Ukkhittojjaggikā saddo tayo ceva pacālanā

32. Khambhoguṇṭhi ukkuṭikā sallakkhetvā ca sahasā1
Dūre acca ciraɱ lahuɱ āmasanaɱ kaṭacchukā.

33. Bhājanaɱ vā ṭhapeti ca uccāretvā paṇāmetvā
Paṭiggahe na ulloke sūpesu pi tatheva taɱ

34. Bhikkhu saṅghāṭiyā chāde paṭicchanneva gacchiya susaɱvutokkhittacakkhu ukkhittojjagghikāya ca

35. Appasaddo tayo cālā khambhoguṇṭhika ukkuṭī
Paṭhamāsanavakkāraɱ pānīyaɱ paribhojaniɱ
Pacchākaṅkhati bhuñjeyya opilāpeyya uddhare.

36. Paṭisāmeyya sammajje rittaɱ tuccha upaṭṭhape
Hatthavikāre bhindeyya vattañca piṇḍapātike.

37. Pāṇipari agyāraṇi nakkhattaɱ disā corā ca
Sabbaɱ natthīti koṭetvā pattaɱse cīvaraɱ tato

38. Idāni aɱse laggetvā timaṇḍalaɱ parimaṇḍalaɱ
Yathā piṇḍacārivattaɱ nayo āraññikesu pi.

39. Pattaɱse cīvaraɱ sīse āropetvā ca pānīyaɱ
Paribhojanikā aggi araṇi cāpi kattarī

40. Nakkhattaɱ sabbadesaɱ vā disāsu kusalo bhave
Sattuttamena paññattaɱ vattaɱ āraññikesume

41. Ajjhokāse okiriɱsu ujjhāyanti ca pesalā
Sace vihāro uklāpo paṭhamaɱ pattacīvaraɱ

42. Bhisibimbohanaɱ mañcaɱ pīṭhañca kheḷamallakaɱ
Apassenālokakaṇhā gerukaɱ kāḷavākataɱ

1. Sāhasā-machasaɱ
2. Aggiaraṇi-machasaɱ.

[BJT Page 418]

43. Saṅkāra bhikkhu sāmantā senā vihārapānīyaɱ
Paribhojana sāmantā paṭivāte ca paṅgaṇe.

44. Adhovāte attharaṇaɱ paṭipādaka mañcakaɱ
Pīṭhaɱ bhisi nisīdanaɱ mallakaɱ apassena ca.

45. Patta cīvaraɱ bhūmi ca pārantaɱ orabhogato
Puratthimā ca pacchimā uttarā atha dakkhiṇā.

46. Sītuṇhe ca divā rattiɱ parivenañca koṭṭhako
Upaṭṭhānaggisālā ca vaccakuṭī ca pānīyaɱ.

47. Ācamakumhī vuḍḍho ca uddesa paripucchanā sajjhā
Dhammo padīpaɱ vijjhāpe na cīvare nāpi thake

48. Yena vuḍḍho parivatti kaṇṇenapi na ghaṭṭaye
Paññāpesi mahāvīro vattaɱ senāsanesu taɱ.

49. Nivāriyamānā dvāraɱ mucchitujjhanti pesalā
[page 234] chārikaɱ chaḍḍaye jantā paribhaṇḍaɱ tatheva ca

50. Pariveṇaɱ koṭṭhako sālā cuṇṇa mattika doṇikā
Mukhaɱ purato na there na nave ussahati sace

51. Purato uparimaggo cikkhallaɱ matti pīṭhakaɱ
Vijjhāpetvā pakkame vattaɱ jantāgharesume

52. Nācameti yathāvuḍḍhaɱ paṭipāṭi ca sahasā
Ubbhujji nitthuno kaṭṭhaɱ vaccaɱ passāva kheḷakaɱ

53. Pharusā kūpa sahasā ubbhujji capu sesena
Bahi anto ca ukkāse rajju ataramānañca

54. Sahasā ubbhujjitvāna nitthune kaṭṭhavaccakaɱ,
Passāva kheḷa pharusā kūpañca vaccapāduke.

55. Nātisahasā ubbhujji pādukāya capucapu
Na sesaye paṭicchāde ūhana piṭharena ca.

56. Vaccakuṭī paribhaṇḍaɱ pariveṇañca koṭṭhako
Ācamane ca udakaɱ vattaɱ vaccakuṭīsume.

57. Upāhanā dantakaṭṭhaɱ mukhodakañca āsanaɱ
Yāgu udakaɱ dhovitvā uddharuklāpa gāma ca.

58. Nivāsanaɱ kāyabandhaɱ1. Saguṇaɱ pattasodakaɱ
Pacchā timaṇḍalo ceva parimaṇḍalabandhanaɱ

59. Saguṇaɱ dhovitvā pacchā nātidūre paṭiggahe
Bhaṇamānassa āpatti paṭhamaɱ gantvāna āsanaɱ.

1. Nivāsanā kāyabandhanaɱ-machasaɱ.

[BJT Page 420]

60. Udakaɱ pīṭha kaṭhali paccuggantvā nivāsanaɱ
Otāpe nidahi bhaṅgo obhoge bhuñjatunname.

61. Pānīyaɱ udakaɱ nīcaɱ muhuttaɱ na ca nidahe
Pattacīvara bhūmī ca pārantaɱ orabhogato.

62. Uddhare paṭisāme ca uklāpo ca nahāyituɱ
Sītaɱ uṇhaɱ jantāgharaɱ cuṇṇaɱ mattikapiṭṭhito

63. Pīṭhañca cīvaraɱ cuṇṇaɱ mattikussahati mukhaɱ
Purato there nace ca parikammañca nikkhame.

64. Purato udake nahāne nivāsetvā upajjhāyaɱ
Nivāsanañca saṅghāṭi pīṭhakaɱ āsanena ca.

65. Pādo pīṭhaɱ kaṭhaliñca pāniyuddesapucchanā
Uklāpaɱ susodheyya paṭhamaɱ pattacīvaraɱ.

66. Nisīdanapaccattharaṇaɱ bhisibimbohanāni ca
Mañco pīṭhaɱ paṭipādaɱ mallakaɱ apassena ca.

67. Bhumma santāna āloka gerukā kāḷa akatā
Bhummatthara paṭipādā mañco pīṭhaɱ bimbohanaɱ

68. Nisīdanattharaṇaɱ kheḷa apasse pattacīvaraɱ
[page 235] puratthimā pacchimā ceva uttarā atha dakkhīṇā.

69. Sītuṇhañca divā rattiɱ pariveṇañca koṭṭhako
Upaṭṭhānaggisālā ca vacca pānīyaɱ bhojani.

70. Ācamaɱ anabhirati kukkuccaɱ diṭṭhi ca garu
Mūlamānatta abbhānaɱ tajjanīyaɱ niyassakaɱ

71. Pabbajā paṭisāraṇi ukkhepañca kataɱ yadi
Dhove kātabbaɱ rajañca raje samparivattakaɱ.

72. Pattañca cīvaraɱ cāpi parikkhārañca chedanaɱ
Parikammaɱ veyyāvaccaɱ pacchā piṇḍaɱ pavisanaɱ

73. Na susānaɱ disā ceva yāvajīvaɱ upaṭṭhahe
Saddhivihārikenetaɱ vattupajjhāyakesume1

74. Ovāda sāsanuddesā pucchā pattañca cīvaraɱ
Parikkhāra gilāno ca na pacchāsamaṇo bhave.

75. Upajjhāyesu ye vattā evaɱ ācariyesupi
Saddhivihārike vattā tatheva antevāsike.

1. Cattupapajhāyakehime-machasaɱ.

[BJT Page 422]

76. Āgantukesu ye vattā puna āvāsikesu ca
Gamikānumodanikā bhattagge piṇḍapātike.

77. Āraññikesu yaɱ vattaɱ yañca senāsanesu pi
Jantāghare vaccakuṭī upajjhā saddhivihārike.

78. Ācariyesu yaɱ vattaɱ tatheva antevāsike
Ekunavīsati vatthu vuttā soḷasakhandhake1

79. Vattaɱ aparipūrento na sīlaɱ paripūrati
Asuddhasīlo duppañño cittekaggaɱ na vindati.

80. Vikkhittacitto nekaggo sammā dhammaɱ na passati.
Apassamāno saddhammaɱ dukkhā na parimuccati.

81. Yaɱ vattaɱ paripūrentā sīlampi paripūrati
Visuddhasīlo sappañño cittekaggampi vindati.

82. Avikkhittacitto ekaggo sammā dhammaɱ vipassati.
Sampassamāno saddhammaɱ dukkhā so parimuccati.

83. Tasmā hi vattaɱ pūreyya jinaputto vicakkhaṇo
Ovādaɱ buddhaseṭṭhassa tato nibbānamehīti.

1. Cuddasa bandhake-machasaɱ.

[BJT Page 424. ]

9. Pātimokkhaṭṭhapanakkhandhakaɱ.

Paṭhamabhāṇavāraɱ

Pātimokkhuddesayācana

1. [page 236] tena samayena buddho bhagavā sāvatthiyaɱ viharati pubbārāme migāramātu pāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhūsaṅghaparivuto nisinno hoti.

Atha kho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena bhagavā tenañjaliɱ paṇāmetvā bhagavantaɱ etadavoca: " abhikkantā bhante ratti nikkhanto paṭhamo yāmo ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaɱ pātimokkhanti. Evaɱ vutte bhagavā tuṇhī ahosi.

Dutiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅghaɱ karitvā yena bhagavā tenañjaliɱ paṇāmetvā bhagavantaɱ etadavoca: "abhikkantā bhante ratti nikkhanto majjhimo yāmo ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaɱ pātimokkhanti". Dutiyampi kho bhagavā tuṇhī ahosi.

Tatiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhaste aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena bhagavā tenañjaliɱ paṇāmetvā bhagavantaɱ etadavoca: " abhikkantā bhante ratti. Nikkhanto pacchimo yāmo, uddhastaɱ aruṇaɱ, nandimukhī ratti, ciranisinno bhikkhūsaṅgho. Uddisatu bhante bhagavā bhikkhūnaɱ pātimokkhanti."

"Aparisuddhā ānanda parisā"ti.

[BJT Page 426. ]

2. Atha kho āyasmato mahāmoggallānassa etadahosi: "kaɱ nū kho bhagavā puggalaɱ sandhāya evamāha: aparisuddhā ānanda parisā"ti. Atha kho āyasmā mahāmoggallāno sabbāvantaɱ bhikkhusaṅghaɱ cetasā ceto paricca manasākāsi. Addasā kho āyasmā mahāmoggallāno taɱ puggalaɱ dussīlaɱ pāpadhammaɱ asucisaɱkassarasamācāraɱ paṭicchannakammantaɱ assamaṇaɱ samaṇapaṭiññaɱ abrahmacāriɱ brahmacāripaṭiññaɱ antopūtiɱ avassutaɱ kasambujātaɱ majjhe bhikkhu saṅghassa nisinnaɱ.

Disvāna yena so puggalo tenupasaṅkami. [page 237] upasaṅkamitvā taɱ puggalaɱ etadavoca: " uṭṭhehi āvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiɱ saɱvāso"ti. Evaɱ vutte so puggalo tuṇhī ahosi.

Dutiyampi kho āyasmā mahāmoggallāno taɱ puggalaɱ etadavoca: " uṭṭhehi āvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiɱ saɱvāso"ti. Dutiyampi kho so puggalo tuṇhī ahosi.

Tatiyampi kho āyasmā mahāmoggallāno taɱ puggalaɱ etadavoca: " uṭṭhehi āvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiɱ saɱvāso"ti. Tatiyampi kho so puggalo tuṇhī ahosi.

Atha kho āyasmā mahāmoggallāno taɱ puggalaɱ bāhāyaɱ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaɱ datvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: " nikkhāmito so bhante puggalo mayā. Parisuddhā parisā. Uddīsatu bhante bhagavā bhikkhūnaɱ pātimokkhanti."

"Acchariyaɱ moggallāna, ababhūtaɱ moggallāna, yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatī"ti.

Mahāsamudde aṭṭha acchariyā

3. Atha kho bhagavā bhikkhu āmantesi: aṭṭhime bhikkhave mahāsamudde acchariyā abbhūtā dhammā ye disvā disvā asurā mahāsamudde abhiramanti. Katame aṭṭha?

[BJT Page 428]
Mahāsamuddo bhikkhave anupubbaninno anupubbapoṇo anupubba pabbhāro na āyatakeneva papāto. Yampi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. Ayaɱ bhikkhave mahāsamudde paṭhamo acchariyo abbhuto dhammo yaɱ disvā disvā asurā mahāsamudde abhiramanti.

Puna ca paraɱ bhikkhave mahāsamuddo ṭhitadhammo velaɱ nātivattati. Yampi bhikkhave mahāsamuddo ṭhitadhammo velaɱ nātivattati, ayaɱ bhikkhave mahāsamudde dutiyo acchariyo abbhuto dhammo yaɱ disvā disvā asurā mahāsamudde abhiramanti.

Puna ca paraɱ bhikkhave mahāsamuddo na matena kuṇapena saɱvasati. Yaɱ hoti mahāsamudde mataɱ kuṇapaɱ taɱ khippaññeva tīraɱ vāheti. Thalaɱ vā ussādeti. Yampi bhikkhave mahāsamuddo na matena kuṇapena saɱvasati. Yaɱ hoti mahāsamudde mataɱ kuṇapaɱ taɱ khippaññeva tīraɱ vāheti. Thalaɱ vā ussādeti. Ayaɱ bhikkhave mahāsamudde tatiyo acchariyo abbhūto dhammo.

Puna ca paraɱ bhikkhave yā kāci mahānadiyo seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaɱ pattā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaɱ gacchanti. Yampi bhikkhave yā kāvi mahānadiyo gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaɱ pattā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaɱ gacchanti ayaɱ bhikkhave mahāsamudde [page 238] catuttho acchariyo abbhuto dhammo yaɱ disvā disvā asurā mahāsamudde abhiramanti.

Puna ca paraɱ bhikkhave yā ca loke savantiyo mahāsamuddaɱ appenti yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaɱ vā pūrattaɱ vā paññāyati. Yampi bhikkhave yā ca loke savantiyo mahāsamuddaɱ appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa ūnattaɱ vā pūrattaɱ vā paññāyati. Ayaɱ bhikkhave mahāsamudde pañcamo acchariyo abbhūto dhammo yaɱ disvā disvā asurā mahāsamudde abhiramanti.

Puna ca paraɱ bhikkhave mahāsamuddo ekaraso loṇaraso. Yampi bhikkhave mahāsamuddo ekaraso loṇaraso. Ayaɱ bhikkhave mahāsamudde chaṭṭho acchariyo abbhuto dhammo yaɱ disvā disvā asurā mahāsamudde abhiramanti.

[BJT Page 430]

Puna ca paraɱ bhikkhave mahāsamuddo bahuratano anekaratano. Tatiramāni ratanāni, seyyathīdaɱ: muttā maṇi veḷuriyo saṅkho silā pavāḷaɱ rajataɱ jātarūpaɱ lohitaɱko masāragallaɱ. Yampi bhikkhave mahāsamuddo bahuratano anekaratano: tatiramāni ratanāni, seyyathīdaɱ: muttā maṇi veḷuriyo saṅkho silā pavāḷaɱ rajataɱ jātarūpaɱ lohitaɱko masāragallaɱ. Ayaɱ bhikkhave mahāsamudde sattamo acchariyo abbhūto dhammo yaɱ disvā disvā asurā mahāsamudde abhiramanti.

Puna ca paraɱ bhikkhave mahāsamuddo mahataɱ bhūtānaɱ āvāso. Tatirame bhūtā: timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā. Yampi bhikkhave mahāsamuddo mahataɱ bhūtānaɱ āvāso, tatirame bhūtā: timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā - ayaɱ bhikkhave mahāsamudde aṭṭhamo acchariyo abbhūto dhammo yaɱ disvā disvā asurā mahāsamudde abhiramanti. Ime kho bhikkhave mahāsamudde aṭṭha acchariyā abbhūtā dhammā ye disvā disvā asurā mahāsamudde abhiramanti.

4. Evameva kho bhikkhave imasmiɱ dhammavinaye aṭṭha acchariyā abbhūtā dhammā ye disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti. Katame aṭṭha

Seyyathāpi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. Evameva kho bhikkhave imasmiɱ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyatakeneva aññāpaṭivedho. Yampi bhikkhave imasmiɱ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyatakeneva aññāpaṭivedho. Ayaɱ bhikkhave imasmiɱ dhammavinaye paṭhamo acchariyo abbhūto dhammo yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti.

Seyyathāpi bhikkhave mahāsamuddo ṭhitadhammo velaɱ nātivattati, evameva kho bhikkhave yaɱ mayā mama sāvakānaɱ sikkhāpadaɱ paññattaɱ taɱ mama sāvakā jīvitahetupi nātikkamanti. Yampi bhikkhave yaɱ mayā sāvakānaɱ sikkhāpadaɱ paññattaɱ [page 239] taɱ mama sāvakā jīvitahetupi nātikkamanti. Ayaɱ bhikkhave imasmiɱ dhammavinaye dutiyo acchariyo abbhūto dhammo yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti.

[BJT Page 432]
Seyyathāpi bhikkhave mahāsamuddo na matena kuṇapena saɱvasati, yaɱ hoti mahāsamudde mataɱ kuṇapaɱ taɱ khippaññeva tīraɱ vāheti, thalaɱ vā ussādeti. Evameva kho bhikkhave yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambhūjāto, na tena saṅgho saɱvasati khippaññeva taɱ sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhū saṅghassa nisinto. Atha kho so ārakāva saṅghamhā, saṅgho ca tena. Yampi bhikkhave yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saɱvasati khippaññeva taɱ sannipatitvā ukkhīpati, kiñcāpi so hoti majjhe bhikkhūsaṅghassa nisinno, atha kho so ārakāva saṅghamhā, saṅgho ca tena. Ayaɱ bhikkhave imasmiɱ dhammavinaye tatiyo acchariyo abbhuto dhammo yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti.

Seyyathāpi bhikkhave yā kāci mahānadiyo, seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaɱ pattā jahanti purimāni nāmagottāni mahāsamuddotveva saṅkhaɱ gacchanti. Evameva kho bhikkhave cattārome vaṇṇā khattiyā brāhmaṇā vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajitā jahanti purimāni nāmagottāni, samaṇā sakyaputtiyātveva saṅkhaɱ gacchanti. Yampi bhikkhave cattārome vaṇṇā khattiyā brāhmaṇā vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajitā jahanti purimāni nāmagottāni, samaṇā sakyaputtiyātveva saṅkhaɱ gacchanti. Ayaɱ bhikkhave imasmiɱ dhammavinaye catuttho acchariyo abbhuto dhammo yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti.

Seyyathāpi bhikkhave yā ca loke savantiyo mahāsamuddaɱ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaɱ vā pūrattaɱ vā paññāyati, evameva kho bhikkhave bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaɱ vā pūrattaɱ vā paññāyati. Yampi bhikkhave bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tena nibbānadhātuyā ūnattaɱ vā pūrattaɱ vā paññāyati. Ayaɱ bhikkhave imasmiɱ dhammavinaye pañcamo acchariyo abbhuto dhammo yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti.

Seyyathāpi bhikkhave mahāsamuddo ekaraso loṇaraso, evameva kho bhikkhave ayaɱ dhammavinayo ekaraso vimuttiraso. Yampi bhikkhave ayaɱ dhammavinayo ekaraso vimuttiraso. Ayaɱ bhikkhave imasmiɱ dhammavinaye chaṭṭho acchariyo abbhūto dhammo yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti.

Seyyathāpi bhikkhave mahāsamuddo bahuratano anekaratano, tatiramāni ratanāni, seyyathīdaɱ: muttā maṇi veḷuriyo saṅkho silā pavāḷaɱ rajataɱ jātarūpaɱ lohitaɱko masāragallaɱ, evameva [page 240] kho bhikkhave ayaɱ dhammavinayo bahuratano anekaratano tatiramāni ratanāni, seyyathīdaɱ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Yampi bhikkhave ayaɱ dhammavinayo bahuratano anekaratano tatiramāni ratanāni seyyathīdaɱ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ayaɱ bhikkhave imasmiɱ dhammavinaye sattamo acchariyo abbhūto dhammo yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti.

[BJT Page 434]
Seyyathāpi bhikkhave mahāsamuddo mahataɱ bhūtānaɱ āvāso. Tatirame bhūtā: timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā. Evameva kho bhikkhave ayaɱ dhammavinayo mahataɱ bhūtānaɱ āvāso tatirame bhūtā: sotāpanno sotāpattiphalasacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno arahā arahattaphalasacchikiriyāya paṭipanno. Yampi bhikkhave ayaɱ dhammavinayo mahataɱ bhūtānaɱ āvāso. Tatirame bhūtā: sotāpanno sotāpattiphalasacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmīphalasacchikiriyāya paṭipanno arahā arahattaphalasacchikiriyāya paṭipanno ayaɱ bhikkhave imasmiɱ dhammavinaye aṭṭhamo acchariyo abbhūto dhammo yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti. Ime kho bhikkhave imasmiɱ dhammavinaye aṭṭha acchariyā abbhūtā dhammā ye disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramantīti.

Atha kho bhagavā etamatthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

'Suchannamativassati vivaṭaɱ nātivassati
Tasmā channaɱ vivaretha evaɱ taɱ nātivassatī'ti.

5. Atha kho bhagavā bhikkhū āmantesi: na dānāhaɱ bhikkhave ito paraɱ uposathaɱ karissāmi pātimokkhaɱ uddisissāmi. Tumhe'va dāni bhikkhave ito paraɱ uposathaɱ kareyyātha pātimokkhaɱ uddiseyyātha. Aṭṭhānametaɱ bhikkhave anavakāso yaɱ tathāgato aparisuddhāya parisāya uposathaɱ kareyya pātimokkhaɱ uddiseyya. Na ca bhikkhave sāpattikena pātimokkhaɱ sotabbaɱ. Yo suṇeyya āpatti dukkaṭassa. Anujānāmi bhikkhave yo sāpattiko pātimokkhaɱ suṇāti tassa pātimokkhaɱ ṭhapetuɱ.
Evañca pana bhikkhave ṭhapetabbaɱ tadahuposathe cātuddase vā paṇṇarase vā tasmiɱ puggale sammukhībhute saṅghamajjhe [page 241] udāharitabbaɱ: suṇātu me bhante saṅgho. Itthannāmo puggalo sāpattiko tassa pātimokkhaɱ ṭhapemi. Tasmiɱ sammukhībhūte na pātimokkhaɱ uddīsitabbanti. Ṭhapitaɱ hoti pātimokkhanti.

[BJT Page 436]
Tena kho pana samayena chabbaggiyā bhikkhū 'nāmhe koci jānātī'ti sāpattikāva pātimokkhaɱ suṇanti, therā bhikkhū paracittaviduno bhikkhūnaɱ ārocenti: " itthannāmo ca itthannāmo ca āvuso chabbaggiyā bhikkhū nāmhe koci jānātīti sāpattikāva pātimokkhaɱ suṇantī"ti. Assosuɱ kho chabbaggiyā bhikkhū 'therā kira bhikkhū paracittaviduno amhe bhikkhūnaɱ ārocenti itthannāmo ca itthannāmo ca āvuso chabbaggiyā bhikkhū nāmhe koci jānātīti sāpattikāva pātimokkhaɱ suṇantī'ti. Te 'puramhākaɱ pesalā bhikkhū pātimokkhaɱ ṭhapentī'ti paṭigacceva suddhānaɱ bhikkhūnaɱ anāpattikānaɱ avatthusmiɱ akāraṇe pātimokkhaɱ ṭhapenti.

Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khīyanti vipācenti: 'kathaɱ hi nāma chabbaggiyā bhikkhū suddhānaɱ bhikkhūnaɱ anāpattikānaɱ avatthusmiɱ akāraṇe pātimokkhaɱ ṭhapessantī'ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ:

'Saccaɱ kira bhikkhave chabbaggiyā bhikkhū suddhānaɱ bhikkhūnaɱ anāpattikānaɱ avatthūsmiɱ akāraṇe pātimokkhaɱ ṭhapentī'ti. ' Saccaɱ bhagavā"

"Saccaɱ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaɱ gacchissanti vokkamma therānaɱ bhikkhūnaɱ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

"Saccaɱ bhagavā"

Vigarahi buddho bhagavā: " kathaɱ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaɱ pavisissanti oguṇaṭhitāpi ārāmaɱ pavisanti, sīsepi cīvaraɱ karitvā ārāmaɱ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaɱ pucchissanti. Tena bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha kho taɱ appasannānañcheva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi. "Na bhikkhave suddhānaɱ bhikkhūnaɱ anāpattikānaɱ avatthusmiɱ akāraṇe pātimokkhaɱ ṭhapetabbaɱ. Yo ṭhapeyya, āpatti dukkaṭassa".

6. Ekaɱ bhikkhave adhammikaɱ pātimokkhaṭṭhapanaɱ ekaɱ dhammikaɱ.

Dve adhammikāni pātimokkhaṭṭhapanāni dve dhammikāni

Tīṇi adhammikāni pātimokkhaṭṭhapanāni tīṇi dhammikāni.

Cattāri adhammikāni pātimokkhaṭṭhapanāni cattāri dhammikāni.

Pañca adhammikāni pātimokkhaṭṭhapanāni pañca dhammikāni.

[BJT Page 438]

Cha adhammikāni pātimokkhaṭṭhapanāni cha dhammikāni.

Satta adhammikāni pātimokkhaṭṭhapanāni satta dhammikāni

Aṭṭha adhammikāni pātimokkhaṭṭhapanāni aṭṭha dhammikāni

Nava adhammikāni pātimokkhaṭṭhapanāni nava dhammikāni

Dasa adhammikāni pātimokkhaṭṭhapanāni dasa dhammikāni.

7. Katamaɱ ekaɱ adhammikaɱ pātimokkhaṭṭhapanaɱ: amūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti. Idaɱ ekaɱ adhammikaɱ pātimokkhaṭṭhapanaɱ. Katamaɱ ekaɱ dhammikaɱ pātimokkhaṭṭhapanaɱ: samūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti, idaɱ ekaɱ dhammikaɱ pātimokkhaṭṭhapanaɱ.

Katamāni dve adhammikāni pātimokkhaṭṭhapanāni: amūlikāya [page 242] sīlavipattiyā pātimokkhaɱ ṭhapeti. Amūlikāya ācāravipattiyā pātimokkhaɱ ṭhapeti. Imāni dve adhammikāni pātimokkhaṭṭhapanāni. Katamāni dve dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīla vipattiyā pātimokkhaɱ ṭhapeti. Samūlikāya ācāravipattiyā pātimokkhaɱ ṭhapeti. Imāni dve dhammikāni pātimokkhaṭṭhapanāni.

Katamāni tīṇi adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti. Amūlikāya ācāravipattiyā pātimokkhaɱ ṭhapeti. Amūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti, imāni tīṇi adhammikāni pātimokkhaṭṭhapanāni katamāni tīṇi dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti. Samūlikāya ācāravipattiyā pātimokkhaɱ ṭhapeti. Samūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti. Imāni tīṇi dhammikāni pātimokkhaṭṭhapanāni.

Katamāni cattāri adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti. Amūlikāya ācāravipattiyā pātimokkaɱ ṭhapeti. Amūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti. Amūlikāya ājīvavipattiyā pātimokkhaɱ ṭhapeti. Imāni cattāri adhammikāni pātimokkhaṭṭhapanāni. Katamāni cattāri dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti. Samūlikāya ācāravipattiyā pātimokkhaɱ ṭhapeti. Samūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti. Samūlikāya ājivavipattiyā pātimokkhaɱ ṭhapeti. Imāni cattāri dhammikāni pātimokkhaṭṭhapanāni.

Katamāni pañca adhammikāni pātimokkhaṭṭhapanāni: amūlikena pārājikena pātimokkhaɱ ṭhapeti, amūlikena saṅghādisesena pātimokkhaɱ ṭhapeti. Amūlikena pācittiyena pātimokkhaɱ ṭhapeti. Amūlikena pāṭidesanīyena pātimokkhaɱ ṭhapeti. Amūlikena dukkaṭena pātimokkhaɱ ṭhapeti. Imāni pañca adhammikāni pātimokkhaṭṭhapanāni. Katamāni pañca dhammikāni pātimokkhaṭṭhapanāni: samūlikena pārājikena pātimokkhaɱ ṭhapeti samūlikena saṅghādisesena pātimokkhaɱ ṭhapeti. Samūlikena pācittiyena pātimokkhaɱ ṭhapeti. Samūlikena pāṭidesanīyena pātimokkhaɱ ṭhapeti, samūlikena dukkaṭena pātimokkhaɱ ṭhapeti, imāni pañca dhammikāni pātimokkhaṭṭhapanāni.

[BJT Page 440]
Katamāni cha adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti akatāya, amūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti katāya, amūlikāya ācāravipattiyā pātimokkhaɱ ṭhapeti akatāya, amūlikāya ācāravipattiyā pātimokkhaɱ ṭhapeti katāya, amūlikāya diṭṭhavipattiyā pātimokkhaɱ ṭhapeti akatāya, amūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti katāya, imāni cha adhammikāni pātimokkhaṭṭhapanāni. Katamāni cha dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti akatāya, samūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti katāya. Samūlikāya ācāravipattiyā pātimokkhaɱ ṭhapeti akatāya, samūlikāya ācāravipattiyā pātimokkhaɱ ṭhapeti katāya, samūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti akatāya, samūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti katāya, imāni cha dhammikāni pātimokkhaṭṭhapanāni.

Katamāni satta adhammikāni pātimokkhaṭṭhapanāni: amūlikena pārājikena pātimokkhaɱ ṭhapeti, amūlikena saṅghādisesena pātimokkhaɱ ṭhapeti, amūlikena thullaccayena pātimokkhaɱ ṭhapeti, amūlikena pācittiyena pātimokkhaɱ ṭhapeti, amūlikena pāṭidesanīyena pātimokkhaɱ ṭhapeti, amūlikena dukkaṭena pātimokkhaɱ ṭhapeti, amūlikena dubbhāsitena pātimokkhaɱ ṭhapeti, imāni satta adhammikāni pātimokkhaṭṭhapanāni. Katamāni satta dhammikāni pātimokkhaṭṭhapanāni: samūlikena pārājikena pātimokkhaɱ ṭhapeti, samūlikena saṅghādisesena pātimokkhaɱ ṭhapeti, samūlikena thulalaccayena pātimokkhaɱ ṭhapeti, samūlikena pācittiyena pātimokkhaɱ ṭhapeti samūlikena pāṭidesanīyena pātimokkhaɱ ṭhapeti, samūlikena dukkaṭena pātimokkhaɱ ṭhapeti. Samūlikena dubbhāsitena pātimokkhaɱ ṭhapeti. Imāni satta dhammikāni pātimokkhaṭṭhapanāni.

Katamāni aṭṭha adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti akatāya, amūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti katāya, amūlikāya ācāravipattiyā pātimokkhaɱ ṭhapeti akatāya, amūlikāya [page 243] ācāravipattiyā pātimokkhaɱ ṭhapeti katāya, amūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti akatāya, amūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti katāya, amūlikāya ājivavipattiyā pātimokkhaɱ ṭhapeti akatāya, amūlikāya ājivavipattiyā pātimokkhaɱ ṭhapeti katāya, imāni aṭṭha adhammikāni pātimokkhaṭṭhapanāni. Katamāni aṭṭha dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti akatāya, samūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti katāya, samūlikāya ācāravipattiyā pātimokkhaɱ ṭhapeti akatāya, samūlikāya ācāravipattiyā pātimokkhaɱ ṭhapeti katāya, samūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti akatāya, samūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti katāya, samūlikāya ājivavipattiyā pātimokkhaɱ ṭhapeti akatāya, samūlikāya ājivavipattiyā pātimokkhaɱ ṭhapeti katāya, imāni aṭṭha dhammikāni pātimokkhaṭṭhapanāni.

[BJT Page 442]
Katamāni nava adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti akatāya, amūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti katāya, amūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti katākatāya, amūlikāya acāravipattiyā pātimokkhaɱ ṭhapeti akatāya, amūlikāya ācāravipattiyā pātimokkhaɱ ṭhapeti katāya. Amūlikāya ācāravipattiyā pātimokkhaɱ ṭhapeti katākatāya, amūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti akatāya, amūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti katāya, amūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti katākatāya, imāni nava adhammikāni pātimokkhaṭṭhapanāni. Katamāni nava dhammikāni pātimokkhaṭaṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti akatāya, samūlikāya sīlavipattiyā pātimokkhaɱ ṭhapeti katāya, samūlikāya acāravipattiyā pātimokkhaɱ ṭhapeti akatāya, samūlikāya ācāravipattiyā pātimokkhaɱ ṭhapeti katāya, samūlikāya acāravipattiyā pātimokkhaɱ ṭhapeti katākatāya, samūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti akatāya, samūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti katāya, samūlikāya diṭṭhivipattiyā pātimokkhaɱ ṭhapeti katākatāya. Imāni nava dhammikāni pātimokkhaṭṭhapanāni.
Katamāni dasa adhammikāni pātimokkhaṭṭhapanāni: na pārājiko tassaɱ parisāyaɱ nisinno hoti, na pārājikakathā vippakatā hoti, na sikkhaɱ paccakkhātako tassaɱ parisāyaɱ nisinno hoti, na sikkhaɱ paccakkhātakathā vippakatā hoti, dhammikaɱ sāmaggiɱ upeti, na dhammikaɱ sāmaggiɱ paccādiyati, na dhammikāya sāmaggiyā paccādānakathā vippakatā hoti, na sīlavipattiyā diṭṭha sutaparisaṅkito hoti, na ācāravipattiyā diṭṭhasutaparisaṅkito hoti, na diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti imāni dasa adhammikāni pātimokkhaṭṭhapanāni. Katamāni dasa dhammikāni pātimokkhaṭṭhapanāni? Pārājiko tassaɱ parisāyaɱ nisinno hoti, pārājikakathā vippakatā hoti, sikkhaɱ paccakkhātako tassaɱ parisāyaɱ nisinno hoti, sikkhaɱ paccakkhātakathā vippakatā hoti, dhammikaɱ sāmaggiɱ na upeti, dhammikaɱ sāmaggiɱ paccādiyati, dhammikāya sāmaggiyā paccādānakathā vippakatā hoti, sīlavipattiyā diṭṭhasuta parisaṅkito hoti, ācāravipattiyā diṭṭhasutaparisaṅkito hoti, diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti. Imāni dasa dhammikāni pātimokkhaṭṭhapanāni.

8. Kathaɱ pārājiko tassaɱ parisāyaɱ nisinno hoti: idha bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi pārājikassa dhammassa ajjhāpatti hoti, tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhū bhikkhuɱ passati pārājikaɱ dhammaɱ ajjhāpajjantaɱ. Naheva kho bhikkhū bhikkhuɱ passati [page 244] pārājikaɱ dhammaɱ ajjhāpajjantaɱ. Api ca añño bhikkhu bhikkhussa āroceti 'itthannāmo āvuso bhikkhu pārājikaɱ dhammaɱ ajjhāpanno'ti.

[BJT Page 444]
Naheva kho bhikkhu bhikkhuɱ passati pārājikaɱ dhammaɱ ajjhāpajjantaɱ. Nāpi añño bhikkhu bhikkhussa āroceti 'itthannāmo āvuso bhikkhu pārājikaɱ dhammaɱ ajjhāpanno'ti. Api ca so'ca bhikkhu bhikkhussa āroceti 'ahaɱ āvuso pārājikaɱ dhammaɱ ajjhāpanno'ti.

Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiɱ puggale sammukhībhūte saṅghamajjhe udāhareyya:

"Suṇātu me bhante saṅgho. Itthannāmo puggalo pārājikaɱ dhammaɱ ajjhāpanno tassa pātimokkhaɱ ṭhapemi. Na tasmiɱ sammukhībhute pātimokkhaɱ uddisitabbanti" dhammikaɱ pātimokkhaṭṭhapanaɱ.
Bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaɱ antarāyānaɱ aññatarena: rājantarāyena vā corantarāyena vā aggyantarāyena vā udakantarāyena vā manussantarāyena vā amanussantarāyena vā vāḷantarāyena vā siriɱsapantarāyena1 vā jīvitantarāyena vā brahmacariyantarāyena vā, ākaṅkhamāno bhikkhave, bhikkhu tasmiɱ vā āvāse aññasmiɱ vā āvāse tasmiɱ puggale sammukhībhūte saṅghamajjhe udāhareyya:

"Suṇātu me bhante saṅgho. Itthannāmassa puggalassa pārājikakathā vippakatā. Taɱ vatthuɱ avinicchitaɱ. Yadi saṅghassa pattakallaɱ saṅgho taɱ vatthuɱ vinicchineyyāti."
Evañcetaɱ labhetha iccetaɱ kusalaɱ. No ce labhetha tadahuposathe cātuddase vā paṇṇarase vā tasmiɱ puggale sammukhībhūte saṅghamajjhe udāharitabbaɱ:

"Suṇātu me bhante saṅgho. Itthannāmassa puggalassa pārājikakathā vippakatā. Taɱ vatthu avinicchitaɱ. Tassa pātimokkhaɱ ṭhapemi. Na tasmiɱ sammukhībhūte pātimokkhaɱ uddisitabbanti: "
Dhammikaɱ pātimokkhaṭṭhapanaɱ.

1. Sarisapantarāyena-machasaɱ.

[BJT Page 446]

9. Kathaɱ sikkhaɱ paccakkhātako tassaɱ parisāyaɱ nisinno hoti: idha pana bhikkhave bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi sikkhaɱ paccakkhātā hoti, tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuɱ passati sikkhaɱ paccakkhantaɱ, naheva kho bhikkhu bhikkhuɱ passati sikkhaɱ paccakkhantaɱ, api ca añño bhikkhu bhikkhussa āroceti 'itthannāmena āvuso bhikkhunā sikkhā paccakkhātā'ti, naheva kho bhikkhu bhikkhuɱ passati sikkhaɱ paccakkhantaɱ, nāpi [page 245] añño bhikkhu bhikkhussa āroceti 'itthannāmena āvuso bhikkhunā sikkhā paccakkhātā'ti, api ca so'va bhikkhu bhikkhussa āroceti mayā āvuso sikkhā paccakkhātā'ti, ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiɱ puggale sammukhībhūte saṅghamajjhe udāhareyya:

"Suṇātu me bhante saṅgho, itthannāmena puggalena sikkhā paccakkhātā tassa pātimokkhaɱ ṭhapemi. Na tasmiɱ sammukhībhūte pātimokkhaɱ uddīsitabbanti" dhammikaɱ pātimokkhaṭṭhapanaɱ.

Bhikkhusasa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaɱ antarāyānaɱ aññatarena rājantarāyena vā corantarāyena vā aggyantarāyena vā udakantarāyena vā manussantarāyena vā amanussantarāyena vā vāḷantarāyena vā siriɱsapantarāyena1 vā jīvitantarāyena vā brahmacariyantarāyena vā, ākaṅkhamāno bhikkhave, bhikkhu tasmiɱ vā āvāse aññasmiɱ vā āvāse tasmiɱ puggale sammukhībhūte saṅghamajjhe udāhareyya:

"Suṇātu me bhante saṅgho. Itthannāmassa puggalassa sikkhaɱ paccakkhātakathā vippakatā. Taɱ vatthuɱ avinicchitaɱ. Yadi saṅghassa pattakallaɱ saṅgho taɱ vatthuɱ vinicchineyyāti. " Evañcetaɱ labhetha iccetaɱ kusalaɱ. No ce labhetha tadahuposathe cātuddase vā paṇṇarase vā tasmiɱ puggale sammukhībhūte saṅghamajjhe udāharitabbaɱ: "suṇātu me bhante saṅgho. Itthannāmassa puggalassa sikkhaɱ paccakkhātakathā vippakatā. Taɱ vatthuɱ avinicchitaɱ. Tassa pātimokkhaɱ ṭhapemi. Na tasmiɱ sammukhībhūte pātimokkhaɱ uddisitabbanti: " dhammikaɱ pātimokkhaṭṭhapanaɱ.

10. Kathaɱ dhammikaɱ sāmaggiɱ na upeti: idha pana bhikkhave bhikkhuno yehi ākārehi yehi liṅgehi yehi nimittehi dhammikāya sāmaggiyā anupagamanaɱ hoti, tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhū bhikkhūɱ passati dhammikaɱ sāmaggiɱ na upentaɱ. Naheva kho bhikkhu bhikkhuɱ passati dhammikaɱ sāmaggiɱ na upentaɱ. Api ca añño bhikkhū bhikkhussa āroceti itthannāmo āvuso bhikkhū dhammikaɱ sāmaggiɱ na upetīti.

[BJT Page 448]

Naheva kho bhikkhu bhikkhuɱ passati dhammikaɱ sāmaggiɱ na upentaɱ, nāpi añño bhikkhu bhikkhussa āroceti. 'Itthannāmo āvuso bhikkhu dhammikaɱ sāmaggiɱ na upetī'ti. Api ca so'ca bhikkhussa āroceti 'ahaɱ āvuso dhammikaɱ sāmaggiɱ na upemi'ti. Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase [page 246] vā paṇṇarase vā tasmiɱ puggale sammukhībhūte saṅghamajjhe udāhareyya:

"Suṇātu me bhante saṅgho. Itthannāmo puggalo dhammikaɱ sāmaggiɱ na upeti. Tassa pātimokkhaɱ ṭhapemi. Na tasmiɱ sammukhībhūte pātimokkhaɱ uddisitabbanti": dhammikaɱ pātimokkhaṭṭhapanaɱ.

Kathaɱ dhammikaɱ sāmaggiɱ paccādiyati: idha pana bhikkhave bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi dhammikāya sāmaggiyā paccādānaɱ hoti. Tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuɱ passati dhammikaɱ sāmaggiɱ paccādiyantaɱ. Naheva kho bhikkhu bhikkhuɱ passati dhammikaɱ sāmaggiɱ paccādiyantaɱ. Api ca añño bhikkhū bhikkhussa āroceti: itthannāmo āvuso bhikkhu dhammikaɱ sāmaggiɱ paccādiyatīti. Naheva kho bhikkhu bhikkhuɱ passati dhammikaɱ sāmaggiɱ paccādiyantaɱ. Nāpi añño bhikkhū bhikkhussa āroceti itthannāmo āvuso bhikkhu dhammikaɱ sāmaggiɱ paccādiyatīti. Api ca so'va bhikkhu bhikkhussa āroceti " ahaɱ āvuso dhammikaɱ sāmaggiɱ paccādiyāmī"ti. Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiɱ puggale sammukhībhūte saṅghamajjhe udāhareyya: suṇātu me bhante saṅgho itthannāmo puggalo dhammikaɱ sāmaggiɱ paccādiyati, tassa pātimokkhaɱ ṭhapemi. Na tasmiɱ sammukhībhūte pātimokkhaɱ uddisitabbanti. Dhammikaɱ pātimokkhaṭṭhapanaɱ.

Bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaɱ antarāyānaɱ aññatarena: rājantarāyena vā corantarāyena vā aggyantarāyena vā udakantarāyena vā manussantarāyena vā amanussantarāyena vā vāḷantarāyena vā siriɱsapantarāyena1 vā jīvitantarāyena vā brahmacariyantarāyena vā, ākaṅkhamāno bhikkhave, bhikkhu tasmiɱ vā āvāse aññasmiɱ vā āvāse tasmiɱ puggale sammukhībhūte saṅghamajjhe udāhareyya:

"Suṇātu me bhante saṅgho. Itthannāmassa puggalassa dhammikāya sāmaggiyā paccādānakathā vippakatā. Taɱ vatthuɱ avinicchitaɱ. Yadi saṅghassa pattakallaɱ saṅgho taɱ vatthuɱ vinicchineyyāti."
[BJT Page 450]

Evañcetaɱ labhetha iccetaɱ kusalaɱ. No ce labhetha tadahuposathe cātuddase vā paṇṇarase vā tasmiɱ puggale sammukhībhūte saṅghamajjhe udāharitabbaɱ:

"Suṇātu me bhante saṅgho. Itthannāmassa puggalassa dhammikāya sāmaggiyā paccādānakathā vippakatā, taɱ vatthu avinicchitaɱ. Tassa pātimokkhaɱ ṭhapemi. Na tasmiɱ sammukhībhūte pātimokkhaɱ uddisitabbanti: " dhammikaɱ pātimokkhaṭṭhapanaɱ.

11. Kathaɱ sīlavipattiyā diṭṭhasutaparisaṅkito hoti: idha pana bhikkhave bhikkhu yehi ākārehi yehi līṅgehi yehi nimittehi sīlavipattiyā diṭṭhasutaparisaṅkito hoti, tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuɱ passati sīlavipattiyā diṭṭha sutaparisaṅkitaɱ. Naheva kho bhikkhu bhikkhuɱ passati sīlavipattiyā diṭṭhasutaparisaṅkitaɱ. Api ca añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu sīlavipattiyā diṭṭhasutaparisaṅkito"ti. Naheva kho bhikkhu bhikkhuɱ passati sīlavipattiyā diṭṭhasutaparisaṅkitaɱ nāpi añño bhikkhu bhikkhussa āroceti " itthannāmo āvuso bhikkhu sīlavipattiyā diṭṭhasutaparisaṅkito"ti. Api ca sova bhikkhu bhikkhussa āroceti "ahaɱ āvuso sīlavipattiyā diṭṭhasuta parisaṅkitomhī " ti.

Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiɱ puggale sammukhībhūte saṅghamajjhe udāhareyya: suṇātu me bhante saṅgho. Itthannāmo puggalo sīlavipattiyā diṭṭhasuta parisaṅkito tassa pātimokkhaɱ ṭhapemi. Na tasmiɱ sammukhībhūte pātimokkhaɱ uddisitabbanti. Dhammikaɱ pātimokkhaṭṭhapanaɱ.

12. Kathaɱ ācāravipattiyā diṭṭhasutaparisaṅkito hoti, idha bhikkhave bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi ācāravipattiyā diṭṭhasutaparisaṅkito hoti. Tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhū bhikkhuɱ passati ācāravipattiyā diṭṭhasutaparisaṅkitaɱ. Na heva kho bhikkhū bhikkhuɱ passati ācāravipattiyā diṭṭhasutaparisaṅkitaɱ api ca añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu ācāravipattiyā diṭṭhasutaparisaṅkitoti. Na heva kho bhikkhu bhikkhuɱ passati ācāravipattiyā diṭṭhasutaparisaṅkitaɱ. Nāpi añño bhikkhū bhikkhūssa āroceti itthannāmo āvuso bhikkhū ācāravipattiyā diṭṭhasuta parisaṅkitoti. Api ca sova bhikkhu bhikkhussa āroceti. Ahaɱ āvuso ācāravipattiyā diṭṭhasutaparisaṅkitomhīti.

[BJT Page 452]

Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiɱ puggale sammukhībhūte saṅghamajjhe udāhareyya: suṇātu me bhante saṅgho. Itthannāmo puggalo ācāravipattiyā diṭṭhasuta parisaṅkito. Tassa pātimokkhaɱ ṭhapemi. Na tasmiɱ sammukhībhūte pātimokkhaɱ uddisitabbanti. Dhammikaɱ pātimokkhaṭṭhapanaɱ.

13. Kathaɱ diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti: idha pana bhikkhave bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti. Tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuɱ passati diṭṭhivipattiyā diṭṭhasutaparisaṅkitaɱ. Na heva kho bhikkhū bhikkhuɱ passati diṭṭhivipattiyā diṭṭhasutaparisaṅkitaɱ. Api ca añño bhikkhu bhikkhussa āroceti. Itthannāmo āvuso bhikkhu diṭṭhivipattiyā diṭṭhasutaparisaṅkitoti. Naheva kho bhikkhu bhikkhuɱ passati diṭṭhivipattiyā diṭṭhasutaparisaṅkitaɱ. Nāpi añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu diṭṭhivipattiyā diṭṭhasutaparisaṅkitoti. Api ca sova bhikkhu bhikkhussa āroceti: ahaɱ āvuso diṭṭhivipattiyā diṭṭhasutaparisaṅkitomhīti.

Ākaṅkhamāno bhikkhave bhikkhū tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiɱ puggale sammukhībhūte saṅghamajjhe udāhareyya: suṇātu me bhante saṅgho itthannāmo puggalo diṭṭhivipattiyā diṭṭhasuta parisaṅkito: tassa pātimokkhaɱ ṭhapemi. Na tasmiɱ sammukhībhūte pātimokkhaɱ uddīsitabbanti. [page 247] dhammikaɱ pātimokkhaṭṭhapanaɱ. Imāni dasa dhammikāni pātimokkhaṭṭhapanānīti.

Paṭhamaɱ bhāṇavāraɱ.

[BJT Page 454]

14. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā upāli bhagavantaɱ etadavoca: attādānaɱ ādātukāmena bhante bhikkhunā katamaṅgasamannāgataɱ1 attādānaɱ ādātabbanti.

Attādānaɱ ādātukāmena upāli bhikkhunā pañcaṅga samannāgataɱ attādānaɱ ādātabbaɱ. Attādānaɱ ādātukāmena upāli bhikkhunā evaɱ paccavekkhitabbaɱ: yaɱ kho ahaɱ imaɱ attādānaɱ ādātukāmo kālo nu kho imaɱ attādānaɱ ādātuɱ udāhu noti. Sace upāli bhikkhū paccavekkhamāno evaɱ jānāti: akālo imaɱ attādānaɱ ādātuɱ no kāloti. Na taɱ upāli attādānaɱ ādātabbaɱ.

Sace pana upāli bhikkhu paccavekkhamāno evaɱ jānāti: kālo imaɱ attādānaɱ ādātuɱ no akāloti. Tena upāli bhikkhunā uttariɱ paccavekkhitabbaɱ. Yaɱ kho ahaɱ imaɱ attādānaɱ ādātukāmo bhūtaɱ nu kho idaɱ attādānaɱ udāhu noti. Sace upāli bhikkhu paccavekkhamāno evaɱ jānāti: abhūtaɱ idaɱ attādānaɱ no bhūtanti. Na taɱ upāli attādānaɱ ādātabbaɱ.

Sace pana upāli bhikkhū paccavekkhamāno evaɱ jānāti bhūtaɱ idaɱ attādānaɱ no abhūtanti. Tenupāli bhikkhūnā uttariɱ paccavekkhi tabbaɱ yaɱ kho ahaɱ imaɱ attādānaɱ ādātukāmo atthasaɱhitaɱ nu kho idaɱ attādānaɱ udāhu noti. Sace upāli bhikkhu paccavekkhamāno evaɱ jānāti: anatthasaɱhitaɱ idaɱ attādānaɱ no atthasaɱhitanti. Na taɱ upāli attādānaɱ ādātabbaɱ.

Sace pana upāli bhikkhu paccavekkhamāno evaɱ jānāti: atthasaɱhitaɱ idaɱ attādānaɱ no anatthasaɱhitanti, tenupāli bhikkhunā uttariɱ paccavekkhitabbaɱ: imaɱ kho ahaɱ attādānaɱ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkhe udāhu noti, sace pana upāli bhikkhū paccavekkhamāno evaɱ jānāti: imaɱ kho ahaɱ attādānaɱ ādiyamāno na labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkheti na taɱ upāli attādānaɱ ādātabbaɱ.

1. Kataṅgasamannāgataɱ-machasaɱ.

[BJT Page 456]

Sace pana upāli bhikkhu paccavekkhamāno evaɱ jānāti imaɱ kho [page 248] ahaɱ attādānaɱ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkheti. Tenupāli bhikkhunā uttariɱ paccavekkhitabbaɱ. Imaɱ kho me attādānaɱ ādiyato bhavissati saṅghassa tato nidānaɱ bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaɱ saṅghanānākaraṇaɱ udāhu noti. Sace upāli bhikkhū paccavekkhamāno evaɱ jānāti imaɱ kho me attādānaɱ ādiyato bhavissati saṅghassa tato nidānaɱ bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgarājī saṅghavavatthānaɱ saṅghanānākaraṇanti. Na taɱ upāli attādānaɱ ādātabbaɱ.

Sace pana upāli bhikkhū paccavekkhamāno evaɱ jānāti: imaɱ kho me attādānaɱ ādiyato na bhavissati saṅghassa tato nidānaɱ bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaɱ saṅghanānākaraṇanti. Ādātabbaɱ taɱ upāli attādānaɱ. Evaɱ pañcaṅgasamannāgataɱ kho upāli attādānaɱ ādinnaɱ pacchāpi avippaṭisārakaraɱ1 bhavissatīti.

15. Codakena bhante bhikkhūnā paraɱ codetukāmena kati dhamme ajjhattaɱ paccavekkhitvā paro codetabboti.

Codakena upāli bhikkhūnā paraɱ codetukāmena pañca dhamme ajjhattaɱ paccavekkhitvā paro codetabbo. Codakena upāli bhikkhunā paraɱ codetukāmena evaɱ paccavekkhitabbaɱ: parisuddhakāyasamācāro nu khomhi parisuddhenamhi kāyasamācārena samannāgato acchiddena appatimaɱsena2. Saɱvijjati nu kho me eso dhammo udāhu noti. No ce upāli bhikkhū parisuddha kāyasamācāro hoti parisuddhena kāyasamācārena samannāgato acchiddena appatimaɱsena. Tassa bhavanti cattāro: iṅgha tāva āyasmā kāyikaɱ sikkhassūti. Itissa bhavanti vattāro.

Puna ca paraɱ upāli codakena bhikkhunā paraɱ codetukāmena evaɱ paccavekkhitabbaɱ: parisuddhavacīsamācāro nu khomhi parisuddhenamhi vacīsamācārena samannāgato acchiddena appatimaɱsenaɱ. Saɱvijjati nu kho me eso dhammo udāhu noti. No ce upāli bhikkhū parisuddhavacīsamācāro hoti parisuddena vacīsamācārena samannāgato acchiddena appatimaɱsena tassa bhavanti vattāro: iṅgha tāva āyasmā vācasikaɱ sikkhassūti. Itissa bhavanti vattaro.

1. Avippaṭisārakaɱ-machasaɱ 2. Appaṭimaɱsakena-machasaɱ.

[BJT Page 458]

Punacaparaɱ upāli, codakena bhikkhunā paraɱ codetu kāmena evaɱ paccavekkhitabbaɱ: mettaɱ nu kho me cittaɱ paccupaṭṭhitaɱ sabrahmacārīsu [249] anāghāti1, saɱvijjati nu kho me eso dhammo udāhu noti? No ce upāli bhikkhuno mettaɱ cittaɱ paccupaṭṭhitaɱ hoti sabrahmacārīsu anāghāti, tassa bhavanti vattāro: iṅgha tāva āyasmā sabrahmacārīsu mettaɱ cittaɱ upaṭṭhāpehīti. 2 Itissa bhavanti vattāro.

Punacaparaɱ upāli codakena bhikkhunā paraɱ codetu kāmena evaɱ paccavekkhitabbaɱ: bahussuto nu khomhi sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti, tathārūpā me dhammā bahussutā honti dhatā3 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Saɱvijjati nu kho me eso dhammo udāhu noti. No ce upāli bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti. Tathārūpāssa dhammā na bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Tassa bhavanti vattāro iṅgha tāva āyasmā āgamaɱ pariyāpuṇassūti: itissa bhavanti vattāro.
Punacaparaɱ upāli codakena bhikkhunā paraɱ codetukāmena evaɱ paccavekkhitabbaɱ: ubhayāni kho me pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattini suvinicchitāni suttaso anuvyañjanaso, saɱvijjati nu kho me eso dhammo udāhu noti? No ce upāli bhikkhuno ubhayāni pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anuvyañjanaso - idaɱ panā vuso kattha vuttaɱ bhagavatāti iti puṭṭho na sampāyati. Tassa bhavanti vattāro iṅghatāva āyasmā vinayaɱ pariyāpuṇassūti. Itissa bhavanti vattāro.

Codakena upāli bhikkhunā paraɱ codetukāmena ime pañca dhamme ajjhattaɱ paccavekkhitvā paro codetabboti.

1. Anāghātaɱ-machasaɱ 2. Upaṭṭhapehīti-sīmu, machasaɱ 3. Dhātā-machasaɱ.

[BJT Page 460]
16. Codakena bhante bhikkhunā paraɱ codetukāmena kati dhamme ajjhattaɱ upaṭṭhāpetvā paro codetabboti?

Codakena upāli bhikkhunā paraɱ codetukāmena pañca dhamme ajjhattaɱ upaṭṭhāpetvā paro codetabbo: kālena vakkhāmi no akālena: bhūtena vakkhāmi no abhūtena saṇhena vakkhāmi no pharusena. Atthasaɱhitena vakkhāmi no anattha saɱhitena. Mettacitto vakkhāmi no dosantaroti. Codakenupāli bhikkhunā paraɱ codetukāmena ime pañca dhamme ajjhattaɱ upaṭṭhāpetvā paro codetabbāti.

17. Adhammacodakassa bhante bhikkhuno katihākārehi [page 250] vippaṭi sāro upadahātabboti?

Adhammacodakassa upāli bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo: akālena āyasmā codesi no kālena alaɱ te vippaṭisārāya, abhūtenāyasmā codesi no bhūtena alaɱ te vippaṭisārāya, pharusenāyasmā codesi no saṇhena alaɱ te vippaṭisārāya, anatthasaɱhitenāyasmā codesi no atthasaɱhitena alaɱ te vippaṭisārāya, dosantaro āyasmā codesi no mettacitto. Alaɱ te vippaṭisārāyāti. Adhammacodakassa upāli bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabbo: taɱ kissa hetu? Yathā na aññopi bhikkhū abhūtena codetabbaɱ maññeyyāti.

18. Adhammacuditakassa1 pana bhante bhikkhuno katihākārehi avippaṭisāro upadahātabboti?

Adhammacūditakassa1 upāli bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo, akālenāyasmā cudito no kālena, alaɱ te avippaṭisārāya, 2 abhūtenāyasmā cudito no bhūtena, alaɱ te avippaṭisārāya. Pharusenāyasmā cudito no saṇhena, alaɱ te avippaṭisārāya3. Anatthasaɱhitenāyasmā cudito no atthasaɱhitena, alaɱ te avippaṭisārāya. 3 Dosantarenāyasmā cudito no metta cittena, alaɱ te avippaṭisārāyāti. Adhammacuditakassa1 upāli bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabboti.

1. Adhammacūditassa-machasaɱ 2. Vippaṭisārāya-machasaɱ 3. Alaɱ te avippaṭisārāya-machasaɱūna.

[BJT Page 462]

19. Dhammacodakassa bhante bhikkhuno katibhākārehi avippaṭisāro upadahātabboti?
Dhammacodakassa upāli bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo: kālenāyasmā codesi no akālena, alaɱ te avippaṭisārāya. Bhūtenāyasmā codesi no abhūtena. Alaɱ te avippaṭisārāya. Saṇhenāyasmā codesi no pharusena, alaɱ te avippaṭisārāya. Atthasaɱhitenāyasmā codesi no anatthasaɱhitena, alaɱ te avippaṭisārāya. Mettacitto āyasmā codesi no dosantaro. Alaɱ te avippaṭisārāyāti. Dhammacodakassa upāli bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabbo. Taɱ kissa hetu? Yathā aññepi bhikkhu bhūtena codetabbaɱ maññeyyāti.

20. Dhammacuditakassa1 pana bhante bhikkhuno katihākārehi vippaṭisāro upadahātabboti?

Dhammacūditakassa upāli bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo: kālenāyasmā cudito no akālena, alaɱ te vippaṭisārāya. Bhutenāyasmā cudito no abhutena, alaɱ te vippaṭisārāya, saṇhenāyasmā cudito no pharusena, alaɱ te vippaṭisārāya. Atthasaɱhitenāyasmā cudito no anatthasaɱhitena, alaɱ te vippaṭisārāya. Mettacittenāyasmā cudito no dosantarena, alaɱ te vippaṭisārāyāti. Dhammacuditakassa1 upāli bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabboti.

21. Codakena bhante bhikkhunā paraɱ codetukāmena katidhamme ajjhattaɱ manasikaritvā paro codetabboti?

Codakenupāli bhikkhunā paraɱ codetukāmena pañca dhamme ajjhattaɱ manasikaritvā paro codetabbo: kāruññatā hitesitā anukampatā2 āpattivuṭṭhānatā vinayapurekkhāratāti. Codakena upāli bhikkhunā paraɱ codetukāmena ime pañca dhamme [page 251] ajjhattaɱ manasikaritvā paro codetabboti.

1. Dhammacuditassa-machasaɱ 2. Anukampitā-machasaɱ.

[BJT Page 464]
Cuditakena1 pana bhante bhikkhunā katīsu dhammesu patiṭṭhā tabbanti?

Cūditakenupāli bhikkhūnā dvīsu dhammesu patiṭṭhātabbaɱ: sace ca akuppe cāti.

Dutiya bhāṇavāraɱ.

Pātimokkhaṭṭhapanakkhandhakaɱ navamaɱ.

Imamhi khandhake vatthu tiɱsa,

Tassuddānaɱ:

1. Uposatho yāvatikaɱ pāpabhikkhū na nikkhami
Moggallānena nicchuddho acchariyaɱ jinasāsane

2. Ninnonupubbasikkhā ca ṭhitadhammā nātikkama2
Kuṇapukkhipatī saṅgho savantiyo jahanti ca.

3. Savanti parinibbanti ekarasa vimutti ca
Bahu dhammavinayopi bhūtaṭṭhāriyapuggalā.

4. Samuddaɱ upamaɱ katvā vācesi sāsane guṇaɱ
Uposathe pātimokkhaɱ na amhe koci jānāti.

5. Paṭigacceva ujjhanti eko dve tīṇi cattāri
Pañca cha satta ca aṭṭha nava ca dasamāni ca.

6. Sīla ācāra diṭṭhi ca ājīvaɱ catubhāgike3
Pārājikaɱ ca saṅghādi pācitti pāṭidesani.

7. Dukkaṭaɱ pañcabhāgesu sīlācāra vipatti ca
Akatāya katāya ca cha bhāgesu yathāvidhi.

8. Pārājikañca saṅghādi thulla pācittiyena ca
Pāṭidesanīyañceva dukkaṭaɱ ca dubbhāsitaɱ.

9. Sīlācāravipatti ca diṭṭhi ājiva vipatti
Yā ca aṭṭhā katākate tenetā sīlācāra diṭṭhiyā

10. Akatāya katāya pi katākatāya meva ca
Evaɱ navavidhā vuttā yathābhūtena ñāyato. 4

11. Pārājiko vippakato paccakkhāto tatheva ca
Upeti paccādiyati pacca dānakathā ca yā.

1. Cūditena-machasaɱ 2. Nātikkamma-machasaɱ 3. Catusāvake-syā 4. Jānatā-syā.

[BJT Page 466]

12. Sīlācāra vipatti ca yathā diṭṭhivipattiyā
Diṭṭhasutaparisaṅki dasadhā taɱ vijānatha. 1

13. Bhikkhu vipassati bhikkhūɱ añño vāro cāyenaɱ2
Suddho ca tassa akkhāti pātimokkhaɱ ṭhapeti so.

14. Vuṭṭhāti antarāyena rājacoraggudakā ca,
Manussa amanussā ca vāḷa siriɱsapajīvabrahmaɱ3

15. Dasannamaññatarena tasmiɱ aññataresu vā
Dhammikādhammikā ceva yathā maggena jānatha. 4

16. [page 252] kālabhūtatthasañhitaɱ labhissāmi bhavissati
Kāyavācasikā mettā bāhusaccaɱ ubhayāni.

17. Kālabhūtena saṇhena attamettena codaye
Vippaṭisāradhammena tathā vācā vinodaye.

18. Dhammacoda cuditassa vinodeti vippaṭisāro
Karuṇā hitānukampi vuṭṭhānapurekkhāratā.

19. Codakassa paṭipatti sambuddhena pakāsitā
Sacce ceva akuppe ca cuditassa ca dhammatāti.

1. Vijānātha- machasaɱ 2. Cayātitaɱ-machasaɱ 3. Sarīsapājīvibrahmaɱ-machasaɱ 4. Jānātha-machasaɱ.

[BJT Page 468]

10. Bhikkhūnīkkhandhakaɱ

1. [page 253] tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho mahāpajāpatī gotami bhagavantaɱ etadavoca: " sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjanti."

"Alaɱ gotamī, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjā"ti.

Dutiyampi kho mahāpajāpatī gotamī bhagavantaɱ etadavoca: " sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjanti."

"Alaɱ gotamī, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjā"ti.

Tatiyampi kho mahāpajāpatī gotamī bhagavantaɱ etadavoca: "sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjanti."

"Alaɱ gotamī, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjā"ti.

Atha kho mahāpajāpatī gotamī " na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjanti" dukkhī dummanā assumukhī rudamānā bhagavantaɱ abhivādetvā padakkhīṇaɱ katvā pakkāmi. Atha kho bhagavā kapilavatthusmiɱ yathābhirantaɱ viharitvā yena vesāli tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena vesāli tadavasari, tatra sudaɱ bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ.

[BJT Page 470]

Atha kho mahāpajāpatī gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulāhī sākiyānīhi saddhiɱ yena vesāli tena pakkāmi. Anupubbena yena vesāli mahāvanaɱ kūṭāgārasālā tenupasaṅkami. Atha kho mahāpajāpatī gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvāra koṭṭhake aṭṭhāsi addasā kho [page 254] āyasmā ānando mahāpajāpatiɱ gotamiɱ sūnehi pādehī rajokiṇṇena gattena dukkhiɱ dummanaɱ assumukhiɱ rudamānaɱ bahidvārakoṭhake ṭhitaɱ, disvāna mahāpajāpatiɱ gotamiɱ etadavoca: "kissa tvaɱ gotamī sūnehi pādehi rajo kiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvāra koṭṭhake ṭhitā"ti. " Tathā hi pana bhante ānanda na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjanti.
2. Tena hi tvaɱ gotami muhuttaɱ idheva tāva hohi, yāvāhaɱ bhagavantaɱ yācāmi mātugāmassa tathāgatappavedite dhamma vinaye agārasmā anagāriyaɱ pabbajjantī.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: esā bhante mahāpajāpatī gotamī sūnehi pādehi rajo kiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā " na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjanti. " Sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjanti.

"Alaɱ ānanda. Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjā"ti.

Dutiyampi kho āyasmā ānando bhagavantaɱ etadavoca: "sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjanti."

"Alaɱ ānanda mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjā"ti.

Tatiyampi kho āyasmā ānando bhagavantaɱ etadavoca: "sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjanti."

Alaɱ ānanda mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjā"ti.

[BJT Page 472]

Atha kho āyasmā ānando "na bhagavā anujānāti mātu gāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjaɱ yannūnāhaɱ aññenapi pariyāyena bhagavantaɱ yāceyyaɱ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjanti". Atha kho āyasmā ānando bhagavantaɱ etadavoca: "bhabbo nu kho bhante mātugāmo tathāgatappavedite dhamma vinaye agārasmā anagāriyaɱ pabbajitvā sotāpattiphalaɱ vā sakadāgāmiphalaɱ vā anāgāmiphalaɱ vā arahattaɱ vā sacchikātunti"?
"Bhabbo ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajitvā sotāpattiphalampi sakadāgāmi phalampi anāgāmi phalampi arahattampi sacchikātunti".

"Sace bhante bhabbo mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajitvā sotāpattiphalampi sakadāgāmi phalampi anāgāmi phalampi arahattampi sacchikātuɱ. Bahūpakārā bhante mahāpajāpatī gotamī bhagavato mātucchā [page 255] āpādikā posikā khīrassa dāyikā bhagavantaɱ janettiyā kālakatāya thaññaɱ pāyesi. Sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjanti".
3. "Sace ānanda mahāpajāpatī gotamī aṭṭha garudhamme paṭigaṇhāti sāvassā hotu upasampadā.

Vassasatupasampannāya bhikkhūniyā tadahūpasampannassa bhikkhuno abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ kātabbaɱ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo.

Na bhikkhūniyā abhikkhuke āvāse vassaɱ vasitabbaɱ, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo.

Anvaddhamāsaɱ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsiɱsitabbā: uposathapucchakañca ovādūpasaṅkamanañca. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo.

Vassaɱ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbaɱ: diṭṭhena vā sutena vā parisaṅkāya vā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo.

Garudhammaɱ ajjhāpannāya bhikkhūniyā ubhato saṅghe pakkhamānattaɱ caritabbaɱ, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo.

Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhato saṅghe upasampadā pariyesitabbā, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo

[BJT Page 474]
Na bhikkhuniyā kenaci pariyāyena bhikkhū akkositabbo paribhāsitabbo, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo

Ajjatagge ovaṭo bhikkhūnīnaɱ bhikkhūsu vacanapatho, ano vaṭo bhikkhūnaɱ bhikkhūnīsu vacanapatho, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo.

Sace ānanda mahāpajāpatī gotamī ime aṭṭha garudhamme patigaṇhāti sā'vassā hoti upasampadā"ti.

Atha kho āyasmā ānando bhagavato santike aṭṭha garu dhamme uggahetvā yena mahāpajāpatī gotamī tenupasaṅkami. Upasaṅkamitvā mahāpajāpatiɱ gotamiɱ etadavoca: " sace kho tvaɱ gotami aṭṭha garudhamme paṭigaṇheyyāsi sā'va te bhavissati upasampadā.

Vassasatupasampannāya bhikkhūniyā tadahupasampannassa bhikkhuno abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ kātabbaɱ ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo

Na bhikkhūniyā abhikkhuke āvāse vassaɱ vasitabbaɱ, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo.

Anvaddhamāsaɱ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsiɱsitabbā: uposathapucchakañca ovādūpasaṅkamanañca. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo.

Vassaɱ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbaɱ: diṭṭhena vā sutena vā parisaṅkāya vā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo.

Garudhammaɱ ajjhāpannāya bhikkhūniyā ubhato saṅghe pakkhamānattaɱ caritabbaɱ, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo.

Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhato saṅgho upasampadā pariyesitabbā, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo

Na bhikkhuniyā kenaci pariyāyena bhikkhū akkositabbo paribhāsitabbo, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo

Ajjatagge ovaṭo bhikkhūnīnaɱ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaɱ bhikkhūnīsu vacanapatho, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo.

Sace kho tvaɱ gotamī ime aṭṭha garudhamme paṭigaṇheyyāsi " sāva te bhavissati upasampadā"ti.

"Seyyathāpi bhante ānanda itthi vā puriso vā daharo yuvā maṇḍanakajātiko sīsaɱ nahāto uppalamālaɱ vā vassika mālaɱ vā [page 256] atimuttakamālaɱ vā labhitvā ubhohi hatthehī paṭiggahetvā uttamaṅge sirasmiɱ patiṭṭhāpeyya, evameva kho ahaɱ bhante ānanda ime aṭṭha garudhamme paṭigaṇhāmī yāva jīvaɱ anatikkamanīye"ti.

4. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: paṭiggahitā bhante mahāpajāpatiyā gotamiyā aṭṭha garudhammā upasampannā bhagavato mātucchā"ti.

[BJT Page 476]
"Sace ānanda nālabhissā mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjaɱ, ciraṭṭhitikaɱ ānanda brahmacariyaɱ ahavissa vassasahassaɱ saddhammo tiṭṭheyya. Yato ca kho ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajito na'dāni ānanda brahmacariyaɱ ciraṭṭhitikaɱ bhavissati. Pañceva'dāni ānanda vassasatāni saddhammo ṭhassati.

Seyyathāpi ānanda yāni kānici kulāni bahuitthikāni1 appapurisakāni tāni suppadhaɱsiyāni honti corehi kumbhatthena kehi, evameva kho ānanda yasmiɱ dhammavinaye labhati mātugāmo agārasmā anagāriyaɱ pabbajjaɱ, na taɱ brahmacariyaɱ ciraṭṭhitikaɱ hoti.
Seyyathāpi ānanda sampanne sālikkhette setaṭṭhikā nāma rogajāti nipatati, evaɱ taɱ sālikkhettaɱ na ciraṭṭhitikaɱ hoti. Evameva kho ānanda yasmiɱ dhammavinaye labhati mātugāmo agārasmā anagāriyaɱ pabbajjaɱ, na taɱ brahmacariyaɱ ciraṭṭhitikaɱ hoti. Seyyathāpi ānanda sampanne ucchukkhette mañjeṭṭhikā nāma rogajāti nipatati evaɱ taɱ ucchukkhettaɱ na ciraṭṭhitikaɱ hoti, evameva kho ānanda yasmiɱ dhammavinaye labhati mātugāmo agārasmā anagāriyaɱ pabbajjaɱ na taɱ brahmacariyaɱ ciraṭṭhitikaɱ hoti.

Seyyathāpi ānanda puriso mahato taḷākassa paṭigacceva2 āḷiɱ bandheyya, yāvadeva udakassa anatikkamanāya, evameva kho ānanda mayā paṭigacceva bhikkhunīnaɱ aṭṭha garudhammā3 paññattā yāvajīvaɱ anatikkamanīyā"ti.

Bhikkhūnīnaɱ aṭṭha garudhammā.

5. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho mahāpajāpatī gotamī bhagavantaɱ etadavoca: " kathāhambhante imāsu [page 257] sākiyānīsu paṭipajjāmī"ti.

Atha kho bhagavā mahāpajāpatiɱ gotamiɱ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho mahāpajāpatī gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave bhikkhūhi bhikkhūniyo upasampādetunti".

1. Bahutthikāni-machasaɱ 2. Paṭikacceva-machasaɱ 3. Aṭṭhagarudhamma-na. Machasaɱ.

[BJT Page 478]

6. Atha kho tā bhikkhuniyo mahāpajāpatiɱ gotamiɱ etadavocuɱ. "Ayyā anupasampannā mayamhā upasampannā. Evaɱ hi bhagavatā paññattaɱ: "bhikkhūhi bhikkhuniyo upasampādetabbā"ti.

Atha kho mahāpajāpatī gotamī yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho mahāpajāpatī gotamī āyasmantaɱ ānandaɱ etadavoca: " imā maɱ bhante ānanda bhikkhuniyo evamāhaɱsu " ayyā anupasampannā mayamhā1 upasampannā evaɱ hi bhagavatā paññattaɱ bhikkhūhi bhikkhuniyo upasampādetabbā'ti.

7. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā ānande bhagavantaɱ etadavoca: "mahā pajāpatī bhante gotamī evamāha " imā maɱ bhante ānanda bhikkhuniyo evamāhaɱsu: ayyā anupasampannā mayamhā1 upasampannā, evaɱ hi bhagavatā paññattaɱ bhikkhūhi bhikkhuniyo upasampādetabbā'ti.

"Yadaggena ānanda mahāpajāpatiyā gotamiyā aṭṭha garudhammā paṭiggahitā tadeva sā upasampannā"ti.

8. Atha kho mahāpajāpatī gotamī yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ aṭṭhāsi ekamantaɱ ṭhitā kho mahāpajāpatī gotamī āyasmantaɱ ānandaɱ etadavoca. "Ekāhaɱ bhante bhagavantaɱ varaɱ yācāmi. Sādhu bhante bhagavā anujāneyya bhikkhūnañca bhikkhūnīnañca yathāvuḍḍhaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikamma''nti.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: "mahā pajāpatī bhante gotamī evamāha 'ekāhaɱ bhante ānanda bhagavantaɱ varaɱ yācāmi. Sādhu bhante bhagavā anujāneyya bhikkhunañca bhikkhūnīnañca yathāvuḍḍhaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikamma'nti'.

1. Mayaɱ camhā-machasaɱ.

[BJT Page 480]
"Aṭṭhānametaɱ ānanda [page 258] anavakāso yaɱ tathāgato anujāneyya mātugāmassa abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ. Ime hi nāma ānanda aññatitthiyā durakkhātadhammā mātu gāmassa abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ na karissanti. Kimaṅga pana tathāgato anujānissati mātugāmassa abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammanti. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: " na bhikkhave mātugāmassa abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ kātabbaɱ. Yo kareyya apatti dukkaṭassā"ti.

9. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho mahāpajāpatī gotamī bhagavantaɱ etadavoca: "yāni tāni bhante bhikkhūnīnaɱ sikkhāpadāni bhikkhūhi sādhāraṇāni kathaɱ mayaɱ bhante tesu sikkhāpadesu paṭipajjāmā"ti.

"Yāni tāni gotamī bhikkhūnīnaɱ sikkhāpadānī bhikkhūhi sādhāraṇāni yathā bhikkhū sikkhanti tathā tesu sikkhāpadesu sikkhathā"ti.

"Yāni pana tāni bhante bhikkhunīnaɱ sikkhāpadāni bhikkhūhi asādhāraṇāni, kathaɱ mayaɱ bhante etesu sikkhāpadesu paṭipajjamā"ti.

"Yāni tāni gotamī bhikkhunīnaɱ sikkhāpadāni bhikkhūhi asādhāraṇāni yathā paññattesu sikkhāpadesu sikkhathāti."

10. Atha kho mahāpajāpatī gotamī yena bhagavā nenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho mahāpajāpatī gotamī bhagavantaɱ etadavoca: " sādhu me bhante bhagavā saṅkhittena dhammaɱ desetu yāhaɱ dhammaɱ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyanti"

1. Yamahaɱ bhagavato dhammaɱ-sīmu.

[BJT Page 482]
"Ye ca kho1 tvaɱ gotami, dhamme jāneyyāsi ime dhammā sarāgāya saɱvattanti no virāgāya. Saɱyogāya saɱvattanti no visaɱyogāya. Ācayāya saɱvattanti no apacayāya. Mahicchatāya saɱvattanti no appicchatāya. Asantuṭṭhiyā saɱvattanti no santuṭṭhiyā saṅgaṇikāya saɱvattanti no pavivekāya kosappāya saɱvattanti no viriyārambhāya. [page 259] dubharatāya2 saɱvattanti no subharatāya. Ekaɱsena gotamī, dhāreyyāsi neso dhammo neso vinayo netaɱ satthusāsananti.

"Ye ca kho tvaɱ gotami dhamme jāneyyāsi ime dhammā virāgāya saɱvattanti no sarāgāya. Visaññogāya saɱvattanti no saññogāya apacayāya saɱvattanti no ācayāya. Appicchatāya saɱvattanti no mabhicchatāya. Santuṭṭhiyā saɱvattanti no asantuṭṭhiyā. Pavivekāya saɱvattanti no saṅgaṇikāya. Viriyārambhāya saɱvattanti no kosajjāya. Subharatāya saɱvattanti no dubharatāya. Ekaɱsena gotami, dhāreyyāsi eso dhammo eso vinayo etaɱ satthusāsananti."

11. Tena kho pana samayena bhikkhunīnaɱ pātimokkhaɱ na uddīsīyati. Bhagavato etamatthaɱ ārocesuɱ.

"Anujānāmi bhikkhave bhikkhunīnaɱ pātimokkhaɱ uddisitunti."

Atha kho bhikkhūnaɱ etadahosi: kena nu kho bhikkhūnīnaɱ pātimokkhaɱ uddisitabbanti. Bhagavato etamatthaɱ ārocesuɱ:

"Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaɱ pātimokkhaɱ uddasitunti".

Tena kho pana samayena bhikkhū bhikkhūnūpassayaɱ upasaṅkamitvā bhikkhūnīnaɱ pātimokkhaɱ uddisanti. Manussā ujjhāyanti khīyanti vipācenti: " jāyāyo imā imesaɱ jāriyo imā imesaɱ idāni ime imāhi saddhiɱ abhiramissantī"ti.

1. Ye kho- sī. Mu 2. Dubbharatāya-machasaɱ.

[BJT Page 484]
Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhūhi bhikkhūnīnaɱ pātimokkhaɱ uddisitabbaɱ. Yo uddiseyya āpatti dukkaṭassa. Anujānāmi bhikkhave, bhikkhunīhi bhikkhunīnaɱ pātimokkhaɱ uddisitunti."

Bhikkhuniyo na jānanti evaɱ pātimokkhaɱ uddisitabbanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, bhikkhūhi bhikkhunīnaɱ ācikkhituɱ. Evaɱ pātimokkhaɱ uddiseyyāthā"ti.

12. Tena kho pana samayena bhikkhuniyo āpattiɱ na paṭi karonti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhūniyā āpatti na paṭikātabbā. Yā na paṭikareyya āpatti dukkaṭassā"ti.

Bhikkhuniyo na jānanti: evaɱ āpatti paṭikātabbā'ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, bhikkhūhi bhikkhunīnaɱ ācikkhituɱ evaɱ āpattiɱ paṭikareyyāthā'ti."

[page 260] atha kho bhikkhūnaɱ etadahosi: kena nu kho bhikkhunīnaɱ āpatti paṭiggahetabbā'ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, bhikkhūhi bhikkhunīnaɱ āpattiɱ paṭiggahetu'nti."

13. Tena kho pana samayena bhikkhuniyo rathikāyapi1 vyuhe'pi siṅghāṭakepi bhikkhuɱ passitvā pattaɱ bhūmiyaɱ nikkhipitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā āpattiɱ paṭikaronti. Manussā ujjhāyanti khīyanti vipācenti: 'jāyāyo imā imesaɱ, jāriyo imā imesaɱ. Rattiɱ vimānetvā idāni khamāpentī"ti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhūhi bhikkhūnīnaɱ āpatti paṭiggahetabbā. Yo paṭigaṇheyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhūnīhi bhikkhūnīnaɱ āpattiɱ paṭiggahetunti, "

Bhikkhūniyo na jānanti: evaɱ āpatti paṭiggahetabbā'ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaɱ ācikkhituɱ evaɱ āpattiɱ paṭigaṇheyyāthāti."

1. Raṭayāpi-machasaɱ.

[BJT Page 486]
14. Tena kho pana samayena bhikkhūnīnaɱ kammaɱ na kariyati. Bhagavato etamatthaɱ ārocesuɱ "anujānāmi bhikkhave bhikkhunīnaɱ kammaɱ kātunti."

Atha kho bhikkhūnaɱ etadahosi. "Kena nu kho bhikkhunīnaɱ kammaɱ kātabbanti?. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaɱ kammaɱ kātunti, "

15. Tena kho pana samayena katakammā bhikkhuniyo rathikāyapi1 vyuhepi siɱghāṭakepi bhikkhuɱ passitvā pattaɱ bhūmiyaɱ nikkhipitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā khamāpetti evaɱ nūna kātabbanti maññamānā. Manussā tatheva ujjhāyanti khīyanti vipācenti: 'jāyāyo imā imesaɱ jāriyo imā imesaɱ. Ratatiɱ vimānetvā idāni khamāpenti"ti. Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave bhikkhūhi bhikkhunīnaɱ kammaɱ kātabbaɱ. Yo kareyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhūnīhi bhikkhunīnaɱ kammaɱ kātunti."

Bhikkhūniyo na jānanti: 'evaɱ kammaɱ kātabbanti'. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaɱ ācikkhituɱ 'evaɱ kammaɱ kareyyāthā'ti.

16. Tena kho pana samayena bhikkhuniyo saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantī2 viharanti. Na sakkonti taɱ adhikaraṇaɱ vūpasametuɱ bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave bhikkhūhī bhikkhunīnaɱ adhikaraṇaɱ vūpasametunti".

17. Tena kho pana samayena bhikkhū bhikkhunīnaɱ adhikaraṇaɱ vūpasamenti. Tasmiɱ kho pana adhikaraṇe vinicchiyamāne dissanti bhikkhuniyo kammappattāyo'pi āpattigāminiyopi. Bhikkhuniyo evamāhaɱsu: " sādhu bhante ayyāva bhikkhunīnaɱ kammaɱ karontu ayyāva bhikkhunīnaɱ āpattiɱ paṭigaṇhantu. Evaɱ hi bhagavatā paññattaɱ " bhikkhūhi bhikkhunīnaɱ adhikaraṇaɱ vūpasametabbanti. ' Bhagavato etamatthaɱ ārocesuɱ.

1. Rathikāyapi. -Machasaɱ 2. Vitudantā-sīmu.

[BJT Page 488]
"Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaɱ kammaɱ āropetvā bhikkhunīnaɱ niyyādetuɱ, bhikkhunīhi bhikkhunīnaɱ kammaɱ kātuɱ. Bhikkhūhi bhikkhūnīnaɱ āpattiɱ āropetvā bhikkhunīnaɱ niyyādetuɱ, bhikkhūnīhi bhikkhunīnaɱ āpattiɱ paṭiggahetunti".

18. Tena kho pana samayena uppalavaṇṇāya bhikkhuniyā antevāsinī bhikkhūnī satta vassāni bhagavantaɱ anubaddhā hoti vinayaɱ pariyāpuṇantī. Tassā muṭṭhassatiniyā gahito gahito mussati. Assosi kho sā bhikkhunī bhagavā kira sāvatthiɱ gantukāmo'ti. Atha tassā bhikkhuniyā etadahosi: ahaɱ kho satta vassāni bhagavantaɱ anubandhiɱ vinayaɱ pariyāpuṇantī. Tassā me muṭṭhassatiniyā gahito gahito mussati. Dukkaraɱ kho pana mātugāmena yāvajīvaɱ satthāraɱ anubandhituɱ. Kathannu kho mayā paṭipajjitabbanti?. Atha kho sā bhikkhunī bhikkhunīnaɱ etamatthaɱ ārocesi. Bhikkhuniyo bhikkhūnaɱ etamatthaɱ ārocesuɱ. Bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave bhikkhūhi bhikkhunīnaɱ vinayaɱ vācetunti, "

Paṭhama bhāṇavāraɱ.

[BJT Page 490]

19. Atha kho bhagavā vesāliyaɱ yathābhirantaɱ viharitvā yena sāvatthi tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena sāvatthi tadavasarī. Tatra sudaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa [page 262] ārāme.

20. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti 'appevanāma amhesu sārajjeyyunti. ' Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhunā bhikkhuniyo kaddamodakena osiñcitabbā. Yo osiñceyya āpatti dukkaṭassa. Anujānāmi. Bhikkhave tassa bhikkhuno daṇḍakammaɱ kātunti."

Atha kho bhikkhūnaɱ etadahosi: 'kinnu kho daṇḍakammaɱ kātabbanti. ' Bhagavato etamatthaɱ ārocesuɱ. " Avandiyo so bhikkhave bhikkhu bhikkhunīsaṅghena kātabbo"ti.

21. Tena kho pana samayena chabbaggiyā bhikkhū kāyaɱ vivaritvā bhikkhunīnaɱ dassenti, ūruɱ vivaritvā bhikkhunīnaɱ dassenti, aṅgajātaɱ vivaritvā bhikkhunīnaɱ dassenti, bhikkhuniyo obhāsanti, bhikkhunīhi saddhiɱ sampayojenti 'appevanāma amhesu sārajjeyyunti. ' Bhagavato etamatthaɱ ārocesuɱ.

"Na bhikkhave bhikkhunā kāyo vivaritvā bhikkhunīnaɱ dassetabbo. Na ūruɱ vivaritvā bhikkhunīnaɱ dassetabbo. Na aṅgajātaɱ vivaritvā bhikkhunīnaɱ dassetabbaɱ. Na bhikkhuniyo obhāsetabbā. Na bhikkhunīhi saddhiɱ sampayojetabbaɱ yo sampayojeyya āpatti dukkaṭassa. Anujānāmi bhikkhave tassa bhikkhuno daṇḍakammaɱ kātunti."

Atha kho bhikkhūnaɱ etadahosi kinnu kho daṇḍakammaɱ kātabbanti. Bhagavato etamatthaɱ ārocesuɱ. " Avandiyo so bhikkhave bhikkhu bhikkhunīsaṅghena kātabboti."

[BJT Page 492]
22. Tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhū kaddamodakena osiñcanti 'appevanāma amhesu sārajjeyyunti. ' Bhagavato etamatthaɱ ārocesuɱ. Na bhikkhave bhikkhuniyā bhikkhū kaddamodakena osiñcitabbo. Yā osiñceyya āpatti dukkaṭassa. Anujānāmi bhikkhave tassā bhikkhuniyā daṇḍakammaɱ kātunti."

Atha kho bhikkhūnaɱ etadahosi "kinnu kho daṇḍakammaɱ kātabbanti. " Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave āvaraṇaɱ kātunti. "
Āvaraṇe kate na ādiyanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave ovādaɱ ṭhapetunti."
23. Tena kho pana samayena chabbaggiyā bhikkhuniyo kāyaɱ vivaritvā bhikkhūnaɱ dassenti. Thanaɱ vivaritvā bhikkhūnaɱ dassenti. Ūruɱ vivaritvā bhikkhunaɱ dassenti. Aṅgajātaɱ vivaritvā bhikkhūnaɱ dassenti. Bhikkhū obhāsenti. [page 263] bhikkhūhi saddhiɱ sampayojenti. "Appevanāma amhesu sārajjeyyunti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā kāyo vivaritvā bhikkhūnaɱ dassetabbo, na thanaɱ vivaritvā bhikkhūnaɱ dassetabbaɱ, na ūruɱ vivaritvā bhikkhūnaɱ dassetabbo, na aṅgajātaɱ vivaritvā bhikkhūnaɱ dassetabbaɱ, na bhikkhū obhāsitabbā, na bhikkhūhi saddhiɱ sampayojetabbaɱ. Yā sampayojeyya āpatti dukkaṭassa. Anujānāmi bhikkhave tassā bhikkhuniyā daṇḍakammaɱ kātunti.

Atha kho bhikkhūnaɱ etadahosi 'kinnu kho daṇḍakammaɱ kātabbanti. Bhagavato etamatthaɱ ārocesuɱ. Anujānāmi bhikkhave āvaraṇaɱ kātunti. Āvaraṇe kate na ādiyanti. Bhagavato etamatthaɱ ārocesuɱ " anujānāmi bhikkhave ovādaɱ ṭhapetunti."

Atha kho bhikkhūnaɱ etadahosi 'kappati nu kho ovādaṭhapitāya bhikkhuniyā saddhiɱ uposatho kātuɱ na nu kho kappatī"ti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave ovādaṭhapitāya bhikkhuniyā saddhiɱ uposatho kātabbo yāva na taɱ adhikaraṇaɱ vūpasantaɱ hotī"ti.

[BJT Page 494]
24. Tena kho pana samayena āyasmā udāyi ovādaɱ ṭhapetvā cārikaɱ pakkāmī. Bhikkhuniyo ujjhāyanti khiyanti vipācenti: kathaɱ hi nāma ayyo udāyī ovādaɱ ṭhapetvā cārikaɱ pakkamissatī?Ti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave ovādaɱ ṭhapetvā cārikā pakkamitabbā yo pakkameyya āpatti dukkaṭassā"ti.

25. Tena kho pana samayena bālā avyattā ovādaɱ ṭhapenti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bālena avyattena ovādo ṭhapetabbo. Yo ṭhapeyya āpatti dukkaṭassāti.

26. Tena kho pana samayena bhikkhu avattusmiɱ akāraṇe ovādaɱ ṭhapenti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave avatthusmiɱ akāraṇe ovāde ṭhapetabbo. Yo ṭhapeyya āpatti dukkaṭassā"ti.

27. Tena kho pana samayena bhikkhu ovādaɱ ṭhapetvā vinicchayaɱ na denti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave ovādaɱ ṭhapetvā vinicchayo na dātabbo. Yo na dadeyya āpatti dukkaṭassā"ti.

28. Tena kho pana samayena bhikkhuniyo ovādaɱ na gacchanti. Bhagavato etamatthaɱ ārocesuɱ: " na bhikkhave bhikkhuniyā ovādo na gantabbo. Yā na gaccheyya yathādhammo kāretabbā"ti.

29. Tena kho pana samayena sabbo bhikkhunīsaṅgho ovādaɱ gacchati. Manussā ujjhāyanti [page 264] khīyanti vipācenti: " jāyāyo imā imesaɱ, jāriyo imā imesaɱ, idāni imā imehi saddhiɱ ahiramissantī"ti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave sabbena bhikkhunīsaṅghena ovādo gantabbo. Gaccheyya ce āpatti dukkaṭassa. Anujānāmi bhikkhave catūhi pañcahi bhikkhunīhi ovādaɱ gantunti.

[BJT Page 496]
30. Tena kho pana samayena catasso pañca bhikkhuniyo ovādaɱ gacchanti. Manussā tatheva ujjhāyanti khīyanti vipācenti 'jāyāyo imā imesaɱ, jāriyo imā imesaɱ idāni imā imehi saddhiɱ abhiramissantī'ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave catūhi pañcahi bhikkhunīhi ovādo gantabbo. Gaccheyyuɱ ce āpatti dukkaṭassa. Anujānāmi bhikkhave dve tisso bhikkhuniyo ovādaɱ gantuɱ ekaɱ bhikkhuɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo bhikkhūnīsaṅgho ayya, bhikkhusaṅghassa pāde vandati ovādūpasaṅkamanañca yācati. Labhatu kira ayya, bhikkhūnī saṅgho ovādūpasaṅkamananti.

Tena bhikkhunā pātimokkhuddesako bhikkhū upasaṅkamitvā evamassa vacanīyo: 'bhikkhūnī saṅgho bhante bhikkhusaṅghassa pāde vandati ovādūpasaṅkamanañca yācati. Labhatu kira bhante bhikkhūnī saṅgho ovādūpasaṅkamananti. ' Pātimokkhuddesakena vattabbo. " Atthi koci bhikkhu bhikkhunovādako sammato"ti. Sace hoti koci bhikkhu bhikkhūnovādako sammato pātimokkhuddesakena vattabbo: " itthannāmo bhikkhu bhikkhunovādako sammato. Taɱ bhikkhunīsaṅgho upasaṅkamatu"ti. Sace na hoti koci bhikkhū bhikkhunovādako sammato pātimokkhuddesakena vattabbo: ko āyasmā ussahati bhikkhuniyo ovaditunti?

Sace koci ussahati bhikkhūniyo ovadituɱ, so ca hoti aṭṭhahaṅgehi samannāgato sammantitvā vattabbo: " itthannāmo bhikkhu bhikkhunovādako sammato. Taɱ bhikkhunīsaṅgho upasaṅkamatū'ti. Sace na koci ussahati bhikkhuniyo ovadituɱ pātimokkhuddesakena vattabbo: natthi koci bhikkhu bhikkhunovādako sammato. Pāsādikena bhikkhunī saṅgho sampādetu"ti.

31. Tena kho pana samayena bhikkhū ovādaɱ na gaṇhanti. Bhagavato etamatthaɱ ārocesuɱ. ' Na bhikkhave ovādo na gahetabbo yo na gaṇheyya āpatti dukkaṭassā'ti.

Tena kho pana samayena aññataro bhikkhu bālo hoti taɱ bhikkhuniyo upasaṅkamitvā etadavocuɱ: ovādaɱ ayya gaṇhā'ti.

[BJT Page 498]
[page 265] "ahaɱ hi bhagini, bālo. Kathāhaɱ ovādaɱ gaṇhāmī"ti. Gaṇhāhayya ovādaɱ. Evaɱ hi bhagavatā paññattaɱ 'bhikkhūhi bhikkhunīnaɱ ovādo gahetabbo'ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave ṭhapetvā bālaɱ avasesehi ovādaɱ gahetunti."

32. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhuniyo upasaṅkamitvā etadavocuɱ " ovādaɱ ayya gaṇhāhī"ti. " Ahaɱ hi bhagini gilāno. Kathāhaɱ ovādaɱ gaṇhāmī" ti. " Gaṇhāhayya ovādaɱ. Evaɱ hi bhagavatā paññattaɱ: ṭhapetvā bālaɱ avasesehi ovādo gahetabbo"ti.

Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave ṭhapetvā bālaɱ ṭhapetvā gilānaɱ avasesehi ovādaɱ gahetunti".

33. Tena kho pana samayena aññataro bhikkhu gamiko hoti. Taɱ bhikkhuniyo upasaṅkamitvā etadavocuɱ: " ovādaɱ ayya gaṇhāhī"ti. "Ahaɱ hi bhagini, gamiko. Kathāhaɱ ovādaɱ gaṇhāmi"ti " gaṇhāhayya ovādaɱ. Evaɱ hi bhagavatā paññattaɱ: ṭhapetvā bālaɱ ṭhapetvā gilānaɱ avasesehi ovādo gahetabbo"ti.

Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave ṭhapetvā bālaɱ ṭhapetvā gilānaɱ ṭhapetvā gamikaɱ avasesehi ovādaɱ gahetunti".

34. Tena kho pana samayena aññataro bhikkhu araññe viharati. Taɱ bhikkhuniyo upasaṅkamitvā etadavocuɱ " ovādaɱ ayya, gaṇhāhī"ti. "Ahaɱ hi bhagini, araññe viharāmi kathāhaɱ ovādaɱ gaṇhāmī"ti. " Gaṇhāhayya ovādaɱ evaɱ hi bhagavatā paññattaɱ: ṭhapetvā bālaɱ ṭhapetvā gilānaɱ ṭhapetvā gamikaɱ avasesehi ovādo gahetabbo"ti.

Bhagavato etamatthaɱ ārocesuɱ: "anujānāmi bhikkhave āraññakena bhikkhunā ovādaɱ gahetuɱ saɱketañca kātuɱ atra paṭiharissāmī"ti.

[BJT Page 500]
35. Tena kho pana samayena bhikkhu ovādaɱ gahetvā na ārocenti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave ovādo na ārocetabbo. Yo na āroceyya āpatti dukkaṭassā"ti.

36. Tena kho pana samayena bhikkhu ovādaɱ gahetvā na paccāharanti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave ovādo na paccāharitabbo. Yo na paccāhareyya āpatti dukkaṭassā"ti.

37. Tena kho pana samayena bhikkhuniyo saɱketaɱ na gacchanti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave bhikkhuniyā saɱketaɱ na gantabbaɱ. Yā na gaccheyya āpatti dukkaṭassā"ti.

38. [page 266] tena kho pana samayena bhikkhuniyo dīghāni kāyabandhanāni dhārenti. Teheva phāsuke namenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhoginiyo'ti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā dīghaɱ kāyabandhanaɱ dhāretabbaɱ. Yā dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhuniyā ekapariyākataɱ kāyabandhanaɱ. Na ca tena phāsukā nametabbā. Yā nameyya āpatti dukkaṭassā"ti.

39. Tena kho pana samayena bhikkhuniyo vilīvena paṭṭena phāsuke namenti, cammapaṭṭena phāsuke namenti, dussapaṭṭena phāsuke namenti, dussaveṇiyā phāsuke namenti, dussavaṭṭiyā phāsuke namenti, coḷapaṭṭena phāsuke namenti, coḷaveṇiyā phāsuke namenti, coḷavaṭṭiyā phāsuke namenti, sutta veṇiyā phāsuke namenti, suttavaṭṭiyā phāsuke namenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhoginiyo'ti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā vilīvena paṭṭena phāsukā nametabbā, na cammapaṭṭena phāsukā nametabbā, na dussapaṭṭena phāsukā nametabbā, na dussaveṇiyā phāsukā nametabbā, na dussavaṭṭiyā phāsukā nametabbā, na voḷapaṭṭena phāsukā nametabbā, na coḷaveṇiyā phāsukā nametabbā, na coḷavaṭṭiyā phāsukā nametabbā, na suttaveṇiyā phāsukā nametabbā, na suttavaṭṭiyā phāsukā nametabbā. Yā nameyya āpatti dukkaṭassāti.

[BJT Page 502]
40. Tena kho pana samayena bhikkhuniyo aṭṭhillena jaghanaɱ ghaɱsāpenti, gohanukena
Jaghanaɱ koṭṭāpenti, hatthaɱ koṭṭāpenti, hatthakocchaɱ koṭṭāpenti pādaɱ koṭṭāpenti. Pādakocchaɱ koṭṭāpenti, ūruɱ koṭṭāpenti. Mukhaɱ koṭṭāpenti, dantamaɱsaɱ koṭṭāpenti. Manussā ujjhāyantī khīyanti vipācenti: 'seyyathāpi gihī kāmabhoginiyo'ti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā aṭṭhillena jaghanaɱ ghaɱsāpetabbaɱ na gohanuke jaghanaɱ koṭṭāpetabbaɱ, na hatthaɱ koṭṭāpetabbaɱ, na hatthakocchaɱ koṭṭāpetabbaɱ, na pādaɱ koṭṭāpetabbaɱ, na pādakocchaɱ koṭṭāpetabbaɱ, na ūruɱ koṭṭāpetabbaɱ, na mukhaɱ koṭṭāpetabbaɱ, na dantamaɱsaɱ koṭṭāpetabbaɱ. Yā koṭṭāpeyya āpatti dukkaṭassā"ti.

41. Tena kho pana samayena chabbaggiyā bhikkhuniyo mukhaɱ ālimpenti, mukhaɱ ummaddenti, mukhaɱ cuṇṇenti, manosilikāya mukhaɱ lañchenti, aṅgarāgaɱ karonti, mukharāgaɱ karonti, aṅgarāgamukharāgaɱ karonti. Manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihī kāmabhoginiyoti. Bhagavato etamatthaɱ ārocesuɱ. " Na [page 267] bhikkhave bhikkhuniyā mukhaɱ ālimpitabbaɱ, na mukhaɱ ummaddetabbaɱ, na mukha cuṇṇetabbaɱ, na manosilikāya mukhaɱ lañjetabbaɱ, na aṅgarāgo kātabbo, na mukharāgo kātabbo, na aṅgarāgamukharāgo kātabbo, yā kareyya1 āpatti dukkaṭassā"ti.

42. Tena kho pana samayena chabbaggiyā bhikkhuniyo avaṅgaɱ karonti, visesakaɱ karonti, olokanakena olokenti, sāloke tiṭṭhanti, naccaɱ2 kārāpenti, vesiɱ uṭṭhāpenti, pānāgāraɱ ṭhapenti, sūnaɱ ṭhapenti. Āpaṇaɱ pasārenti. Vaḍḍhiɱ payojenti, vāṇijjaɱ payojenti, dāsaɱ upaṭṭhāpenti, dāsiɱ upaṭṭhāpenti. Kammakāraɱ upaṭṭhāpenti. Kammakāriɱ upaṭṭhāpenti, tiracchānagataɱ upaṭṭhāpenti, harītakapakkikaɱ pakiṇanti, namatakaɱ dhārenti. Manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihīkāmabhoginiyoti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā avaṅgaɱ kātabba. Na visesakaɱ kātabbaɱ, na olokanakena oloketabbaɱ, na sāloke tiṭṭhitabbaɱ, na naccaɱ2 kāropetabbaɱ, na vesiɱ uṭṭhāpetabbaɱ, na pānāgāraɱ ṭhapetabbaɱ, na sūnaɱ ṭhapetabbaɱ, na āpaṇaɱ pasāretabbaɱ, na vaḍḍhiɱ payojetabbaɱ, na vāṇijjaɱ payojetabbaɱ, na dāsaɱ upaṭṭhāpetabbaɱ, na dāsiɱ upaṭṭhāpetabbaɱ, na kammakāraɱ upaṭṭhāpetabbaɱ, na kammakāriɱ upaṭṭhāpetabbaɱ, na tiracchānagataɱ upaṭṭhāpetabbaɱ, na harītakapakkikaɱ pakiṇantitabbaɱ, na namatakaɱ dhāretabbaɱ. Yā dhāreyya āpatti dukkaṭassā"ti.

1. Kāreyya-machasaɱ 2. Sanaccaɱ-machasaɱ.

[BJT Page 504]
43. Tena kho pana samayena chabbaggiyā bhikkhuniyo sabbanīlakāni civarāni dhārenti, sabbapitakāni cīvarāni dhārenti, sabbalohitakāni cīvarāni dhārenti, sabbamañjeṭṭhikāni cīvarāni dhārenti, sabbakaṇhāni cīvarāni dhārenti, sabbamahāraṅgarattāni cīvarāni dhārenti, sabbamahānāmarattāni cīvarāni dhārenti, acchinnadasāni cīvarāni dhārenti, dīghadasāni cīvarāni dhārenti, pupphadasāni cīvarāni dhārenti, phaṇadasāni cīvarāni dhārenti, kañcukaɱ dhārenti, tirīṭakaɱ dhārenti. Manussā ujjhāyanti, khīyanti, vipācenti: 'seyyathāpi gihī kāmabhoginiyo'ti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā sabbanīlakāni cīvarāni dhāretabbāni na sabbapītakāni cīvarāni dhāretabbāni, na sabbalohītakāni cīvarāni dhārekabbāni, na sabbamañjeṭṭhikāni cīvarāni dhāretabbāni, na sabbakaṇhāni cīvarāni dhāretabbāni, na sabbamahāraṅgarattāni vīvarāni dhāretabbāni, na sabbamahānāmarattāni cīvarāni dhāretabbāni, na acchinnadasāni cīvarāni dhāretabbāni, na dīghadasāni cīvarāni dhāretabbāni, na pupphadasāni cīvarāni dhāretabbāni, phaṇadasāni cīvarāni dhāretabbāni, na kañcukaɱ dhāretabbaɱ, na tirīṭakaɱ dhāretabbaɱ. Yā dhāreyya āpatti dukkaṭassā"ti.

44. Tena kho pana samayena aññatarā bhikkhunī kālaɱ karontī evamāha: 'mamaccayena mayhaɱ parikkhāro saṅghassa hotu'ti. Tattha bhikkhūca bhikkhuniyo ca [page 268] vivadanti 'amhākaɱ hoti, amhākaɱ hotī'ti. Bhagavato etamatthaɱ ārocesuɱ. "Bhikkhunī ce bhikkhave kālaɱ karonti evaɱ vadeyya 'mamaccayena mayhaɱ parikkhāro saṅghassa ho'tūti. Anissaro tattha bhikkhusaṅgho bhikkhūnī saṅghassevetaɱ. Sikkhamānā ce bhikkhave kālaɱ karonti evaɱ vadeyya 'mamaccayena mayhaɱ parikkhāro saṅghassa ho'tuti. Anissaro tattha bhikkhusaṅgho bhikkhunī saṅghassevetaɱ. Sikkhamānā ce bhikkhave kālaɱ naronti evaɱ vadeyya mamaccayena mayhaɱ parikkhāro saṅghassa hotū'ti.Anissaro tattha bhikkhusaṅgho bhikkhunī saṅghassevetaɱ. Sāmaṇerī ce bhikkhunī kālaɱ karonti evaɱ vadeyya 'mamaccayena mayhaɱ parikkhāro saṅghassa ho'tuti. Anissaro tattha bhikkhu saṅgho bhikkhunī saṅghassevetaɱ. Bhikkhū ce bhikkhave kālaɱ karonto evaɱ vadeyya: 'mamaccayena mayhaɱ parikkhāro saṅghassa hotu'ti. Anissaro tattha bhikkhūnīsaṅgho bhikkhūsaṅghassevetaɱ. Sāmaṇero ce bhikkhave kālaɱ karontī evaɱ vadeyya: 'mamaccayena mayhaɱ parikkhāro saṅgassa hotū'ti. Anissaro tattha bhikkhunī saṅgho bhikkhūsaṅghassevetaɱ". Upāsako ce bhikkhave koci kālaɱ karonto evaɱ vadeyya: 'mamaccayena mayhaɱ parikkhāro saṅghassa hotū'ti. Anissaro tattha bhikkhūnīsaṅgho bhikkhūsaṅghassevetaɱ" upāsikā ce bhikkhave aññe ce bhikkhave koci kālaɱ karonto evaɱ vadeyya: 'mamaccayena mayhaɱ parikkhāro saṅghassa hotū'ti. Anissaro tattha bhikkhūnīsaṅgho bhikkhū saṅghassevetanti."

45. Tena kho pana samayena aññatarā purāṇamallī bhikkhunīsu pabbajitā hoti. Sā rathikāya dubbalakaɱ bhikkhuɱ passitvā aɱsakūṭena pahāraɱ datvā pavaṭṭesi. 1 Bhikkhu ujjhāyantī, khīyanti, vipācenti: 'kathaɱ hi nāma bhikkhunī bhikkhussa pahāraɱ dassatī'ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave bhikkhuniyā bhikkhussa pahāro dātabbo. Yā dadeyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhuniyā bhikkhuɱ passitvā duratova okkamitvā maggaɱ dātunti."

1. Pāhesi-machasaɱ.

[BJT Page 506]
46. Tena kho pana samayena aññatarā itthi pavutthapatikā jārena gabhīnī hoti. Sā gabbhaɱ pātetvā kulūpikaɱ bhikkhuniɱ etadavoca: 'handayye imaɱ gabbhaɱ pattena nīharā'ti. Atha kho sā bhikkhūnī taɱ gabbhaɱ patte pakkhipitvā saṅghāṭiyā paṭicchādetvā agamāsi. Tena kho pana samayena aññatarena piṇḍavārikena bhikkhūnā samādānaɱ kataɱ hoti 'yamahaɱ paṭhamaɱ bhikkhaɱ labhissāmi na taɱ adatvā bhikkhussa vā bhikkhuniyā vā paribhuñjissāmī'ti.

Atha kho so bhikkhu taɱ bhikkhuniɱ passitvā etadavoca: 'handa bhagini bhikkhaɱ patigaṇhā'ti1. 'Alaɱ ayyā'ti. Dutiyampi kho so bhikkhu taɱ bhikkhuniɱ etadavoca: 'handa bhagīni bhikkhaɱ patigaṇhā'ti. 'Alaɱ ayyā'ti. Tatiyampi kho so bhikkhu taɱ bhikkhuniɱ etadavoca: 'handa bhagini bhikkhaɱ patigaṇhā'ti 'alaɱ ayyā'ti. 'Mayā kho bhagini samādānaɱ kataɱ yamahaɱ paṭhamaɱ bhikkhaɱ labhissāmi na taɱ adatvā bhikkhussa vā bhikkhuniyā vā paribhuñjissāmīti. [page 269] handa bhagini bhikkhaɱ patigaṇhā'ti.

Atha kho sā bhikkhunī tena bhikkhunā nippīḷiyamānā nīharitvā pattaɱ dassesi: 'passa ayya - patte gabbhaɱ. Mā ca kassaci ārocesī'ti. Atha kho so bhikkhu ujjhāyati, khīyati, vipāceti: 'kathaɱ hi nāma bhikkhūnī pattena gabbhaɱ nīharissatī'ti. Atha kho so bhikkhu bhikkhūnaɱ etamatthaɱ ārocesi. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī kīyanti, vipācenti: ' kathaɱ hi nāma bhikkhunī pattena gabbhaɱ nīharissatī'ti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā pattena gabbho nīharitabbo. Yā nīhareyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhuniyā bhikkhuɱ passitvā nīharitvā pattaɱ dassetunti".

47. Tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhuɱ passitvā parivattetvā pattamūlaɱ dassenti. Bhikkhū ujjhāyanti, khīyanti, vipācenti: 'kathaɱ hi nāma chabbaggiyā bhikkhuniyo bhikkhuɱ passitvā parivattetvā pattamūlaɱ dassessantī'ti. Atha kho bhikkhū bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā bhikkhuɱ passitvā parivattetvā pattamūlaɱ dassetabbaɱ. Yā dasseyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhuniyā bhikkhuɱ passitvā ukkujjitvā pattaɱ dassetuɱ. Yañca patte āmisaɱ hoti tena ca bhikkhu nimantetabboti".
-------------------------
1. Paṭiggaṇhāti-machasaɱ
[BJT Page 508]
48. Tena kho pana samayena sāvatthiyaɱ rathiyāya purisavyañjanaɱ chaḍḍhitaɱ hoti. Taɱ bhikkhuniyo sakkaccaɱ upanijjhāyiɱsu. Manussā ukkuṭṭhiɱ akaɱsu. Tā bhikkhuniyo maɱku ahesuɱ. Atha kho tā bhikkhuniyo upassayaɱ gantvā bhikkhūnīnaɱ etamatthaɱ ārocesuɱ. Yā tā bhikkhunīyo appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā tā ujjhāyanti, khīyanti, vipācenti: 'kathaɱ hi nāma bhikkhuniyo purisavyañjanaɱ upanijjhāyissantīti: atha kho tā bhikkhuniyo bhikkhūnaɱ etamatthaɱ ārocesuɱ. Bhikkhū bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā purisavyañjanaɱ upanijjhāyitabbaɱ. Yā upanijjhāyeyya āpatti dukkaṭassāti."

49. Tena kho pana samayena manussā bhikkhūnaɱ āmisaɱ denti. Bhikkhū bhikkhūnīnaɱ denti. Manussā ujjhāyanti, khīyanti, vipācenti: ' kathaɱ hi nāma bhadantā attano paribhogatthāya [page 270] dinnaɱ aññesaɱ dassanti. Mayampi na jānāma dānaɱ dātunti'. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave attano paribhogatthāya dinnaɱ aññesaɱ dātabbaɱ. Yo dadeyya āpatti dukkaṭassati".

50. Tena kho pana samayena bhikkhūnaɱ āmisaɱ ussannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave saṅghassa dātunti. " Bāḷhataraɱ ussannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave puggalikampi dātunti. " Tena kho pana samayena bhikkhūnaɱ sannidhikataɱ āmisaɱ ussannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave bhikkhūnaɱ sannidhiɱ bhikkhūnīhi bhikkhūhi1 paṭiggahāpetvā paribhuñjitunti."
51. Tena kho pana samayena manussā bhikkhuṇīnaɱ āmisaɱ denti. Bhikkhuniyo bhikkhūnaɱ denti. Manussā ujjhāyanti, khīyanti, vipācenti: 'kathaɱ hī nāma bhikkhuniyo attano paribhogatthāya dinnaɱ aññesaɱ dassanti. Mayampi na jānāma dānaɱ dātunti'. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā attano paribhogatthāya dinnaɱ aññesaɱ dātabbaɱ. Yā dadeyya āpatti dukkaṭassāti."

1. Bhikkhūhi-machasaɱ ūnaɱ

[BJT Page 510. ]

52. Tena kho pana samayena bhikkhunīnaɱ āmisaɱ ussannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave saṅghassa dātunti". Bāḷhataraɱ ussannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave puggalikampi dātunti". Tena kho pana samayena bhikkhunīnaɱ sannidhikataɱ āmisaɱ ussannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave bhikkhunīnaɱ sannidhiɱ bhikkhūhī bhikkhunīhi1 paṭiggahāpetvā2 paribhūñjitunti."

52. Tena kho pana samayena bhikkhūnaɱ senāsanaɱ ussannaɱ hoti. Bhikkhunīnaɱ na hoti. Bhikkhuniyo bhikkhūnaɱ santike dūtaɱ pāhesuɱ: 'sādhu bhante ayyā amhākaɱ senāsanaɱ dentu tāvakālikanti'. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave bhikkhunīnaɱ senāsanaɱ dātuɱ tāvakālikanti".

54. Tena kho pana samayena utuniyo bhikkhuniyo onaddhamañcaɱ onaddhapīṭhaɱ abhinisīdantipi abhinipajjantipi. Sonasanaɱ lohitena makkhīyati. Bhagavato etamatthaɱ ārocesuɱ. Na bhikkhave utuniyā3 [page 271] bhikkhuniyā onaddhamañcaɱ onaddhapīṭhaɱ abhinisīditabbaɱ. Abhinipajjitabbaɱ. Yā abhinisīdeyya vā abhinipajjeyya vā āpatti dukkaṭassa. Anujānāmi bhikkhave āvasathacīvaranti."

Āvasathacīvaraɱ4 lohitena makkhīyati. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave āṇicoḷakanti". Coḷakaɱ nipatati. 5 Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave suttakena bandhitvā ūruyā bandhitunti". Suttakaɱ chijjati. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave saɱvelliyaɱ kaṭisuttakanti".
55. Tena kho pana samayena chabbaggiyā bhikkhuniyo sabbakālaɱ kaṭisuttakaɱ dhārenti. Manussā ujjhāyanti, khīyanti, vipācenti. 'Seyyathāpi gihī kāmabhoginiyoti'. Bhagavato etamatthaɱ ārocesuɱ: " na bhikkhave bhikkhuniyā sabbakālaɱ kaṭisuttakaɱ dhāretabbaɱ. Yā dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave utuniyā kaṭisuttakanti".

Dutiya bhāṇavāraɱ

1. Bhikkhunīhi-machasaɱ ūnaɱ 2. Paṭiggāhāpetvā-machasaɱ 3. Utuniyā-machasaɱ. Ūnaɱ 4. Āvasathacīvaraɱ-machasaɱ 5. Nipphaṭati-machasaɱ.

[BJT Page 512]
56. Tena kho pana samayena upasampannāyo dissanti animittāpi nimittamattāpi alohitāpi1 dhūvalohitāpi paggharantipi sikhariṇīpi2 itthipaṇḍakāpi vepurisikāpi samhinnāpi ubhatobyañjanakāpi3. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave upasampādentiyā catuvīsati antarāyike dhamme pucchituɱ. Evañca pana bhikkhave pucchitabbā: " nasi animittā, nasi nimittamattā, nasi alohitā, nasi dhūvalohitā, nasi dhuvacoḷā, nasi paggharanti, nasi sikhariṇī, nasi itthipaṇḍakā, nasi vepurisikā, nasi samhinnā, nasi ubhatobyañjanakā. Santi te evarūpā ābādhā: kuṭṭhaɱ gaṇḍo kilāso soso apamāro. Manussāsi, itthisi, bhujissāsi, anaṇāsi, nasi rājabhaṭī, anuññātāsi mātāpituhi sāmikena, paripuṇṇavīsativassāsi, paripuṇṇaɱ te pattacīvaraɱ, kiɱ nāmāsi, kā nāmā te pavattīnī"ti.

57. Tena kho pana samayena bhikkhū bhikkhūnīnaɱ antarāyike dhamme pucchanti. Upasampadāpekhāyo4 vitthāyanti maɱkū honti na sakkonti vissajjetuɱ. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave ekatoupasampannāya bhikkhunīsaṅghe visuddhāya bhikkhusaṅgho upasampadanti5"

58. Tena kho pana samayena bhikkhuniyo ananusiṭṭhā upasampadāpekhāyo antarāyike dhamme pucchanti. Upasampadāpekhāyo [page 272] vitthāyanti. Maɱkū honti. Na sakkonti vissajjetuɱ bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave paṭhamaɱ anusāsitvā pacchā antarāyike dhamme pucchitunti". Tattheva saṅghamajjhe anusāsanti, upasampadāpekhāyo tatheva vitthāyanti. Maɱku honti. Na sakkonti vissajjetuɱ. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave ekamantaɱ anusāsitvā saṅghamajjhe antarāyike dhamme pucchituɱ".

1. Ālohitā-sīmu, 2. Sikharaṇīpi-machasaɱ 3. Ubhatobyañjanāpi-machasaɱ 4. Upasampadāpekkhāyo-machasaɱ 5. Upasampādetunti-machasaɱ.

[BJT Page 514]

Evañca pana bhikkhave anusāsitabbā: paṭhamaɱ upajjhaɱ gāhāpetabbā. Upajjhaɱ gāhāpetvā pattacīvaraɱ ācikkhitabbaɱ: ayaɱ te patto, ayaɱ saṅghāṭi, ayaɱ uttarāsaṅgo, ayaɱ antaravāsako, idaɱ saṅkaccikaɱ, ayaɱ udakasāṭikā. Gaccha amumhi okāse tiṭṭhāhīti. Bālā avyattā anusāsanti. Duranusiṭṭhā upasampadāpekhāyo vītthāyanti maṅku honti. Na sakkonti vissajjetuɱ. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave bālāya avyattāya anusāsitabbā. Yā anusāseyya āpatti dukkaṭassa. Anujānāmi bhikkhave vyattāya bhikkhuniyā paṭibalāya anusāsitunti". Asammatā anusāsanti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave asammatāya anusāsitabbā. Yā anusāseyya āpatti dukkaṭassa. Anujānāmi bhikkhave sammatāya anusāsituɱ".

Evañca pana bhikkhave sammannitabbā: attanā vā attānaɱ sammannitabbaɱ. Parāya vā parā sammantitabbā. Kathañca attanā vā attānaɱ sammannitabbaɱ? Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: " suṇātu me ayye saṅgho: itthannāmā itthannāmāya ayyāya upasampadāpekhā. Yadi saṅghassa pattakallaɱ ahaɱ itthannāmā itthannāmaɱ anusāseyyanti". Evaɱ attanāva attānaɱ sammantitabbaɱ. Kathañca parāya parā sammannitabbā? Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: " suṇātu me ayye saṅgho. Itthannāmā itthannāmāya ayyāya upasampadāpekhā. Yadi saṅghassa pattakallaɱ itthannāmā itthannāmaɱ anusāseyyāti". Evaɱ parāya vā parā sammannitabbā.

Tāya sammatāya bhikkhuniyā upasampadāpekhaɱ upasaṅkamitvā evamassa vacanīyā: "suṇasi itthannāme ayaɱ te saccakālo bhūtakālo yaɱ jātaɱ taɱ saṅghamajjhe pucchante santaɱ atthīti vattabbaɱ. Asantaɱ natthīti vattabbaɱ. Mā kho vitthāsi1 mā kho maṅkū ahosi. Evaɱ taɱ pucchissanti: nasi animittā, nasi nimittamattā, nasi alohitā2, nasi dhuvalohitā, nasi dhuvacoḷā, nasi paggharanti, nasi sikhariṇi3, nasi itthipaṇḍakā, nasi vepurisikā, nasi samhinnā,

1. Vitthāyi-machasaɱ 2. Ālohitā-sī 3. Sikharaṇī-machasaɱ.

[BJT Page 516]

Nasi ubhatobyañjanakā1, santi te evarūpā ābādhā-kuṭṭhaɱ, gaṇḍo, kilāso, soso, apamāro. Manussāsi, itthisi, bhujissāsi, anaṇāsi, nasi rājabhaṭī, anuññātāsi mātāpituhi sāmikena, paripuṇṇavīsativassāsi, paripuṇṇaɱ te pattacīvaraɱ, kiɱ nāmāsi, kā nāmā te pavattinī"ti.

59. [page 273] ekato āgacchanti. Na ekato āgantabbaɱ. Anusāsikāya paṭhamataraɱ āgantvā saṅgho ñāpetabbo: suṇātu me ayye saṅgho. Itthannāmā2 itthannāmāya ayyāya upasampadāpekhā. Anusiṭṭhā sā mayā. Yadi saṅghassa pattakallaɱ itthannāmā āgaccheyyāti. Āgacchāhīti vattabbā. Ekaɱsaɱ uttarāsaṅgaɱ kārāpetvā bhikkhunīnaɱ pāde vandāpetvā ukkuṭikaɱ nisīdāpetvā añjaliɱ paggaṇhāpetvā upasampadaɱ yācāpetabbā: saṅghaɱ ayye upasampadaɱ yācāmi. Ullumpatu maɱ ayye saṅgho anukampaɱ upādāya. Dutiyampi ayye saṅghaɱ upasampadaɱ yācāmi. Ullumpatu maɱ ayye saṅgho anukampaɱ upādāya. Tatiyampi ayye saṅghaɱ upampadaɱ yācāmi. Ullumpatu maɱ ayye saṅgho anukampaɱ upādāyāti.

Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho, ayaɱ itthannāmā itthannāmāya ayyāya upasampadāpekhā, yadi saṅghassa pattakallaɱ ahaɱ itthannāmaɱ antarāyike dhamme puccheyyaɱ. Suṇasi itthannāme, ayaɱ te saccakālo bhūtakālo. Yaɱ jātaɱ taɱ pucchāmi. Santaɱ atthīti vattabbaɱ. Asantaɱ natthīti vattabbaɱ, nasi animittā, nasi nimittamattā, nasi alohitā2, nasi dhuvalohitā, nasi dhuvacoḷā, nasi paggharanti, nasi sikhariṇi3, nasi itthipaṇḍakā, nasi vepurisikā, nasi samhinnā, nasi ubhatobyañjanakā1, santi te evarūpā ābādhā kuṭṭhaɱ, gaṇḍo, kilāso, soso, apamāro. Manussāsi, itthisi, bhujissāsi, anaṇāsi, nasi rājabhaṭī, anuññātāsi mātāpituhi sāmikena, paripuṇṇavīsativassāsi, paripuṇṇaɱ te pattacīvaraɱ, kiɱ nāmāsi, kā nāmā te pavattinī"ti.

Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho, ayaɱ itthannāmā itthannāmāya ayyāya upasampadāpekhā, parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraɱ. Itthannāmā saṅghaɱ upasampadaɱ yācati itthannāmāya ayyāya pavattiniyā. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ upasampādeyya itthannāmāya ayyāya pavattiniyā. Esā ñatti.

1. Ubhatobyañjanā-machasaɱ 2. Itthannāmo-machasaɱ 3. Vattabbo-machasaɱ.

[BJT Page 518]

"Suṇātu me ayye saṅgho, ayaɱ itthannāmā itthannāmāya ayyāya upasampadāpekhā. Parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraɱ. Itthannāmā saṅghaɱ upasampadaɱ yācati itthannāmāya ayyāya pavattiniyā. Saṅgho itthannāmaɱ upasampādeti itthannāmāya ayyāya pavattiniyā. Yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya.

Dutiyampi etamatthaɱ vadāmi "suṇātu me ayye saṅgho, ayaɱ itthannāmā itthannāmāya ayyāya upasampadāpekhā. Parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraɱ. Itthannāmā saṅghaɱ upasampadaɱ yācati itthannāmāya ayyāya pavattiniyā. Saṅgho itthannāmaɱ upasampādeti itthannāmāya ayyāya pavattiniyā. Yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya.

Tatiyampi etamatthaɱ vadāmi "suṇātu me ayye saṅgho, ayaɱ itthannāmā itthannāmāya ayyāya upasampadāpekhā. Parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraɱ. Itthannāmā saṅghaɱ upasampadaɱ yācati itthannāmāya ayyāya pavattiniyā. Saṅgho itthannāmaɱ upasampādeti itthannāmāya ayyāya pavattiniyā. Yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya.

Upasampannā saṅghena itthannāmā itthannāmāya ayyāya pavattiniyā. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

Tāvadeva taɱ ādāya bhikkhusaṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ kārāpetvā bhikkhūnaɱ pāde vandāpetvā ukkuṭikaɱ nisīdāpetvā añjaliɱ paggaṇhāpetvā upasampadaɱ yācāpetabbā. "Ahaɱ ayyā itthannāmā itthannāmāya ayyāya upasampadāpekhā. [page 274] ekato upasampannā bhikkhunīsaṅghe visuddhā. Saɱghaɱ ayyā upasampadaɱ yācāmi. Ullumpatu maɱ ayyā saṅgho anukampaɱ upādāya. Ahaɱ ayyā itthannāmā itthannāmāya ayyāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā, dutiyampi ayyā saṅghaɱ upasampadaɱ yācāmi. Ullumpatu maɱ ayyā saṅgho anukampaɱ upādāya.Ahaɱ ayyā itthannāmā itthannāmāya ayyāya upasampadāpekhā ekato upasampannā
Bhikkhunīsaṅghe visuddhā, tatiyampi ayyi saṅghaɱ upasampadaɱ yācāmi. Ullumpatu maɱ ayyā saṅgho anukampaɱ
Upādāyā"ti.

[BJT Page 520]

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Ayaɱ itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Itthannāmā saṅghaɱ upasampadaɱ yācati itthannāmāya pavattiniyā ca. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ upasampādeyya itthannāmāya pavattiniyā. Esā ñatti.
Suṇātu me bhante saṅgho. Ayaɱ itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhūnīsaṅghe visuddhā. Itthannāmā saṅghaɱ upasampadaɱ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaɱ upasampādeti itthannāmāya pavattiniyā, yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho. Ayaɱ itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Itthannāmā saṅghaɱ upasampadaɱ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaɱ upasampādeti itthannāmāyā pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho. Ayaɱ itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Itthannāmā saṅghaɱ upasampadaɱ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaɱ upasampādeti itthannāmāyā pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Upasampannā saṅghena itthannāmā itthannāmāya pavattiniyā. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmīti.

Tāvadeva chāyā metabbā. Utupamāṇaɱ ācikkhitabbaɱ. Divasabhāgo ācikkhitabbo, saɱgīti ācikkhitabbā, bhikkhuniyo vattabbā imissā tayo ca nissaye aṭṭha ca akaraṇīyāni ācikkheyyāthāti.

60. Tena kho pana samayena bhikkhuniyo bhattagge āsanaɱ saṅkasāyantiyo1 kālaɱ vītināmesuɱ. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave aṭṭhannaɱ bhikkhunīnaɱ yathāvuḍḍhaɱ avasesānaɱ yathāgatikanti".

1. Saṅkāyantiyo-sīmu.

[BJT Page 522]
61. Tena kho pana samayena bhikkhūniyo bhagavatā anuññātaɱ aṭṭhannaɱ bhikkhunīnaɱ yathāvuḍḍhaɱ avasesānaɱ yathāgatikanti sabbattha aṭṭhāva1. Bhikkhuniyo yathāvuḍḍhaɱ paṭibāhanti avasesāyo yathāgatikaɱ. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave bhattagge aṭṭhannaɱ bhikkhunīnaɱ yathāvuḍḍhaɱ avasesānaɱ yathāgatikaɱ. Aññattha sabbattha yathāvuḍḍhaɱ na paṭibāhitabbaɱ. Yā paṭibāheyya āpatti dukkaṭassāti".
62. [page 275] tena kho pana samayena bhikkhuniyo na pavārenti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā na pavāretabbaɱ. Yā na pavāreyya yathādhammo kāretabboti". Tena kho pana samayena bhikkhuniyo attanā pavāretvā bhikkhusaṅghaɱ na pavārenti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā attanā pavāretvā bhikkhusaṅgho na pavāretabbo. Yā na pavāreyya yathādhammo kāretabbo"ti.

63. Tena kho pana samayena bhikkhuniyo bhikkhūhi saddhiɱ ekato pavārentiyo kolāhalaɱ akaɱsu. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā bhikkhūhi saddhiɱ ekato pavāretabbaɱ. Yā pavāreyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhuniyo purebhattaɱ pavārentiyo kālaɱ vītināmesuɱ. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave pacchābhattaɱ pavāretunti". Pacchābhattaɱ pavārentiyo vikāle ahesuɱ. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave ajjatanā bhikkhūnīsaṅghaɱ pavāretvā aparajju bhikkhusaṅghaɱ pavāretunti".

64. Tena kho pana samayena sabbo bhikkhunīsaṅgho pavārento kolāhalaɱ akāsi. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave ekaɱ bhikkhuniɱ viyattaɱ paṭibalaɱ sammannituɱ bhikkhunīsaṅghassa atthāya bhikkhusaṅghaɱ pavāretuɱ. Evañca pana bhikkhave sammannitabbā: paṭhamaɱ bhikkhunī yācitabbā. Yācitvā vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuniɱ sammanneyya bhikkhunīsaṅghassa atthāya bhikkhusaṅghaɱ pavāretuɱ". Esā ñatti.

[BJT Page 524]
"Suṇātu me ayye saṅgho, saṅgho itthannāmaɱ bhikkhuniɱ sammannati bhikkhunīsaṅghassa atthāya bhikkhusaṅghaɱ pavāretuɱ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti bhikkhunīsaṅghassa atthāya bhikkhusaṅghaɱ pavāretuɱ. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya. Sammatā saṅghena itthannāmā bhikkhūnī bhikkhūnīsaṅghassa atthāya bhikkhusaṅghaɱ
Pavāretuɱ. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmīti."

Tāya sammatāya bhikkhuniyā bhikkhūnīsaṅghaɱ ādāya bhikkhusaṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo bhikkhūnīsaṅgho [page 276] ayyā bhikkhusaṅghaɱ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu ayyā bhikkhusaṅgho bhikkhunīsaṅghaɱ anukampaɱ upādāya. Passanto paṭikarissati. Dutiyampi ayyā bhikkhunīsaṅgho bhikkhusaṅghaɱ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu ayyā bhikkhusaṅgho bhikkhunīsaṅghaɱ anukampaɱ upādāya.Passanto paṭikarissati. Tatiyampi ayyā bhikkhunīsaṅgho bhikkhusaṅghaɱ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu ayyā bhikkhusaṅgho bhikkhunīsaṅghaɱ anukampaɱ upādāya. Passanto paṭikarissatīti.

65. Tena kho pana samayena bhikkhuniyo bhikkhūnaɱ uposathaɱ ṭhapenti, pavāraṇaɱ ṭhapenti. Savacanīyaɱ karonti, anuvādaɱ paṭṭhapenti, okāsaɱ kārenti, codenti, sārenti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā bhikkhussa uposatho ṭhapetabbo, ṭhapitopi aṭṭhapito, ṭhapentiyā āpatti dukkaṭassa. Na pavāraṇā ṭhapetabbā, ṭhapitāpi aṭṭhapitā, ṭhapentiyā āpatti dukkaṭassa. Na savacanīyaɱ kātabbaɱ, katampi akataɱ, karontiyā āpatti dukkaṭassa. Na anudo paṭṭhapetabbo, paṭṭhapitopi apaṭṭhapito, paṭṭhapentiyā āpatti dukkaṭassa. Na okāso kāretabbo, kāritopi akārito, kārentiyā āpatti dukkaṭassa. Na codetabbo, coditopi acodito, codentiyā āpatti dukkaṭassa. Na sāretabbo, sāritopi asārito, sārentiyā āpatti dukkaṭassāti."

[BJT Page 526]
66. Tena kho pana samayena bhikkhū bhikkhunīnaɱ uposathaɱ ṭhapenti, pavāraṇaɱ ṭhapenti, savacanīyaɱ karonti, anuvādaɱ paṭṭhapenti, okāsaɱ kārenti, codenti, sārenti. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave bhikkhunā bhikkhunīnaɱ1 uposathaɱ ṭhapetuɱ, ṭhapitopi suṭṭhapito, ṭhapentassa anāpatti. Pavāraṇaɱ ṭhapetuɱ, ṭhapitāpi suṭṭhapitā, ṭhapentassa anāpatti, savacanīyaɱ kātuɱ, katampi sukataɱ, karontassa anāpatti. Anuvādaɱ paṭṭhapetuɱ, paṭṭhapitopi supaṭṭhapito2. Paṭṭhapentassa anāpatti. Okāsaɱ kāretuɱ. Kāritopi sukārito, kārentassa anāpatti. Codetuɱ, coditāpi sucoditā, codentassa anāpatti. Sāretuɱ. Sāritāpi susāritā, sārentassa anāpattī"ti.

67. Tena kho pana samayena chabbaggiyā bhikkhuniyo yānena yāyanti itthiyuttenapi purisantarena purisayuttenapi itthantarena. Manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gaṅgā mahīyāti. 3 Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā yānena yāyitabbaɱ. Yā yāyeyya yathā dhammo kāretabbo"ti. Tena kho pana samayena aññatarā bhikkhunī gilānā hoti. Na sakkoti padasā gantuɱ. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave gilānāya yānanti". Atha kho bhikkhunīnaɱ etadahosi: itthiyuttannu kho purisayuttannu khoti. Bhagavato etamatthaɱ ārocesuɱ. " Anujānāmi bhikkhave itthiyuttaɱ purisayuttaɱ hatthavaṭṭakanti". Tena kho pana samayena aññatarāya4 bhikkhuniyā yānugghātena bāḷhataraɱ aphāsu ahosi. [page 277] bhagavato ematthaɱ ārocesuɱ. " Anujānāmi bhikkhave sivikaɱ pāṭaṅkinti".

68. Tena kho pana samayena aḍḍhakāsī gaṇikā bhikkhunīsu pabbajitā hoti. Sā sāvatthiɱ gantukāmā hoti bhagavato santike upasampajjissāmīti. Assosuɱ kho dhuttā 'aḍḍhakāsi kira gaṇikā sāvatthiɱ gantukāmā'ti. Te magge pariyuṭṭhiɱsu. Assosi kho aḍḍhakāsi gaṇikā 'dhuttā kira magge pariyuṭṭhitā'ti. Bhagavato santike dūtaɱ pāhesi. Ahaɱ hi upasampajjitukāmā kathannu kho mayā paṭipajjitabbanti.

1. Bhikkhuniyā-machasaɱ 2. Suppaṭṭhapito-machasaɱ 3. Gaṅgāmahiyāyāti-machasaɱ 4. Aññatarissā-machasaɱ.

[BJT Page 528]

Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave dūtenapi upasampādetunti". Bhikkhūdūtena upasampādenti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhudūtena upasampādetabbā. Yo upasampādeyya āpatti dukkaṭassāti. " Sikkhamānadūtena upasampādenti " na bhikkhave sikkhamānadūtena upasampādetabbā. Yo upasampādeyya āpatti dukkaṭassāti. " Sāmaṇeradūtena upasampādenti na bhikkhave sāmaṇeradūtena upasampādetabbā. Yo upasampādeyya āpatti dukkaṭassāti. " Sāmaṇerīdūtena upasampādenti "na bhikkhave sāmaṇerīdūtena upasampādetabbā. Yo upasampādeyya āpatti dukkaṭassāti. " Bālāya avyattāya dūtena upasampādenti. Na bhikkhave bālāya avaśayattāya dūtena upasampādetabbā. Yā1 upasampādeyya āpatti dukkaṭassa. Anujānāmi bhikkhave vyattāya bhikkhuniyā paṭibalāya dūtena upasampādetuɱ. Tāya dūtāya bhikkhuniyā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo:

Itthannāmā ayyā itthannāmāya ayyāya upasampadāpekhā2 ekato upasampannā bhikkhunīsaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Itthannāmā ayyā saṅghaɱ upasampadaɱ yācati ullumpatu taɱ ayyā saṅgho anukampaɱ upādāya.

Itthannāmā ayyā itthannāmāya ayyāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Dutiyampi ayyā itthannāmā saṅghaɱ upasampadaɱ yācati ullumpatu taɱ ayyā saṅgho anukampaɱ upādāya.
Itthannāmā ayyā itthannāmāya ayyāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Tatiyampi ayyā itthannāmā saṅghaɱ upasampadaɱ yācati. Ullumpatu taɱ ayyā saṅgho anukampaɱ upādāya.
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhuṇisaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Itthannāmā saṅghaɱ upasampadaɱ yācati itthannāmāya pavattiniyā. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ upasampādeyya itthannāmāya pavattiniyā". Esā ñatti.

1. Yo-machasaɱ. 2. Upasampadāpekakhā- sīmu. Machasaɱ.

[BJT Page 530]

"Suṇātu [page 278] me bhante saṅgho. Itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhūṇisaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Itthannāmā saṅghaɱ upasampadaɱ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaɱ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaɱ vadāmi "suṇātu me bhante saṅgho. Itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhūṇisaṅghe visuddhā. Sā kenacideva antarā yena nāgacchati. Itthannāmā saṅghaɱ upasampadaɱ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaɱ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaɱ vadāmi "suṇātu me bhante saṅgho. Itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhūṇisaṅghe visuddhā. Sā kenacideva antarā yena nāgacchati. Itthannāmā saṅghaɱ upasampadaɱ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaɱ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Upasampannā saṅghena itthannāmā itthannāmāya pavattiniyā. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

Tāvadeva chāyā metabbā, utupamāṇaɱ ācikkhitabbaɱ. Divasabhāgo ācikkhitabbo. Saɱgīti ācikkhitabbā. Bhikkhuniyo vattabbā tassā tayo ca nissaye aṭṭha ca akaraṇīyāni ācikkheyyāthāti.

69. Tena kho pana samayena bhikkhuniyo araññe viharanti. Dhuttā dūsenti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhunīyā araññe vatthabbaɱ, yā vaseyya āpatti dukkaṭassāti". Tena kho pana samayena aññatarena upāsakena bhikkhunī saṅghassa uddosito dinno hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave uddositanti". Uddosito na sammati. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave upassayanti". Upassayo na sammati. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave navakammanti". Navakammaɱ na sammati. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave puggalikampi kātunti".

[BJT Page 532]
70. Tena kho pana samayena aññatarā itthi sannisinnagabbhā bhikkhunīsu pabbajitā hoti. Tassā pabbajitāya gabbho vuṭṭhāsi. Atha kho tassā bhikkhuniyā etadahosi: kathannu kho mayā imasmiɱ dārake paṭipajjitabbanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave posetuɱ yāva so dārako viññūtaɱ pāpuṇāti"ti.

Atha kho tassā bhikkhuniyā etadahosi: mayā ca na labbhā ekikāya vatthuɱ, aññāya ca bhikkhuniyā na labbhā dārakena saha vatthuɱ, kathannu kho mayā paṭipajjitabbanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave ekaɱ bhikkhunīɱ sammantitvā [page 279] tassā bhikkhuniyā dutiyaɱ dātuɱ. Evañca pana bhikkhave sammannitabbā: paṭhamaɱ bhikkhunī yācitabbā. Yācitvā vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuniɱ sammanneyya itthannāmāya bhikkhuniyā dutiyaɱ. Esā ñatti.

Suṇātu me ayye saṅgho, saṅgho itthannāmaɱ bhikkhuniɱ sammannati itthannāmāya bhikkhuniyā dutiyaɱ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti itthannāmāya bhikkhuniyā dutiyāya. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya. Sammatā saṅghena itthannāmā bhikkhunī itthannāmāya bhikkhuniyā dutiyā. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

Atha kho tassā dutiyikāya bhikkhuniyā etadahosi: kathannu kho mayā imasmiɱ dārake paṭipajjitabbanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave ṭhapetvā sagāraɱ yathā aññasmiɱ purise paṭipajjanti evaɱ tasmiɱ dārake paṭipajjitunti".

Tena kho pana samayena aññatarā bhikkhunī garudhammaɱ ajjhāpannā hoti mānattacārinī. Atha kho tassā bhikkhuniyā etadahosi: mayā ca na labbhā ekikāya vatthuɱ. Aññāya ca bhikkhuniyā na labbhā saha mayā vatthuɱ. Kathannu kho mayā paṭipajjitabbanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave ekaɱ bhikkhuniɱ sammannitvā tassā bhikkhuniyā dutiyaɱ dātuɱ. Evañca pana bhikkhave sammannitabbā. Paṭhamaɱ bhikkhunī yācitabbā. Yācitvā vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho yadi saṅghassa pannakallaɱ saṅgho itthannāmaɱ bhikkhuniɱ sammanneyya itthannāmāya bhikkhuniyā dutiyaɱ. Esā ñatti.

[BJT Page 534]

Suṇātu me ayye saṅgho, saṅgho itthannāmaɱ bhikkhuniɱ sammannati itthannāmāya bhikkhuniyā dutiyaɱ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti itthannāmāya bhikkhuniyā dutiyaɱ. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya. Sammatā saṅghena itthannāmā bhikkhunī itthannāmāya bhikkhuniyā dutiyā. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

71. Tena kho pana samayena aññatarā bhikkhunī sikkhaɱ paccakkhāya vibbhami. Sā puna paccāgantvā bhikkhuniyo upasampadaɱ yāci. Bhagavato etamatthaɱ ārocesuɱ. "Na1 bhikkhave bhikkhuniyā sikkhāpaccakkhānaɱ yadeva sā vibbhantā tadeva sā abhikkhunī"ti.

Tena kho pana samayena aññatarā bhikkhunī sakāsāvā2 titthāyatanaɱ saṅkami. Sā puna paccāgantvā bhikkhūniyo upasampadaɱ yāci. Bhagavato etamatthaɱ ārocesuɱ. Yā " sā bhikkhave bhikkhunī sakāsāvā titthāyatanaɱ saṅkantā sā puna āgatā na upasampādetabbā"ti.

72. Tena kho pana samayena bhikkhuniyo purisehi abhivādanaɱ [page 280] kesacchedanaɱ nakhacchedanaɱ vaṇapaṭikammaɱ kukkuccāyantā na sādiyanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave sāditunti".

Tena kho pana samayena bhikkhuniyo pallaṅkena nisīdanti. Paṇhisamphassaɱ sādiyanti. Bhagavato etamattha1 ārocesuɱ. " Na bhikkhave bhikkhuniyā pallaṅkena nisīditabbaɱ. Yā nisideyya āpatti dukkaṭassāti".

73. Tena kho pana samayena aññatarā bhikkhunī gilānā hoti. Tassā vinā pallaṅkena na phāsu hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave bhikkhuniyā aḍḍhapallaṅkanti".

Tena kho pana samayena bhikkhuniyo vaccakuṭiyā vaccaɱ karonti. Chabbaggiyā bhikkhuniyo tattheva gabbhaɱ pātenti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā vaccakuṭiyā vacco kātabbo. Yā kareyya āpatti dukkaṭassa. Anujānāmi bhikkhave heṭṭhā vivaṭe upari paṭicchanne vaccaɱ kātunti".

1. Natti bhikkhave-sī 2. Sakāvāsā-machasaɱ.

[BJT Page 536]

74. Tena kho pana samayena bhikkhuniyo cuṇṇena nahāyanti. Manussā ujjhāyanti khiyanti vipācenti seyyathāpi gihī kāmabhoginiyoti1. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā cuṇṇena nahāyitabbaɱ. Yā nahāyeyya āpatti dukkaṭassa. Anujānāmi bhikkhave kukkusaɱ mattikanti."

Tena kho pana samayena bhikkhuniyo vāsitakāya mattikāya nahāyanti. Manussā ujjhāyanti khīyanti vipācenti. Seyyathāpi gihī kāmabhoginiyoti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā vāsitakāya mattikāya nahāyitabbaɱ. Yā nahāyeyya āpatti dukkaṭassa. Anujānāmi bhikkhave pakatimattikanti. ".

75. Tena kho pana samayena bhikkhuniyo jantāghare nahāyantiyo kolāhalaɱ akaɱsu. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā jantāghare nahāyitabbaɱ. Yā nahāyeyya āpatti dukkaṭassāti".

Tena kho pana samayena bhikkhuniyo paṭisote nahāyanti dhārāsamphassaɱ sādiyantā. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave bhikkhuniyā paṭisote nahāyitabbaɱ. Yā nahāyeyya āpatti dukkaṭassāti".

Tena kho pana samayena bhikkhuniyo atitthe nahāyanti. Dhuttā dūsenti. Bhagavato etamattha1 ārocesuɱ. " Na bhikkhave bhikkhuniyā atitthe nahāyitabbaɱ. Yā nahāyeyya āpatti dukkaṭassāti".

76. Tena kho pana samayena bhikkhūniyo purisatitthe nahāyanti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginiyoti. Bhagavato [page 281] etamatthaɱ ārocesuɱ. " Na bhikkhave bhikkhuniyā purisatitthe nahāyitabbaɱ. Yā nahāyeyya āpatti dukkaṭassa. Anujānāmi bhikkhave mahilātitthe nahāyitunti".

Tatiya bhāṇavāraɱ

Bhikkhunīkkhandhakaɱ dasamaɱ.

Imamhi bandhake vatthu ekasataɱ cha2

Tassuddānaɱ: -

1. Pabbajjaɱ gotamī yāci nānuññāsi tathāgato
Kapilavatthu vesāliɱ agamāsi vināyako.

1. Gihinī kāmabhoginiyoti-machasaɱ 2. Ekasataɱ-machasaɱ.

[BJT Page 538]
2. Rajokiṇṇena koṭṭhake ānandassa pavedayi
Bhabboti nayato yāci mātāti posikāti ca.

3. Vassasataɱ tadahu ca abhikkhu paccāsiɱsanā
Pavāraṇā garudhammā dve vassāanakkosanā

4. Ovaṭo ca aṭṭha dhammā yāvajīvānuvattanā
Garudhammapaṭiggāho sāvassā upasampadā.

5. Vassasahassaɱ pañceva kumbhathenaka setaṭṭhi
Mañjeṭṭhika upamāhi evaɱ saddhammahiɱsanā.

6. Āliɱ bandheyyupamāhi1 puna saddhammasaṇṭhiti
Upasampādetuɱ ayyā yathā vuḍḍhābhivādanā.

7. Na karissanti kimeva sādhāraṇāsādhāraṇaɱ
Ovādaɱ pātimokkhañca kena nu kho upassayaɱ.

8. Na jānanti ca ācikkhi na karonti ca bhikkhuhi
Paṭiggahetuɱ bhikkhūhi bhikkhunīhi paṭiggaho.

9. Ācikkhi kammaɱ bhikkhūhi ujjhāyanti bhikkhunīhi vā
Ācikkhaɱ bhaṇḍanañca ropetvā upalāya ca.

10. Sāvatthiyā kaddamoda avandikāya ūru ca
Aṅgajātañca obhāsaɱ sampayojenti vaggikā

11. Avandiyo daṇḍakammaɱ bhikkhuniyo tathā puna
Āvaraṇañca ovādaɱ kappati nu kho pakkami.

12. Bālā vatthu vinicchayo ovādaɱ saṅgho pañcahi
Duve tisso na gaṇhanti bālā gilāna gamikā.

13. Āraññikā narocenti na paccāgacchanti ca
Dīghaɱ vilīva cammañca dussā ca veṇī vaṭṭi ca,
Coḷaveṇi ca vaṭṭī ca suttaveṇī ca vaṭṭikā.

14. Aṭṭhillaɱ gohanukena hatthakocchaɱ pādaɱ tathā
Ūruɱ mukhaɱ dantamaɱsaɱ ālimpo madda cuṇṇanā.

15. Lañchenti aṅgarāgañca mukharāgaɱ tathā duve
Avaṅgavisesoloke sāloke sanaccena ca.

16. [page 282] vesī pānāgāraɱ sūnaɱ āpaṇaɱ vaḍḍha vāṇijā
Dāsaɱ dāsiɱ kammakaraɱ kammakāri upaṭṭhahaɱ.

1. Bandheyya pāeva -machasaɱ.

[BJT Page 540]

17. Tiracchāna harītakī sandhārayanti namatakaɱ
Nīlaɱ pītaɱ lohitakaɱ mañjeṭṭha kaṇha cīvarā.

18. Mahāraṅga mahānāma acchinnā dīghameva ca
Puppha phala kaɱcukañca tiriṭakañca dhārayuɱ.

19. Bhikkhunī sikkhamānāya sāmaṇerāya accaye
Nīyādite parikkhāre bhikkhunī ceva issarā.

20. Bhikkhussa sāmaṇerassa upāsakassupāsikā
Aññesañca parikkhāre nīyante bhikkhu issarā

21. Malligabbhaɱ pattamūlaɱ byañjanaɱ āmisena ca
Ussannañca bāḷhataraɱ sannidhikata māmisaɱ

22. Bhikkhūnaɱ yādisaɱ heṭṭhaɱ bhikkhunīnaɱ tathā kare
Senāsanaɱ utuniyo makkhīyati paṭāni ca.

23. Chijjanti sabbakālañca animittādi dissare
Nimittā lohitā ceva tatheva dhuvalohitā.

24. Dhūvacoḷa paggharaṇī sikhariṇitthi paṇḍakā
Vepūrisī ca samhinnā ubhatobyañjanā pi ca.

25. Animittādito katvā yā ca ubhatobyañjanā
Etaɱ peyyālato heṭṭhā kuṭṭhaɱ gaṇḍo kilāsi.

26. Sosāpamāro mānusi itthisi bhujissāsi ca
Aṇanā na rājabhaṭī anuññātā ca vīsati.

27. Paripuṇṇā ca kinnāmā kā nāmā te pavattinī
Catuvisantarāyānaɱ pucchitvā upasampadā.

28. Vitthāyanti ananusiṭṭhā saṅghamajjhe tatheva ca
Upajjhā gāha saɱghāṭī uttarantaravāsako.

29. Saɱkaccudakasāṭi ca āvikkhitvāna pesaye
Bālā asammatekato yā ce pucchantarāyikā.

30. Ekato upasampannā bhikkhusaɱghe tathā puna
Chāyā utu divasañca saɱgiti tayo nissaye

31. Aṭṭha akaraṇīyāni kālaɱ sabbattha aṭṭhadhā
Na pavārenti bhikkhuniyo bhikkhusaɱghaɱ tatheva ca.

[BJT Page 542]

32. Kolāhalaɱ purebhattaɱ vikāle ca kolāhalaɱ
Uposathaɱ pavāraṇaɱ savacanīyānuvādanaɱ.

33. Okāsaɱ code sārenti paṭikkhittaɱ mahesinā
Tatheva bhikkhu bhikkhunī anuññātaɱ mahesinā.

34. Yānaɱ gilānayuttañca yānugghātaḍḍhakāsikā
Bhikkhu sikkhā sāmaṇerā sāmaṇerī ca bālakā.

35. [page 283] araññe upāsakena uddosito upassayaɱ
Na sammati navakammaɱ nisinnagabbhā ekikā.

36. Sāgārañca garudhammaɱ paccakkhāya ca saṅkamī
Abhivādana kesā ca nakhā vaṇakammanā.

37. Pallaṅkena gilānā ca vaccaɱ cuṇṇena vāsitaɱ
Jantāghare paṭisote atitthe purisena ca.

38. Mahāgotamī āyāci ānando cāpi yoniso
Parisā catasso honti pabbajjā1 jinasāsane.

39. Saɱvegajananatthāya saddhammassa ca vuddhiyā
Āturasseva bhesajjaɱ evaɱ buddhena desitaɱ.

40. Evaɱ vinītā saddhamme mātugāmāpi ittarā2
Tā yanti accutaɱ ṭhānaɱ yattha gantvā na socareti.

1. Pabbajjaɱ-machasaɱ 2. Itarā-sī.

[BJT Page 544]

11. Pañcasatikakkhandhakaɱ

Saɱgīti nidānaɱ

1. [page 284] atha kho āyasmā mahākassapo bhikkhū āmantesi: ekamidāhaɱ āvuso samayaɱ pāvāya kusināraɱ addhāna maggapaṭipanno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi. Athakhvāhaɱ āvuso maggā okkamma aññatarasmiɱ rukkhamūle nisīdiɱ. Tena kho pana samayena aññataro ājivako kusinārāya1 mandāravapupphaɱ gahetvā pāvaɱ addhānamaggapaṭipanno hoti. Addasaɱ kho ahaɱ āvuso taɱ ājivakaɱ dūratova āgacchantaɱ. Disvāna taɱ ājivakaɱ etadavocaɱ: "apāvuso amhākaɱ satthāraɱ jānāsi"ti? "Āmāvuso jānāmi. Ajja sattāhaparinibbuto samaṇo gotamo. Tato me idaɱ mandāravapupphaɱ gahitanti".

2. Tatrāvuso ye te bhikkhū avītarāgā, appekacce bāhā paggayha kandanti. Chinnapapātaɱ2 papatanti, āvaṭṭanti, vivaṭṭanti, atikhippaɱ bhagavā parinibbuto, atikhippaɱ sugato parinibbuto, atikhippaɱ cakkhuɱ3 loke antarahitanti. Ye pana te bhikkhū vītarāgā te satā sampajānā adhivāsenti "aniccā saɱkhārā taɱ kutettha labhā"ti. Athakhvāhaɱ āvuso te bhikkhū etadavocaɱ: " alaɱ āvuso mā socittha. Mā paridevittha. Nanvetaɱ āvuso bhagavatā paṭigacceva4 akkhātaɱ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo? Taɱ kutettha āvuso labbhā yantaɱ jātaɱ bhūtaɱ saṅkhataɱ palokadhammaɱ taɱ vata mā palujjiti netaɱ ṭhānaɱ vijjatīti".

3. Tena kho panāvuso samayena subhaddo nāma vuḍḍhapabbajito tassaɱ parisāyaɱ nisinno hoti. Atha kho āvuso subhaddo vuḍḍhapabbajito te bhikkhū etadavoca: "alaɱ āvuso. Mā sovittha. Mā paridevittha. Sumuttā mayaɱ tena mahāsamaṇena. [page 285] upaddutā ca mayaɱ homa 'idaɱ vo kappati, idaɱ vo na kappatī'ti. Idāni pana mayaɱ yaɱ icchissāma taɱ karissāma, yaɱ na icchissāma na taɱ karissāmāti".

1. Kusinārāyaɱ-sī 2. Chinnapātaɱ-machasaɱ 3. Cakkhu-machasaɱ 4. Paṭikacceva-machasaɱ.
[BJT Page 546]
Handa mayaɱ āvuso dhammañca vinayañca saṅgāyāma pure adhammo dīpati dhammo paṭibāhīyati. Pure avinayo dippati vinayo paṭibāhīyati. Pure adhammavādino balavanto honti. Dhammavādino dubbalā honti. Pure avinayavādino balavanto honti. Vinayavādino dubbalā hontīti.

Tena hi bhante thero bhikkhū uccinatūti. Atha kho āyasmā mahākassapo ekenūnāni pañca arahantasatāni1 uccini. Bhikkhū āyasmantaɱ mahākassapaɱ etadavocuɱ: ayaɱ bhante āyasmā ānando kiñcāpi sekho abhabbo chandā dosā mohā bhayā agatiɱ gantuɱ. Bahū ca anena bhagavato santike dhammo ca vinayo ca pariyatto. Tena hi bhante thero āyasmantampi ānandaɱ uccinatūti.

4. Atha kho āyasmā mahākassapo āyasmantampi ānandaɱ uccini. Atha kho therānaɱ bhikkhūnaɱ etadahosi: kattha nu kho mayaɱ dhammañca vinayañca saṅgāyeyyāmāti. Atha kho therānaɱ bhikkhūnaɱ etadahosi: rājagahaɱ kho mahāgocaraɱ pahūtasenāsanaɱ. Yannūna mayaɱ rājagahe vassaɱ vasantā2 dhammañca vinayañca saṅgāyeyyāma. Na aññe bhikkhū rājagahe vassaɱ upagaccheyyunti. Atha kho āyasmā mahākassapo saṅghaɱ ñāpesi: suṇātu me āvuso saṅgho. Yadi saṅghassa pattakallaɱ saṅgho imāni pañca bhikkhusatāni sammanneyya rājagahe vassaɱ vasantā dhammañca vinayañca saṅgāyituɱ. Na aññehi bhikkhūhi rājagahe vassaɱ vasitabbanti. Esā ñatti.

Suṇātu me āvuso saṅgho. Saṅgho imāni pañcabhikkhusatāni sammannati rajagahe vassaɱ vasantā dhammañca vinayañca saṅgāyituɱ. Na aññehi bhikkhūhi rājagahe vassaɱ vasitabbanti. Yassāyasmato khamati imesaɱ pañcannaɱ bhikkhusatānaɱ sammuti rājagahe vassaɱ vasantānaɱ dhammañca vinayañca saṅgāyituɱ. Na aññehi bhikkhūhi rājagahe vassaɱ vasitabbanti, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammatāni saṅghena imāni pañcabhikkhusatāni rājagahe vassaɱ vasantā dhammañca vinayañca saṅgāyituɱ. Na aññehi bhikkhūhi rājagahe vassaɱ vasitabbanti. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmīti.

1. Ekenuna pañca arahantasatāni-machasaɱ 2. Vasantāni-machasaɱ.

[BJT Page 548]
5. [page 286] atha kho therā bhikkhū rājagahaɱ agamaɱsu dhammañca vinayañca saṅgāyituɱ. Atha kho therānaɱ bhikkhūnaɱ etadahosi: bhagavatā kho āvuso khaṇḍaphullapaṭisaɱkharaṇaɱ vaṇṇitaɱ. Handa mayaɱ āvuso paṭhamaɱ māsaɱ khaṇḍaphullaɱ paṭisaṅkharoma. Majjhimaɱ māsaɱ sannipatitvā dhammañca vinayañca saṅgāyissāmāti. Atha kho therā bhikkhū paṭhamaɱ māsaɱ khaṇḍaphullaɱ paṭisaṅkhariɱsu. Atha kho āyasmā ānando sve sannipāto, na kho metaɱ patirūpaɱ yohaɱ sekho1 samāno sannipātaɱ gaccheyyanti bahudevarattiɱ kāyagatāya satiyā vītināmetvā rattiyā paccūsasamayaɱ nipajjissāmīti kāyaɱ āvajjesi. Appattaɱ ca sīsaɱ bimbohanaɱ, bhūmito ca pādā muttā, etasmiɱ antare anupādāya āsavehi cittaɱ vimucci. Atha kho āyasmā ānando arahā samāno sannipātaɱ agamāsi.

6. Atha kho āyasmā mahākassapo saṅghaɱ ñāpesi: suṇātu me āvuso saṅgho. Yadi saṅghassa pattakallaɱ ahaɱ āyasmantaɱ upāliɱ vinayaɱ puccheyyanti. Āyasmā pi upāli saṅghaɱ ñāpesi: suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ ahaɱ āyasmatā mahākassapena vinayaɱ puṭṭho vissajjeyyanti. Atha kho āyasmā mahākassapo āyasmantaɱ upāliɱ etadavoca: paṭhamaɱ āvuso upāli pārājikaɱ kattha paññattanti. Vesāliyaɱ bhanteti. Kaɱ ārabbhāti. Sudintaɱ kalandaputtaɱ ārabbhāti. Kismiɱ vatthusminti. Methunadhammeti. Atha kho āyasmā mahākassapo āyasmantaɱ upāliɱ paṭhamassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi.

7. Dutiyampanāvuso upāli pārājikaɱ kattha paññattanti. Rājagahe bhanteti. Kaɱ ārabbhāti. Dhaniyaɱ kumbhakāraputtaɱ ārabbhāti. Kasmiɱ vatthusminti. Adinnādāneti. Atha kho āyasmā mahākassapo āyasmantaɱ upāliɱ dutiyassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi. Anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi.

1. Sekkhā-machasaɱ.

[BJT Page 550]
Tatiyampanāvuso upāli pārājikaɱ kattha paññattanti. Vesāliyaɱ bhanteti. Kaɱ ārabbhāti. Sambahule bhikkhū ārabbhāti. Kismiɱ vatthusminti. Manussaviggaheti. Atha kho āyasmā mahā kassapo āyasmantaɱ [page 287] upāliɱ tatiyassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi.

Catutthampanāvuso upāli pārājikaɱ kattha paññattanti. Vesāliyaɱ bhanteti. Kaɱ ārabbhāti. Vaggumudātiriye bhikkhū ārabbhāti. Kismiɱ vatthusminti. Uttarimanussadhammeti. Atha kho āyasmā mahākassapo āyasmantaɱ upāliɱ catutthassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi, eteneva upāyena ubhato vibhaṅge1 pucchi, puṭṭho puṭṭho āyasmā upāli vissajjesi.

8. Atha kho āyasmā mahākassapo saṅghaɱ ñāpesi: suṇātu me āvuso saṅgho. Yadi saṅghassa pattakallaɱ ahaɱ ayasmantaɱ ānandaɱ dhammaɱ puccheyyanti. Atha kho āyasmā ānando saṅghaɱ ñāpesi: suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ ahaɱ āyasmatā mahākassapena dhammaɱ puṭṭho2 vissajjeyyanti. Atha kho āyasmā mahākassapo āyasmantaɱ ānandaɱ etadavoca: brahmajālaɱ āvuso ānanda kattha bhāsitanti. Antarā ca bhante rājagahaɱ antarā ca nālandaɱ rājāgārake ambalaṭṭhikāyanti. Kaɱ ārabbhāti. Suppiyañca paribbājakaɱ brahmadattañca māṇavanti. Atha kho āyasmā mahākassapo āyasmantaɱ ānandaɱ brahmajālassa nidānampi pucchi, puggalampi pucchi.

Sāmaññaphalaɱ panāvuso ānanda kattha bhāsitanti. Rājagahe bhante jivakambavaneti. Kena saddhinti. Ajātasattunā vedehi puttena saddhinti. Atha kho āyasmā mahākassapo āyasmantaɱ ānandaɱ sāmaññaphalassa nidānampi pucchi, puggalampi pucchi, eteneva upāyena pañcapi nikāye pucchi, puṭṭho puṭṭho āyasmā ānando vissajjesi.

1. Vinaye-sī 2. Puṭṭho puṭṭho - machasaɱ.

[BJT Page 552]
Khuddānukhuddakasikkhāpadakathā

9. Atha kho āyasmā ānando there bhikkhū etadavoca: bhagavā maɱ bhante parinibbānakāle evamāha: ākaṅkhamāno ānanda saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhaneyyāti. Pucchi pana tvaɱ āvuso ānanda bhagavantaɱ katamāni pana bhante khuddānukhuddakāni sikkhāpadānīti. Na kho ahaɱ bhante bhagavantaɱ pucchiɱ, katamāni pana bhante khuddānukhuddakāni sikkhā padānīti.

Ekacce therā evamāhaɱsu: cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. Ekacce therā evamāhaɱsu: cattāri pārājikāni [page 288] ṭhapetvā terasa saṅghādisese ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. Ekacce therā evamāhaɱsu: cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. Ekacce therā evamāhaɱsu: cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiɱsa nissaggiye pācittiye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. Ekacce therā evamāhaɱsu: cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiɱsa nissaggiye pācittiye ṭhapetvā dvenavuti pācittiye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. Ekacce therā evamāhaɱsu: cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiɱsa nissaggiye pācittiye ṭhapetvā dvenavuti pācittiye ṭhapetvā cattāro pāṭidesanīye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti.

10. Atha kho āyasmā mahākassapo saṅghaɱ ñāpesi: suṇātu me āvuso saṅgho. Santambhākaɱ sikkhāpadāni gihīgatāni gihīnopi jānanti- idaɱ vo samaṇānaɱ sakyaputtiyānaɱ kappati, idaɱ vo na kappatīti. Sace mayaɱ khuddānukhuddakāni sikkhāpadāni samūhanissāma bhavissanti vattāro: dhūmakālikaɱ samaṇena gotamena sāvakānaɱ sikkhāpadaɱ paññattaɱ. Yāvimesaɱ satthā aṭṭhāsi tāvime sikkhāpadesu sikkhiɱsu. Yato imesaɱ satthā parinibbuto na dānime sikkhāpadesu sikkhantīti. Yadi saṅghassa pattakallaɱ saṅgho apaññattaɱ na paññāpeyya. Paññattaɱ na samucchindeyya. Yathā paññattesu sikkhāpadesu samādāya vatteyya. Esā ñatti.

[BJT Page 554]

Suṇātu me āvuso saṅgho. Santamhākaɱ sikkhāpadāni gihīgatāni gihīnopi jānanti idaɱ vo samaṇānaɱ sakyaputtiyānaɱ kappati. Idaɱ vo na kappatīti. Sace mayaɱ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro: dhūmakālikaɱ samaṇena gotamena sāvakānaɱ sikkhāpadaɱ paññattaɱ. Yāvimesaɱ satthā aṭṭhāsi tāvime sikkhāpadesu sikkhiɱsu. Yato imesaɱ satthā parinibbuto na dānime sikkhāpadesu sikkhantīti. Saṅgho apaññattaɱ na paññāpeti. Paññattaɱ na samucchindati. Yathā paññattesu sikkhāpadesu samādāya vattati. Yassāyasmato khamati apaññattassa apaññapanā1 paññattassa asamucchedo, yathā paññattesu sikkhāpadesu samādāya vattanā, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Saṅgho apaññattaɱ na paññāpeti paññattaɱ na samucchindati, yathā paññattesu sikkhāpadesu samādāya vattati. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmīti.

11. Atha kho therā bhikkhū āyasmantaɱ ānandaɱ etadavocuɱ: idaɱ te āvuso ānanda dukkaṭaɱ yaɱ tvaɱ bhagavantaɱ na pucchikatamāni pana bhante khuddānukhuddakāni [page 289] sikkhāpadānīti. Desehi taɱ dukkaṭanti.

Ahaɱ kho bhante asatiyā2 bhagavantaɱ na pucchiɱ katamāni pana bhante khuddānukhuddakāni sikkhāpadānīti. Nāhantaɱ dukkaṭaɱ passāmi. Apicāyasmantānaɱ saddhāya desemi taɱ dukkaṭanti.

Idampi te āvuso ānanda dukkaṭaɱ yaɱ tvaɱ bhagavato vassikasāṭikaɱ akkamitvā sibbesi. Desehi taɱ dukkaṭanti.

Nāhaɱ kho bhante agāravena bhagavato vassikasāṭikaɱ akkamitvā sibbesiɱ. Nāhantaɱ dukkaṭaɱ passāmi. Apicāyasmantānaɱ saddhāya desemi taɱ dukkaṭanti.

Idampi te āvuso ānanda dukkaṭaɱ yaɱ tvaɱ mātugāmehi bhagavato sarīraɱ paṭhamaɱ vandāpesi. Tāsaɱ rodantīnaɱ bhagavato sarīraɱ assukena makkhitaɱ. Desehi taɱ dukkaṭanti.

1. Appaññattassa appaññapanā - machasaɱ. 2. Assatiyā- machasaɱ.

[BJT Page 556]

Ahaɱ kho bhante māyimā1 vikāle ahesunti mātugāmehi bhagavato sarīraɱ paṭhamaɱ vandāpesiɱ. Nāhantaɱ dukkaṭaɱ passāmi. Apicāyasmantānaɱ saddhāya desemi taɱ dukkaṭanti.

Idampi te āvuso ānanda dukkaṭaɱ yaɱ tvaɱ bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne na bhagavantaɱ yāci-tiṭṭhatu bhagavā kappaɱ. Tiṭṭhatu sugato kappaɱ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. Desehi taɱ dukkaṭanti.

Ahaɱ kho bhante mārena pariyuṭṭhitacitto na bhagavantaɱ yāciɱ tiṭṭhatu bhagavā kappaɱ, tiṭṭhatu sugato kappaɱ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. Nāhantaɱ dukkaṭaɱ passāmi. Apicāyasmantānaɱ saddhāya desemi taɱ dukkaṭanti.

Idampi te āvuso ānanda dukkaṭaɱ-yaɱ tvaɱ mātugāmassa tathāgatappavedite dhammavinaye pabbajjaɱ ussukkaɱ akāsi. Desehi taɱ dukkaṭanti.

Ahaɱ kho bhante ayaɱ mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā khirassa dāyikā bhagavantaɱ janettiyā kālakatāya2 thaññaɱ pāyesīti mātugāmassa tathāgatappavedite dhammavinaye pabbajjaɱ ussukkaɱ akāsiɱ. Nāhantaɱ dukkaṭaɱ passāmi. Apicāyasmantānaɱ saddhāya desemi taɱ dukkaṭanti.

12. Tena kho pana samayena āyasmā purāṇo dakkhiṇāgirismiɱ cārikaɱ carati mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi. Atha kho āyasmā purāṇo therehi bhikkhūhi dhamme ca vinaye ca saɱgīte dakkhiṇāgirismiɱ yathābhirannaɱ viharitvā yena rājagahaɱ yena [page 290] veḷuvanaɱ kalandakanivāpo yena therā bhikkhū tenupasaṅkami. Upasaṅkamitvā therehi bhikkhūhi saddhiɱ paṭisammoditvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ purāṇaɱ therā bhikkhū etadavocuɱ: therehi āvuso purāṇa, dhammo ca vinayo ca saɱgīto. Upehi taɱ saɱgītinti. Susaɱgītāvuso therehi dhammo ca vinayo ca. Api ca yatheva mayā bhagavato sammukhā sutaɱ sammukhā paṭiggahitaɱ tathevāhaɱ dhāressāmīti.
1. Māyimāsaɱ-machasaɱ 2. Kālaɱ katāya-machasaɱ.

[BJT Page 558]
Brahmadaṇḍakathā

13. Atha kho āyasmā ānando there bhikkhū etadavoca: bhagavā maɱ bhante parinibbānakāle evamāha: tenahānanda saṅgho mamaccayena channassa bhikkhuno brahmadaṇḍaɱ āṇāpetuti. Pucchi pana tvaɱ āvuso ānanda bhagavantaɱ katamo ca pana bhante brahmadaṇḍoti. Pucchiɱ kho ahaɱ bhante bhagavantaɱ katamo pana bhante brahmadaṇḍoti. Channo ānanda bhikkhū yaɱ iccheyya taɱ vadeyya. Bhikkhūhi channo bhikkhū neva vattabbo. Na ovaditabbo. Nānusāsitabboti. Tenahāvuso ānanda tvaññeva channassa bhikkhuno brahmadaṇḍaɱ āṇāpehīti.

Kathāhaɱ bhante channassa bhikkhuno brahmadaṇḍaɱ āṇāpemi? Caṇḍo so bhikkhu pharusoti. Tenahāvuso ānanda bahukehi bhikkhūhi saddhiɱ gacchāhīti. Evaɱ bhanteti kho āyasmā ānando therānaɱ bhikkhūnaɱ paṭissutvā mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhūsatehi nāvāya kosambiɱ ujjavi1. Nāvāya paccorohitvā rañño udenassa uyyānassa avidūre aññatarasmiɱ rukkhamūle nisīdi.

14. Tena kho pana samayena rājā udeno uyyāne paricāreti saddhiɱ orodhena. Assosi kho rañño udenassa orodho amhākaɱ kira ācariyo ayyo ānando uyyānassa avidūre aññatarasmiɱ rukkhamūle nisinnoti. Atha kho rañño udenassa orodho rājānaɱ udenaɱ etadavoca: amhākaɱ kira deva ācariyo ayyo ānando uyyānassa avidūre aññatarasmiɱ rukkhamūle nisinno. Icchāma mayaɱ deva ayyaɱ ānandaɱ passitunti. Tena hi tumhe samaṇaɱ ānandaɱ passathāti.
Atha kho rañño udenassa orodho yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho rañño udenassa orodhaɱ āyasmā ānando dhammiyā kathāya sandassesi, samādapesi, samuttejesi, [page 291] sampahaɱsesi. Atha kho rañño udenassa orodho āyasmatā ānandena dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito āyasmato ānandassa pañcauttarāsaṅgasatāni pādāsi. Atha kho rañño udenassa orodho āyasmato ānandassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaɱ ānandaɱ abhivādetvā padakkhiṇaɱ katvā yena rājā udeno tenupasaṅkami.

1. Nāvāya ujjavanikāya kosambiɱ ujjavi-machasaɱ.

[BJT Page 560]
Addasā kho rājā udeno orodhaɱ dūratova āgacchantaɱ. Disvāna orodhaɱ etadavoca: api nu tumhe samaṇaɱ ānandaɱ passitthāti. Apassimhā kho mayaɱ deva ayyaɱ ānandanti. Api nu tumhe samaṇassa ānandassa kiñci adatthāti. Adamhā kho mayaɱ deva ayyassa ānandassa pañcauttarāsaṅgasatānīti. Rājā udeno ujjhāyati khīyati vipāceti: kathaɱ hi nāma samaṇo ānando tāva bahuɱ cīvaraɱ paṭiggahessati. Dussavaṇijjaɱ vā samaṇo ānando karissati paggāhikasālaɱ vā pasāressatīti.

15. Atha kho rājā udeno yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇiyaɱ1 vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rājā udeno āyasmantaɱ ānandaɱ etadavoca: āgamā nu khodha2 bho ānanda amhākaɱ orodhoti.

"Āgamā kho tedha3 mahārāja orodhoti".
"Api pana bhoto ānandassa kiñci adāsīti".

"Adāsi kho me mahārāja pañcauttarāsaṅgasatānī"ti.
"Kimpana bhavaɱ ānando tāva bahuɱ cīvaraɱ karissatī"ti.

Ye pana te mahārāja bhikkhū dubbalacīvarā tehi saddhiɱ saɱvihajissāmīti.

Yāni kho pana bho ānanda porāṇakāni dubbalacīvarāni tāni kathaɱ karissathāti.

Tāni mahārāja uttarattharaṇaɱ karissāmāti.

Yāni pana bho ānanda porāṇakāni uttarattharaṇāni tāni kathaɱ karissathāti.

Tāni mahārāja bhisicchaviyo karissāmāti.

Yāni pana4 bho ānanda porāṇakā bhisicchaviyo tā kathaɱ karissathāti.

Tā mahārāja bhummattharaṇaɱ karissāmāti.

Yāni pana bho ānanda porāṇakāni bhummattharaṇāni tāni kathaɱ karissathāti.

Tāni mahārāja pādapuñchaniyo karissāmāti.

Yā pana bho ānanda porāṇakā pādapuñchaniyo tā kathaɱ karissathāti.

1. Sāraṇīyaɱ-machasaɱ 2. Āgatānukhvidha - machasaɱ 3. Āgamāsi kho te idha - machasaɱ. 4. Yā pana - machasaɱ.

[BJT Page 562]
Tā mahārāja rajoharaṇaɱ karissāmāti

Yāni pana bho ānanda porāṇakāni rajoharaṇāni tāni kathaɱ karissathāti.

Tāni mahārāja koṭṭetvā cikkhallena madditvā paribhaṇḍaɱ limpissāmāti.

Atha kho rājā udeno sabbevime [page 292] samaṇā sakyaputtiyā yoniso upanenti. Na kulavaɱ1 gamentīti āyasmato ānandassa aññānipi pañca dussasatāni pādāsi. Ayaɱ carahi āyasmato ānandassa paṭhamaɱ cīvarabhikkhā uppajji cīvarasahassaɱ.

16. Atha kho āyasmā ānando yena ghositārāmo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmā channo yena āyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ channaɱ āyasmā ānando etadavoca: saṅghena te āvuso channa brahmadaṇḍo āṇattoti2. Katamo pana bhante ānanda brahmadaṇḍoti. 3.

Tvaɱ āvuso channa bhikkhū4 yaɱ iccheyyāsi taɱ vadeyyāsi. Bhikkhūhi tvaɱ neva vattabbo na ovaditabbo nānusāsitabboti. Nanvāhaɱ bhante ānanda hato ettāvatā yatohaɱ bhikkhūhi neva vattabbo na ovaditabbo nānusāsitabboti- tattheva mucchito papati. 5

17. Atha kho āyasmā chanto brahmadaṇḍena aṭṭīyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā channo arahataɱ ahosi.

1. Kulāvaɱ-sa 2. Āṇāpitoti-machasaɱ 3. Brahmadaṇḍo āṇāpitoti-machasaɱ 4. Bhikkhūnaɱ - machasaɱ 5. Papato-machasaɱ.

[BJT Page 564]
Atha kho āyasmā chanto arahattaɱ patto yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ etadavoca: paṭippassambhehi dāni me bhante ānanda brahmadaṇḍanti. Yadaggena tayā āvuso channa arahattaɱ sacchikataɱ tadaggena te brahmadaṇḍo paṭippassaddhoti.

Imāya kho pana vinayasaṅgitiyā pañca bhikkhusatāni anūnāni anadhikāni ahesuɱ. Tasmā ayaɱ vinayasaṅgīti pañcasatikāti vuccatīti.

Pañcasatikakkhandhakaɱ ekādasamaɱ. 1

Imamhi khandhake vatthu tevīsati.

Tassuddānaɱ: -

1. Parinibbutamhī sambuddhe thero kassapasavhayo
Āmantayī bhikkhugaṇaɱ saddhammamanupālako.

2. Pāvāyaddhānamaggamhi subhaddena paveditaɱ
[page 293] saṅgāyissāma saddhammaɱ adhammo pure dippati.

3. Ekenūnapañcasataɱ ānandampi ca uccini
Dhammavinayasaṅgītiɱ vasanto guhamuttame.

4. Upāliɱ vinayaɱ pucchi suttantānandapaṇḍitaɱ
Piṭakaɱ tīṇi saṅgītiɱ akaɱsu jinasāvakā.

5. Khuddānukhuddakā nānā yathā paññatti vattanā
Na pucchi akkamitvā ca vandāpesi na yāci ca
Pabbajjaɱ mātugāmassa saddhāya dukkaṭānime.

6. Purāṇo brahmadaṇḍaɱ ca orodhā udenena saha
Tāva bahū dubbalaɱ ca uttarattharaṇā bhisi.

7. Bhummattharaṇā puñchaniyo rajo cikkhallamaddanā
Sahassacivaruppajji paṭhamānandasavhayā.

8. Tajjito brahmadaṇḍena catusaccaɱ apāpuṇi
Vasībhūtā pañcatā tasmā pañcasatī iti.

1. Pañcasatikakkhandhako ekādasamo-machasaɱ.

[BJT Page 566]
12. Sattasatikakkhandhakaɱ

Paṭhama bhāṇavāraɱ

1. [page 294] tena kho pana samayena vassasataparinibbute bhagavati vesālikāvajjiputtakā bhikkhū vesāliyaɱ dasavatthuni dīpenti: kappati siṅgiloṇakappo. Kappati dvaṅgulakappo. Kappati gāmantarakappo. Kappati āvāsakappo. Kappati anumatikappo. Kappati āciṇṇakappo. Kappati amathitakappo. Kappati jalogipātuɱ, 1 kappati adasakaɱ nisīdanaɱ. Kappati jātarūparajatanti.

2. Tena kho pana samayena āyasmā yaso kākaṇḍakaputto vajjīsu cārikaɱ caramāno yena vesāli tadavasari. Tatra sudaɱ āyasmā yaso kākaṇḍakaputto vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. Tena kho pana samayena vosalikā vajjiputtakā bhikkhū tadahuposathe kaɱsapātiɱ udakena pūretvā majjhe bhikkhūsaṅghassa ṭhapetvā āgatāgate vesālike upāsake evaɱ vadenti: 2 dethāvuso saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi. Bhavissati saṅghassa parikkhārena karaṇīyanti. Evaɱ vutte āyasmā yaso kākaṇḍakaputto vesālike upāsake etadavoca: māvuso adattha saṅghassa kahāpaṇampi aḍaḍhampi pādampi māsakarūpampi. Na kappati samaṇānaɱ sakyaputtiyānaɱ jātarūparajataɱ. Na sādiyanti samaṇā sakyaputtiyā jātarūparajataɱ. Na paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajataɱ. Nikkhitta maṇisuvaṇṇā samaṇā sakyaputtiyā, apetajātarūparajatāti.

Evampi kho vesālikā upāsakā āyasmatā yasena kākaṇḍakaputtena vuccamānā adaɱsu yeva saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarupampi. Atha kho vesālikā vajjiputtakā bhikkhū tassā rattiyā accayena taɱ hiraññaɱ bhikkhaggena paṭiviɱsaɱ3 ṭhapetvā bhājesuɱ.

3. Atha kho vesālikā vajjiputtakā bhikkhū āyasmantaɱ yasaɱ kākaṇḍakaputtaɱ etadavocuɱ: [page 295] eso te āvuso yasa hiraññassa paṭiviɱsoti. Natthi me āvuso hiraññassa paṭiviɱso nāhaɱ hiraññaɱ sādiyāmīti.

1. Jalogiɱ pātuɱ-machasaɱ 2. Vadanti-machasaɱ 3. Paṭavisaɱ-machasaɱ.

[BJT Page 568]
Atha kho vesālikā vajjiputtakā bhikkhū ayaɱ āvuso yaso kākaṇḍakaputto upāsake saddhe pasanne akkosati, parihāsati, appasādaɱ karoti. Handassa mayaɱ paṭisāraṇīyakammaɱ karomāti, te tassa paṭisāraṇiyakammaɱ akaɱsu. Atha kho āyasmā yaso kākaṇḍakaputto vesālike vajjiputtake bhikkhū etadavoca: bhagavatā āvuso paññattaɱ paṭisāraṇīyakammakatassa bhikkhūno anudūto dātabboti. Detha me āvuso anudūtaɱ bhikkhunti. Atha kho vesālikā vajjiputtakā bhikkhū ekaɱ bhikkhuɱ sammannitvā āyasmato yasassa kākaṇḍakaputtassa anudūtaɱ adaɱsu.

4. Atha kho āyasmā yaso kākaṇḍakaputto anudūtena bhikkhunā saddhiɱ vesāliɱ pavisitvā vesālike upāsake etadavoca: ahaɱ kirāyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaɱ karomi. Yohaɱ adhammaɱ adhammoti vadāmi. Dhammaɱ dhammoti vadāmi. Avinayaɱ avinayoti vadāmi. Vinayaɱ vinayoti vadāmi.

Ekamidaɱ āvuso samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āvuso bhagavā bhikkhū āmantesi: cattāro me bhikkhave candimasuriyānaɱ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Katame cattāro? Abbhaɱ bhikkhave candimasuriyānaɱ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Mahikā bhikkhave candimasuriyānaɱ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Dhūmarajo bhikkhave candimasūriyānaɱ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Rāhu bhikkhave asurindo candimasuriyānaɱ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Ime kho bhikkhave cattāro candimasuriyānaɱ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti.

Evameva kho bhikkhave cattārome samaṇabrāhmaṇānaɱ upakkilesāyehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Katame cattāro? Santi bhikkhave eke samaṇabrāhmaṇā suraɱ pivanti. Merayaɱ pivanti. Surāmerayapānā appaṭiviratā. Ayaɱ bhikkhave paṭhamo samaṇabrāhmaṇānaɱ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti. Na bhāsanti. Na virocanti. Puna ca paraɱ bhikkhave eke samaṇabrāhmaṇā [page 296] methunaɱ dhammaɱ patisevanti methunadhammā appaṭiviratā. Ayaɱ bhikkhave dutiyo samaṇabrāhmaṇānaɱ upakkileso

[BJT Page 570]

Yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti. Na virovanti. Puna ca paraɱ bhikkhave eke samaṇabrāhmaṇā jātarūparajataɱ sādiyanti jātarūparajatapaṭiggahaṇā appaṭiviratā. Ayaɱ bhikkhave tatiyo samaṇabrāhmaṇānaɱ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti. Na virocanti. Puna ca paraɱ bhikkhave eke samaṇabrāhmaṇā micchājivena jivikaɱ kappenti micchājīvā appaṭiviratā. Ayaɱ bhikkhave catuttho samaṇabrāhmaṇānaɱ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti. Na virovanti. Ime kho bhikkhave cattāro samaṇabrāhmaṇānaɱ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti. Idamavocāvuso bhagavā. Idaɱ vatvāna sugato athāparaɱ etadavoca satthā:

Rāgadosaparikkiliṭṭhā eke samaṇabrāhmaṇā
Avijjā nivutā posā piyarūpābhinandino,

Suraɱ pivanti merayaɱ paṭisevanti methunaɱ
Rajataɱ jātarūpañca sādiyanti aviddasu.
Micchājīvena jīvanti eke samaṇabrāhmaṇā
Ete upakkilesā vuttā buddhenādiccabandhunā.

Yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā
Na tapanti na bhāsanti na virocanti1 asuddhā sarajā magā.

Andhakārena onaddhā taṇhādāsā sanettikā
Vaḍḍhenti kaṭasiɱ ghoraɱ ādiyanti punabbhavanti.

Evaɱvādī kirāhaɱ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaɱ karomi. Sohaɱ2 adhammaɱ adhammoti vadāmi. Dhammaɱ dhammoti vadāmi. Avinayaɱ avinayoti vadāmi. Vinayaɱ vinayoti vadāmi.

5. Ekamidaɱ āvuso samayaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho panāvuso samayena3 rājantepure rājaparisāyaɱ sannisinnānaɱ sannipatitānaɱ ayamantarā kathā udapādi: kappati samaṇānaɱ sakyaputtiyānaɱ jātarūparajataɱ. Sādiyanti samaṇā sakyaputtiyā jātarūparajataɱ. Paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajatanti. Tena kho panāvuso samayena maṇicūḷako gāmaṇi tassaɱ parisāyaɱ nisinno hoti.

1. Na vīrovanti-machasaɱ. Ūnaɱ 2. Yohaɱ-machasaɱ 3. Tena kho pana samayena-machasaɱ.

[BJT Page 572]

Atha kho āvuso maṇicūḷako gāmaṇī taɱ parisaɱ etadavoca: mā ayyo1 evaɱ avacuttha. Na kappati samaṇānaɱ sakyaputtiyānaɱ jātarūparajataɱ. Na sādiyanti samaṇā sakyaputtiyā jātarūparajataɱ na paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajataɱ. [page 297] nikkhitta maṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Asakkhi kho āvuso maṇicūḷako gāmaṇī taɱ parisaɱ saññāpetuɱ.

6. Atha kho āvuso maṇicūḷako gāmiṇī taɱ parisaɱ saññāpetvā yena bhagavā tenupasaṅkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ. Nisīdi. Ekamantaɱ nisinno kho āvuso maṇicūḷako gāmaṇī bhagavantaɱ etadavoca: idha bhante rājantepure rājaparisāyaɱ sannisinnānaɱ sannipatitānaɱ ayamantarā2 kathā udapādi: kappati samaṇānaɱ sakyaputtiyānaɱ jātarūparajataɱ. Sādiyanti samaṇā sakyaputtiyā jātarūparajataɱ. Paṭigaṇhanti3 samaṇā sakyaputtiyā jātarūparajatanti. Evaɱ vutte ahaɱ taɱ bhante parisaɱ etadavocaɱ: mā ayyo evaɱ avacuttha. Na kappati samaṇānaɱ sakyaputtiyānaɱ jātarūparajataɱ. Na sādiyanti samaṇā sakyaputtiyā jātarūparajataɱ. Na paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajataɱ. Nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Asakkhiɱ kho ahaɱ bhante taɱ parisaɱ saññāpetuɱ. Kaccāhaɱ bhante evaɱ vyākaramāno vuttavādi ceva bhagavato homi. Na ca bhagavantaɱ abhūtena abbhācikkhāmi. Dhammassa cānudhammaɱ vyākaromi. Na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgacchatīti?

Taggha tvaɱ gāmaṇi evaɱ vyākaramāno vuttavādi ceva me ahosi. Na ca maɱ abhūtena abbhācikkhasi. Dhammassa cānudhammaɱ vyākarosi. Na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgacchati. Na hi gāmaṇi kappati samaṇānaɱ sakyaputtiyānaɱ jātarūparajataɱ. Na sādiyanti samaṇā sakyaputtiyā jātarūparajataɱ. Na paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajataɱ. Nikkhitta maṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Yassa kho gāmaṇī jātarūparajataɱ kappati, pañcapi tassa kāmaguṇā kappanti. Yassa pañcakāmaguṇā kappanti, ekaɱsenetaɱ gāmaṇi dhāreyyāsi assamaṇadhammo asakyaputtiyadhammoti. Apicāhaɱ gāmaṇi evaɱ vadāmi: tiṇaɱ tiṇatthikena pariyesitabbaɱ. Dāruɱ dārutthikena pariyesitabbaɱ. Sakaṭaɱ sakaṭatthikena pariyesitabbaɱ. Puriso purisatthikena pariyesitabbo. Natvevāhaɱ gāmaṇi kenaci pariyāyena jātarūparajataɱ sāditabbaɱ pariyesitabbanti vadāmiti. Evaɱvādī kirāhaɱ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaɱ karomi. Sohaɱ adhammaɱ adhammoti vadāmi. Dhammaɱ dhammoti vadāmi. Avinayaɱ avinayoti vadāmi. Vinayaɱ vinayoti vadāmi.
1. Ayyā- machasaɱ 2. Ayamantara-machasaɱ 3. Pariggaṇhanti-machasaɱ

[BJT Page 574]

7. Ekamidaɱ āvuso samayaɱ bhagavā tattheva1 rājagahe āyasmantaɱ upanandaɱ sakyaputtaɱ ārabbha jātarūparajataɱ paṭikkhipi sikkhāpadaɱ ca paññāpesi. Evaɱvādi kirāhaɱ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaɱ karomi sohaɱ [page 298] adhammaɱ adhammoti vadāmi. Dhammaɱ dhammoti vadāmi. Avinayaɱ avinayoti vadāmi. Vinayaɱ vinayoti vadāmīti. Evaɱ vutte vesālikā upāsakā āyasmantaɱ yasaɱ kākaṇḍakaputtaɱ etadavocuɱ: ekova bhaneta ayyo yaso kākaṇḍakaputto samaṇo sakyaputtiyo. Sabbevime assamaṇā asakyaputtiyā. Vasatu bhante ayyo yaso kākaṇḍakaputto vesāliyaɱ. Mayaɱ ayyassa yasassa kākaṇḍakaputtassa ussukkaɱ karissāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti. Atha kho āyasmā yaso kākaṇḍakaputto vesālike upāsake saññāpetvā anudūtena bhikkhunā saddhiɱ ārāmaɱ agamāsi.

8. Atha kho vesālikā vajjiputtakābhikkhū anudūtaɱ bhikkhūɱ pucchiɱsu: khamāpitā āvuso yasena kākaṇḍakaputtena vesālikā upāsakāti? Upāsakehi pāpikā no āvuso katā2. Ekova yaso kākaṇḍakaputto samaṇo sakyaputtiyo kato. Sabbeva mayaɱ assamaṇā asakyaputtiyā katāti.

Atha kho vesālikā vajjiputtakā bhikkhū ayaɱ āvuso yaso kākaṇḍakaputto amhehi asammato gihīnaɱ pakāsesi. Handassa mayaɱ ukkhepanīyakammaɱ karomāti. Te tassa ukkhepanīyakammaɱ kattukāmā sannipatisuɱ. Atha kho āyasmā yaso kākaṇḍakaputto vehāsaɱ abbhuggantvā kosambiyaɱ paccuṭṭhāsi. Atha kho āyasmā yaso kākaṇḍakaputto pāveyyakānañca avantidakkhiṇāpathakānañca bhikkhūnaɱ santike dūtaɱ pāhesi: āgacchantu āyasmantā imaɱ adhikaraṇaɱ ādiyissāma, pure adhammo dīppati dhammo paṭibāhīyati, avinayo dippati vinayo paṭibāhīyati, pure adhammavādino balavanto honti dhammavādino dubbalā honti. Avinayavādino balavanto honti vinayavādino dubbalā hontīti. Tena kho pana samayena āyasmā sambhuto sāṇavāsī ahogaṅge pabbate paṭivasati. Atha kho āyasmā yaso kākaṇḍakaputto yena ahogaṅgā pabbato yenāyasmā sambhūto sāṇavāsī tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ sambhūtaɱ sāṇavāsiɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaɱ sambhūtaɱ sāṇavāsiɱ etadavoca:
-------------------

1. Tattheva-machasaɱ. Ūnaɱ 2. Pāpikaɱ no āvuso kataɱ-machasaɱ.

[BJT Page 576]

Ime bhante vesālikā vajjiputtakā bhikkhū vesāliyaɱ dasavatthūni dīpenti kappati siṅgiloṇakappo. Kappati dvaṅgula kappo. Kappati gāmantarakappo. Kappati āvāsakappo. Kappati anumatikappo. Kappati āciṇṇakappo. Kappati amathitakappo. Kappati jalogipātuɱ1. Kappati adasakaɱ nisīdanaɱ. Kappati jātarūparajatanti. [page 299] handa mayaɱ bhante imaɱ adhikaraṇaɱ ādiyissāma. Pure adhammo dippati dhammo paṭibāhīyati. Avinayo dippati vinayo paṭibāhīyati. Pure adhammavādino balavanto honti dhammavādino dubbalā honti avinayavādino balavanto honti vinayavādino dubbalā hontīti. Evamāvusoti kho āyasmā sambhuto sāṇavāsī āyasmato yasassa kākaṇḍakaputtassa paccassosi.

9. Atha kho saṭṭhimattā pāveyyakā bhikkhū sabbe āraññikā, sabbe piṇḍapātikā, sabbe paɱsukulikā, sabbe tecivarikā, sabbeva arahanto ahogaṅge pabbate sannipatiɱsu. Aṭṭhaasītimattā avanti dakkhiṇāpathakā bhikkhū appekacce āraññikā, appekacce piṇḍapātikā, appekacce paɱsukulikā, appekacce tecīvarikā sabbeva arahanto ahogaṅge pabbate sannipatiɱsu.

Atha kho therānaɱ bhikkhūnaɱ mantayamānānaɱ etadahosi: idaɱ kho adhikaraṇaɱ kakkhaḷañca vālañca. Kathaɱ nu kho mayaɱ pakkhaɱ labheyyāma yena mayaɱ imasmiɱ adhikaraṇe balavantatarā assāmāti. Tena kho pana samayena āyasmā revato soreyye paṭivasati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvi lajji kukkuccako sikkhākāmo. Atha kho therānaɱ bhikkhūnaɱ etadahosi: ayaɱ kho āyasmā revato soreyye paṭivasati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvi lajji kukkuccako sikkhākāmo sace mayaɱ āyasmantaɱ revataɱ pakkhaɱ labhissāma evaɱ mayaɱ imasmiɱ adhikaraṇe balavantatarā assāmāti.

Assosi kho āyasmā revato dibbāya sotadhātuyā visuddhāya atikkantamānusikāya therānaɱ bhikkhūnaɱ mantayamānānaɱ sutvānassa etadahosi: idaɱ kho adhikaraṇaɱ kakkhaḷañca vālañca. Na kho metaɱ patirūpaɱ yohaɱ evarūpe adhikaraṇe osakkeyyaɱ. Idāni ca pa te bhikkhū āgacchissanti. Sohaɱ tehi ākiṇṇo na phāsuɱ gamissāmi. Yannunāhaɱ paṭigacceva gaccheyyanti. Atha kho āyasmā revato soreyyā saṅkassaɱ agamāsi.

1. Jalogiɱ pātuɱ-machasaɱ 2. Phāsu-machasaɱ.

[BJT Page 578]
10. Atha kho therā bhikkhū soreyyaɱ gantvā pucchiɱsu kahaɱ āyasmā revatoti. Te evamāhaɱsu: esāyasmā revato saṅkassaɱ gatoti. Atha kho āyasmā revato saṅkassā kaṇṇakujjaɱ agamāsi. Atha kho therā bhikkhū saṅkassaɱ gantvā pucchiɱsu kahaɱ āyasmā revatoti. Te evamāhaɱsu: esāyasmā revato kaṇṇakujjaɱ gatoti. Atha kho āyasmā revato kaṇṇakujjā udumbaraɱ agamāsi. Atha kho therā bhikkhū kaṇṇakujjaɱ gantvā pucchiɱsu kahaɱ āyasmā revatoti. Te evamāhaɱsu: esāyasmā revato udumbaraɱ gatoti. [page 300] atha kho āyasmā revato udumbarā aggaḷapuraɱ agamāsi. Atha kho therā bhikkhū udumbaraɱ gantvā pucchiɱsu kahaɱ āyasmā revatoti. Te evamāhaɱsu: esāyasmā revato aggaḷapuraɱ gatoti. Atha kho āyasmā revato aggaḷapurā sahajātiɱ agamāsi. Atha kho therā bhikkhu aggaḷapuraɱ gantvā pucchiɱsu kahaɱ āyasmā revatoti. Te evamāvaɱsu: esāyasmā revato sahajātiɱ gatoti. Atha kho therā bhikkhū āyasmantaɱ revataɱ sahajātiyā sambhāvesuɱ.

11. Atha kho āyasmā sambhūto sāṇavāsī āyasmantaɱ yasaɱ kākaṇḍakaputtaɱ etadavoca: ayaɱ āvuso āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo sace mayaɱ āyasmantaɱ revataɱ pañhaɱ pucchissāma paṭibalo āyasmā revato ekeneva pañhena sakalampi rattiɱ vītināmetuɱ. Idāni ca panāyasmā revato antevāsikaɱ sarabhāṇakaɱ bhikkhuɱ ajjhesissati. So tvaɱ tassa bhikkhuno sarabhaññapariyosāne āyasmantaɱ revataɱ upasaṅkamitvā imāni dasavatthūni puccheyyāsīti.
Evambhanteti kho āyasmā yaso kākaṇḍakaputto āyasmato sambhutassa sāṇavāsissa paccassosi. Atha kho āyasmā revato antevāsikaɱ sarabhāṇakaɱ bhikkhuɱ ajjhesi. Atha kho āyasmā yaso kākaṇḍakaputto tassa bhikkhuno sarabhaññapariyosāne yenāyasmā revato tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ revataɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaɱ revataɱ etadavoca:

12. 1. Kappati bhante siṅgiloṇakappoti. Ko so āvuso siṅgiloṇakappoti. Kappati bhante siṅginā loṇaɱ pariharituɱ, yattha aloṇikaɱ bhavissati-tattha paribhuñjissāmīti. Nāvuso kappatīti.

[BJT Page 580]
2. Kappati bhante dvaṅgulakappoti. Ko so āvuso dvaṅgula kappoti. Kappati bhante dvaṅgulāya chāyāya vītivattāya vikāle bhojanaɱ bhuñjitunti. Nāvuso kappatīti.
3. Kappati bhante gāmantarakappoti. Ko so āvuso gāmantarakappoti. Kappati bhante idāni gāmantaraɱ gamissāmīti bhuttāvinā pavāritena anatirittaɱ bhojanaɱ bhuñjitunti. Nāvuso kappatīti.

4. Kappati bhante āvāsakappoti. Ko so āvuso āvāsakappoti. Kappati bhante sambahulā āvāsā samānasīmā nānuposathaɱ kātunti. Nāvuso kappatīti.

5. [page 301] kappati bhante anumatikappoti. Ko so āvuso anumati kappoti? Kappati bhante vaggena saṅghena kammaɱ kātuɱ āgate bhikkhū anujānissāmāti1. Nāvuso kappatīti.

6. Kappati bhante āciṇṇakappoti? Ko so āvuso āciṇṇakappoti. Kappati bhante idaɱ me upajjhāyena ajjhāciṇṇaɱ idaɱ me ācariyena ajjhāciṇṇanti taɱ ajjhācaritunti. Āciṇṇakappo kho āvuso ekacco kappati ekacco na kappatīti.
7. Kappati bhante amathitakappoti. Ko so āvuso amathitakappoti. Kappati bhante yaɱ taɱ khīraɱ khīrabhāvaɱ vijahitaɱ asampattaɱ dadhibhāvaɱ taɱ bhuttāvinā pavāritena anatirittaɱ pātunti, nāvuso kappatīti.

8. Kappati bhante jalogipātunti. Ko so āvuso jalogīti3. Kappati bhante yā sā surā asuttā4 asampattā majjabhāvaɱ. Taɱ pātunti. Nāvuso kappatīti.
9. Kappati bhante adasakaɱ nisīdananti. Nāvuso kappatīti.

10. Kappati bhante jātarūparajatanti. Nāvuso kappatīti.

Ime kho bhante vesālikā vajjiputtakā bhikkhū vesāliyaɱ imāni dasavatthūni dīpenti. Handa mayaɱ bhante imaɱ adhikaraṇaɱ ādiyāma5, pure adhammo dippati dhammo paṭibāhīyati. Avinayo dippati vinayo paṭibāhīyati. Pure adhammavādino balavanto honti dhammavādino dubbalā honti. Avinayavādino balavanto honti. Vinayavādino dubbalā hontīti. Evamāvusoti kho āyasmā revato āyasmato yasassa kākaṇḍakaputtassa paccassosi.

Paṭhamabhāṇavāraɱ niṭṭhitaɱ.

1. Anumānessāmāti-machasaɱ 2. Jalogiɱ pātunti-machasaɱ 3. Kā sā āvuso jalogīti-machasaɱ 4. Āsutā-machasaɱ 5. Ādiyissāma-machasaɱ.

[BJT Page 582]

Dutiyabhāṇavāraɱ

13. Assosuɱ kho vesālikā vajjiputtakā bhikkhū yaso kira kākaṇḍakaputto imaɱ1 adhikaraṇaɱ ādiyitukāmo pakkhaɱ pariyesati. Labhati ca kira pakkhanti. Atha kho vesālikānaɱ vajjiputtakānaɱ bhikkhūnaɱ etadahosi: idaɱ kho adhikaraṇaɱ kakkhaḷañca vālañca. Kannu kho2 mayaɱ pakkhaɱ labheyyāma yena mayaɱ imasmiɱ adhikaraṇe balavantatarā assamāti. Atha kho vesālikānaɱ vajjiputtakānaɱ bhikkhūnaɱ etadahosi: ayaɱ kho āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo. Sace mayaɱ āyasmantaɱ revataɱ pakkhaɱ labheyyāma evaɱ mayaɱ imasmiɱ adhikaraṇe balavantatarā assāmāti.

Atha kho vesālikā vajjiputtakā bhikkhū pahūtaɱ sāmaṇakaɱ parikkhāraɱ paṭiyādesuɱ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi dhammakarakampi. Atha kho vesālikā vajjiputtakā bhikkhū taɱ sāmaṇakaɱ parikkhāraɱ ādāya nāvāya sahajātiɱ ujjaviɱsu. Nāvāya [page 302] paccorohitvā aññatarasmiɱ rukkhamūle bhattavissaggaɱ karonti.

14. Atha kho āyasmato sāḷhassa rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi. Ko nu kho dhammavādino pācinakā vā bhikkhū pāveyyakā vāti. Atha kho āyasmato sāḷhassa dhammañca vinayañca3 paccavekkhantassa etadahosi: adhammavādino pācīnakā bhikkhu dhammavādino pāveyyakā bhikkhūti. Atha kho aññatarā suddhāvāsakāyikā devatā āyasmato sāḷhassa cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya evameva suddhāvāsesu devesu antarahitā āyasmato sāḷhassa pamukhe4 pāturahosi. Atha kho sā devatā āyasmantaɱ sāḷhaɱ etadavoca: sādhu sādhu5 bhante sāḷha, adhammavādino6 pācinakā bhikkhū dhammavādino7 pāveyyakā bhikkhū. Tena hi bhante sāḷha, yathā dhammo tathā tiṭṭhāhīti. Pubbepi cāhaɱ devate etarahi ca yathā dhammo tathā ṭhito. Api cāhaɱ na tāva diṭṭhiɱ āvīkaromi. Appevanāma maɱ imasmiɱ adhikaraṇe sammanneyyāti.

1. Idaɱ-machasaɱ 2. Kiɱ nu kho -machasaɱ 3. Vinayañca cetasā paccavekkhantassa-machasaɱ 4. Sammukho-machasaɱ 5. Sādhu-machasaɱ 6. Adhammavādi-machasaɱ. Ūnaɱ 7. Dhammavādi-machasaɱ.

[BJT Page 584]

15. Atha kho vesālikā vajjiputtakā bhikkhū taɱ sāmaṇakaɱ parikkhāraɱ ādāya yenāyasmā revato tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmantaɱ revataɱ etadavocuɱ: paṭigaṇhātu bhante thero sāmaṇakaɱ parikkhāraɱ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi dhammakarakampīti. Alaɱ āvuso, paripuṇṇaɱ me pattacīvaranti. Na icchi paṭiggahetuɱ.

Tena kho pana samayena uttaro nāma bhikkhu vīsati vasso āyasmato revatassa upaṭṭhāko hoti atha kho vesālikā vajjiputtakā bhikkhū yenāyasmā uttaro tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmantaɱ uttaraɱ etadavocuɱ. Paṭigaṇhātu āyasmā uttaro sāmaṇakaɱ parikkhāraɱ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi dhammakarakampīti. Alaɱ āvuso paripuṇṇaɱ me pattacīvaranti. Na icchi paṭiggahetuɱ.

Manussā kho āvuso uttara, bhagavato sāmaṇakaɱ parikkhāraɱ upanāmenti. Sace bhagavā paṭigaṇhāti teneva te attamanā honti. No ce bhagavā paṭigaṇhāti āyasmato ānandassa upanāmenti. Paṭigaṇhātu bhante thero sāmaṇakaɱ parikkhāraɱ, yathā bhagavatā paṭiggahito evameva so bhavissatīti. Paṭigaṇhātu āyasmā uttaro sāmaṇakaɱ [page 303] parikkhāraɱ. Yathā therena paṭiggahito evameva so bhavissatīti.

16. Atha kho āyasmā uttaro vesālikehi vajjiputtakehi bhikkhūhi nippīḷiyamāno ekaɱ cīvaraɱ aggahesi. Vadeyyāthāvuso yenatthoti. Ettakaɱ āyasmā uttaro theraɱ vadetu: ettakaɱ bhante thero saṅghamajjhe vadetu. Puratthimesu janapadesu buddhā bhagavanto uppajjanti. Dhammavādino pācīnakā bhikkhū adhammavādino pāveyyakā bhikkhūti. Evamāvusoti kho āyasmā uttaro vesālikānaɱ vajjiputtakānaɱ bhikkhūnaɱ paṭissutvā yenāyasmā revato tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ revataɱ etadavoca: ettakaɱ bhante thero saṅghamajjhe vadetu. Puratthimesu janapadesu buddhā bhagavanto uppajjanti. Dhammavādino pācinakā bhikkhū adhammavādino pāvyeyakā bhikkhūti.

[BJT Page 586]
Adhamme maɱ tvaɱ bhikkhū niyojesīti thero āyasmantaɱ uttaraɱ paṇāmesi. Atha kho vesālikā vajjiputtakā bhikkhū āyasmantaɱ uttaraɱ etadavocuɱ: kiɱ āvuso uttaraɱ thero āhāti. Pāpikaɱ no āvuso kataɱ. Adhamme maɱ tvaɱ bhikkhu niyojesīti thero maɱ paṇāmesīti.

Nanu tvaɱ āvuso vuḍḍho vīsativassosīti, āmāvusoti. Api ca mayaɱ garunissayaɱ gaṇhāmāti.

17. Atha kho saṅgho taɱ adhikaraṇaɱ cinicchinitukāmo sannipati. Atha kho āyasmā revato saṅghaɱ ñāpesi: suṇātu me āvuso saṅgho. Sace mayaɱ imaɱ adhikaraṇaɱ idha vūpasameyyāma1 siyāpi mūladāyakā bhikkhū puna kammāya ukkoṭeyyuɱ. Yadi saṅghassa pattakallaɱ yatthevimaɱ adhikaraṇaɱ samuppannaɱ. Saṅgho tatthevimaɱ adhikaraṇaɱ vūpasameyyāti. Atha kho therā bhikkhū vesāliɱ agamaɱsu taɱ adhikaraṇaɱ cinicchinitukāmā.
18. Tena kho pana samayena sabbakāmī nāma pathavyā saṅghatthero visaɱvassasatiko2 upasampadāya āyasmato ānandassa saddhivihāriko vesāliyaɱ paṭivasati. Atha kho āyasmā revato āyasmantaɱ sambhutaɱ sāṇavāsiɱ etadavoca: ahaɱ āvuso yasmiɱ vihāre sabbakāmi thero viharati taɱ vihāraɱ upagacchāmi. So tvaɱ kālasseva āyasmantaɱ sabbakāmiɱ upasaṅkamitvā imāni dasavatthuni puccheyyāsīti. Evambhanteti kho āyasmā sambhūto sāṇavāsī āyasmato revatassa paccassosi. Atha kho āyasmā revato yasmiɱ vihāre sabbakāmī thero viharati taɱ vihāraɱ upagañchi.

Gabbhe āyasmato sabbakāmissa senāsanaɱ paññattaɱ hoti gabbha pamukhe āyasmato revatassa. Atha kho āyasmā revato ayaɱ [page 304] thero mahallako na nipajjatīti na seyyaɱ kappesi. Āyasmā sabbakāmī ayaɱ bhikkhu āgantuko kilanto na nipajjatīti na seyyaɱ kappesi.

1. Vūpasamessāma-machasaɱ 2. Vīsavassasatiko-machasaɱ.

[BJT Page 588]
Atha kho āyasmā sabbakāmī rattiyā paccūsasamayaɱ paccuṭṭhāya āyasmantaɱ revataɱ etadavoca: katamena tvaɱ bhūmmi vihārena etarahi bahulaɱ viharasīti. Mettāvihārena kho ahaɱ bhante etarahi bahulaɱ viharāmīti. Kullakavihārena kira tvaɱ bhummi etarahi bahulaɱ viharasi' kullakavihāro eso bhummī yadidaɱ mettāti.

Pubbepi me bhante gihībhūtassa āciṇṇā mettā. Tenāhaɱ etarahipi mettāvihārena bahulaɱ viharāmi. Api ca kho mayā cirapattaɱ arahattaɱ. Thero pana bhante katamena vihārena etarahi bahulaɱ viharatīti. Suññatā vihārena kho ahaɱ bhummī etarahi bahulaɱ viharāmīti?

Mahāpurisavihārena kira bhante thero etarahi bahulaɱ viharati. Mahāpurisavihāro eso bhante yadidaɱ suññatāti. Pubbepi me bhummi gihībhūtassa āciṇṇā suññatā. Tenāhaɱ etarahipi suññatāvihārena bahulaɱ viharāmi. Api ca mayā cirapattaɱ arahattanti. Ayañcarahi therānaɱ bhikkhūnaɱ antarā kathā vippakatā.

19. Athāyasmā sambhuto sāṇavāsī tasmiɱ anuppatte hoti. Atha kho āyasmā sambhūto sāṇavāsī yenāyasmā sabbakāmi tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ sabbakāmiɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sambhūto sāṇavāsī āyasmantaɱ sabbakāmiɱ etadavoca: ime bhante vesālikā vajjiputtakā bhikkhū vesāliyaɱ dasavatthūni dīpenti: kappati siṅgiloṇakappo. Kappati dvaṅgulakappo. Kappati gāmantarakappo. Kappati āvāsakappo. Kappati anumatikappo. Kappati āciṇṇakappo. Kappati amathitakappo kappati jalogi pātuɱ kappati adasakaɱ nisīdanaɱ. Kappati jātarūparajatanti. Therena bhante upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto therassa bhante dhammañca vinayañca paccavekkhantassa kathaɱ hoti ke nu kho dhammavādino pācīnakā vā bhikkhū pāveyyakā vāti.

[BJT Page 590]
Tayāpi kho āvuso upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto. Tuyhaɱ panāvuso dhammañca vinayañca paccavekkhantassa kathaɱ hoti, kenu kho dhammavādino pācīnakā vā bhikkhu pāveyyakā vāti. Mayhaɱ kho bhante dhammañca vinayañca paccavekkhantassa evaɱ hoti: adhammavādino pācinakā bhikkhu dhammavādino pāveyyakā bhikkhūti. Apicāhaɱ na tāva diṭṭhiɱ āvīkaromi appeva nāma maɱ imasmiɱ adhikaraṇe sammanneyyāti.

Mayhampi kho āvuso dhammañca vinayañca paccavekkhantassa evaɱ [page 305] hoti: adhammavādino pācīnakā bhikkhū dhammavādino pāveyyakā bhikkhūti. Apicāhaɱ na tāva diṭṭhiɱ āvīkaromi appevanāma maɱ imasmiɱ adhikaraṇe sammanneyyāti.

20. Atha kho saṅgho taɱ adhikaraṇaɱ vinicchinitukāmo sannipati. Tasamiɱ kho pana adhikaraṇe vinicchiyamāne anaggānī ceva bhassāni jāyanti. Na cekassa bhāsitassa attho viññāyati. Atha kho āyasmā revato saṅghaɱ ñāpesi: suṇātu me bhante saṅgho. Amhākaɱ imasmiɱ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati. Yadi saṅghassa pattakallaɱ saṅgho imaɱ adhikaraṇaɱ ubbāhikāya vūpasameyya. Saṅgho cattāro pācīnake bhikkhu cattāro pāveyyake bhikkhū uccini. Pācīnakānaɱ bhikkhūnaɱ āyasmantañca sabbakāmiɱ āyasmantañca sāḷhaɱ āyasmantañca khujjasobhitaɱ āyasmantañca vāsabhagāmikaɱ. Pāveyyakānaɱ bhikkhūnaɱ āyasmantañca revataɱ. Āyasmantañca sambhūtaɱ sāṇavāsiɱ. Āyasmantañca yasaɱ kākaṇḍakaputtaɱ. Āyasmantañca sumanaɱ. Atha kho āyasmā revato saṅghaɱ ñāpesi: suṇātu me bhante saṅgho. Amhākaɱ imasmiɱ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati. Yadi saṅghassa pattakallaɱ saṅgho cattāro pācīnake bhikkhū cattāro pāveyyake bhikkhū sammanneyya ubbāhikāya imaɱ adhikaraṇaɱ vūpasametuɱ. Esā ñatti.

Suṇātu me bhante saṅgho. Amhākaɱ imasmiɱ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati. Saṅgho cattāro pācīnake bhikkhū cattāro pāveyyake bhikkhū sammannati ubbāhikāya imaɱ adhikaraṇaɱ vūpasametuɱ. Yassāyasmato khamati catuṇṇaɱ pācīnakānaɱ bhikkhūnaɱ catuṇṇaɱ pāveyyakānaɱ bhikkhūnaɱ sammuti ubbāhikāya imaɱ adhikaraṇaɱ vūpasametuɱ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

[BJT Page 592]
Sammatā saṅghena cattāro pācīnakā bhikkhu cattāro pāveyyakā bhikkhū ubbāhikāya imaɱ adhikaraṇaɱ vūpasametuɱ. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmīti.

21. Tena kho pana samayena ajito nāma bhikkhu dāsavasso saṅghassa pātimokkhuddesako hoti. Atha kho saṅgho āyasmantampi ajitaɱ sammanti therānaɱ bhikkhūnaɱ āsanapaññāpakaɱ. Atha kho therānaɱ bhikkhūnaɱ etadahosi: kattha nu kho mayaɱ imaɱ adhikaraṇaɱ vūpasameyyāmāti. Atha kho therānaɱ bhikkhūnaɱ [page 306] etadahosi: ayaɱ kho vālikārāmo ramaṇiyo appasaddo appanigghoso. Yannūna mayaɱ vālikārāme imaɱ adhikaraṇaɱ vūpasameyyāmāti. Atha kho therā bhikkhū vālikārāmaɱ agamaɱsu taɱ adhikaraṇaɱ vinicchinitukāmā. Atha kho āyasmā revato saṅghaɱ ñāpesi: suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ ahaɱ āyasmantaɱ sabbakāmiɱ vinayaɱ puccheyyanti. Āyasmā sabbakāmī saṅghaɱ ñāpesi: suṇātu me āvuso saṅgho yadi saṅghassa pattakallaɱ ahaɱ revatena vinayaɱ puṭṭho vissajjeyyanti. Atha kho āyasmā revato āyasmantaɱ sabbakāmiɱ etadavoca.

1. Kappati bhante siṅgiloṇakappoti. Ko so āvuso siṅgiloṇakappoti. Kappati bhante siṅginā loṇaɱ pariharituɱ yattha aloṇikaɱ bhavissati tattha paribhuñjissāmīti. Nāvuso kappatīti, kattha paṭikkhittanti. Sāvatthiyā suttavibhaṅgeti. Kiɱ āpajjatīti. Sannidhikārakabhojane pācittiyanti. Suṇātu me bhante saṅgho. Idaɱ paṭhamaɱ vatthuɱ saṅghena vinicchitaɱ. Itipidaɱ vatthuɱ uddhammaɱ ubbinayaɱ apagatasatthusāsanaɱ. Idaɱ paṭhamaɱ salākaɱ nikkhipāmi.

2. Kappati bhante dvaṅgulakappoti. Ko so āvuso dvaṅgulakappoti. Kappati bhante dvaṅgulāya chāyāya vītivattāya vikāle bhojanaɱ bhuñjitunti. Nāvuso kappatīti. Kattha paṭikkhittanti rājagahe suttavibhaṅgeti. Kiɱ āpajjatīti. Vikālabhojane pācittiyanti suṇātu me bhante saṅgho idaɱ dutiyaɱ vatthuɱ saṅghena vinicchitaɱ. Itipidaɱ vatthuɱ uddhammaɱ ubbinayaɱ apagatasatthusāsanaɱ. Idaɱ dutiyaɱ salākaɱ nikkhipāmi.

[BJT Page 594]
3. Kappati bhante gāmantarakappoti. Ko so āvuso gāmantarakappoti. Kappati bhante idāni gāmantaraɱ gamissāmīti bhuttāvinā pavāritena anatirittaɱ bhojanaɱ bhuñjitunti. Nāvuso kappatīti. Kattha paṭikkhittanti. Sāvatthiyā suttavibhaṅgeti. Kiɱ āpajjatīti. Anatirittabhojane pācittiyanti. Suṇātu me bhante saṅgho. Idaɱ tatiyaɱ vatthuɱ saṅghena viniccitaɱ. Itipidaɱ vatthuɱ uddhammaɱ ubbinayaɱ apagatasatthusāsanaɱ. Idaɱ tatiyaɱ salākaɱ nikkhipāmi.

4. Kappati bhante āvāsakappoti. Ko so āvuso āvāsa kappoti. Kappati bhante sambahulā āvāsā samānasīmā nānuposathaɱ kātunti. Nāvuso kappatīti. Kattha paṭikkhittanti. Rājagahe uposathasaññutteti. Kiɱ āpajjatīti. Vinayātisāre dukkaṭanti. Suṇātu me bhante saṅgho. Idaɱ catutthaɱ vatthuɱ saṅghena vinicchitaɱ. Itipidaɱ vatthuɱ uddhammaɱ ubbinayaɱ apagatasatthusāsanaɱ idaɱ catutthaɱ salākaɱ nikkhipāmi.
5. Kappati bhante anumatikappoti. Ko so āvuso anumatikappoti. Kappati bhante vaggena saṅghena kammaɱ kātuɱ āgate bhikkhu anujānissāmāti. Nāvuso [page 307] kappatīti. Kattha paṭikkhittanti. Campeyyake vinayavatthusminti. Kiɱ āpajjatīti. Vinayātisāre dukkaṭanti. Suṇātu me bhante saṅgho. Idaɱ pañcamaɱ vatthuɱ saṅghena vinicchitaɱ. Itipidaɱ vatthuɱ uddhammaɱ ubbinayaɱ apagatasatthusāsanaɱ. Idaɱ pañcamaɱ salākaɱ nikkhipāmi.

6. Kappati bhante āciṇṇakappoti. Ko so āvuso āciṇṇakappoti. Kappati bhante idaɱ me upajjhāyena ajjhāciṇṇaɱ idaɱ me ācariyena ajjhāciṇṇaɱ taɱ ajjhācaritunti. Āciṇṇakappo kho āvuso ekacco kappati ekacco na kappatīti. Suṇātu me bhante saṅgho. Idaɱ chaṭṭhaɱ vatthuɱ saṅghena vinicchitaɱ. Itipidaɱ vatthuɱ uddhammaɱ ubbinayaɱ apagatasatthusāsanaɱ. Idaɱ chaṭṭhaɱ salākaɱ nikkhipāmi.

[BJT Page 596]
7. Kappati bhante amathitakappoti. Ko so āvuso amathitakappoti, kappati bhante yaɱ taɱ khīraɱ khīrabhāvaɱ vijahitaɱ asampattaɱ dadhibhāvaɱ, taɱ bhuttāvinā pavāritena anatirittaɱ pātunti. Nāvuso kappatīti. Kattha paṭikkhittanti. Sāvatthiyā suttavibhaṅgeti. Kiɱ āpajjatīti. Anatirittabhojane pācittiyanti. Suṇātu me bhante saṅgho. Idaɱ sattamaɱ vatthuɱ saṅghena vinicchitaɱ. Itipidaɱ vatthuɱ uddhammaɱ ubbinayaɱ apagatasatthusāsanaɱ. Idaɱ sattamaɱ salākaɱ nikkhipāmi.

8. Kappati bhante jalogiɱ pātunti. Ko so āvuso jalogīti. Kappati bhante yā sā surā asuttā asampattā majjabhāvaɱ, sā pātunti. Nāvuso kappatīti. Kattha paṭikkhittanti. Kosambīyaɱ suttavibhaṅgeti. Kiɱ āpajjatīti. Surāmerayapāne pācittiyanti. Suṇātu me bhante saṅgho. Idaɱ aṭṭhamaɱ vatthuɱ saṅghena vinicchitaɱ. Itipidaɱ vatthuɱ uddhammaɱ ubbinayaɱ apagatasatthu sāsanaɱ. Idaɱ aṭṭhamaɱ salākaɱ nikkhipāmi.

9. Kappati bhante adasakaɱ nisīdananti. Nāvuso kappatīti. Kattha paṭikkhittanti. Sāvatthiyā suttavibhaṅgeti. Kiɱ āpajjatīti. Chedanake pācittiyanti. Suṇātu me bhante saṅgho. Idaɱ navamaɱ vatthuɱ saṅghena vinicchitaɱ. Itipidaɱ vatthuɱ uddhammaɱ ubbinayaɱ apagatasatthusāsanaɱ. Idaɱ navamaɱ salākaɱ nikkhipāmi.

10. Kappati bhante jātarūparajatanti. Nāvuso kappatīti. Kattha paṭikkhittanti. Rājagahe suttavibhaṅgeti. Kiɱ āpajjatīti. Jātarūparajatapaṭiggahaṇe pācittiyanti. Suṇātu me bhante saṅgho. Idaɱ dasamaɱ vatthuɱ saṅghena vinicchitaɱ. Itipidaɱ vatthuɱ uddhammaɱ ubbinayaɱ apagatasatthusāsanaɱ. Idaɱ dasamaɱ salākaɱ nikkhipāmi.

[BJT Page 598]
Suṇātu me bhante saṅgho. Imāni dasa vatthuni saṅghena vinicchitāni. Itipimāni dasavatthūni uddhammāni ubbinayāni apagatasatthusāsanānīti. Nihatametaɱ āvuso adhikaraṇaɱ santaɱ vūpasantaɱ suvūpasantaɱ. Api ca maɱ tvaɱ āvuso saṅghamajjhepi imāni dasavatthūni puccheyyāsi tesaɱ bhikkhūnaɱ saññattiyāti.

22. Atha kho āyasmā revato āyasmantaɱ sabbakāmiɱ saṅghamajjhepi imāni dasavatthūni pucchi. Puṭṭho puṭṭho āyasmā sabbakāmi vissajjesi. Imāya kho pana vinayasaṅgītiyā satta bhikkhusatāni anūnāni anadhikāni ahesuɱ. Tasmāyaɱ vinayasaṅgīti sattasatikāti vuccatīti.

Sattasatikakkhandhakaɱ.

[page 308] imamhi khandhake vatthu pañcavīsati.

Tassuddānaɱ: -

1. Dasavatthūni pūretvā kammaɱ dūtena pāvisi
Cattāro puna rūpañca kosambi ca pāveyyako.

2. Maggo soreyya saṅkassaɱ kaṇṇakujjaɱ udumbaraɱ
Aggaḷaɱ sahajātaɱ ca assosi kannu kho mayaɱ.

3. Pattanāvāya ujjavī rahosi upanāmayaɱ
Garu saṅgho ca vesālī mettā saṅgho ubbāhikāti.

4. Kammaɱ ca parivāso ca samuccayo samathopi ca
Khudda senāsanaɱ bhedā vattūposatha bhikkhunī
Pañcasatī sattasatī khandhakā cullavaggamhi

(Vuttā dvādasamā siyuɱ)

Cullavaggo niṭṭhito.


Contact:
E-mail
Copyright Statement