Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
II. Duka Nipāta
III. Bāla Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[59]

Sutta 21

[21] [pts] [than] [olds] "Dve'me bhikkhave bālā.|| ||

Katame dve?|| ||

Yo ca accayaṃ accayato na passati,||
yo ca accayaṃ desentassa yathā-dhammaṃ na patigaṇhāti.|| ||

Ime kho bhikkhave dve bālā" ti.|| ||

"Dve'me bhikkhave paṇḍitā.|| ||

Katame dve?|| ||

Yo ca accayaṃ accayato passati,||
yo ca accayaṃ desentassa yathā-dhammaṃ patigaṇhāti.|| ||

Ime kho bhikkhave dve paṇḍitā" ti.|| ||

 


 

Sutta 22

[22] [pts] [olds] "Dve'me bhikkhave Tathāgataṃ abbh'ācikkhanti.|| ||

Katame dve?|| ||

Duṭṭho vā dos'antaro,||
saddho vā duggahītena.|| ||

Ime kho bhikkhave dve Tathāgataṃ abbh'ācikkhantī" ti.|| ||

 


 

Sutta 23

[23] [pts] [olds] "Dve'me bhikkhave Tathāgataṃ abbh'ācikkhanti.|| ||

Katame dve?|| ||

[60] Yo ca abhāsitaṃ alapitaṃ Tathāgatena bhāsitaṃ lapitaṃ Tathāgatenā ti dīpeti,||
yo ca bhāsitaṃ lapitaṃ Tathāgatena abhāsitaṃ alapitaṃ Tathāgatenā ti dīpeti.|| ||

Ime kho bhikkhave dve Tathāgataṃ abbh'ācikkhantī" ti.|| ||

 


 

Sutta 24

[24] [pts] [olds] "Dve'me bhikkhave Tathāgataṃ nābbhācikkhanti.|| ||

Katame dve?|| ||

Yo ca abhāsitaṃ alapitaṃ Tathāgatena abhāsitaṃ alapitaṃ Tathāgatenā ti dīpeti,||
yo ca bhāsitaṃ lapitaṃ Tathāgatena bhāsitaṃ lapitaṃ Tathāgatenā ti dīpeti.|| ||

Ime kho bhikkhave dve Tathāgataṃ nābbhācikkhantī" ti.|| ||

 


 

Sutta 25

[25] [pts] [than] [olds] "Dve'me bhikkhave Tathāgataṃ abbh'ācikkhanti.|| ||

Katame dve?|| ||

Yo ca neyyatthaṃ suttantaṃ nītattho suttanto ti dīpeti,||
yo ca nītatthaṃ suttantaṃ neyyattho suttanto ti dīpeti.|| ||

Ime kho bhikkhave dve Tathāgataṃ abbh'ācikkhantī" ti.|| ||

 


 

Sutta 26

[26] [pts] [olds] "Dve'me bhikkhave Tathāgataṃ nābabhācikkhanti.|| ||

Katame dve?|| ||

Yo ca neyyatthaṃ suttantaṃ neyyattho suttanto ti dīpeti,||
yo ca nītatthaṃ suttantaṃ nītattho suttanto ti dīpeti.|| ||

Ime kho bhikkhave dve Tathāgataṃ nābbhācikkhantī" ti.|| ||

 


 

Sutta 27

[27] [pts] [olds] "Paṭicchannakammantassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā:|| ||

Nirayo vā tiracchāna-yoni vā" ti.|| ||

"Appaṭi-c-channa-kammantassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā:|| ||

devā vā manussā vā" ti.|| ||

 


 

Sutta 28

[28] [pts] [olds] "Micchā-diṭṭhikassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā:|| ||

Nirayo vā tiracchāna-yoni vā" ti.|| ||

"Sammā-diṭṭhikassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā:|| ||

devā vā manussā vā" ti.|| ||

"Dussīlassa bhikkhave dve paṭiggāhā:|| ||

Nirayo vā tiracchāna-yoni vā" ti.|| ||

"Sīla-vato bhikkhave dve paṭiggāhā:|| ||

devā vā manussā vā" ti.|| ||

 


 

Sutta 29

[29] [pts] [olds] "Dvāhaṃ bhikkhave attha-vase sampassamāno araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi.|| ||

Katame dve?|| ||

Attano ca diṭṭha-dhamma-sukha-vihāraṃ sampassamāno,||
[61] pacchimañ ca janataṃ anukampamāno.|| ||

Ime kho ahaṃ bhikkhave dve attha-vase sampassamāno araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmī" ti.|| ||

 


 

Sutta 30

[30] [pts] [than] [olds] "Dve'me bhikkhave dhammā vijja-bhāgiyā.|| ||

Katame dve?|| ||

Samatho ca vipassanā ca.|| ||

Samatho ca bhikkhave bhāvito kam attham anubhoti?|| ||

Cittaṃ bhāvīyati.|| ||

Cittaṃ bhāvitaṃ kam attham anubhoti?|| ||

Yo rāgo, so pahīyati.|| ||

Vipassanā bhikkhave bhāvito kam attham anubhoti?|| ||

Paññā bhāvīyati.|| ||

Paññā bhāvitā kam attham anubhoti?|| ||

Yā avijjā, sā pahīyati|| ||

Rāgupakkiliṭṭhaṃ vā bhikkhave cittaṃ na vimuccati.|| ||

Avijjupakkiliṭṭhā vā paññā na bhāvīyati.|| ||

Iti kho bhikkhave rāga-virāgā ceto-vimutti,||
avijjā-virāgā paññā-vimuttī" ti.|| ||

 

Bāla Vagga Tatiya

 


Contact:
E-mail
Copyright Statement