Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
II. Dukanipāta
VI. Puggala Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[76]

Sutta 51

[51.1][pts] "Dve'me bhikkhave puggalā loke uppajjamānā uppajjanti bahu-jana-hitāya bahu-jana-sukhāya bahuno janassa atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Katame dve?|| ||

Tathāgato ca arahaṃ Sammā Sambuddho,||
rājā ca cakka-vattī.|| ||

Ime kho bhikkhave dve puggalā loke uppajjamānā uppajjanti bahu-jana-hitāya bahu-jana-sukhāya bahuno janassa atthāya hitāya sukhāya deva-manussānan" ti.|| ||

 


 

Sutta 52

[52.1][pts] "Dve'me bhikkhave puggalā loke uppajjamānā uppajjanti acchariyamanussā.|| ||

[77] Katame dve?|| ||

Tathāgato ca arahaṃ Sammā Sambuddho,||
rājā ca cakka-vattī.|| ||

Ime kho bhikkhave dve puggalā loke uppajjamānā uppajjanti acchariyamasussā" ti.|| ||

 


 

Sutta 53

[53.1][pts] "Dvinnaṃ bhikkhave puggalānaṃ kāla-kiriyā bahuno janassa ānutappā hoti.|| ||

Katamesaṃ dvinnaṃ?|| ||

Tathāgatassa ca arahato Sammā Sambuddhassa,||
rañño cakka-vattissa.|| ||

Imesaṃ kho bhikkhave dvinnaṃ puggalānaṃ kāla-kiriyā bahuno janassa ānutappā hotī" ti.|| ||

 


 

Sutta 54

[54.1][pts] "Dve'me bhikkhave thūpa-rahā.|| ||

Katame dve?|| ||

Tathāgato ca arahaṃ Sammā Sambuddho,||
rājā ca cakka-vattī.|| ||

Ime kho bhikkhave dve thūpa-rahā" ti.|| ||

 


 

Sutta 55

[55.1][pts] "Dve'me bhikkhave buddhā.|| ||

Katame dve?|| ||

Tathāgato ca arahaṃ Sammā Sambuddho Pacceka-Buddho ca.|| ||

Ime kho bhikkhave dve buddhā" ti.|| ||

 


 

Sutta 56

[56.1][pts] "Dve'me bhikkhave asaniyā phalantiyā na santasanti.|| ||

Katame dve?|| ||

Bhikkhu ca khīṇ'āsavo,||
hatthājānīyo ca.|| ||

Ime kho bhikkhave dve asaniyā phalantiyā na santasantī" ti.|| ||

 


 

Sutta 57

[57.1][pts] "Dve'me bhikkhave asaniyā phalantiyā na santasanti.|| ||

Katame dve?|| ||

Bhikkhu ca khīṇ'āsavo,||
ass-ā-jāniyo ca.|| ||

Ime kho bhikkhave dve asaniyā phalantiyā na santasantī" ti.|| ||

 


 

Sutta 58

[58.1][pts] "Dve'me bhikkhave asaniyā phalantiyā na santasanti.|| ||

Katame dve?|| ||

Bhikkhu ca khīṇ'āsavo,||
sīho ca miga-rājā.|| ||

Ime kho bhikkhave dve asaniyā phalantiyā na santasantī" ti.|| ||

 


 

Sutta 59

[59.1][pts] "Dve'me bhikkhave attha-vase sampassamānā kimpurisā mānusiṃ vācaṃ na bhāsanti.|| ||

Katame dve?|| ||

Mā ca musā bhaṇimhā mā ca paraṃ abhūtena abbh'ācikkhamhā ti.|| ||

Ime kho bhikkhave dve attha-vase sampassamānā kimapurisā mānusiṃ vācaṃ na bhāsantī" ti.|| ||

 


 

Sutta 60

[78] [60.1][pts] "Dvinnaṃ bhikkhave dhammānaṃ atitto appaṭivāno mātu-gāmo kālaṃ karoti.|| ||

Katamesaṃ dvinnaṃ?|| ||

Methunadhammasamāpattiyā ca,||
vijāyanassa ca.|| ||

Imesaṃ kho bhikkhave dvinnaṃ dhammānaṃ atitto appaṭivāno mātu-gāmo kālaṃ karotī" ti.|| ||

 


 

Sutta 61

[61.1][pts][than] "Asantasannivāsañ ca vo bhikkhave desissāmi santa-sannivāsañ ca taṃ sunātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Kathañ ca bhikkhave asanta-sannivāso hoti,||
kathañ ca asanto sannivasan"?|| ||

Idha, bhikkhave, Therassa Bhikkhuno evaṃ hoti:|| ||

'Thero pi maṃ na vadeyya||
majjhimo pi maṃ na vadeyya||
navo pi maṃ na vadeyya||
Theram p'ahaṃ na vadeyyaṃ||
majjhimam p'ahaṃ na vadeyyaṃ||
navam p'ahaṃ na vadeyyaṃ.|| ||

Thero ce pi maṃ vadeyya ahit-ā-nukampī maṃ vadeyya no hit-ā-nukampī no ti naṃ vadeyyaṃ viheseyyam pi naṃ passam pi'ssa na paṭikareyyaṃ.|| ||

Majjhimo ce pi maṃ vadeyya navo ce pi maṃ vadeyya ahit-ā-nukampī maṃ vadeyya no hit-ā-nukampī no ti naṃ vadeyyaṃ||
viheseyyam pi naṃ passam pi'ssa na paṭikareyyaṃ.|| ||

Majjhimassa pi Bhikkhuno evaṃ hoti:|| ||

'Thero pi maṃ na vadeyya||
majjhimo pi maṃ na vadeyya||
navo pi maṃ na vadeyya||
Theram p'ahaṃ na vadeyyaṃ||
majjhimam p'ahaṃ na vadeyyaṃ||
navam p'ahaṃ na vadeyyaṃ.|| ||

Thero ce pi maṃ vadeyya ahit-ā-nukampī maṃ vadeyya no hit-ā-nukampī no ti naṃ vadeyyaṃ viheseyyam pi naṃ passam pi'ssa na paṭikareyyaṃ.|| ||

Majjhimo ce pi maṃ vadeyya navo ce pi maṃ vadeyya ahit-ā-nukampī maṃ vadeyya no hit-ā-nukampī no ti naṃ vadeyyaṃ,||
viheseyyam pi naṃ passam pi'ssa na paṭikareyyaṃ.|| ||

Navassa pi Bhikkhuno evaṃ hoti:|| ||

'Thero pi maṃ na vadeyya||
majjhimo pi maṃ na vadeyya||
navo pi maṃ na vadeyya||
Theram p'ahaṃ na vadeyyaṃ||
majjhimam p'ahaṃ na vadeyyaṃ||
navam p'ahaṃ na vadeyyaṃ.|| ||

Thero ce pi maṃ vadeyya ahit-ā-nukampī maṃ vadeyya no hit-ā-nukampī no ti naṃ vadeyyaṃ viheseyyam pi naṃ [79] passam pi'ssa na paṭikareyyaṃ.|| ||

Majjhimo ce pi maṃ vadeyya||
navo ce pi maṃ vadeyya||
ahit-ā-nukampī maṃ vadeyya||
no hit-ā-nukampī no ti naṃ vadeyyaṃ||
viheseyyam pi naṃ passam pi'ssa na paṭikareyyaṃ.|| ||

Evaṃ kho bhikkhave asantasannivāso hoti evaṃ ca asanto sannivasanti.|| ||

Kathañ ca bhikkhave santasannivāso hoti?|| ||

Kathañ ca santo sannivasanti?|| ||

Idha, bhikkhave, Therassa Bhikkhuno evaṃ hoti:|| ||

'Thero pi maṃ vadeyya,||
majjhimo pi maṃ vadeyya,||
navo pi maṃ vadeyya;||
Theram p'ahaṃ vadeyyaṃ,||
majjhimam p'ahaṃ vadeyyaṃ,||
navam pahaṃ vadeyyaṃ.|| ||

Thero ce pi maṃ vadeyya hit-ā-nukampī maṃ vadeyya,||
no ahitānukappī sādhū ti naṃ vadeyyaṃ,||
na naṃ viheseyyaṃ passam pi'ssa paṭikareyyaṃ.|| ||

'Majjhimo ce pi maṃ vadeyya,||
navo ce pi maṃ vadeyya,||
hit-ā-nukampī maṃ vadeyya,||
no ahit-ā-nukampī sādhū ti naṃ vadeyyaṃ,||
na naṃ viheseyyaṃ,||
passam pi'ssa paṭikareyyaṃ.|| ||

Majjhimassa pi Bhikkhuno evaṃ hoti:|| ||

'Thero pi maṃ vadeyya,||
majjhimo pi maṃ vadeyya,||
navo pi maṃ vadeyya;||
Theram p'ahaṃ vadeyyaṃ,||
majjhimam p'ahaṃ vadeyyaṃ,||
navam p'ahaṃ vadeyyaṃ.|| ||

'Thero ce pi maṃ vadeyya,||
hit-ā-nukampī maṃ vadeyya,||
no ahit-ā-nukampī,||
sādhū ti naṃ vadeyyaṃ,||
na naṃ viheseyyaṃ passam pi'ssa paṭikareyyaṃ.|| ||

'Majjhimo ce pi maṃ vadeyya,||
navo ce pi maṃ vadeyya,||
hit-ā-nukampī maṃ vadeyya,||
no ahit-ā-nukampī,||
sādhū ti naṃ vadeyyaṃ,||
na naṃ viheseyyaṃ,||
passam pi'ssa paṭikareyyaṃ.|| ||

Navassa pi Bhikkhuno evaṃ hoti:|| ||

'Thero pi maṃ vadeyya,||
majjhimo pi maṃ vadeyya,||
navo pi maṃ vadeyya,||
Theram p'ahaṃ vadeyyaṃ,||
majjhamampahaṃ vadeyyaṃ,||
navampahaṃ vadeyyaṃ.|| ||

'Thero ce pi maṃ vadeyya,||
hit-ā-nukampī maṃ vadeyya,||
no ahitānukappī,||
sādhū ti naṃ vadeyyaṃ,||
na naṃ viheseyyaṃ passam pi'ssa paṭikareyyaṃ.|| ||

'Majjhimo ce pi maṃ vadeyya,||
navo ce pi maṃ vadeyya,||
hit-ā-nukampī maṃ vadeyya,||
no ahit-ā-nukampī,||
sādhū ti naṃ vadeyyaṃ,||
na naṃ viheseyyaṃ,||
passam pi'ssa paṭikareyyaṃ.|| ||

Evaṃ kho bhikkhave santasannivāso hoti.|| ||

Evaṃ ca santo sannivasantī" ti.|| ||

 


 

Sutta 62

[62.1][pts] "Yasmiṃ bhikkhave adhikaraṇe ubhato vacīsaṃsāro diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhī ajjhat- [80] taṃ avūpasantaṃ hoti tasm'etaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ dīghattāya kharattāya vāḷattāya saṃvattissati,||
bhikkhū ca na phāsuṃ viharissanti.|| ||

Yasmiñ ca kho bhikkhave adhikaraṇe ubhato vacīsaṃsāro diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhī ajjhattaṃ suvūpasannaṃ hoti tasm'etaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ na dīghattāya kharattāya vāḷattāya saṃvattissati,||
bhikkhū ca phāsuṃ viharissantī" ti.|| ||

 

Puggala Vagga Chaṭṭha

 


Contact:
E-mail
Copyright Statement