Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga

Sutta 20

Dutiya Pāpaṇika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[116]

[1][pts][bodh][upal][than] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||

"Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko na cirass'eva mahantattaṃ va vepullattaṃ va pāpuṇāti bhogesu.|| ||

Katamehi tīhi?|| ||

Idha bhikkhave pāpaṇiko cakkhumā ca hoti,||
vidhūro ca,||
nīssaya-sampanno ca.|| ||

Kathañ ca bhikkhave pāpaṇiko cakkhumā hoti?|| ||

Idha bhikkhave pāpaṇiko paṇiyaṃ jānāti.|| ||

Idaṃ paṇiyaṃ evaṃ kītaṃ evaṃ vikkayamānaṃ ettakaṃ mūlaṃ bhavissati ettako udayo ti.|| ||

Evaṃ kho bhikkhave pāpaṇiko cakkhumā hoti.|| ||

Kathañ ca bhikkhave pāpaṇiko vidhūro hoti?|| ||

Idha bhikkhave pāpaṇiko kusalo hoti paṇiyaṃ ketuñ ca vikketuñ ca.|| ||

Evaṃ kho bhikkhave pāpaṇiko vidhūro hoti.|| ||

Kathañ ca bhikkhave pāpaṇiko nissayasampanno hoti?|| ||

[117] Idha bhikkhave pāpaṇiko ye te gahapati vā gahapati-puttā vā aḍḍhā maha-d-dhanā mahā-bhogā te naṃ evaṃ jānanti:|| ||

'Ayaṃ kho bhavaṃ pāpaṇiko cakkhumā ca vidhūro ca paṭibalo putta-dārañ ca posetuṃ.|| ||

Amhākañ ca kālena kālaṃ anuppadātun' ti.|| ||

Te naṃ bhogehi nipatanti:|| ||

'Ito samma pāpaṇika,||
bhoge karitvā putta-dārañ ca posehi amhākañ ca kālena kālaṃ anuppadehī' ti.|| ||

Evaṃ kho bhikkhave pāpaṇiko nissayasampanno hoti.|| ||

Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko na cirass'eva mahantattaṃ va vepullattaṃ va pāpuṇāti bhogesu.|| ||

 

§

 

Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu na cirass'eva mahantattaṃ va vepullattaṃ va pāpuṇāti kusalesu dhammesu.|| ||

Katamehi tīhi?|| ||

Idha bhikkhave bhikkhu cakkhumā ca hoti vidhūro ca nissayasmpanno ca.|| ||

Kathañ ca bhikkhave bhikkhu cakkhumā hoti?|| ||

'Idha bhikkhave bhikkhu idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

Evaṃ kho bhikkhave bhikkhu cakkhumā hoti.|| ||

Kathañ ca bhikkhave bhikkhu vidhūro hoti?|| ||

Idha bhikhave bhikkhu āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upādāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Evam eva kho bhikkhave bhikkhu vidhūro hoti.|| ||

Kathañ ca bhikkhave bhikkhu nissayasampanno hoti?|| ||

Idha bhikkhave bhikkhu ye te bhikkhū bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā.|| ||

Te kālena kālaṃ upasaṅkamitvā paripucachati,||
paripañhati.|| ||

'Idaṃ bhante kathaṃ imassa ko attho' ti?|| ||

Tassa te āyasmanto avivaṭañ c'eva vivaranti anuttānīkatañ ca uttānīṃ karonti,||
aneka-vihitesu kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti.|| ||

Evaṃ kho bhikkhave bhikkhu nissaya-sampanno hoti.|| ||

[118] Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu na cirass'eva mahantattaṃ va vepullattaṃ va pāpuṇāti kusalesu dhammesū" ti.|| ||

 

Rathakāra Vagga Dutiya

 


Contact:
E-mail
Copyright Statement