Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga

Sutta 24

Bahukāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[123]

[1][pts][bodh][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tayo'me bhikkhave puggalā puggalassa bahu-kārā.|| ||

Katame tayo?|| ||

Yaṃ bhikkhave puggalaṃ āgamma puggalo Buddhaṃ saraṇaṃ gato hoti,||
dhammaṃ saraṇaṃ gato hoti,||
saṅaghaṃ saraṇaṃ gato hoti.|| ||

Ayaṃ bhikkhave puggalo imassa puggalassa bahukāro.|| ||

Puna ca paraṃ bhikkhave yaṃ puggalaṃ āgamma puggalo idaṃ dukkhan ti yathā-bhūtaṃ pajānāti,||
ayaṃ dukkha-samudayo ti yathā-bhūtaṃ pajānāti,||
ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti,||
ayaṃ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ bhikkhave puggalo imassa puggalassa bahukāro.|| ||

Puna ca paraṃ bhikkhave yaṃ puggalaṃ āgamma puggalo āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ bhikkhave puggalo imassa puggalassa bahukāro.|| ||

Ime kho bhikkhave tayo puggalā puggalassa bahu-kārā.|| ||

Imehi ca pana bhikkhave tīhi puggalehi imassa puggalassa n'atthi añño puggalo bahukārataro ti vadāmi.|| ||

Imesañ ca bhikkhave tiṇṇaṃ puggalānaṃ iminā puggalena na suppatikāraṃ vadāmi ti,||
yad idaṃ abhivādana-pacc'u'ṭ-ṭhāna-añjali-kamma-sāmīci-kamma-cīvara-piṇḍa-pātasen'āsana-gilāna-paccaya-bhesajja-parikkhārānuppadānenā" ti.|| ||

 


Contact:
E-mail
Copyright Statement