Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga

Sutta 34

Hatthaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[136]

[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Āḷaviyaṃ viharati Gomagge Siṃsapāvane paṇṇasanthāre.|| ||

Atha ko Hatthako Āḷavako jaṅghā-vihāraṃ anucaṅkamamāno anuvicaramāno addasa Bhagavantaṃ Gomagge Siṃsapāvane paṇṇasatthare nisinnaṃ.|| ||

Disvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Hatthako Āḷavako Bhagavantaṃ etad avoca:|| ||

"Kacci bhante Bhagavā sukham asayitthā" ti?|| ||

"Evaṃ kumāra sukham asayitthaṃ.|| ||

Ye ca pana loke sukhaṃ senti,||
ahaṃ tesaṃ aññataro" ti.|| ||

"Sītā bhante hemantikā ratti,||
antaraṭṭhako himapāta-samayo,||
kharā gokaṇṭakahatā bhūmi,||
tanuko paṇṇasattharo,||
viralāni [137] rukkhassa pattāni,||
sītāni kāsāyāni vatthāni,||
sīto ca verambavāto vā" ti.|| ||

Atha ca pana Bhagavā evam āha:|| ||

"Evaṃ kumāra sukham asayitthaṃ.|| ||

Ye ca pana loke sukhaṃ senti,||
ahaṃ tesaṃ aññataro.|| ||

Tena hi kumāra taṃ yeva ettha paṭipucchissāmi.|| ||

Yathā te khameyya,||
tathā naṃ vyākareyyāsi.|| ||

Taṃ kiṃ maññasi kumāra?|| ||

Idh'assa gahapatissa vā gahapati-puttassa vā kūṭā-gāraṃ ullit-ā-valittaṃ nivātaṃ phussitaggalaṃ pihita-vāta-pānaṃ.|| ||

Tatr'assa pallaṅko goṇa-katthato paṭikatthato paṭalika-t-thato kādalimigapavara pacc'attharaṇo sa-uttaracchado ubhatolohita-kūpadhāno.|| ||

Telappadīpo c'ettha jhāyeyya.|| ||

Catasso ca pajāpatiyo ca manāpamanāpena pacc'upaṭṭhitāssu.|| ||

Taṃ kiṃ maññasi kumāra sukhaṃ vā so sayeyya no vā kathaṃ vā te ettha hotī" ti?|| ||

"Sukhaṃ so bhante sayeyya.|| ||

Ye ca pana loke sukhaṃ senti,||
so tesaṃ aññataro" ti.|| ||

"Taṃ kiṃ maññasi kumāra?|| ||

Api nu tassa gahapatissa vā gahapati-puttassa vā uppajjeyyuṃ rāgajā pariḷāhā kāyikā vā cetasikā vā,||
yehi so rāga-jehi pariḷāhehi pariḍayha-māno dukkhaṃ sayeyyā" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Ye hi kho so kumāra,||
gahapati vā gahapati-putto va rāga-jehi pariḷāhehi pariḍayha-māno dukkhaṃ sayeyya,||
so rāgo Tathāgatassa pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Tasmāhaṃ sukham asayitthaṃ.|| ||

Taṃ kiṃ maññasi kumāra?|| ||

Api nu tassa gahapatissa vā gahapati-puttassa vā uppajjeyyuṃ dosajā pariḷāhā kāyikā vā cetasikā vā,||
yehi so dosa-jehi pariḷāhehi pariḍayha-māno dukkhaṃ sayeyyā" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Ye hi kho so kumāra,||
gahapati vā gahapati-putto va dosa-jehi pariḷāhehi pariḍayha-māno dukkhaṃ sayeyya,||
so doso Tathāgatassa pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Tasmāhaṃ sukham asayitthaṃ.|| ||

Taṃ kiṃ maññasi kumāra?|| ||

Api nu tassa gahapatissa vā gahapati-puttassa vā uppajjeyyuṃ mohajā pariḷāhā kāyikā vā cetasikā vā,||
yehi so moha-jehi pariḷāhehi pariḍayha-māno dukkhaṃ sayeyyā" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Ye hi kho so kumāra,||
gahapati vā gahapati-putto vā moha-jehi pariḷāhehi pariḍayha-māno dukkhaṃ sayeyya,||
so moho Tathāgatassa pahīṇo ucchinna-mūlo tālā-vatthu-kato ana- [138] bhāvakato āyatiṃ anuppāda-dhammo.|| ||

Tasmāhaṃ sukham asayitthaṃ" ti.|| ||

 


 

Sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto,||
Yo na lippati kāmesu sītibhūto nirūpadhi.||
Sabbā āsattiyo chetvā vineyya hadaye daraṃ,||
Upasanto sukhaṃ seti santiṃ pappuyya cetaso.|| ||

 


Contact:
E-mail
Copyright Statement