Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga

Sutta 39

Sukhumāla Suttaṃ (b)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[146]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tayo'me bhikkhave madā.|| ||

Katame tayo?|| ||

Yobbana-mado,||
ārogya-mado,||
jīvita-mado.|| ||

 

§

 

Yobbana-mada-matto vā bhikkhave a-s-sutavā puthujjano||
kāyena du-c-caritaṃ carati,||
vācāya du-c-caritaṃ carati,||
manasā du-c-caritaṃ carati.|| ||

So kāyena du-c-caritaṃ caritvā||
vācāya du-c-caritaṃ caritvā||
manasā du-c-caritaṃ caritvā||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Āregya-mada-matto vā bhikkhave a-s-sutavā puthujjano||
kāyena du-c-caritaṃ carati,||
vācāya du-c-caritaṃ carati,||
manasā du-c-caritaṃ carati.|| ||

So kāyena du-c-caritaṃ caritvā||
vācāya du-c-caritaṃ caritvā||
manasā du-c-caritaṃ caritvā||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Jīvita-mada-matto vā bhikkhave a-s-sutavā puthujjano||
kāyena ducca- [147] ritaṃ carati,||
vācāya du-c-caritaṃ carati,||
manasā du-c-caritaṃ carati.|| ||

So kāyena du-c-caritaṃ caritvā||
vācāya du-c-caritaṃ caritvā||
manasā du-c-caritaṃ caritvā||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

 

§

 

Yobbana-mada-matto vā bhakkhave bhikkhu sikkhaṃ pacca-k-khāya hīnāy-āvattati.|| ||

Ārogya-mada-matto vā bhikkhave bhikkhu sikkhaṃ pacca-k-khāya hīnāy-āvattati.|| ||

Jīvita-mada-matto vā bhikkhave bhikkhu sikkhaṃ pacca-k-khāya hīnāy'āvattatī" ti.|| ||

 


 

2. Vyādhi-dhammā jarā-dhammā atho maraṇa-dhammino.||
Yathā dhammā tathā santā jigucchanti puthujjanā.||
Ahaṃ ce'taṃ jiguccheyyaṃ evaṃ dhammesu pāṇisu,||
Na me'taṃ paṭirūpassa mama evaṃ vihārino.||
So'haṃ evaṃ viharanto ñatvā dhammaṃ nirūpadhiṃ,||
ārogye yobbanasmiṃ ca jivitasmiṃ ca yo madā.||
Sabbe made abhibho'smi nekkhammaṃ daṭṭhu khemato,||
Tassa me āhu ussāho nibbāṇaṃ abipassato.||
Nāhaṃ bhabbo etarahi kāmāni patisevituṃ.||
Anivattī bhavissāmi buhma-cariya-parāyano.|| ||

 


Contact:
E-mail
Copyright Statement