Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga

Sutta 44

Kathā-Pavatti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[151]

[1][pts][bodh][olds] Evaṃ me sutaṃ.|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave ṭhānehi kathā pavattanī hoti.|| ||

Katamehi tīhi?|| ||

Yo dhammaṃ deseti,||
so attha-paṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca.|| ||

Yo dhammaṃ suṇāti,||
so attha-paṭisavedī ca hoti dhamma-paṭisaṃvedī ca.|| ||

Yo c'eva dhammaṃ deseti,||
yo ca dhammaṃ suṇāti,||
ubho attha-paṭisaṃvedino ca honti||
dhamma-paṭisaṃvedino ca.|| ||

Imehi kho bhikkhave tīhi ṭhānehi kathā pavattanī hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement