Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VI. Brāhmaṇa Vagga

Sutta 51

Paṭhama Dve Brāhmaṇa (Dvejana) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[155]

[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho dve brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā vīsaṃvassasatikā jātiyā,||
yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṃkamitvā Bhagavatā saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te brāhmaṇā Bhagavantaṃ etad avocuṃ:|| ||

"Mayam assu bho Gotama brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā vīsaṃvassasatikā jātiyā.|| ||

Te c'amhā akata-kalyāṇā akata-kusalā akat-abhīruttāṇā.|| ||

Ovadatu no bhavaṃ Gotamo,||
anusāsatu no bhavaṃ Gotamo yaṃ amhākaṃ assa dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

"Taggha tumhe brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā vīsaṃvassasatikā jātiyā.|| ||

Te c'attha akata-kalyāṇā akata-kusalā akat-abhīruttāṇā.|| ||

Upaniyyati kho ayaṃ brāhmaṇā loko jarāya vyādhinā maraṇena,||
evaṃ upanīyamāne kho brāhmaṇā loke jarāya vyādhinā maraṇena,||
yo'dha kāyena saṃyamo,||
vācāya saṃyamo,||
manasā saṃyamo,||
taṃ tassa petassa tāṇañ ca lenañ ca dīpañ ca saraṇañ ca parāyaṇañ cā" ti.|| ||

 


 

Upanīyati jīvitaṃ appam āyu||
jarūpanītassa na santi tāṇā.||
Etaṃ bhayaṃ maraṇe pekkhamāno||
puññāni kayirātha sukhāvahāni ti.||
Yo'dha kāyena saññamo vācāya uda cetasā,||
Taṃ tassa petassa sukhāya hoti||
yaṃ jīvamāno pakaroti puññan.|| ||

 


Contact:
E-mail
Copyright Statement