Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
X. Loṇa-Phala Vagga

Sutta 91

Accāyika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[239]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīn'imāni bhikkhave kassa-kassa gahapatissa accāyikāni karaṇīyāni.|| ||

Katamāni tīṇi?|| ||

Idha, bhikkhave, kassako gahapati||
sīgha-sīghaṃ khettaṃ sukaṭṭhaṃ karoti sumatikataṃ||
sīgha-sīghaṃ khettaṃ sukaṭṭhaṃ karitvā sumatikataṃ||
sīgha-sīghaṃ bījāni patiṭṭhāpeti.|| ||

Sīghasīghaṃ bījāni patiṭṭhāpetvā||
sīgha-sīghaṃ udakaṃ [240] abineti pi||
apaneti pi.|| ||

Imāni kho bhikkhave tīni kassa-kassa gahapatissa accāyikāni karaṇīyāni.|| ||

Tassa kho taṃ bhikkhave kassa-kassa gahapatissa n'atthi sā iddi vā||
ānubhāvo vā:|| ||

'Ajj'eva me dhaññāni jāyantu||
sv'eva gabhiniyo hontu||
uttarass'eva paccantu' ti.|| ||

Atha kho bhikkhave hoti so samayo yaṃ tassa kassa-kassa gahapatissa tāni dhaññāni utu-pariṇāmini jāyanti pi||
gabhīni pi honti||
paccanti pi.|| ||

 

§

 

2. Evam eva kho bhikkhave tīṇ'imāni bhikkhussa accāyikāni karaṇīyānī.|| ||

Katamāni tīṇi?|| ||

Adhisīla-sikkhā-samādānaṃ||
adhicitta-sikkhā-samādānaṃ||
adhipaññā-sikkhā-samādānaṃ.|| ||

Imāni kho bhikkhave tīṇi bhikkhussa accāyikāni karaṇīyāni.|| ||

Tassa kho taṃ bhikkhave bhikkhuno n'atthi sā iddhi vā||
ānubhāvo vā:|| ||

'Ajj'eva me anupādāya āsavehi cittaṃ vimuccatu||
sve vā uttarass'eva' ti.|| ||

Atha kho bhikkhave hoti so samayo,||
yaṃ tassa bhikkhuno adhisīlam pi sikkhato||
adhicittam pi sikkhato||
adhipaññām pi sikkhato||
anupādāya āsavehi cittaṃ vimuccati.|| ||

 

§

 

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:|| ||

'Tibbo no chando bhavissati adhisīla-sikkhā-samādāne.|| ||

Tibbo no chando bhavissati adhicitta-sikkhā-samādāne.|| ||

Tibbo no chando bhavissati adhipaññā-sikkhā-samādāne' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement