Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
X. Loṇa-Phala Vagga

Sutta 93

Parisā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[242]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave parisā.|| ||

Katamā tisso?|| ||

Aggavatī parisā,||
vaggā parisā,||
samaggā parisā.|| ||

 

§

 

[243] Katamā va bhikkhave aggavatī parisā?|| ||

Idha, bhikkhave, yassaṃ parisāyaṃ therā bhikkhū na bāhulikā honti,||
na sāthalikā,||
vokkamane nikkhittadhurā paviveke pubbaṅgamā,||
viriyaṃ ārabhanti apattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Tesaṃ pacchimā janatā diṭṭh'ānugatiṃ āpajjati,||
sā pi hoti na bāhulikā||
na sāthalikā vokkamane nikkhittadhūrā paviveke pubbaṅagamā,||
viriyaṃ ārabhati appattassa pattiyā atadhigatassa adhigamāya asacchi-katassa sacchakiriyāya —|| ||

Ayaṃ vuccati bhikkhave aggavatī parisā.|| ||

2. Katamā ca bhikkhave vaggā parisā?|| ||

Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū bhaṇḍanajātā kalaha-jātā vivādāpannā añña-maññaṃ mukha-sattīhi vitudantā viharanti —|| ||

Ayaṃ vuccati bhikkhave vaggā parisā.|| ||

3. Katamā ca bhikkhave samaggā parisā?|| ||

Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā añña-maññaṃ piyacakkhūhi sampassantā viharanti —|| ||

Ayaṃ vuccati bhikkhave samaggā parisā.|| ||

 

§

 

4. Yasmiṃ bhikkhave samaye bhikkhū samaggā sammodamānā avivadamānā khīrodakibhūtā añña-maññaṃ piyacakkhūhi sampassantā viharanti bahuṃ bhikkhave bhikkhū tasmiṃ samaye puññaṃ pasavanti,||
brahmaṃ bhikkhave vihāraṃ tasmiṃ samaye bhikkhū viharanti — yad idaṃ muditāya ceto-vimuttiyā,||
pamuditassa piti jāyati,||
pitimanassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati.|| ||

5. Seyyathā pi, bhikkhave, upari pabbate thulla-phusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbata-kandara-padara-sākhā paripūreti,||
pabbata-kandara-padara-sākhā paripūrā kussubbhe paripūrenti,||
kussubbhā paripūrā mahā-sobbhe paripūrenti,||
mahā-sobbhā paripūrā kunnadiyo paripūrenti,||
kunnadiyo paripūrā mahā-nadiyo paripūrenti,||
mahā-nadiyo paripūrā samuddaṃ paripūrenti.|| ||

Evam eva kho bhikkhave yasmiṃ samaye bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā añña-maññaṃ piyaca- [244] kkhūhi sampassantā viharanti bahuṃ bhikkhave bhikkhū tasmiṃ samaye puññaṃ pasavanti,||
brahmaṃ bhikkhave vihāraṃ tasmiṃ samaye bhikkū viharanti —|| ||

Yad idaṃ muditāya ceto-vimuttiyā,||
pamuditassa piti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati.|| ||

Imā kho bhikkhave tisso parisā" ti.|| ||

 


Contact:
E-mail
Copyright Statement