Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga

Sutta 113

Appameyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[266]

[1][pts][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tayo'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

Suppameyyo,||
duppameyyo,||
appameyyo.|| ||

 

§

 

Katamo ca bikkhave puggalo suppameyyo?|| ||

Idha, bhikkhave, ekacco puggalo uddhato hoti||
unnaḷo||
capalo||
mukharo||
vikiñṇavāco||
muṭṭhassatī||
asampajāno||
asamāhito||
vibbhanta-citto||
pākat'indriyo.|| ||

Ayaṃ vuccati bhikkhave puggalo suppameyyo.|| ||

Katamo ca bhikkhave puggalo duppameyyo?|| ||

Idha, bhikkhave, ekacco puggalo anuddhato hoti||
anunnaḷo||
acapalo||
amukharo||
avikiṇṇa-vāco||
upatthika-sati||
sampajāno||
samāhito||
ek'agga-citto||
saṃvut'indriyo.|| ||

Ayaṃ vuccati bhikkhave puggalo duppameyyo.|| ||

Katamo ca bhikkhave puggalo appameyyo?|| ||

Idha, bhikkhave, bhikkhu arahaṃ hoti||
khīṇ'āsavo.|| ||

Ayaṃ vuccati bhikkhave puggalo appameyyo.|| ||

Ime kho bhikkhave tayo puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement