Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga

Sutta 114

Āneñja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[267]

[1][pts][olds][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tayo'me bhikkave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

Idha, bhikkhave, ekacco puggalo sabbaso rūpa-saññānaṃ samati-k-kamā||
paṭigha-saññānaṃ atthaṅ-gamā,||
nānātta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

So tad assādeti tan nikāmeti,||
tena ca vittiṃ āpajjati.|| ||

Tatra ṭhito tad adhimutto tabbahula-vihārī aparihino kālaṃ kurumāno Ākāsānañ-c'āyatan'ūpagānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ākāsānañ-c'āyatan'ūpagānaṃ bhikkhave devānaṃ vīsatiṃ kappa-sahassāni āyu-p-pamāṇaṃ.|| ||

Tatra puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamānaṃ,||
taṃ sabbaṃ khepetvā Nirayam pi gacchati,||
tiracchāna-yonim pi gacchati,||
petti-visayam pi gacchati.|| ||

Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamānaṃ,||
taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibbāyati.|| ||

Ayaṃ ko bhikkhave viseso,||
ayaṃ adhippāyoso,||
idaṃ nānā-karanaṃ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṃ gatiyā upapattiyā sati.|| ||

 

§

 

[2][pts][olds] Puna ca paraṃ bhikkhave idh'ekacco puggalo sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

So tad assādeti tan nikāmeti,||
tena ca vittiṃ āpajjati.|| ||

Tatra ṭhito tad adhimutto tabbahula-vihārī aparihino kālaṃ kurumāno Viññāṇañ-c'āyatan'ūpagānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Viññāṇañ-c'āyatan'ūpagānaṃ bhikkhave devānaṃ cattārīsaṃ kappa-sahassāni āyu-p-pamāṇaṃ.|| ||

Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamānaṃ,||
taṃ sabbaṃ khepetvā Nirayam pi gacchati,||
tiracchāna-yonim pi gacchati,||
petti-visayam pi gacchati.|| ||

Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamānaṃ,||
taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibbāyati.|| ||

Ayaṃ kho bhikkhave viseso,||
ayaṃ adhippāyo,||
idaṃ nānā-karaṇaṃ [268] sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṃ gatiyā upapattiyā sati.|| ||

 

§

 

[3][pts][olds] Puna ca paraṃ bhikkhave idh'ekacco puggalo sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma 'N'atthi kiñci' ti Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

So tad assādeti tan nikāmeti,||
tena ca vittiṃ āpajjati.|| ||

Tatra ṭhito tad adhimutto tabbahula-vihārī aparihino kālaṃ kurumāno Ākiñ caññ'āyatan'ūpagānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ākiñ caññ'āyatan'ūpagānaṃ bhikkhave devānaṃ saṭṭhiṃ kappa-sahassāni āyu-p-pamāṇaṃ.|| ||

Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamānaṃ,||
taṃ sabbaṃ khepetvā Nirayam pi gacchati,||
tiracchāna-yonim pi gacchati,||
petti-visayam pi gacchati.|| ||

Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamānaṃ,||
taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibbāyati.|| ||

Ayaṃ ko bhikkhave viseso,||
ayaṃ adhippāyoso,||
idaṃ nānā-karanaṃ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṃ gatiyā upapattiyā sati.|| ||

Ime ko bikkhave tayo puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement