Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga

Sutta 119

Dutiya Soceyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[272]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīn'imāni bhikkhave soceyyāni.|| ||

Katamāni tīṇi?|| ||

Kāya-soceyyaṃ,||
vacī-soceyyaṃ.||
mano-soceyyaṃ.|| ||

 

§

 

2. Katamañ ca bhikkhave kāya-soceyyaṃ?|| ||

Idha, bhikkhave, bhikkhu pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti.|| ||

Ida vuccati bhikkhave kāya-soceyyaṃ.|| ||

3. Katamañ ca bhikkhave vaca-soceyyaṃ?|| ||

Idha, bhikkhave, bhikkhū musā-vādā paṭivirato hoti,||
pisuṇā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭvirato hoti.|| ||

Idaṃ vuccati bhikkhave vaci-soceyyaṃ.|| ||

4. Katamañ ca bhikkhave mano-soceyyaṃ?|| ||

Idha bhikkhave bhikkhū santaṃ vā ajjhattaṃ kāma-c-chandaṃ:|| ||

'Atthi me ajjhattaṃ kāma-c-chando' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ kāma-c-chandaṃ:|| ||

'N'atthi me ajjhattaṃ kāma-c-chando' ti pajānāti.|| ||

Yathā ca anuppannassa kāma-c-chandassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa kāma-c-chandassa pahāṇaṃ hoti||
tañ ca pajānāti.|| ||

Yathā ca pahīṇassa kāma-c-chandassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

-◦-

5. Santaṃ vā ajjhattaṃ vyāpādaṃ:|| ||

'Atthi me ajjhattaṃ vyāpādo' ti pajānāti.|| ||

Asantaṃvā ajjhattaṃ vyāpādaṃ:|| ||

'N'atthi me ajjhattaṃ vyāpādo' ti pajānāti.|| ||

Yathā ca anuppannassa vyāpādassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa vyāpādassa pahāṇaṃ hoti,||
tañ ca pajānāti.|| ||

Yathā ca pahīṇassa vyāpādassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

-◦-

6. Santaṃ vā ajjhattaṃ thīna-muddhaṃ:|| ||

'Atthi me ajjhattaṃ thīna-middhan' ti pajānāti.|| ||

Asantaṃ vāajjhattaṃ thīna-middhaṃ:|| ||

'N'atthi me ajjhattaṃ thīna-middhan' ti pajānāti.|| ||

Yathā ca anuppannassa thīna-middhassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa thīna-middhassa pahāṇaṃ hoti,||
tañ ca pajānāti.|| ||

Yathā ca pahīṇassa thīna-middhassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

-◦-

7. Santaṃ vā ajjhattaṃ uddhacca-kukkuccaṃ:|| ||

'Atthi me ajjhattaṃ uddhacca-kukkuccan' ti pajānāti.|| ||

Asantaṃ vā [273] ajjhattaṃ uddhacca-kukkuccaṃ:|| ||

'N'atthi me ajjhattaṃ uddhacca-kukkuccan' ti pajānāti.|| ||

Yathā ca anuppannassa uddhacca-kukkuccassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa uddhacca-kukkuccassa pahāṇaṃ hoti,||
tañ ca pajānāti.|| ||

Yathā ca pahīṇassa uddhacca-kukkuccassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

-◦-

8. Santaṃ vā ajjhattaṃ vici-kicchaṃ:|| ||

'Atthi me ajjhattaṃ vicikicchā' ti pajānāti.|| ||

Asantaṃ vāajjhattaṃ vici-kicchaṃ:|| ||

'N'atthi me ajjhattaṃ vicikicchā' ti pajānāti.|| ||

Yathā ca anuppannāya-vicikicchāya uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannāya vicikicchāya pahāṇaṃ hoti,||
tañ ca pajānāti.|| ||

Yathā ca pahīṇāya vicikicchāya āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

Idaṃ vuccati bhikkhave mano-soceyyaṃ.|| ||

Imāni ko bikkhave tīṇi soceyyānī" ti.|| ||

 


 

Kāya-suciṃ ceto-suciṃ anāsavaṃ||
Suciṃ soceyya-sampannaṃ āhu ninhātapāpakan|| ||

 


Contact:
E-mail
Copyright Statement