Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga

Sutta 139

Ass-ā-jāniya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[290]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tayo ca bhikkhave bhadde ass-ā-jānīye desissāmi||
tayo ca bhadde purisājānīye.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho bhikkhave bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad evoka:|| ||

[291] "Katame ca bhakkhave tayo bhaddā ass-ā-jānīyā?|| ||

Idha, bhikkhave, ekacco bhaddo ass-ā-jānīyo||
java-sampanno ca hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave ekacco bhaddo ass-ā-jānīyo||
java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhakkhave ekacco bhaddo ass-ā-jānīyo||
java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||

Ime kho bhikkhave bhaddā tayo assa-sadassā.|| ||

2. Katame ca bhakkhave tayo bhaddā purisa-sājānīyā?|| ||

Idha, bhikkhave, ekacco bhaddo purisa-sājānīyo||
java-sampanno hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave ekacco bhaddo purisa-sājānīyo||
java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhakkhave ekacco bhaddo purisa-sājānīyo||
java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||

Ime kho bhikkhave tayo bhaddo purisa-sājānīyā.|| ||

 

§

 

3. Kathañ ca bhakkhave bhaddo purisa-sājānīyo||
java-sampanno ca hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno?|| ||

Idha, bhikkhave, bhikkhū āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharati.|| ||

Idam assa javasmiṃ vadāmi.|| ||

Abhidhamme kho pana ahivinaye pañhaṃ||
puṭṭho vissajjeti||
no saṃsādeti.|| ||

Idam assa vaṇṇasmiṃ vadāmi.|| ||

Na Kho pana lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Idam assa āroha-pariṇāhasmiṃ vadāmi.|| ||

Evaṃ kho bhikkhave bhaddo purisa-sājānīyo java-sampanno ca hoti||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||

 

§

 

4. Kathañ ca bhakkhave bhaddo purisa-sājānīyo java-sampanno ca hoti,||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno?|| ||

Idha, bhikkhave, bhikkhū āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharati.|| ||

Idam assa javasmiṃ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṃ||
puṭṭho vissajjeti||
no saṃsādeti.|| ||

Idam assa vaṇṇasmiṃ vadāmi.|| ||

Na ko pana lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Idam assa na āroha-pariṇāhasmiṃ vadāmi.|| ||

Evaṃ kho bhikkhave bhaddo purisa-sājānīyo||
java-sampanno hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||

 

§

 

5. Kathañ ca bhakkhave bhaddo purisa-sājānīyo java-sampanno ca hoti,||
vaṇṇa-sampanno ca,||
āroha-pariṇāha-sampanno ca?|| ||

Idha, bhikkhave, bhikkhū āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharati.|| ||

Idam assa javasmiṃ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṃ bhaddopuṭṭho vissajjeti||
no saṃsādeti.|| ||

Idam assa vaṇṇasmiṃ vadāmi.|| ||

Lābhi kho pana hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Idam assa āroha-pariṇāhasmiṃ vadāmi.|| ||

Evaṃ kho bhikkhave purisa-sājānīyo java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||

Ime kho bhikkhave tayo purisa-sājānīyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement