Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga

Sutta 6

Appasasuta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[6]

[1] [pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Appassuno sutena anupapanno,||
appassuto sutena upapanno,||
bahu-s-suto sutena anupapanno,||
bahu-s-suto sutena upapanno.|| ||

Kathañ ca bhikkhave puggalo appassuto hoti sutena anupapanno?|| ||

[7] Idha, bhikkhave, ekaccassa puggalassa appakaṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ iti-vuttakaṃ jātakaṃ abbhūta-dhammaṃ vedallaṃ.|| ||

So tassa appakassa sutassa na attham aññāya na dhammam aññāya na Dhamm-ā-nu-Dhamma-paṭipanno hoti.|| ||

Evaṃ kho bhikkhave puggalo appassuto hoti sutena anupapanno.|| ||

Kathañ ca bhikkhave puggalo appassuto hoti sutena upapanno?|| ||

Idha, bhikkhave, ekaccassa puggalassa appakaṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ iti-vuttakaṃ jātakaṃ abbhūta-dhammaṃ vedallaṃ.|| ||

So tassa appakassa sutassa attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno hoti.|| ||

Evaṃ kho bhikkhave puggalo appassuto hoti, sutena upapanno.|| ||

Kathañ ca bhikkhave puggalo bahu-s-suto hoti sutena anupapanno?|| ||

Idha, bhikkhave, ekaccassa puggalassa bahuṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ Itivuttakaṃ jātakaṃ abbhūta-dhammaṃ vedallaṃ.|| ||

So tassa bahukassa sutassa na attham aññāya na dhammam aññāya na Dhamm-ā-nu-Dhamma paṭipanno hoti.|| ||

Evaṃ kho bhikkhave puggalo bahu-s-suto hoti sutena anupapanno.|| ||

Kathañ ca bhikkhave puggalo bahu-s-suto hoti sutena upapanno?|| ||

Idha, bhikkhave, ekaccassa puggalassa bahuṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ iti-vuttakaṃ jātakaṃ abbhūta-dhammaṃ vedallaṃ.|| ||

So tassa bahukassa sutassa attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno hoti.|| ||

Evaṃ kho bhikkhave puggalo bahu-s-suto hoti sutena upapanno.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 

Appassuto pi ce hoti sīlesu asamāhito,||
Ubhayena naṃ gArahanti sīlato ca sutena ca.||
Appassuto pi ce hoti sīlesu susamāhito,||
Sīlato naṃ pasaṃ-santi nāssa sampajjate sutaṃ.|| ||

Bahu-s-suto pi ce hoti sīlesu asamāhito,||
Sīlato naṃ gArahanti nassa sampajjate sutaṃ.||
[8] Bahu-s-suto pi ce hoti sīlesu susamāhito,||
Ubhayena naṃ pasaṃ-santi sīlato ca sutena ca.|| ||

Bahu-s-sutaṃ dhamma-dharaṃ sappaññaṃ Buddha-sāvakaṃ,||
Nekkhaṃ jambonadass'eva ko taṃ ninditum arahati,||
Devāpi naṃ pasaṃ-santi brahmunāpi pasaṃsito ti.|| ||

 


Contact:
E-mail
Copyright Statement