Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga

Sutta 14

Saṃvarappadhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[16]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave padhānāni.|| ||

Katamāni cattāri?|| ||

Saṃvarappadhānaṃ,||
pahāṇappadhānaṃ,||
bhāvanāppadhānaṃ,||
anurakkhaṇappadhānaṃ.|| ||

Katamañ ca bhikkhave saṃvarappadhānaṃ?|| ||

Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṃ,||
cakkhu'ndriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati sot'indriyaṃ,||
sot'indriye saṃvaraṃ āpajjati.|| ||

Ghāṇena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati ghāṇindriyaṃ,||
ghāṇindriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati jivh'indriyaṃ,||
jivh'indriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati kāy'indriyaṃ,||
kāy'indriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjati.|| ||

Idaṃ vuccati bhikkhave saṃvarappadhānaṃ.|| ||

Katamañ ca bhikkhave pahāṇappadhānaṃ?|| ||

Idha, bhikkhave, bhikkhu uppannaṃ kāma-vitakkaṃ n'ādhivāseti,||
pajahati,||
vinodeti,||
vyantī-karoti,||
anabhāvaṃ gameti.|| ||

Uppannaṃ vyāpāda-vitakkaṃ n'ādhivāseti,||
pajahati,||
vinodeti,||
vyantī-karoti,||
anabhāvaṃ gameti.|| ||

Uppannaṃ vihiṃsā-vitakkaṃ n'ādhivāseti,||
pajahati,||
vinodeti,||
vyantī-karoti,||
anabhāvaṃ gameti.|| ||

Uppannuppanne pāpake akusale dhamme n'ādhivāseti,||
pajahati,||
vinodeti,||
vyantī-karoti anabhāvaṃ gameti.|| ||

Idaṃ vuccati bhikkhave pahāṇappadhānaṃ:|| ||

Katamañ ca bhikkhave bhāvanāppadhānaṃ?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ.|| ||

Viriya-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ.|| ||

Pīti-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ.|| ||

Passaddhi-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ.|| ||

Samādhi-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ.|| ||

Upekkhā-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ.|| ||

Idaṃ vuccati bhikkhave bhāvanāppadhānaṃ.|| ||

[17] Katamañ ca bhikkhave anurakkhaṇappadhānaṃ?|| ||

Idha, bhikkhave, bhikkhu uppannaṃ bhaddakaṃ samādhinimittaṃ anurakkhati atthikasaññaṃ pulavakasaññaṃ vinīlakasaññaṃ vipubbakasaññaṃ vicchiddakasaññaṃ udadhumātakasaññaṃ.|| ||

Idaṃ vuccati bhikkhave anurakkhaṇappadhānaṃ.|| ||

Imāni kho bhikkhave cattāri padhānānīni.|| ||

 

Saṃvaro ca pahāṇañca bhāvanā anurakkhaṇā,||
Ete padhānā cattāro desitādiccabandhunā,||
Ye hi bhikkhu idhātāpī khayaṃ dukkhassa pāpuṇe ti.|| ||

 


Contact:
E-mail
Copyright Statement