Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga

Sutta 30

Paribbājaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[29]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā Sappiniyā tīre paribbājakārāme paṭivasanti.|| ||

Seyyath'īdaṃ:||
Annabhāro||
Varadharo||
Sakuludāyī||
ca paribbājako aññe ca abhiññātā paribbājakā.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito yena Sappiniyā tīraṃ paribbājakārāmo ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā te paribbājake etad avoca:|| ||

2. "Cattār'imāni paribbājakā dhamma-padāni aggaññāni,||
[30] rattaññāni,||
vaṃsaññāni,||
porāṇāni,||
asaṅkiṇṇāni,||
asaṅkiṇṇa-pubbni,||
na saṅkīyanti,||
na saṅkīyissanti,||
appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi|| ||

Katamāni cattāri?|| ||

Anabhijjhā paribbājakā dhamma-padaṃ aggaññaṃ,||
rattaññaṃ,||
vaṃsaññaṃ,||
porāṇaṃ,||
asaṅkiṇṇaṃ,||
asaṅkiṇṇapubbaṃ,||
na saṅkīyati,||
na saṅkīyissati,||
appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.|| ||

Avyāpādo paribbājakā dhamma-padaṃ aggaññaṃ,||
rattaññaṃ,||
vaṃsaññaṃ porāṇaṃ,||
asaṅkiṇṇaṃ,||
asaṅkiṇṇapubbaṃ,||
na saṅkīyati,||
na saṅkīyissati,||
appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.|| ||

Sammā-sati paribbājakā dhamma-padaṃ aggaññaṃ,||
rattaññaṃ,||
vaṃsaññaṃ,||
porāṇaṃ,||
asaṅkiṇṇaṃ,||
asaṅkiṇṇapubbaṃ,||
na saṅkīyati,||
na saṅkīyissati,||
appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.|| ||

Sammā-samādhi paribbājakā dhamma-padaṃ aggaññaṃ,||
rattaññaṃ,||
vaṃsaññaṃ,||
porāṇaṃ,||
asaṅkiṇṇaṃ,||
asaṅkiṇṇapubbaṃ,||
na saṅkīyati,||
na saṅkīyissati,||
appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.|| ||

Imāni kho paribbājakā cattāri dhamma-padāni aggaññāni,||
rattaññāni,||
vaṃsaññāni,||
porāṇāni,||
asaṅkiṇṇāni,||
asaṅkiṇṇa-pubbni,||
na saṅkīyanti,||
na saṅkīyissanti,||
appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhī ti.|| ||

3. Yo kho paribbājakā evaṃ vadeyya:|| ||

'Aham etaṃ anabhijjhaṃ dhamma-padaṃ pacca-k-khāya abhijjhāluṃ kāmesu tibba-sārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmī' ti.|| ||

taṃ ahaṃ tatth'eva vadeyyaṃ:|| ||

'Etu!||
Vadatu!||
Vyāharatu!||
Passāmi'ssa ānubhāvan' ti.|| ||

So vata paribbājakā anabhijjhaṃ dhamma-padaṃ pacca-k-khāya,||
abhijjhāluṃ kāmesu tibba-sārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatī ti n'etaṃ ṭhānaṃ vijjati.|| ||

 

§

 

Yo kho paribbājakā evaṃ vadeyya:|| ||

'Ahame taṃ avyāpādaṃ dhamma-padaṃ pacca-k-khāya vyāpanna-cittaṃ padu-ṭ-ṭhamana-saṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmī' ti.|| ||

taṃ ahaṃ tattha evaṃ vadeyyaṃ:|| ||

'Etu!||
Vadatu!||
Vyāharatu!||
Passāmi'ssa ānubhāvan' ti.|| ||

So vata paribbājakā avyāpādaṃ dhamma-padaṃ pacca-k-khāya,||
vyāpanna-cittaṃ padu-ṭ-ṭhamana-saṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatī ti n'etaṃ ṭhānaṃ vijjati.|| ||

 

§

 

Yo kho paribbājakā evaṃ vadeyya:|| ||

'Ahame taṃ sammā-satiṃ dhamma-padaṃ pacca-k-khāya,||
muṭṭha-s-satiṃ asampajānaṃ samaṇaṃṃ vā brāhmaṇaṃ vā paññāpessāmī' ti.|| ||

taṃ ahaṃ tattha evaṃ vadeyyaṃ:|| ||

'Etu!||
Vadatu!||
Vyāharatu!||
Passāmi'ssa ānubhāvan' ti.|| ||

So vata paribbājakā sammā-satiṃ dhamma-padaṃ pacca-k-khāya,||
muṭṭha-s-satiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti n'etaṃ ṭhānaṃ vijjati.|| ||

 

§

 

Yo kho paribbājakā evaṃ vadeyya:|| ||

'Ahame taṃ sammā-samādhiṃ dhamma-padaṃ pacca-k-khāya asamāhitaṃ vibbhanta-cittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmī ti.|| ||

taṃ ahaṃ tattha evaṃ vadeyyaṃ:|| ||

'Etu!||
Vadatu!||
[31] Vyāharatu!||
Passāmi'ssa ānubhāvan' ti.|| ||

So vata paribbājakā sammā-samādhiṃ dhamma-padaṃ pacca-k-khāya asamāhitaṃ vibbhanta-cittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatī ti n'etaṃ ṭhānaṃ vijjati.|| ||

4. Yo kho paribbājakā imāni cattāri dhamma-padāni garahitabbaṃ paṭikkositabbaṃ maññeyya,||
tassa diṭṭhe'va dhamme cattāro saha-dhammikā vād-ā-nupātā gārayhā ṭhānā agacchanti.|| ||

Katame cattāro?|| ||

Anabhijajhañ ce bhavaṃ dhamma-padaṃ garahati,||
paṭikkosati||
ye ca hi abhijajhālū kāmesu tibba-sāragā samaṇa-brāhmaṇā,||
te bhoto pujjā||
te bhoto pāsaṃsā.|| ||

Avyāpādañ ce bhavaṃ dhamma-padaṃ garahati,||
paṭikkosati||
ye ca hi vyāpanna-cittā padu-ṭ-ṭhamana-saṅkappā samaṇa-brāhmaṇā||
te bhoto pujjā||
te bhoto pāsaṃsā.|| ||

Sammā-satiñ ce bhavaṃ dhamma-padaṃ garahati,||
paṭikkosati||
ye ca hi muṭṭhassatī asampajānā samaṇa-brāhmaṇā,||
te bhoto pujjā||
te bhoto pāsaṃsā.|| ||

Sammā-samādhiñ ce bhavaṃ dhamma-padaṃ garahati,||
paṭikkosati||
ye ca hi asamāhitā vibbhanta-cittā samaṇa-brāhmaṇā||
te bhoto pujjā||
te bhoto pāsaṃsā.|| ||

5. Yo kho paribbājakā imāni cattāri dhamma-padāni garahitabbaṃ paṭikkositabbaṃ maññeyya,||
tassa diṭṭhe'va dhamme ime cattāro saha-dhammikā vād-ā-nupātā gārayhā ṭhānā āgacchanni.|| ||

Ye pi te paribbājakā ahesuṃ Ukkalā Vassaṃ Bhaññā ahetu-vādā,||
akiriya-vādā,||
n'atthika-vādā.|| ||

Te pi imāni cattāri dhamma-padāni na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsu.|| ||

Taṃ kissa hetu?|| ||

Nindābyārosā-upārambha-bhayāti.|| ||

 

Avyāpanno sadā sato ajjhattaṃ susamāhito,||
Abhijjhā-vinaye sikkhaṃ appamatto ti vuccatī ti.|| ||

 

Uruvela Vaggo Tatiyo.

 


Contact:
E-mail
Copyright Statement