Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga

Sutta 31

Cakka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[32]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave cakkāni yehi samannāgatānaṃ deva-manussānaṃ catucakkaṃ pavattati,||
yehi samannāgatā deva-manussā na cirass'eva mahantattaṃ vepullattaṃ pāpuṇanti bhogesu.|| ||

Katamāni cattāri?|| ||

Patirūpadesavāso,||
sappurisupassayo,||
atta-sammā-paṇidhi,||
pubbe ca katapuññatā.|| ||

Imāni kho bhikkhave cattāri cakkāni,||
yehi samannāgatānaṃ deva-manussānaṃ catucakkaṃ pavattati,||
yehi samannāgatā deva-manussā na cirass'eva mahantattaṃ vepullattaṃ pāpuṇanti bhogesū ti.|| ||

 

Patirūpe vase dese ariya mittakaro siyā,||
Sammā paṇidhisampanno pubbe puññakato naro,||
Dhaññaṃ dhanaṃ yaso kitti sukhaṃ c'etām adhivattatī ti.|| ||

 


Contact:
E-mail
Copyright Statement