Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga

Sutta 39

Ujjāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[42]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Atha kho Ujjāyo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Ujjāyo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Bhavam pi no Gotamo yaññaṃ vaṇṇetī" ti?|| ||

3. Na kho ahaṃ brāhmaṇa sabbaṃ yaññaṃ vaṇṇemi.|| ||

Na panāhaṃ brāhmaṇa sabbaṃ yaññaṃ na vaṇṇemi.|| ||

Yathā-rūpe ca kho brāhmaṇa yaññe gāvo haññanti,||
ajeḷakā haññanti,||
kukkuṭasūkarā haññanti,||
vividhā pāṇā saṅghātaṃ āpajjanti,||
eva-rūpaṃ kho ahaṃ brāhmaṇa sārambhaṃ yaññaṃ na vaṇṇemi.|| ||

Taṃ kissa hetu?|| ||

Eva-rūpaṃ hi brāhmaṇa sārambhaṃ yaññaṃ na upasaṅkamanti Arahanto vā arahaMaggaṃ samāpannā vā.|| ||

Yathā-rūpe ca kho brāhmaṇa yaññe n'eva gāvo haññanti,||
na ajeḷakā haññanti,||
na kukkuṭasūkarā haññanti,||
na vividhā pāṇā saṅghātaṃ āpajjanti.|| ||

Eva-rūpaṃ kho ahaṃ brāhmaṇa nirārambhaṃ yaññaṃ vaṇṇemi.|| ||

Yad idaṃ niccadānaṃ anukulayaññaṃ.|| ||

Taṃ kissa hetu?|| ||

Eva-rūpaṃ hi brāhmaṇa nirārambhaṃ yaññaṃ upasaṅkamanti Arahanto vā arahaMaggaṃ vā samāpannāti.|| ||

 

Assamedhaṃ purisamedhaṃ sammāpāsaṃ vājapeyyaṃ||
[43] Niraggalaṃ mahārambhā na te honti maha-p-phalā.|| ||

Ajeḷakā ca gāvo ca vividhā yattha haññare,||
Na taṃ samm'aggatā yaññaṃ upayanti mahesino.|| ||

Yaṃ ca yaññaṃ nirārambhaṃ yajanti anukulaṃ sadā,||
ajeḷakā ca gāvo ca vividhā n'ettha haññare.|| ||

Taṃ ca samm'aggatā yaññaṃ upayanti mahesino,||
Etaṃ yajetha medhāvī eso yañño maha-p-phalo.|| ||

Etaṃ hi yajamānassa seyyo hoti na pāpiyo,||
Yañño ca vipulo hoti pasīdanti ca devatāti.|| ||

 


Contact:
E-mail
Copyright Statement