Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga

Sutta 45

Paṭhama Rohitassa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[47]

[1][pts][than] Evaṃ me sutaṃ:|| ||

2. Ekaṃ samayaṃ Bhagavā Sāvaṭṭhiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Rohitasso deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Rohitasso deva-putto Bhagavantaṃ etad avoca:|| ||

"Yattha nu kho bhante na jāyati,||
na jīyati,||
na mīyyati||
[48] na cavati,||
na uppajjati,||
sakkā nu kho bhante gamanena lokassa antaṃ ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā" ti?|| ||

"Yattha kho āvuso na jāyati,||
na jīyati,||
na mīyyati,||
na cavati,||
na uppajjati||
nāhan taṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyan ti vadāmi."|| ||

2. "Acchariyama bhante,||
abbhūtam bhante,||
yāva su-bhāsitaṃ c'idam bhante Bhagavatā:|| ||

'Yattha kho āvuso na jāyati||
na jīyati||
na mīyyati||
na cavati||
na uppajjati,||
nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyan ti vadāmī'.|| ||

Bhūtapubbāhaṃ bhante,||
Rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo.|| ||

Tassa mayhaṃ bhante eva-rūpo javo ahosi,||
seyyathā pi nāma daḷha-dhammo dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya.|| ||

Eva-rūpo padavītihāro ahosi,||
seyyathā pi nāma puratthimā samuddā pacchimo samuddo.|| ||

Tassa mayhaṃ bhante eva-rūpena javena samantāgatassa eva-rūpena ca padavītihārena, eva-rūpaṃ icchāgataṃ uppajji:|| ||

Ahaṃ gamanena lokassa antaṃ pāpuṇissāmīti.|| ||

So kho'haṃ bhante aññatr'eva asita-pīta-khāyita-sāyitā,||
aññatr'uccāra-passāva-kammā,||
aññatra niddā-kilamatha-paṭivinodanā,||
vassa-satāyuko vassa-sata-jīvī vassa-sataṃ gantvā appatvā ca lokassa antaṃ antarā kāla-kato.|| ||

Acchariyaṃ bhante abbhūtaṃ bhante yāva su-bhāsitaṃ c'idam bhante Bhagavatā:|| ||

'Yattha kho āvuso na jāyati||
na jīyati||
na mīyyati||
na cavati||
na uppajjati,||
nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyan ti vadāmī.'|| ||

3. Yattha kho āvuso na jāyati,||
na jīyati,||
na mīyati,||
na cavati,||
na uppajjati,||
nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyan ti vadāmi,||
na c'āhaṃ āvuso appatvā va lokassa antaṃ dukkhassa antakiriyaṃ vadāmi.|| ||

Api c'āhaṃ āvuso||
imasmiṃ yeva byāmatte kalebare||
saññimhi samanake||
lokañ ca||
paññāpemi||
loka-samudayañ ca||
loka-nirodhañ ca||
loka-nirodha-gāminiñ ca||
paṭipadan ti.|| ||

[49] Gamanena na pattabbo lokass'anto kudācanaṃ,||
Na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ.|| ||

Tasmā have loka-vidū sumedho lokantagū vusitabrahma-cariyo,||
Lokassa antaṃ samitāvī ñatvā nāsiṃsatī lokam imaṃ parañ cā tī.|| ||

 


Contact:
E-mail
Copyright Statement