Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VI. Puññābhisanda Vagga

Sutta 54

Dutiya Saṃvāsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave saṅvāsā.|| ||

Katame cattāro?|| ||

Chavo chavāya saddhiṃ saṃvasati,||
chavo deviyā saddhiṃ saṃvasati,||
devo chavāya saddhiṃ saṃvasati,||
devo deviyā saddhiṃ saṃvasati.|| ||

3. Kathañ ca bhikkhave chavo chavāya saddhiṃ saṃvasati?|| ||

Idha bhikkhave sāmiko hoti pāṇ-ā-tipātī,||
adinn'ādāyī,||
kāmesu micchā-cārī,||
musā-vādī,||
pisunā-vāco,||
pharusā-vāco,||
sampapphalāpī,||
abhijjhālu,||
vyāpanna-citto,||
micchā-diṭṭhiko,||
du-s-sīlo pāpa-dhammo,||
macchera-mala-pariyuṭṭhitena cetasā agāraṃ ajjhā-vasati,||
akkosaka-paribhāsako samaṇa-brāhmaṇānaṃ,||
bhariyā pi'ssa hoti pāṇ-ā-tipātinī,||
adinn'ādāyinī,||
kāmesu micchā-cārinī,||
musā-vādinī,||
pisunā-vāco,||
pharusā-vāco,||
sampapphalāpī,||
abhijjhālu,||
vyāpanna-citto,||
micchā-diṭṭhiko,||
du-s-sīlā pāpa-dhammā,||
macchera-mala-pariyuṭṭhitena cetasā agāraṃ ajjhā-vasati,||
akkosikaparibhāsikā samaṇa-brāhmaṇānaṃ.|| ||

Evaṃ kho bhikkhave chavo chavāya saddhiṃ saṃvasati.|| ||

Kathañ ca bhikkhave chavo deviyā saddhiṃ saṃvasati?|| ||

Idha bhikkhave sāmiko hoti pāṇ-ā-tipātī,||
adinn'ādāyī,||
kāmesu micchā-cārī,||
musā-vādī,||
pisunā-vāco,||
pharusā-vāco,||
sampapphalāpī,||
abhijjhālu,||
vyāpanna-citto,||
micchā-diṭṭhiko,||
du-s-sīlo pāpa-dhammo,||
macchera-mala-pariyuṭṭhitena cetasā agāraṃ ajjhā-vasati,||
akkosaka-paribhāsako samaṇa-brāhmaṇānaṃ,||
bhariyā ca khvassa hoti pāṇ-ā-tipātā paṭiviratā||
adinn'ādānā paṭiviratā||
kāmesu micchā-cārā paṭiviratā||
musā-vādā paṭiviratā||
pisunā-vācā paṭivirato,||
pharusā-vācā paṭivirato,||
sampha-p-palāpā paṭivirato,||
anabhijjhālu,||
avyāpanna-citto,||
sammā-diṭṭhiko,||
sīla-vatī kalyāṇa-dhammā,||
vigata-mala-maccherena cetasā āgāraṃ ajjhā-vasati,||
anakkosikaparibhāsikā samaṇa-brāhmaṇānaṃ.|| ||

Evaṃ kho bhikkhave chavo deviyā saddhiṃ saṃvasati.|| ||

Kathañ ca bhikkhave devo chavāya saddhiṃ saṃvasati?|| ||

Idha bhikkhave sāmiko hoti pāṇ-ā-tipātā paṭivirato,||
adinn'ādānā paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisunā-vācā paṭivirato,||
pharusā-vācā paṭivirato,||
sampha-p-palāpā paṭivirato,||
anabhijjhālu,||
avyāpanna-citto,||
sammā-diṭṭhiko,||
sīlavā kalyāṇa-dhammo,||
vigata-mala-maccherena cetasā agāraṃ ajjhā-vasati,||
anakkosaka-paribhāsako samaṇa-brāhmaṇānaṃ,||
bhariyā ca khvassa hoti pāṇ-ā-tipātinī,||
adinn'ādāyinī,||
kāmesu micchā-cārinī,||
musā-vādinī,||
pisunā-vāco,||
pharusā-vāco,||
sampapphalāpī,||
abhijjhālu,||
vyāpanna-citto,||
micchā-diṭṭhiko,||
du-s-sīlā pāpa-dhammā,||
macchera-mala-pariyuṭṭhitena cetasā agāraṃ ajjhā-vasati,||
akkosikaparibhāsikā samaṇa-brāhmaṇānaṃ.|| ||

Evaṃ kho bhikkhave devo chavāya saddhiṃ saṃvasati.|| ||

Kathañ ca bhikkhave devo deviyā saddhiṃ saṃvasati?|| ||

Idha bhikkhave sāmiko hoti pāṇ-ā-tipātā paṭivirato,||
adinn'ādānā paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisunā-vācā paṭivirato,||
pharusā-vācā paṭivirato,||
sampha-p-palāpā paṭivirato,||
anabhijjhālu,||
avyāpanna-citto,||
sammā-diṭṭhiko,||
sīlavā kalyāṇa-dhammo,||
vigata-mala-maccherena cetasā agāraṃ ajjhā-vasati,||
anakkosaka-paribhāsako samaṇa-brāhmaṇānaṃ,||
bhariyāpi'ssa hoti pāṇ-ā-tipātā paṭiviratā,||
adinn'ādānā paṭiviratā,||
kāmesu micchā-cārā paṭiviratā,||
musā-vādā paṭiviratā,||
pisunā-vācā paṭivirato,||
pharusā-vācā paṭivirato,||
sampha-p-palāpā paṭivirato,||
anabhijjhālu,||
avyāpanna-citto,||
sammā-diṭṭhiko,||
sīla-vatī kalyāṇa-dhammā,||
vigata-mala-maccherena cetasā agāraṃ ajjhā-vasati,||
anakkosikaparibhāsikā samaṇa-brāhmaṇānaṃ.|| ||

Evaṃ kho bhikkhave devo deviyā saddhiṃ saṃvasati.|| ||

[59] Ime kho bhikkhave cattāro saṅvāsāti.|| ||

Ubho ca honti du-s-sīlā kadariyā paribhāsakā,||
Te honti jānipatayo chavā saṃvāsamāgatā.|| ||

Sāmiko du-s-sīlo hoti kadariyo paribhāsako,||
Bhariyā sīla-vatī hoti vadaññū vītamaccharā;||
Sā pi devī saṃvasati chavena patinā saha.|| ||

Sāmiko sīlavā hoti vadaññū vītamaccharo,||
Bhariyā'ssa hoti du-s-sīlā kadariyā paribhāsikā;||
Sā pi chavā saṃvasati devena patinā saha.|| ||

Ubho saddhā vadaññū ca saññatā dhammajīvino,||
Te honti jānipatayo añña-maññaṃ piyaṃvadā.|| ||

Atthā sampacurā honti vāsatthaṃ upajāyati,||
Amittā dummanā honti ubhinnaṃ samasīlinaṃ.|| ||

Idha dhammaṃ caritvāna samasīla-b-batā ubho,||
Nandino deva-lokasmiṃ modanti kāma-kāmino ti.|| ||

 


Contact:
E-mail
Copyright Statement