Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VI. Puññābhisanda Vagga

Sutta 56

Dutiya Samajīvī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[62]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Ākaṅkheyyuṃ ce gahapatayo ubho jānipatayo diṭṭhe'va dhamme añña-maññaṃ passituṃ abhisamparāyañ ca añña-maññaṃ passituṃ,||
ubho ca assu sama-saddhā||
sama-sīlā||
sama-cāgā||
sama-paññā.

Te diṭṭhe'va dhamme añña-maññaṃ passanti abhisamparāyañ ca añña-maññaṃ passantī ti.|| ||

 

Ubho saddhā vadaññū ca saññatā dhammajīvino,||
Te honti jānipatayo añña-maññaṃ piyaṃvadā.|| ||

Atthā sampacurā honti vāsatthaṃ upajāyati,||
Amittā dummanā honti ubhinnaṃ samasīlinaṃ.|| ||

Idha dhammaṃ caritvāna sama-sīla-b-batā ubho,||
Nandino deva-lokasmiṃ modanti kāma-kāmino ti.

 


Contact:
E-mail
Copyright Statement