Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VI. Puññābhisanda Vagga

Sutta 59

Bhojana-Dāyaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[64]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ cattāri ṭhānāni deti.|| ||

Katamāni cattāri?|| ||

Ayuṃ deti,||
vaṇṇaṃ deti,||
sukhaṃ deti,||
balaṃ deti.|| ||

Āyuṃ kho pana datvā||
āyussa bhāgī hoti||
dibbassa vā mānusassa vā.|| ||

Vaṇṇaṃ datvā||
vaṇṇassa bhāgī hoti||
dibbassa vā mānusassa vā.|| ||

Sukhaṃ datvā||
sukhassa bhāgī hoti||
dibbassa vā mānusassavā.|| ||

Balaṃ datvā||
balassa bhāgī hoti||
dibbassa vā mānusassa vā.|| ||

Bhojanaṃ gahapati dadamāno ariya-sāvako paṭiggāhakānaṃ imāni cattāri ṭhānāni detī ti.|| ||

Yo saññatānaṃ paradattabhojinaṃ kālena sakkacca dadāti bhojanaṃ,||
Cattāri ṭhānāni anuppavecchati āyuñ ca vaṇṇañ ca sukhaṃ balañ ca.|| ||

So āyudāyī baladāyī sukhaṃ vaṇṇaṃ dado naro,||
Dīghāyu yasavā hoti yattha yatth'upapajjatī ti.

 


Contact:
E-mail
Copyright Statement