Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga

Sutta 64

Niraya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Catuhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi catūhi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye" ti.|| ||

Pāṇ-ā-tipāto adinn'ādānaṃ musā-vādo ca vuccati,||
Paradāra-gamanañ cāpi nappasaṃ-santi paṇḍitāti.|| ||

 


Contact:
E-mail
Copyright Statement