Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāyo
Catukka Nipāto
IX: M-acala Vagga

Sutta 84

Kodhagaru Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[84]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Catuhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi catūhi?|| ||

Kodhagaru hoti na Sad'Dhamma-garu,||
makkhagaru hoti na Sad'Dhamma-garu,||
lābhagaru hoti na Sad'Dhamma-garu,||
sakkāragaru hoti na Sad'Dhamma-garu.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Catuhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi catūhi?|| ||

Sad'Dhamma-garu hoti na ko'dhagaru,||
Sad'Dhamma-garu hoti na makkhagaru,||
Sad'Dhamma-garu hoti na lābhagaru,||
Sad'Dhamma-garu hoti na sakkāragaru.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge' ti|| ||

 


Contact:
E-mail
Copyright Statement