Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāyo
Catukka Nipāto
IX: M-acala Vagga

Sutta 87

Samaṇa-m-acala-Putta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[86]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Samaṇa-m-acalo,||
samaṇapuṇḍarīko,||
samaṇapadumo,||
samaṇesu samaṇa-sukhu-mālo.|| ||

3. Kathañ ca bhikkhave puggalo samaṇa-m-acalo hoti?|| ||

Idha, bhikkhave, bhikkhu sekho hoti paṭipado anuttaraṃ yoga-k-khemaṃ patthayamāno viharati.|| ||

Seyyathā pi, bhik- [87] khave,rañño khattiyassa muddhā-vasittassa jeṭṭho putto ābhiseko anabhisitto-m-acalapatto.|| ||

Evam eva kho, bhikkhave, bhikkhu sekho hoti paṭipado anuttaraṃ yoga-k-khemaṃ patthayamāno viharati.|| ||

Evaṃ kho bhikkhave puggalo samaṇa-m-acalo hoti.|| ||

4. Kathañ ca bhikkhave puggalo samaṇapuṇḍarīko hoti?|| ||

Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttaṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

No ca kho aṭṭha vimokkhe kāyena phassitvā viharati.|| ||

Evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.|| ||

5. Kathañ ca bhikkhave puggalo samaṇapadumo hoti?|| ||

Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Aṭṭha ca vimokkhe kāyena phassitvā viharati.|| ||

Evaṃ kho bhikkhave puggalo samaṇapadumo hoti.|| ||

6. Kathañ ca bhikkhave puggalo samaṇesu samaṇa-sukhu-mālo hoti?|| ||

Idha, bhikkhave, bhikkhu yācito va bahulaṃ cīvaraṃ paribhuñjati,||
appaṃ ayācito.|| ||

Yācito va bahulaṃ piṇḍa-pātaṃ paribhuñjati,||
appaṃ ayācito.|| ||

Yācito va bahulaṃ sen'āsanaṃ paribhuñjati,||
appaṃ ayācito.|| ||

Yācito va bahulaṃ gilāna-paccaya-bhesajja-parikkhāraṃ paribhuñjati,||
appaṃ ayācito.|| ||

Ye hi kho pana sabrahma-cārīhi saddhiṃ viharati,||
tyāssa manāpen'eva bahulaṃ kāya-kammena samud'ācaranti,||
appaṃ amanāpena.|| ||

Manāpen'eva bahulaṃ vacī-kammena samud'ācaranti,||
appaṃ amanāpena.|| ||

Manāpen'eva bahulaṃ mano-kammena samud'ācaranti,||
appaṃ amanāpena.|| ||

Manāpaṃ yeva bahulaṃ upahāraṃ upaharanti,||
appaṃ amanāpaṃ.|| ||

Yāni kho pana tāni vedayitāni pittasamūṭ-ṭhānāni vā||
semhasamūṭ-ṭhānāni vā||
vātasamūṭ-ṭhānāni vā||
sanni-pātikāni vā||
utuparināmajāni vā||
visama parihārajāni vā||
opakka-mikāni vā||
kamma-vipāka-jāni vā,||
tān'assa na bahu-d-eva uppajjanti||
appābādho hoti.|| ||

Catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||

Āsavānaṃ khayā anāsavaṃ ceto-vimut- [88] tiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Evaṃ kho bhikkhave puggalo samaṇesu samaṇa-sukhu-mālo hoti.|| ||

7. Yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya||
'samaṇesu samaṇa-sukhu-mālo' ti||
mam eva taṃ bhikkhave sammā vadamāno vadeyya||
'samaṇesu samaṇa-sukhu-mālo' ti.|| ||

Ahaṃ hi bhikkhave yācito va bahulaṃ cīvaraṃ paribhuñjāmi,||
appaṃ ayācito.|| ||

Yācito va bahulaṃ piṇḍa-pātaṃ paribhuñjāmi,||
appaṃ ayācito.|| ||

Yācito va bahulaṃ sen'āsanaṃ paribhuñjāmi,||
appaṃ ayācito.|| ||

Yācito va bahulaṃ gilāna-paccaya-bhesajja-parikkhāraṃ paribhuñjāmi,||
appaṃ ayācito.|| ||

Ye hi kho pana bhikkhūhi saddhi viharāmi,||
te maṃ manāpen'eva bahulaṃ kāya-kammena samūdācaranti,||
appaṃ amanāpena.|| ||

Manāpen'eva bahulaṃ vacī-kammena samūdācaranti,||
appaṃ amanāpena.|| ||

Manāpen'eva bahulaṃ mano-kammena samūdācaranti,||
appaṃ amanāpena.|| ||

Manāpaṃ yeva bahulaṃ upahāraṃ upaharanti,||
appaṃ amanāpaṃ.|| ||

Yāni pana tāni vedayitāni pittasamūṭ-ṭhānāni vā||
semhasamūṭ-ṭhānāni vā||
vātasamūṭ-ṭhānāni vā||
sanni-pātikāni vā||
utuparināmajāni vā||
visama-parihāra-jāni vā||
opakka-mikāni vā||
kamma-vipāka-jāni vā,||
tāni me na bahu-d-eva uppajjanti appābādhohamasmi.|| ||

Catunnaṃ kho pana jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī akiccha-lābhī akasira-lābhī.|| ||

Āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharāmi.|| ||

Yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya||
'samaṇesu samaṇa-sukhu-mālo' ti||
mam eva taṃ bhikkhave sammā vadamāno vadeyya||
'samaṇesu samaṇa-sukhu-mālo' ti.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement