Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga

Sutta 91

Asura Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Asuro Asuraparivāro,||
asuro devaparivāro,||
devo Asuraparivāro,||
devo devaparivāro.|| ||

Kathañ ca bhikkhave puggalo asuro hoti Asuraparivāro?|| ||

Idha, bhikkhave, ekacco puggalo du-s-sīlo hoti pāpa-dhammo,||
parisā pi'ssa du-s-sīlā hoti pāpa-dhammā.|| ||

Evaṃ kho bhikkhave puggalo asuro hoti Asuraparivāro.|| ||

Kathañ ca bhikkhave puggalo asuro hoti devaparivāro?|| ||

Idha, bhikkhave, ekacco puggalo du-s-sīlo hoti pāpa-dhammo,||
parisā ca khvassa hoti sīla-vatī kalyāṇa-dhammā.|| ||

Evaṃ kho bhikkhave puggalo asuro hoti devaparivāro.|| ||

Kathañ ca bhikkhave puggalo devo hoti Asuraparivāro?|| ||

[92] Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇa-dhammo,||
parisā ca khvassa hoti du-s-sīlā pāpa-dhammā.|| ||

Evaṃ kho bhikkhave puggalo devo hoti Asuraparivāro.|| ||

Kathañ ca bhikkhave puggalo devo hoti devaparivāro?|| ||

Idha, bhikkhave, ekacco puggalo sīlavā hoti kalyāṇa-dhammo,||
parisā pi'ssa hoti sīla-vatī kalyāṇa-dhammā.|| ||

Evaṃ kho bhikkhave puggalo devo hoti devaparivāro.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement