Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga

Sutta 93

Dutiya Samādhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[92]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṃ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya.|| ||

Idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññā-dhamma-vipassanāya,||
na lābhī ajjhattaṃ ceto-samathassa.|| ||

Idha pana bhikkhave ekacco puggalo n'eva lābhī hoti ajjhattaṃ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya.|| ||

Idha pana bhikkhave ekacco puggalo lābhī c'eva hoti ajjhattaṃ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

2. Tatra, bhikkhave, yvāyaṃ puggalo lābhī hoti ajjhattaṃ [93] ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya,||
tena bhikkhave puggalena ajjhattaṃ ceto-samathe patiṭṭhāya adhipaññā-dhamma-vipassanāya yogo karaṇīyo.|| ||

So aparena samayena lābhī c'eva hoti ajjhattaṃ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||

3. Tatra, bhikkhave, yvāyaṃ puggalo lābhī adhipaññā-dhamma-vipassanāya,||
na lābhī ajjhattaṃ ceto-samathassa.|| ||

Tena bhikkhave puggalena adhipaññā-dhamma-vipassanāya patiṭṭhāya ajjhattaṃ ceto-samathe yogo karaṇīyo.|| ||

So aparena samayena lābhī ce va hoti adhipaññā dhamma-vipassanāya,||
lābhī ca ajjhattaṃ ceto-samathassa.|| ||

4. Tatra, bhikkhave, yvāyaṃ puggalo n'eva lābhī ajjhattaṃ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya.|| ||

Tena bhikkhave puggalena tesaṃ yeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca,||
vāyāmo ca,||
ussāho ca,||
ussoḷhī ca,||
appaṭivānī ca,||
sati ca,||
sampajaññaṃ ca karaṇīyaṃ.|| ||

Seyyathā pi, bhikkhave, āditta-celo vā,||
āditta-sīso vā,||
tassa'eva celassa vā,||
sīsassa vā,||
nibbāpanāya adhimattaṃ chandañ ca,||
vāyāmañ ca,||
ussāhañ ca,||
ussoḷhiñ ca,||
appaṭivāniñ ca,||
satiñ ca,||
sampajaññaṃ ca kareyya,||
evam eva kho, bhikkhave, tena puggalena tesaṃ yeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca||
vāyāmo ca,||
ussāho ca,||
ussoḷhhī ca,||
appaṭivāni ca,||
sati ca,||
sampajaññaṃ ca karaṇīyaṃ.|| ||

So aparena samayena lābhī c'eva hoti ajjhattaṃ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||

Tatra, bhikkhave, yvāyaṃ puggalo lābhī c'eva hoti ajjhattaṃ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya,||
tena bhikkhave puggalena tesu yeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo.|| ||

 


Contact:
E-mail
Copyright Statement