Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga

Sutta 106

Amba Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[106]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattār'imāni bhikkhave ambhāni.|| ||

Katamāni catta-kāri?|| ||

Āmaṃ pakkavaṇṇi,||
pakkaṃ āmavaṇṇi,||
āmaṃ āmavaṇṇi,||
pakkaṃ pakkavaṇṇi.|| ||

Imāni kho bhikkhave cattāri ambāni.|| ||

Evam eva kho bhikkhave cattāro'me ambūpamā Puggalā santo saṃvijj'amānā lokāsmiṃ.|| ||

Katame cattāro?|| ||

Āmo pakkavaṇṇi,||
pakko āmavaṇṇi,||
āmo āmavaṇṇi,||
pakko pakkavaṇṇi.|| ||

Kathañ ca bhikkhave puggalo āmo hoti pakkavaṇṇi?|| ||

[107] Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti||
abhikkantaṃ paṭikkantaṃ||
ālokitaṃ vilokitaṃ||
sammiñjitaṃ pasāritaṃ||
saṅghāṭi-patta-cīvara-dhāraṇaṃ.|| ||

So "Idaṃ dukkhan" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

"Ayaṃ dukkha samudayo" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

"Ayaṃ dukkha-nirodho" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

"Ayaṃ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave puggalo āmo hoti pakkavaṇṇi.|| ||

Seyyathā pi taṃ bhikkhave ambaṃ āmaṃ pakkavaṇṇi,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo pakko hoti āmavaṇṇī?|| ||

Idha, bhikkhave, Potali puggalassa na pāsādikaṃ hoti||
abhikkantaṃ paṭikkantaṃ||
ālokitaṃ vilokitaṃ||
sammiñjitaṃ pasāritaṃ||
saṅghāṭi-patta-cīvara-dhāraṇaṃ.|| ||

So "Idaṃ dukkhan" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

"Ayaṃ dukkha-samudayo" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

"Ayaṃ dukkha-nirodho" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

"Ayaṃ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave puggalo pakko hoti āmavaṇṇī.|| ||

Seyyathā pi taṃ bhikkhave ambaṃ pakkaṃ āmavaṇṇī,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo āmo hoti āmavaṇṇī?|| ||

Idha, bhikkhave, Potali puggalassa na pāsādikaṃ hoti||
abhikkantaṃ paṭikkantaṃ||
ālokitaṃ vilokitaṃ||
sammiñjitaṃ pasāritaṃ||
saṅghāṭi-patta-cīvara-dhāraṇaṃ.|| ||

So "Idaṃ dukkhan" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

"Ayaṃ dukkha-samudayo" ti yathā-bhūtaṃ na-p-pajānāti. Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ na-p-pajānāti.|| ||

"Ayaṃ dukkha-nirodho" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave puggalo āmo hoti āmavaṇṇī.|| ||

Seyyathā pi taṃ bhikkhave ambaṃ āmaṃ āmavaṇṇī,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo pakko hoti pakkavaṇṇī?|| ||

Idha, bhikkhave, Potali puggalassa pāsādikaṃ hoti||
abhikkantaṃ paṭikkantaṃ||
ālokitaṃ vilokitaṃ||
sammiñjitaṃ pasāritaṃ||
saṅghāṭi-patta-cīvara-dhāraṇaṃ.|| ||

So "Idaṃ dukkhan" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha samudayo" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-nirodho" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ pajānāti.|| ||

Evaṃ kho bhikkhave puggalo gambhīro hoti gambhīrobhāso.|| ||

Evaṃ kho bhikkhave puggalo pakko hoti pakkavaṇṇī.|| ||

Seyyathā pi taṃ bhikkhave ambaṃ pakkaṃ pakkavaṇṇī,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Ime kho bhikkhave cattāro ambūpamā puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement