Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga

Sutta 109

Rukkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[109]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave rukkhā.|| ||

Katame cattāro?|| ||

[110] Pheggu pheggu-parivāro,||
pheggu sāra-parivāro,||
sāro pheggu-parivāro,||
sāro sāra-parivāro.|| ||

Ime kho bhikkhave cattāro rukkhā.|| ||

Evam eva kho bhikkhave cattāro'me rukkhūpamā puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Pheggu pheggu-parivāro,||
pheggu sāra-parivāro,||
sāro pheggu-parivāro,||
sāro sāra-parivāro.|| ||

Kathañ ca bhikkhave puggalo pheggu hoti pheggu-parivāro?|| ||

Idha, bhikkhave, ekacco puggalo du-s-sīlo hoti pāpa-dhammo.|| ||

Parisā pi'ssa hoti du-s-sīlā pāpa-dhammā.|| ||

Evaṃ kho bhikkhave puggalo pheggu hoti pheggu-parivāro.|| ||

Seyyathā pi so bhikkhave rukkho pheggu pheggu-parivāro,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo pheggu hoti sāra-parivāro?|| ||

Idha, bhikkhave, ekacco puggalo du-s-sīlo hoti pāpa-dhammo,||
parisā ca khvassa hoti sīla-vatī kalyāṇa-dhammā.|| ||

Evaṃ kho bhikkhave puggalo pheggu hoti sāra-parivāro.|| ||

Seyyathā pi so bhikkhave rukkho pheggu sāra-parivāro,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo sāro hoti pheggu-parivāro?|| ||

Idha, bhikkhave, ekacco puggalo sīlavā hoti kalyāṇa-dhammo.|| ||

Parisā ca khvassa hoti du-s-sīlā pāpa-dhammā.|| ||

Evaṃ kho bhikkhave puggalo sāro hoti pheggu-parivāro,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo sāro hoti sāra-parivāro?|| ||

Idha, bhikkhave, ekacco puggalo sīlavā hoti kalyāṇa-dhammo.|| ||

Parisā pi'ssa hoti sīla-vatī kalyāṇa-dhammā.|| ||

Evaṃ kho bhikkhave puggalo sāro hoti sāra-parivāro.|| ||

Seyyathā pi so bhikkhave rukkho sāro sāra-parivāro,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Ime kho bhikkhave cattāro rukkhūpamā puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement