Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XII: Kesi Vagga

Sutta 112

Assājānīya-java Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[113]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Catuhi bhikkhave aṅgehi samannāgato rañño bhadro ass-ā-jānīyo rājā-raho hoti rāja bhoggo||
rañño aṅgaṇatv'eva saṅkhaṃ gacchati.|| ||

Katamehi catūhi?|| ||

Ajjavena,||
javena,||
khantiyā,||
soraccena.|| ||

Imehi kho bhikkhave catūhi aṅgehi samannāgato rañño bhadro ass-ā-jānīyo rājā-raho hoti rāja bhoggo||
rañño aṅgaṇatv'eva saṅkhaṃ gacchati.|| ||

2. Evam eva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo,||
dakkhiṇeyyo,||
añjali-karaṇīyo anuttaraṃ puñña-k-khetkaṃ lokassa.|| ||

Katamehi catūhi?|| ||

Ajjavena||
javena||
khantiyā||
soraccena.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato [114] bhikkhu āhuneyyo hoti pāhuṇeyyo,||
dakkhiṇeyyo,||
añjali-karaṇīyo||
anuttaraṃ puñña-k-khettaṃ lokassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement