Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XII: Kesi Vagga

Sutta 113

Assājānīya-Patoda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[114]

[1][pts][than] Cattāro'me bhikkhave bhaddā ass-ā-jānīyā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco bhaddo ass-ā-jānīyo patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati:|| ||

"Kathan nu kho maṃ ajja assa-damma-sārathī kāraṇaṃ kāressati.|| ||

Kim assāhaṃ patikaromī" ti?|| ||

Eva-rūpo pi bhikkhave idh'ekacco bhaddo ass-ā-jāniyo hoti.|| ||

Ayaṃ bhikkhave paṭhamo bhaddo ass-ā-jānīyo santo saṃvijjamāno lokasmiṃ.|| ||

[2][pts][than] Puna ca paraṃ bhikkhave idh'ekacco bhaddo ass-ā-jānīyo na h'eva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati,||
api ca kho loma-vedha-viddho saṃvijjati saṃvegaṃ āpajjati:|| ||

"Kathan nu kho maṃ ajja assa-damma-sārathī kāraṇaṃ kāressati.|| ||

Kim assāhaṃ patikaremī" ti?|| ||

Eva-rūpo pi bhikkhave idh'ekacco bhaddo ass-ā-jānīyo hoti.|| ||

Ayaṃ bhikkhave dutiyo bhaddo ass-ā-jānīyo santo saṃvijjamāno lokasmiṃ.|| ||

[3][pts][than] Puna ca paraṃ bhikkhave idh'ekacco bhaddo ass-ā-jānīyo na h'eva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati,||
na pi loma-vedha-viddho saṃvijjati saṃvegaṃ āpajjati.|| ||

Api ca kho mamsa-vedha-viddho saṃvijjati saṃvegaṃ āpajjati:|| ||

"Kathan nu kho maṃ ajja assa-damma-sārathī kāraṇaṃ kāressati.|| ||

Kim assāhaṃ patikaromī" ti?|| ||

Eva-rūpo pi bhikkhave idh'ekacco bhaddo ass-ā-jānīyo hoti.|| ||

Ayaṃ bhikkhave tatiyo bhaddo ass-ā-jānīyo santo saṃvijjamāno lokasmiṃ.|| ||

[4][pts][than] Puna ca paraṃ bhikkhave idh'ekacco bhaddo ass-ā-jānīyo na h'eva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati,||
na pi loma-vedha-viddho saṃvijjati saṃvegaṃ āpajjati.|| ||

Na pi mamsa-vedha-viddho saṃvijjati saṃvegaṃ āpajjati.|| ||

Api ca kho aṭṭhi-vedha-viddho saṃvijjati saṃvegaṃ āpajjati:|| ||

[115] "Kathan nu kho maṃ ajja assa-damma-sārathī kāraṇaṃ kāressati.|| ||

Kim assāhaṃ patikaromī" ti?|| ||

Eva-rūpo pi bhikkhave idh'ekacco bhaddo ass-ā-jānīyo hoti.|| ||

Ayaṃ bhikkhave catuttho bhaddo ass-ā-jānīyo santo saṃvijjamāno lokasmiṃ.|| ||

Ime kho bhikkhave cattāro bhadrā ass-ā-jānīyā santo saṃvijj'amānā lokasmiṃ.|| ||

 

§

 

[5][pts][than] Evam eva kho bhikkhave cattārome bhadrā purisā-jānīyā santo saṃvijj'amānā lokāsmiṃ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco bhaddo purisājānīyo suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kāla-kato vāti.|| ||

So tena saṃvijjati saṃvegaṃ āpajjati.|| ||

Saṃviggo yoniso padahati.|| ||

Pahitatto kāyena c'eva parama-saccaṃ sacchi-karoti,||
paññāya ca ativijjha passati.|| ||

Seyyathā pi so bhikkhave bhaddo ass-ā-jāniyo patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati,||
tath'ūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājānīyaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave idh'ekacco bhaddo purisājānīyo hoti.|| ||

Ayaṃ bhikkhave paṭhamo bhaddo purisājānīyo santo saṃvijjamāno lokasmiṃ.|| ||

[6][pts][than] Puna ca paraṃ bhikkhave idh'ekacco bhaddo purisājānīyo na h'eva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kāla-kato vā ti.|| ||

Api ca kho sāmaṃ passati.|| ||

Itthiṃ vā purisaṃ vā dukkhitaṃ vā kāla-kataṃ vā.|| ||

So tena saṃvijjati saṃvegaṃ āpajjati.|| ||

Saṃviggo yoniso padahati.|| ||

Pahitatto kāyena c'eva parama-saccaṃ sacchi-karoti,||
paññāya ca ativijjha passati.|| ||

Seyyathā pi so bhikkhave bhaddo ass-ā-jānīyo loma-vedha-viddho saṃvijjati saṃvegaṃ āpajjati,||
tath'ūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājānīyaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave idh'ekacco bhaddo purisājānīyo hoti.|| ||

Ayaṃ bhikkhave dutiyo bhaddo purisājānīyo santo saṃvijjamāno lokasmiṃ.|| ||

[7][pts][than] Puna ca paraṃ bhikkhave idh'ekacco bhaddo purisājānīyo na h'eva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kāla-kato vā ti,||
na pi sāmaṃ passati||
itthiṃ vā,||
purisaṃ vā,||
dukkhitaṃ vā,||
kāla-kataṃ vā.|| ||

Api ca khvassa ñāti vā,||
sālohito vā,||
dukkhito vā,||
kāla-kato vā.|| ||

So tena saṃvijjati saṃvegaṃ āpajjati,||
saṃ- [116] viggo yoniso padahati.|| ||

Pahitatto kāyena c'eva parama-saccaṃ sacchi-karoti,||
paññāya ca ativijjha passati.|| ||

Seyyathā pi so bhikkhave bhaddo ass-ā-jānīyo mamsa-vedha-viddho saṃvijjati saṃvegaṃ āpajjati,||
tath'ūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājānīyaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave idh'ekacco bhaddo purisājānīyo hoti.|| ||

Ayaṃ bhikkhave tatiyo bhaddo purisājānīyo santo saṃvijjamāno lokasmiṃ.|| ||

[8][pts][than] Puna ca paraṃ bhikkhave idh'ekacco bhaddo purisājānīyo na h'eva kho suṇāti amukasmiṃ nāma gāme vā,||
nigame vā,||
itthī vā,||
puriso vā,||
dukkhito vā,||
kāla-kato vā ti.|| ||

Na pi sāmaṃ passati itthiṃ vā,||
purisaṃ vā,||
dukkhitaṃ vā,||
kāla-kataṃ vā.|| ||

Na pi'ssa ñāti vā,||
sālohito vā,||
dukkhito vā,||
kāla-kato vā.|| ||

Api ca kho sāmaṃ yeva phuṭṭho hoti sārīrikāhi,||
vedanāhi,||
dukkhāhi,||
tibbāhi,||
kharāhi,||
kaṭukāhi,||
asātāhi,||
amanāpāhi,||
pāṇaharāhi.|| ||

So tena saṃvijjati,||
saṃvegaṃ āpajjati,||
saṃviggo yoniso padahati.|| ||

Pahitatto kāyena c'eva parama-saccaṃ sacchi-karoti,||
paññāya ca ativijjha passati.|| ||

Seyyathā pi so bhikkhave bhaddo ass-ā-jānīyo aṭṭhi-vedha-viddho saṃvijjati saṃvegaṃ āpajjati,||
tath'ūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājānīyaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave idh'ekacco bhaddo purisājānīyo hoti.|| ||

Ayaṃ bhikkhave catuttho bhaddo purisājānīyo santo saṃvijjamāno lokasmiṃ.|| ||

Ime kho bhikkhave cattāro bhadrā purisā-jānīyā santo saṃvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement