Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XVII: Paṭipadā Vagga

Sutta 162

Dutiya Paṭipadā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[149]

[1][than][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Catasso imā bhikkhave paṭipadā.|| ||

Katamā catasso?|| ||

Dukkhā paṭipadā dandh-ā-bhiññā,||
dukkhā paṭipadā khippābhiññā,||
sukhā paṭipadā dandh-ā-bhiññā,||
sukhā paṭipadā khippābhiññā.|| ||

 

§

 

2. Katamā ca bhikkhave dukkhā paṭipadā dandh-ā-bhiññā?|| ||

Idha, bhikkhave, ekacco pakatiyā pi tibba-rāga-jātiko hoti||
abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,||
pakatiyā pi tibba-dosa-jātiko hoti||
abhikkhaṇaṃ dosa-jaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,||
pakatiyā pi tibba-moha-jātiko hoti||
abhikkhaṇaṃ moha-jaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Tass'imāni pañc'indriyāni mūdūni pātu-bhavanti:|| ||

Saddh'indriyaṃ||
viriy'indriyaṃ||
sat'indriyaṃ||
samādh'indriyaṃ||
paññ'indriyaṃ||
so ca imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya.|| ||

Ayaṃ vuccati bhikkhave dukkhā paṭipadā dandh-ā-bhiññā.|| ||

3. Katamā ca bhikkhave dukkhā paṭipadā khippābhiññā?|| ||

Idha, bhikkhave, ekacco pakatiyā pi tibba-rāga-jātiko hoti||
abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,||
pakatiyā pi tibba-dosa-jātiko hoti||
abhikkhaṇaṃ dosa-jaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,||
pakatiyā pi tibba-moha-jātiko hoti||
abhikkhaṇaṃ moha-jaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Tass'imāni pañc'indriyāni adhimat [150] tāni pātu-bhavanti:|| ||

Saddh'indriyaṃ||
viriy'indriyaṃ||
sat'indriyaṃ||
samādh'indriyaṃ||
paññ'indriyaṃ||
so imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya.|| ||

Ayaṃ vuccati bhikkhave dukkhā paṭipadā khippābhiññā.|| ||

3. Katamā ca bhikkhave sukhā paṭipadā dandh-ā-bhiññā?|| ||

Idha, bhikkhave, ekacco pakatiyāpa na tibba-rāga-jātiko hoti||
nābhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,||
pakatiyā pi na natibba-dosa-jātiko hoti||
nābhikkhaṇaṃ dosa-jaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,||
pakatiyā pi na tibba-moha-jātiko hoti||
nābhikkhaṇaṃ moha-jaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Tass'imāni pañc'indriyāni mūduni pātu-bhavanti:|| ||

Saddh'indriyaṃ||
viriy'indriyaṃ||
sat'indriyaṃ||
samādh'indriyaṃ||
paññ'indriyaṃ||
so imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya.|| ||

Ayaṃ vuccataki bhikkhave sukhā paṭipadā dandh-ā-bhiññā.|| ||

4. Katamā ca bhikkhave sukhā paṭipadā khippābhiññā?|| ||

Idha, bhikkhave, ekacco puggalo pakatiyā pi na tibba-rāga-jātiko hoti||
nābhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,||
pakatiyā pi na natibba-dosa-jātiko hoti||
nābhikkhaṇaṃ dosa-jaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,||
pakatiyā pi na tibba-moha-jātiko hoti||
nābhikkhaṇaṃ moha-jaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Tass'imāni pañc'indriyāni adhimattāni pātu-bhavanti:|| ||

Saddh'indriyaṃ||
viriy'indriyaṃ||
sat'indriyaṃ||
samādh'indriyaṃ||
paññ'indriyaṃ||
so imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya.|| ||

Ayaṃ vuccati bhikkhave sukhā paṭipadā khippābhiññā.|| ||

Imā kho bhikkhave catasso paṭipadā ti.|| ||


Contact:
E-mail
Copyright Statement