Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga

Sutta 180

Mahā'padesa-Desanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Bhoganagare viharati Ānanda-cetiye.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave mahā'padese desessāmi.|| ||

Taṃ [168] suṇātha sādhukaṃ manasi karotha bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katame ca bhikkhave cattāro mahā'padesā?|| ||

2. Idha, bhikkhave, bhikkhu evaṃ vadeyya:|| ||

'Sammukhā me taṃ āvuso Bhagavato sutaṃ sammukhā paṭiggahītaṃ,||
ayaṃ dhammo||
ayaṃ vinayo||
idaṃ Satthu-sāsanan' ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṃ n'eva abhinanditabbaṃ||
na paṭikkositabbaṃ.|| ||

Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni sādhukaṃ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||

Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
na c'eva sutte otaranti||
na vinaye sandissanti,||
niṭṭhaṃ ettha gantabbaṃ:|| ||

Addhā idaṃ na c'eva tassa Bhagavato vacanaṃ arahato Sammā Sambuddhassa.|| ||

'Imassa ca bhikkhuno duggahītan' ti.|| ||

Iti h'etaṃ bhikkhave chaḍḍheyyātha.|| ||

3. Idha pana bhikkhave bhikkhu evaṃ vadeyya:|| ||

'Sammukhā me taṃ āvuso Bhagavato sutaṃ sammukhā paṭiggahītaṃ,||
ayaṃ dhammo||
ayaṃ vinayo||
idaṃ Satthu-sāsanan' ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṃ n'eva abhinanditabbaṃ||
na paṭikkositabbaṃ.|| ||

Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni sādhukaṃ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||

Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
sutte c'eva otaranti||
vinaye ca sandissanti,||
niṭṭhamṃ ettha gantabbaṃ:|| ||

Addhā idaṃ tassa Bhagavato vacanaṃ arahato Sammā Sambuddhassa.|| ||

'Imassa ca bhikkhuno suggahītan' ti.|| ||

Imaṃ bhikkhave paṭhamaṃ mahā'padesaṃ dhāreyyātha.|| ||

 

§

 

4. Idha pana bhikkhave bhikkhu evaṃ vadeyya:|| ||

'Amukasmiṃ nāma āvāse saṅgho viharati sa-thero sa-pāmokkho,||
tassa me Saṅghassa sammukhā sutaṃ sammukhā paṭiggahītaṃ||
ayaṃ dhammo||
ayaṃ vinayo||
idaṃ Satth-usāsanan' ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṃ n'eva abhinanditabbaṃ||
na paṭikkositabbaṃ.|| ||

Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṃ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||

Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
na c'eva sutte otaranti||
na vinaye sandissanti,||
niṭṭhaṃ ettha gantabbaṃ:|| ||

Addhā idaṃ na c'eva tassa Bhagavato vacanaṃ arahato [169] Sammā Sambuddhassa.|| ||

'Tassa ca Saṅghassa duggahītan' ti.|| ||

Iti h'etaṃ bhikkhave chaḍḍheyyātha.|| ||

Idha pana bhikkhave bhikkhu evaṃ vadeyya:|| ||

'Amukasmiṃ nāma āvāse saṅgho viharati sa-thero sa-pāmokkho,||
tassa me Saṅghassa sammukhā sutaṃ sammukhā paṭiggahītaṃ||
ayaṃ dhammo||
ayaṃ vinayo||
idaṃ Satth-usāsanan' ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṃ n'eva abhinanditabbaṃ||
na paṭikkositabbaṃ.|| ||

Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṃ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||

Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
sutte c'eva otaranti||
vinaye ca sandissanti,||
niṭṭhamṃ ettha gantabbaṃ:|| ||

Addhā idaṃ tassa Bhagavato vacanaṃ arahato Sammā Sambuddhassa.|| ||

'Tassa ca Saṅghassa suggahītan' ti.|| ||

Idaṃ, bhikkhave, dutiyaṃ mahā'padesaṃ dhāreyyātha.|| ||

 

§

 

Idha pana bhikkhave bhikkhu evaṃ vadeyya:|| ||

Amukasmiṃ nāma āvāse sambāhulaṃ therā bhikkhu viharanti||
bahu-s-sutā||
āgatāgamā||
dhamma-dharā||
vinaya-dharā||
mātikā-dharā||
tassa me therānaṃ sammukhā sutaṃ sammukhā paṭiggahītaṃ||
ayaṃ dhammo||
ayaṃ vinayo||
idaṃ Satth-usāsanan ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṃ n'eva abhinanditabbaṃ||
na paṭikkositabbaṃ.|| ||

Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṃ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||

Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
na c'eva sutte otaranti||
na vinaye sandissanti,||
niṭṭhaṃ ettha gantabbaṃ:|| ||

Addhā idaṃ na c'eva tassa Bhagavato vacanaṃ arahato Sammā Sambuddhassa.|| ||

'Tesañ ca therānaṃ duggahītan' ti.|| ||

Iti h'idaṃ bhikkhave chaḍḍheyyātha.|| ||

Idha pana bhikkhave bhikkhu evaṃ vadeyya:|| ||

'Amukasmiṃ nāma āvāse sambāhulaṃ therā bhikkhu viharanti||
bahu-s-sutā||
āgatāgamā||
dhamma-dharā||
vinaya-dharā||
mātikā-dharā||
tassa me therānaṃ sammukhā sutaṃ sammukhā paṭiggahītaṃ||
ayaṃ dhammo||
ayaṃ vinayo||
idaṃ Satth-usāsanan' ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṃ n'eva abhinanditabbaṃ||
na paṭikkositabbaṃ.|| ||

Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṃ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||

Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
sutte c'eva otaranti||
vinaye ca sandissanti,||
niṭṭhamṃ ettha gantabbaṃ:|| ||

Addhā idaṃ tassa Bhagavato vacanaṃ arahato Sammā Sambuddhassa.|| ||

'Tassa ca therānaṃ suggahītan' ti.|| ||

Idaṃ, bhikkhave, tatiyaṃ mahā'padesaṃ dhāreyyātha.|| ||

 

§

 

Idha pana bhikkhave bhikkhu evaṃ vadeyya:|| ||

'Amukasmiṃ nāma āvāse eke thero bhikkhu viharati||
[170] bahu-s-suto||
āgatāgamo||
dhamma-dharo||
vinaya-dharo||
mātikādharo||
tassa me Therassa sammukhā sutaṃ sammukhā paṭiggahītaṃ||
ayaṃ dhammo||
ayaṃ vinayo||
idaṃ Satth-usāsanan' ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṃ n'eva abhinanditabbaṃ||
na paṭikkositabbaṃ.|| ||

Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṃ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||

Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
na c'eva sutte otaranti||
na vinaye sandissanti,||
niṭṭhaṃ ettha gantabbaṃ:|| ||

Addhā idaṃ na c'eva tassa Bhagavato vacanaṃ arahato Sammā Sambuddhassa.|| ||

'Tesañ ca Therassa duggahītan' ti.|| ||

Iti h'idaṃ bhikkhave chaḍḍheyyātha.|| ||

Idha pana bhikkhave bhikkhu evaṃ vadeyya:|| ||

'Amukasmiṃ nāma āvāse sambāhulaṃ therā bhikkhu viharanti||
bahu-s-suto||
āgatāgamo||
dhamma-dharo||
vinaya-dharo||
mātikādharo||
tassa me Therassa sammukhā sutaṃ sammukhā paṭiggahītaṃ||
ayaṃ dhammo||
ayaṃ vinayo||
idaṃ Satth-usāsanan' ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṃ n'eva abhinanditabbaṃ||
na paṭikkositabbaṃ.|| ||

Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṃ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||

Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
sutte c'eva otaranti||
vinaye ca sandissanti,||
niṭṭhamṃ ettha gantabbaṃ:|| ||

Addhā idaṃ tassa Bhagavato vacanaṃ arahato Sammā Sambuddhassa.|| ||

'Tassa ca Therassa suggahītan' ti.|| ||

Idaṃ, bhikkhave, catutthaṃ mahā'padesaṃ dhāreyyātha.|| ||

Sañcetaniya Vaggo Tatiyo


Contact:
E-mail
Copyright Statement