Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
XX: Mahā Vagga

Sutta 191

Sotānudhata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[185]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Sotānugatānaṃ Bhikkhave dhammānaṃ vacasā paricitānaṃ manas-ā-nupekkhitānaṃ diṭṭhiyā suppaṭi-viddhānaṃ cattāro ānisaṃsā paṭikaṅkhā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti:|| ||

Suttaṃ, Geyyaṃ, Veyyākaraṇaṃ, Gāthā, Udānaṃ, Itivuttakaṃ, Jātakaṃ, Ababhutadhammaṃ, Vedallaṃ.|| ||

Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

So muṭṭha-s-sati kālaṃ kuramāno aññataraṃ deva-nikāyaṃ uppajjati.|| ||

Tassa tattha sukhino dhamma-padāni pi lapanti.|| ||

Dandho bhikkhave sattuppādo,||
atha so satto khippaṃ yeva visesa-gāmī hoti.|| ||

Sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manas-ā-nupekkhitānaṃ diṭṭhiyā suppaṭi-viddhānaṃ||
ayaṃ paṭhamo ānisaṃso pāṭikaṅkho.|| ||

 

§

 

2. Puna ca paraṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti:|| ||

Suttaṃ, Geyyaṃ, Veyyākaraṇaṃ, Gāthā, Udānaṃ, Itivuttakaṃ, Jātakaṃ, Ababhutadhammaṃ, Vedallaṃ.|| ||

Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

So muṭṭha-s-sati kālaṃ kuramāno aññataraṃ deva-nikāyaṃ uppajjati.|| ||

Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
api ca kho bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṃ dhammaṃ deseti.|| ||

Tass'evaṃ hoti:|| ||

'Ayaṃ vā so Dhamma-Vinayo yatthāhaṃ pubbe Brahma-cariyahaṃ acarin' ti.|| ||

Dandho bhikkhave satuppādo,||
atha so satto khippaṃ yeva visesa-gāmī hoti.|| ||

Seyyathā pi, bhikkhave, puriso kusalo bheri-saddassa,||
so addhāna-magga paṭipanno bheri-saddaṃ suṇeyya,||
tassa na h'eva kho assa kaṅkā vā vimati vā bheri-saddo nu kho na nu kho bheri-saddo ti,||
atha kho bheri-saddo t'eva niṭṭhaṃ gaccheyya,||
evam eva kho bhikkhave bhikkhu dhammaṃ [186] pariyāpuṇāti:|| ||

Suttaṃ, Geyyaṃ, Veyyākaraṇaṃ, Gāthā, Udānaṃ, Itivuttakaṃ, Jātakaṃ, Ababhutadhammaṃ, Vedallaṃ.|| ||

Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

So muṭṭha-s-sati kālaṃ kuramāno aññataraṃ deva-nikāyaṃ uppajjati.|| ||

Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
api ca kho bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṃ dhammaṃ deseti.|| ||

Tass'evaṃ hoti:|| ||

'Ayaṃ vā so Dhamma-Vinayo yatthāhaṃ pubbe Brahma-cariyahaṃ acarin' ti.|| ||

Dandho bhikkhave satuppādo,||
atha so satto khippaṃ yeva visesa-gāmī hoti.|| ||

Sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manas-ā-nupekkhitānaṃ diṭṭhiyā suppaṭi-viddhānaṃ||
ayaṃ dutiyo ānisaṃso pāṭkaṅkho.

 

§

 

3. Puna ca paraṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti:|| ||

Suttaṃ, Geyyaṃ, Veyyākaraṇaṃ, Gāthā, Udānaṃ, Itivuttakaṃ, Jātakaṃ, Ababhutadhammaṃ, Vedallaṃ.|| ||

Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

So muṭṭha-s-sati kālaṃ kuramāno aññataraṃ deva-nikāyaṃ uppajjati.|| ||

Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
na pi bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṃ dhammaṃ deseti,||
api ca kho deva-putto deva-parisāyaṃ dhammaṃ deseti.|| ||

Tass'evaṃ hoti:|| ||

Ayaṃ vā so Dhamma-Vinayo yatthāhaṃ pubbe Brahma-cariyaṃ acarin ti.|| ||

Dandho bhikkhave satuppādo,||
atha so satto khippaṃ yeva visesa-gāmi hoti.|| ||

Seyyathā pi, bhikkhave, puriso kusalo saṅkhasaddassa,||
so addhāna-magga-paṭipanno saṅkhasaddaṃ suṇeyya,||
tassa na h'eva kho assa kaṅkhā vā vimati va saṅkhasaddo nu kho na nu kho saṅkhasaddo ti,||
atha kho saṅkhasaddo t'eva niṭṭhaṃ gaccheyya,||
evam eva kho bhikkhave bhikkhu dhammaṃ pariyāpuṇāti:|| ||

Suttaṃ, Geyyaṃ, Veyyākaraṇaṃ, Gāthā, Udānaṃ, Itivuttakaṃ, Jātakaṃ, Ababhutadhammaṃ, Vedallaṃ.|| ||

Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

So muṭṭha-s-sati kālaṃ kuramāno aññataraṃ deva-nikāyaṃ uppajjati.|| ||

Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
na pi bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṃ dhammaṃ deseti,||
api ca kho deva-putto deva-parisāyaṃ dhammaṃ deseti.|| ||

Tass'evaṃ hoti:|| ||

Ayaṃ vā so Dhamma-Vinayo yatthāhaṃ pubbe Brahma-cariyaṃ acarin ti.|| ||

Dandho bhikkhave satuppādo,||
atha so satto khippaṃ yeva visesa-gāmi hoti.|| ||

Sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manas-ā-nupekkhitānaṃ diṭṭhiyā suppaṭi-viddhānaṃ||
ayaṃ tatiyo ānisaṃso pāṭikaṅkho.|| ||

 

§

 

4. Puna ca paraṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti:|| ||

Suttaṃ, Geyyaṃ, Veyyākaraṇaṃ, Gāthā, Udānaṃ, Itivuttakaṃ, Jātakaṃ, Ababhutadhammaṃ, Vedallaṃ.|| ||

Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

So muṭṭha-s-sati kālaṃ kuramāno aññataraṃ deva-nikāyaṃ uppajjati.|| ||

Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
na pi bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṃ dhammaṃ deseti,||
na pi deva-putto deva-parisāyaṃ dhammaṃ deseti,||
api ca kho opapātiko opapātikaṃ sāreti:|| ||

"Sarasi tvaṃ mārisa||
sarasi tvaṃ mārisa||
yattha mayaṃ pubbe Brahma-cariyaṃ acarimhā" ti?|| ||

So evam āha:|| ||

"Sarāmi mārisa||
sarāmi mārisā" ti.|| ||

Dandho bhikkhave sattupādo,||
atha so satto khippaṃ yeva visesa-gāmī hoti.|| ||

Seyyathā pi, bhikkhave, dve sahayakā sahapaṃsukīḷikā,||
te kadāci karahaci añña-maññaṃ samāgaccheyyuṃ,||
tam enaṃ sahāyako sahāyakaṃ evaṃ vadeyya:|| ||

"Idam pi samma sarasī||
idam pi me samma sarasī" ti?|| ||

So evaṃ vadeyya:|| ||

[187] "Sarāmi samma||
sarāmi sammaā" ti||
evam eva kho bhikkhave bhikkhu dhammaṃ pariyāpuṇāti:|| ||

Suttaṃ, Geyyaṃ, Veyyākaraṇaṃ, Gāthā, Udānaṃ, Itivuttakaṃ, Jātakaṃ, Ababhutadhammaṃ, Vedallaṃ.|| ||

Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

So muṭṭha-s-sati kālaṃ kuramāno aññataraṃ deva-nikāyaṃ uppajjati.|| ||

Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
na pi bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṃ dhammaṃ deseti,||
na pi deva-putto deva-parisāyaṃ dhammaṃ deseti,||
api ca kho opapātiko opapātikaṃ sāreti:|| ||

"Sarasi tvaṃ mārisa||
sarasi tvaṃ mārisa||
yattha mayaṃ pubbe Brahma-cariyaṃ acarimhā" ti?|| ||

So evam āha:|| ||

"Sarāmi mārisa||
sarāmi mārisā" ti.|| ||

Dandho bhikkhave sattupādo,||
atha so satto khippaṃ yeva visesa-gāmī hoti.|| ||

Sotānudhatānaṃ bhikkhave dhammanaṃ vacasā paricitānaṃ manas-ā-nupekkhitānaṃ diṭaṭhiyā suppaṭi-viddhānaṃ||
ayaṃ catuttho ānisaṃso pāṭikaṅkho.|| ||

Sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manas-ā-nupekkhitānaṃ diṭṭhiyā suppaṭi-viddhānaṃ.||
ime cattāro ānisaṃsā pāṭikaṅkhā ti.|| ||

 


Contact:
E-mail
Copyright Statement