Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XX: Mahā Vagga

Sutta 197

Mallikā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[202]

[1][bit][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvaṭṭhiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Mallikā devī yen'Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnā kho Mallikā devī Bhagavantaṃ etad avoca:|| ||

[203] "Ko nu kho bhante hetu ko paccayo,||
yena-m-idh'ekacco mātu-gāmo dubbaṇṇo ca hoti durūpā supāpikā dassanāya,||
daḷiddo ca hoti appassako appabhogo appesakkho ca?|| ||

Ko pana bhante hetu ko paccayo,||
yena-m-idh'ekacco mātu-gāmo dubbaṇṇo ca hoti durūpā supāpikā dassanāya,||
aḍḍho ca hoti maha-d-dhano mahā-bhogo mahesakkho ca?|| ||

Ko nu kho bhante hetu ko paccayo,||
yena-m-idh'ekacco mātu-gāmo abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato,||
diḷiddo ca hoti appassako appabhogo appesakkho ca?|| ||

Ko pana bhante hetu ko paccayo,||
yena-m-idh'ekacco mātu-gāmo abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato,||
aḍḍhā ca hoti maha-d-dhano mahā-bhogo mahesakkho cā" ti?|| ||

2. "Idha Mallike ekacco mātu-gāmo kodhano hoti upāyāsabahulo appam pi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Sā na dātā samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāṃ gandhaṃ vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ,||
issāmanikā kho pana hoti,||
paralābha-sakkāra-garukāramānanavandanapūjanāsu||
issati upadussati issaṃ bandhati.|| ||

Sā ce tato cutā itthattaṃ āgacchati||
sā yattha yattha paccājāyati,||
dubbaṇṇā ca hoti durūpā supāpikā dassanāya,||
daḷiddā ca hoti appassakā appabhogā appesakkhā ca.|| ||

3. Idha pana Mallike ekacco mātu-gāmo kodhanā hoti upāyāsabahulā appam pi vutto samānā abhisajjati kuppati vyāpajjati patitthīyati||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāṃ gandhaṃ vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ,||
anissāmanikā kho pana hoti,||
paralābha-sakkāra-garukāramānanavandanapūjanāsu||
na issati na upadussati na issaṃ bandhati.|| ||

Sā ce tato cutā itthattaṃ āgacchati,||
sā yattha [204] yattha paccājāyati,||
dubbaṇṇā hoti durūpā supāpikā dassanāya||
aḍḍhā ca hoti maha-d-dhano mahā-bhogo mahesakkho ca.|| ||

4. Idha pana Mallike ekacco mātu-gāmo akkodhano hoti anupāyāsabahulo bahum pi vuttā samāno nābhisajjati na kuppati na vyāpajjati na patitthīyati||
kopañ ca dosañ ca a-p-paccayañ ca na pātu-karoti.|| ||

Sā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāṃ gandhaṃ vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ,||
issāmanikā kho pana hoti||
paralābha-sakkāra-garukāramānanavandanapūjanāsu||
issati upadussati issaṃ bandhati.|| ||

Sā ce tato cutā itthattaṃ āgacchati,||
sā yattha yattha paccājāyati,||
abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇa-pokkha-ratāya samannāgatā||
daḷiddā ca hoti appassakā appabhogā appesakkhā ca.|| ||

5. Idha pana Mallike ekacco mātu-gāmo akkodhanā hoti anupāyāsabahulo bahum pi vuttā samāno nābhisajjati na kuppati na vyāpajjati na patitthīyati||
na kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāṃ gandhaṃ vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ,||
anissāmanikā kho pana hoti,||
paralābha-sakkāra-garukāramānanavandanapūjanāsu||
na issati na upadussati na issaṃ bandhati.|| ||

Sā ce tato cutā itthattaṃ āgacchati,||
sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇa-pokkha-ratāya samannāgatā||
aḍḍhā ca hoti maha-d-dhanā mahā-bhogā mahesakkhā ca.|| ||

6. Ayaṃ kho Mallike hetu ayaṃ paccayo yena-m-idh'ekacco mātu-gāmo dubbaṇṇo ca hoti durūpā supāpikā dassanāya,||
daḷiddā ca hoti appassakā appabhogā appesakkhā ca.|| ||

Ayaṃ pana Mallike hetu ayaṃ paccayo yena-m-idh'ekacco mātu-gāmo dubbaṇṇo ca hoti durūpā supāpikā dassanāya,||
aḍḍho ca hoti maha-d-dhano mahā-bhogo mahesakkho ca.|| ||

Ayaṃ kho Mallike hetu ayaṃ paccayo yena-m-idh'ekacco mātu-gāmo abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato,||
diḷiddo ca hoti appassako appabhogo appesakkho ca.|| ||

Ayaṃ pana Mallike hetu ayaṃ paccayo yena-m-idh'ekacco mātu-gāmo abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato,||
aḍḍhā ca hoti maha-d-dhano mahā-bhogo mahesakkho cā" ti.|| ||

7. Evaṃ vutte Mallikā devī Bhagavantaṃ etad avoca:|| ||

"Yān nūn-ā-haṃ bhante aññaṃ jātiṃ kodhanā ahosiṃ upāyāsabahulā,||
appam pi vuttā samānā abhisajjiṃ kuppiṃ [205] vyāpajjiṃ patitthīyiṃ,||
kopañ ca dosañ ca a-p-paccayañ ca pātvākāsiṃ,||
sā'haṃ bhante etarahi dubbaṇṇā durūpā supāpikā dassanīya.|| ||

Yān nūn-ā-haṃ bhante aññaṃ jātiṃ adāsiṃ samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāṃ gandhaṃ vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ,||
sā'haṃ bhante etarahi aḍḍhā ca maha-d-dhanā mahā-bhogā.|| ||

Yān nūn-ā-haṃ bhante aññaṃ jātiṃ anissāmanikā ahosiṃ paralābha-sakkāra-garukāramānanavandanapūjanāsu,||
na issiṃ na upadussiṃ na issaṃ bandhiṃ,||
sāhaṃ bhante etarahi mahesakkhā.|| ||

Santi kho pana bhante,||
imasmiṃ rājakule khattiya-kaññā pi brāhmaṇa-kaññā pi gahapatikaññā pi,||
tāsāhaṃ issarādhipaccaṃ kāremi||
es'āhaṃ bhante ajja-t-agge akkodhanā bhavissāmi anupāyāsabahulā||
bahum pi vuttā samānā nābhisajjissāmi na kuppissāmi na vyāpajjissāmi na patitthīyissāmi||
na kopañ ca dosañ ca a-p-paccayañ ca pātu-karissāmi,||
dassāmi samaṇassa brāhmaṇassa annaṃ pānaṃ vatthaṃ yānaṃ mālāṃ gandhaṃ vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ,||
anissāmanikā bhavissāmi paralābha-sakkāra-garukāramānanavandanapūjanāsu,||
na ississāmi na upadussissāmi,||
na issaṃ bandhissāmi.|| ||

Abhikkantaṃ bhante!|| ||

Abhikkantaṃ bhante!|| ||

Seyyathā pi bho bhante,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
cakkhu-manto rūpāni dakkhintīti,||
evam evaṃ bhante aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammaṃ ca bhikkhu-saṅghaṃ ca.|| ||

Upāsikaṃ maṃ bhante Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement