Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXII: Parisa Sobhana Vagga

Sutta 211

Parisa Sobhana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[225]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave parisa-dūssanā.|| ||

Katame cattāro?|| ||

Idha bhikkhave bhikkhu du-s-sīlo pāpa-dhammo parisa-dūssano.|| ||

Bhikkhunī bhikkhave du-s-sīlā pāpa-dhammā parisa-dūssanā.|| ||

Upāsako bhikkhave du-s-sīlo pāpa-dhammo parisa-dūssano.|| ||

Upāsikā bhikkhave du-s-sīlā pāpa-dhammā parisa-dūssanā.|| ||

Ime kho bhikkhave cattāro parisadusanāti.|| ||

 

§

 

Cattāro'me bhikkhave parisa-sobhanā.|| ||

Katame cattāro?|| ||

Idha bhikkhave bhikkhu sīlavā kalyāṇa-dhammo [226] parisa-sobhano.|| ||

Bhikkhunī bhikkhave sīla-vatī kalyāṇa-dhammā parisa-sobhanā.|| ||

Upāsako bhikkhave sīlavā kalyāṇa-dhammo parisa-sobhano.|| ||

Upāsikā bhikkhave sīla-vatī kalyāṇanadhammā parisa-sobhanā.|| ||

Ime kho bhikkhave cattāro parisa-sobhanā" ti.|| ||

 


Contact:
E-mail
Copyright Statement