Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXIV: Kamma Vagga

Sutta 231

Paṭhama Kamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[230]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattār'imāni bhikkhave kammāni mayā sayaṃ abhiññā sacchi-katvā paveditāni.|| ||

Katamāni cattāri?|| ||

Atthi bhikkhave kammaṃ kaṇhaṃ kaṇha-vipākaṃ.|| ||

Atthi bhikkhave kammaṃ sukkaṃ sukka-vipākaṃ.|| ||

Atthi bhikkhave kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ.|| ||

Atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇha-asukka-vipākaṃ kammaṃ kamma-k-khayāya saṃvaṭṭati.|| ||

Imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchi-katvā paveditānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement