Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXV: Āppatti-bhaya Vagga

Sutta 243

Sikkhā-Nisaṃsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[243]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Sikkhā-nisaṃsam idaṃ bhikkhave Brahma-cariyaṃ vussati,||
paññuttaraṃ,||
vimutti-sāraṃ,||
satādhipateyyaṃ.|| ||

 

§

 

Kathañ ca bhikkhave sikkhā-nisaṃsaṃ hoti?|| ||

Idha, bhikkhave, mayā sāvakānaṃ ābhisamā-cārikā sikkhā paññattā appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo-bhāvāya||
yathā yathā bhikkhave mayā sāvakānaṃ ābhisamā-cārikā sikkhā paññattā appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo-bhāvāya,||
tathā tathā so tassā sikkhāya akhaṇḍa-kārī hoti||
acchidda-kārī asabala-kārī akammāsakārī samādāya sikkhati sikkhā-padesu.|| ||

Puna ca paraṃ bhikkhave mayā sāvakānaṃ ādibrahma-cariyikā sikkhā paññattā sabbaso sammā-dukkha-k-khayāya||
yathā yathā bhikkhave mayā sāvakānaṃ ādibrahma-cariyikā sikkhā paññattā sabbaso sammā dukkha-k-khayāya||
tathā tathā so tassā sikkhāya akhṇḍakārī hoti||
acchidda-kārī asabala-kārī akammāsakārī samādāya sikkhati sikkhā-padesu.|| ||

Evaṃ kho bhikkhave sikkhā-nisaṃsaṃ hoti.|| ||

Kathañ ca bhikkhave paññuttaraṃ hoti?|| ||

Idha, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā-dukkha-k-khayāya,||
yathā yathā bhikkhave mayā sāvakānaṃ dhammā desitā sabbaso sammā-dukkha-k-khayāya,||
tathā tathā'ssa te dhammā paññāya samavekkhitā honti.|| ||

Evaṃ kho bhikkhave paññuttaraṃ hoti.|| ||

[244] Kathañ ca bhikkhave vimutti-sāraṃ hoti?|| ||

Idha, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā-dukkha-k-khayāya,||
yathā yathā bhikkhave mayā sāvakānaṃ dhammā desitā sabbaso sammā-dukkha-k-khayāya,||
tathā tathāssa te dhammā vimuttiyā phassitā honti.|| ||

Evaṃ kho bhikkhave vimutti-sāraṃ hoti.|| ||

Kathañ ca bhikkhave satādhipateyyaṃ hoti?|| ||

Iti aparipūraṃ vā ābhismācārikaṃ sikkhaṃ paripūressāmi,||
paripūraṃ vā ābhisamā-cārikaṃ sikkhaṃ tattha tattha paññāya anuggahessāmī ti,||
ajjhattaṃ yeva sati sūpaṭṭhitā hoti.|| ||

Iti aparipūraṃ vā ādibrahmanacariyikaṃ sikkhaṃ paripūressāmi,||
paripūraṃ vā ādibrahma-cariyikaṃ sikkhaṃ tattha tattha paññāya anuggahessāmī ti,||
ajjhattaṃ yeva sati sūpaṭṭhitā hoti.|| ||

Iti asamavekkhitaṃ vā dhammaṃ paññāya samavekkhissāmi,||
samavekkhitaṃ vā dhammaṃ tattha tattha paññāya anuggahesmāmī ti,||
ajjhattaṃ yeva sati sūpaṭṭhitā hoti.|| ||

Iti aphassitaṃ vā dhammaṃ vimuttiyā phassissāmiṃ,||
phassitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmī ti,||
ajjajhattaṃ yeva sati sūpaṭṭhitā hoti.|| ||

Evaṃ kho bhikkhave satādhipateyyaṃ hoti.|| ||

Sikkhā-nisaṃsamidaṃ bhikkhave Brahma-cariyaṃ vussati,||
paññuttaraṃ,||
vimutti-sāraṃ,||
satādhipateyyanti.|| ||

Iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttan" ti.|| ||

 


Contact:
E-mail
Copyright Statement