Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXVI: Abhiññā Vagga

Sutta 255

Kula Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[249]

[1][pts][than][olds] Yāni kānici bhikkhave kulāni||
bhogesu mahantataṃ pattāni||
na cira-ṭ-ṭhitikāni bhavanti,||
sabbāni tāni catūhi ṭhānehi,||
etesaṃ vā aññatarena.

Katamehi catūhi?|| ||

Naṭṭhaṃ na gavesanti,||
jiṇṇaṃ na paṭisaṅkaronti,||
aparimita-pāna-bhojanā ca honti,||
du-s-sīlaṃ itthiṃ vā purisaṃ vā ādhipacce ṭhapenti.|| ||

Yāni kānici bhikkhave kulāni bhogesu mahantataṃ pattāni,||
na cira-ṭ-ṭhitikāni bhavanti,||
sabbāni tāni imehi catūhi ṭhānehi,||
etesaṃ vā aññatarena.|| ||

 

§

 

Yāni kānici bhikkhave kulāni bhogesu mahantataṃ pattāni||
cira-ṭ-ṭhitikāni bhavanti||
sabbāni tāni catūhi ṭhānehi,||
etesaṃ vā aññatarena.||
Katamehi catūhi?|| ||

Naṭṭhaṃ gavesanti,||
jiṇṇaṃ paṭisaṅkaronti,||
parimita-pāna-bhojanā honti,||
sīla-vantaṃ itthiṃ vā purisaṃ vā ādhipacce ṭhapenti.|| ||

Yāni kānici bhikkhave kulāni bhogesu mahantataṃ pattāni||
cira-ṭ-ṭhitikāni bhavanti,||
sabbāni tāni imehi catūhi ṭhānehi,||
etesaṃ vā aññatarenā ti.

 


Contact:
E-mail
Copyright Statement