Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
I: Sekha-Bala Vagga

Sutta 2

Sekhabalavitthata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[2]

[1][pts][than][olds][bodh] Sāvatthi nidānaṃ:

Pañc'imāni bhikkhave sekha-balāni.||
Katamāni pañca?|| ||

Saddhā-balaṃ,||
hiri-balaṃ,||
ottappa-balaṃ,||
viriya-balaṃ,||
paññā-balaṃ.|| ||

Katamañ ca bhikkhave saddā-balaṃ?|| ||

Idha, bhikkhave, ariya-sāvako saddho hoti.||
Saddahati Tathāgatassa bodhiṃ:|| ||

'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

Idaṃ vuccati bhikkhave saddhā-balaṃ.|| ||

Katamañ ca bhikkhave hiri-balaṃ?|| ||

Idha, bhikkhave, ariya-sāvako hirimā hoti.|| ||

Hirīyati kāya-du-c-caritena vacī-du-c-caritena, mano-du-c-caritena.|| ||

Hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā.|| ||

Idaṃ vuccati bhikkhave hiri-balaṃ.|| ||

Katamañ ca bhikkhave ottappa-balaṃ?|| ||

Idha, bhikkhave, ariya-sāvako ottapī hoti.|| ||

Ottappati kāya-du-c-caritena,||
vacī-du-c-caritena,||
mano-du-c-caritena.|| ||

Ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā.|| ||

Idaṃ vuccati bhikkhave ottappa-balaṃ.|| ||

Katamañ ca bhikkhave viriya-balaṃ?|| ||

Idha, bhikkhave, ariya-sāvako āraddha-viriyo viharati.|| ||

Akusalānaṃ dhammānaṃ pahānāya,||
kusalānaṃ dhammānaṃ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Idaṃ vuccati bhikkhave viriya-balaṃ.|| ||

Katamañ ca bhikkhave paññā-balaṃ?|| ||

Idha, bhikkhave, ariya-sāvako paññavā hoti.||
Udayattha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Idaṃ vuccati bhikkhave paññā-balaṃ.|| ||

Imāni kho bhikkhave pañca sekha-balāni.|| ||

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:||
saddhā-balena samannāgatā bhavissāma sekha-balena,||
hiri-balena samannāgatā bhavissāma sekha-balena,||
ottappa-balena [3] samannāgatā bhavissāma sekha-balena,||
viriya-balena samannāgatā bhavissāma sekha-balena,||
paññā-balena samannāgatā bhavissāma sekha-balenā ti.

Evaṃ hi vo bhikkhave sikkhitabban ti.|| ||

 


Contact:
E-mail
Copyright Statement