Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
II: Bala Vagga

Sutta 19

N'eva Attahita-no Parahita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[13]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave dhammehi samannāgato bhikkhu n'eva attahitāya paṭipanno hoti,||
no parahitāya.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu attanā na sīla-sampanno hoti,||
no paraṃ sīla-samipadāya sam-ā-dapeti.|| ||

Attanā na samādhi-sampanno hoti,||
no paraṃ samādhi-sampadāya sam-ā-dapeti.|| ||

Attanā na paññā-sampanno hoti,||
no paraṃ paññā-samipadāya sam-ā-dapeti.|| ||

Attanā na vimutti-sampanno hoti,||
no paraṃ vimutti-sampadāya sam-ā-dapeti.|| ||

Attanā na vimutti-ñāṇa-dassana-sampanno hoti,||
no paraṃ vimutti-ñāṇa-dassana-sampadāya-sam-ā-dapeti.|| ||

[14] Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu n'eva attahitāya paṭipanno hoti,||
no parahitāyāni" ti.|| ||

 


Contact:
E-mail
Copyright Statement