Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
III: Pañc'aṅgika Vagga

Sutta 23

Upakkilesa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[16]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave jāta-rūpassa upakkilesā,||
yehi upakkilesehi upakkiliṭṭhaṃ jāta-rūpaṃ||
na c'eva mudu hoti,||
na ca kammanīyaṃ,||
na ca pabhassaraṃ,||
pabhaṅgu ca,||
na ca sammā-upeti kammāya.|| ||

Katame pañca?|| ||

2. Ayo,||
lohaṃ,||
tipu,||
sīsaṃ,||
sajjha.|| ||

Ime kho bhikkhave pañca jāta-rūpassa upakkilesā,||
yehi upakkilesehi upakkiliṭṭhaṃ jāta-rūpaṃ||
na c'eva mudu hoti,||
na ca kammanīyaṃ||
na ca pabhassaraṃ,||
pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||

 

§

 

3. Yato ca kho bhikkhave jāta-rūpaṃ imehi pañcahi upakkilesehi vimuttaṃ hoti,||
taṃ hoti jāta-rūpaṃ mudu ca||
kammaniyañ ca||
pabhassaraṃ ca,||
na ca pabhaṅgu,||
sammā upeti kammāya.|| ||

Yassā kassaci pilandhanavikatiyā ākaṅkhati||
yadi muddikāya||
yadi kuṇḍalāya||
yadi gīveyyakena||
yadi suvaṇṇa-māla-kāya.|| ||

Tañ c'assa atthaṃ anubhoti.|| ||

Evam eva kho bhikkhave, pañc'ime cittassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ||
na c'eva mudu hoti,||
na ca kammanīyaṃ||
na ca pabhassaraṃ,||
pabhaṅgu ca,||
na ca sammā-samādhīyati āsavānaṃ khayāya.|| ||

Katame pañca?|| ||

4. Kāma-c-chando||
vyāpādo||
thīna-middhaṃ||
uddhacca-kukkuccaṃ||
vicikicchā.|| ||

Ime kho bhikkhave pañca cittassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ||
na c'eva mudu hoti,||
na ca kammanīyaṃ,||
na ca pabhassaraṃ||
pabhaṅgu ca,||
na ca sammā-samādhīyati āsavānaṃ khayāya.|| ||

5. Yato ca kho bhikkhave cittaṃ imehi pañcahi upakkilesehi vimuttaṃ hoti,||
taṃ hoti cittaṃ mudu ca||
kam- [17] maniyañ ca||
pabbassarañ ca,||
na ca pahaṅgu,||
sammā-samādhīyati āsavānaṃ khayāya.|| ||

Yassa yassa ca abhiññā-sacchi-karaṇīyassa dhammassa cittaṃ abhininnāmeni abhiññā sacchi-kiriyāya,||
tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

6. So sace ākaṅkhati:|| ||

'Aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhaveyyaṃ:||
eko pi hutvā bahudhā assaṃ,||
bahudhā pi hutvā eko assaṃ,||
āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gaccheyyaṃ||
seyyathā pi ākāse,||
paṭhaviyā pi ummujjani-mujjaṃ kareyyaṃ||
seyyathā pi udake,||
udake pi abhijja-māne gaccheyyaṃ||
seyyathā pi paṭhaviya,||
ākāse pi pallaṅkena kameyyaṃ||
seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāmaseyyaṃ parimajjeyyaṃ.|| ||

Yāva Brahma-lokā pi kāyena va saṃvatteyyan ti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

7. So sace ākaṅkhati:|| ||

"Dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇeyyaṃ dibbe ca||
mānuse ca||
ye dūre santike cā" ti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

8. So sace ākaṅkhati:|| ||

"Parasattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajāneyyaṃ:

Sarāgaṃ vā cittaṃ,||
'Sarāgaṃ cittan' ti pajāneyyaṃ;||
vīta-rāgaṃ vā cittaṃ,||
'Vīta-rāgaṃ [18] cittan' ti pajāneyyaṃ;||
sadosaṃ vā cittaṃ,||
'Sadosaṃ cittan' ti pajāneyyaṃ;||
vīta-dosaṃ vā cittaṃ,||
'Vīta-dosaṃ cittan' ti pajāneyyaṃ;||
samohaṃ vā cittaṃ,||
'Samohaṃ cittan' ti pajāneyyaṃ;||
vīta-mohaṃ vā cittaṃ,||
'Vīta-mohaṃ cittan' ti pajāneyyaṃ;||
saṅkhittaṃ vā cittaṃ,||
'Saṅkhittaṃ cittan' ti pajāneyyaṃ;,||
vikkhittaṃ vā cittaṃ,||
'Vikkhittaṃ cittan' ti pajāneyyaṃ;||
mahaggataṃ vā cittaṃ,||
'Mahaggataṃ cittaṃ' ti pajāneyyaṃ;||
amahaggataṃ vā cittaṃ,||
'Amahaggataṃ cittaṃ' ti pajāneyyaṃ;||
sa-uttaraṃ vā cittaṃ,||
'Sa-uttaraṃ cittaṃ' ti pajāneyyaṃ;||
anuttaraṃ vā cittaṃ,||
'Anuttaraṃ cittan' ti pajāneyyaṃ;||
samāhitaṃ vā cittaṃ,||
'Samāhitaṃ cittan' ti pajāneyyaṃ;||
asamāhitaṃ vā cittaṃ,||
'Asamāhitaṃ cittan' ti pajāneyyaṃ;||
vimuttaṃ vā cittaṃ,||
'Vimuttaṃ cittan' ti pajāneyyaṃ;||
avimuttaṃ vā cittaṃ,||
'Avimuttaṃ cittan' ti pajāneyyaṃ.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

9. So sace ākaṅkhati:|| ||

'Aneka-vihitaṃ pubbe-nivāsaṃ anussareyyaṃ,||
seyyath'īdaṃ:

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catusso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṃsaṃ pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṃvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe||
amutrāsiṃ evaṃ nāmo||
evaṃ gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ tatrāpāsiṃ||
evaṃ nāmo||
evaṃ gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussareyyan ti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

[19] 10. So sace ākaṅkhati:|| ||

'Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇeṇa sugate duggate yathā-kammupage satte pajāneyyaṃ:|| ||

Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā micchā-diṭṭhikā,||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā sammā-diṭṭhikā,||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppannā ti,||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajāneyyan' ti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

11. So sace ākaṅkhati:|| ||

'Āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyan' ti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāni sati sati āyatane" ti.|| ||

 


Contact:
E-mail
Copyright Statement