Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
III: Pañc'aṅgika Vagga

Sutta 24

Dussīla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[19]

[1][pts][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Dussīlassa bhikkhave,||
sīla-vipannassa||
hat'upaniso hoti sammā-samādhi.|| ||

Sammā-samādhimhi asati||
sammā-samādhi-vipannassa||
hat'upanisaṃ hoti yathā-bhūta-ñāṇa-dassanaṃ.|| ||

Yathā-bhūta-ñāṇa-dassane asati||
yathā-bhūta-ñāṇa-dassana-vipannassa||
hat'upaniso hoti nibbidā virāgo.|| ||

Nibbidā-virāge asati||
nibbidā virāga-vipannassa||
hat'upanisaṃ hoti vimutti-ñāṇa-dassanaṃ.|| ||

2. Seyyathā pi, bhikkhave, rukkho sākhā-palāsa-vipanno,||
tassa papaṭikā pi na pāripūriṃ gacchati.|| ||

Taco pi na [20] pāripūriṃ gacchati,||
pheggu pi na pāripuriṃ gacchati,||
sāro pi na pāripuriṃ gacchati.|| ||

Evam eva kho bhikkhave du-s-sīlassa||
sīla-vipannassa||
hat'upaniso hoti sammā-samādhi.|| ||

Sammā-samādhimhi asati||
sammā-samādhi-vipannassa||
hat'upanisaṃ hoti yathā-bhūta ñāṇa-dassanaṃ.|| ||

Yathā-bhūta-ñāṇa-dassane asati||
yathā-bhūta-ñāṇa-dassana-vipannassa||
hat'upaniso hoti nibbidā-virāgo.|| ||

Nibbidā-virāge asati||
nibbidā virāga-vipannassa||
hat'upanisaṃ hoti vimutti-ñāṇa-dassanaṃ.|| ||

 

§

 

Sīla-vato bhikkhave||
sīla-sampannassa||
upanissaya-sampanno hoti sammā-samādhi.|| ||

Sammā-samādhimhi sati||
sammā-samādhi-sampannassa||
upanissaya-sampannaṃ hoti yathā-bhūta-ñāṇa-dassanaṃ.|| ||

Yathā-bhuta-ñāṇa-dassane sati||
yathā-bhūta-ñāṇa-dassana-sampannassa||
upanissaya-sampanno hoti nibbidā-virāgo.|| ||

Nibbidā-virāge sati||
nibbidā virāga-sampannassa||
upanissaya-sampannaṃ hoti vimutti-ñāṇa-dassanaṃ.|| ||

Seyyathā pi bhikkhave rukkho sakhā-palāsa-sampanno,||
tassa papaṭikā pi pāripūriṃ gacchati.|| ||

Taco pi pāripūriṃ gacchati,||
pheggu pi pāripūriṃ gacchati,||
sāro pi pāripūriṃ gacchati.|| ||

Evam eva kho bhikkhave sīla-vato||
sīla-sampannassa||
upanissaya-sampanno hoti sammā-samādhi.|| ||

Sammā-samādhimhi sati||
sammā-samādhi-sampannassa||
upanissaya-sampannaṃ hoti yathā-bhūta-ñāṇa-dassanaṃ.|| ||

Yathā-bhuta-ñāṇa-dassane sati||
yathā-bhūta-ñāṇa-dassana-sampannassa||
upanissaya-sampanno hoti nibbidā-virāgo.|| ||

Nibbidā virāge sati||
nibbidā-virāga-sampannassa||
upanissaya-sampannaṃ hoti vimutti-ñāṇa-dassanan ti.|| ||

 


Contact:
E-mail
Copyright Statement