Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
III: Pañc'aṅgika Vagga

Sutta 29

Caṅkamā-Nisaṃsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[29]

[1][pts][olds][agku][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave caṅkame ānisaṃsā.|| ||

Katame pañca?|| ||

[30] Addhānakkhamo hoti.|| ||

Padhānakkhamo hoti.|| ||

Appābādho hoti.|| ||

Asita-pīta-khāyita-sāyitaṃ-sammā-parināmaṃ gacchati.|| ||

Caṅkamādhigato samādhi cira-ṭ-ṭhitiko hoti.|| ||

Ime kho bhikkhave pañca caṅkame ānisaṃsā" ti.|| ||

 


Contact:
E-mail
Copyright Statement