Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
IV. Sumanā Vagga

Sutta 33

Uggaho Meṇḍakanattā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[36]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā bhaddiye viharati Jātiyā vane.|| ||

Atha kho Uggaho Meṇḍakanattā yena Bhagavā tenupaṅkami.|| ||

Upasaṅkamitvā Bhagavannaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Uggaho Meṇaṅakanattā Bhagavantaṃ etad avoca:|| ||

2. "Adhivāsetu me bhante Bhagavā svātanāya attacatuttho [37] bhattan" ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

Atha kho Uggaho Meṇḍakanattā Bhagavato adhivāsanaṃ viditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho Bhagavā tassā rattiyā accayena pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya yena Uggahassa Meṇḍakanattuno nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho Uggaho Meṇḍakanattā Bhagavannaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||

Atha kho Uggaho Meṇḍakanattā Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Uggaho Meṇḍakanattā Bhagavantaṃ etad avoca:|| ||

"Imā me bhante kumāriyo patikulāni gamissanti.|| ||

Ovadatu tāsaṃ bhante Bhagavā,||
anusāsatu tāsaṃ bhante Bhagavā,||
yaṃ tāsaṃ assa dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

Atha kho Bhagavā tā kumāriyo etad avoca:|| ||

3. Tasmātiha kumāriyo evaṃ sikkhitabbaṃ:|| ||

'Yassa mātā pitaro bhattuno dassanti attha-kāmā hitesino anukampakā anukampaṃ upādāya,||
tassa bhavissāma pubb'uṭṭhāyiniyo pacchā-nipātiniyo kiṃkārapaṭissāviniyo manāpacāriniyo piyavādiniyo' ti.|| ||

Evaṃ hi vo kumāriyo sikkhitabbaṃ.|| ||

Tasmātiha kumāriyo evaṃ sikkhitabbaṃ:|| ||

'Ye te bhattu garuno bhavissanti mātā ti vā pitā ti vā samaṇa-brāhmaṇā ti vā,||
te sakkarissāma garukarissāma,||
mānissāma,||
pūjessāma,||
abbhāgate ca āsanodakena patipūjessāmā' ti.|| ||

Evaṃ hi vo kumāriyo sikkhitabbaṃ.|| ||

Tasmātiha kumāriyo evaṃ sikkhitabbaṃ:|| ||

'Ye te bhattu abbhantarā kammantā uṇṇā ti vā kappāsā ti vā,||
tattha dakkhā bhavissāma analasā,||
tatrūpāyāya vimaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātun' ti.|| ||

Evaṃ hi vo kumāriyo sikkhitabbaṃ.|| ||

Tasmātiha kumāriyo evaṃ sikkhitabbaṃ:|| ||

'Yo so bhantu abbhantaro antojano,||
dāsā ti vā pessā ti [38] vā kamma-karā ti vā,||
tesaṃ katañ ca katato jānissāma,||
akatañ ca akatato jānissāma,||
gilāna-kānañ ca bal-ā-balaṃ jānissāma,||
khādanīyaṃ bhojanīyaṃ c'assa paccaṃsena vibhajissāmā' ti.|| ||

Evaṃ hi vo kumāriyo sikkhitabbaṃ.|| ||

Tasmātiha kumāriyo evaṃ sikkhitabbaṃ:|| ||

'Yaṃ bhattā āharissati dhanaṃ vā dhaññaṃ vā rajataṃ vā jāta-rūpaṃ vā,||
taṃ ārakkhena guttiyā sampādessāma||
tattha ca bhavissāma adhuttī athenī asoṇḍī avināsikāyo' ti.|| ||

Evaṃ hi vo kumāriyo sikkhitabbaṃ.|| ||

Imehi kho kumāriyo pañcahi dhammehi samannāgato mātu-gāmo kāyassa bhedā param maraṇā manāpa-kāyikānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

Yo naṃ bharati sabbadā niccaṃ ātāpi ussuko||
Sabba-kāmaharaṃ posaṃ bhattāraṃ nātimaññeti.|| ||

Na cāpi sotthi bhattāraṃ issā-vādena rosaye||
Bhattu ca garuno sabbe paṭipujeti paṇḍitā.|| ||

Uṭṭhāhikā analasā saṃgahīta-parijjanā||
Bhattu manāpāṃ carati sambhataṃ anurakkhati.|| ||

Yā evaṃ vattatī nāri bhattu chanda-vasānugā||
Manāpā nāma te devā yattha sā upapajjatī ti.|| ||

 


Contact:
E-mail
Copyright Statement