Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
IV. Sumanā Vagga

Sutta 36

Kāla-Dāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[41]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pañc'imāni bhikkhave kāla-dānāni.|| ||

Katamāni pañca?|| ||

Āgantukassa dānaṃ deti.|| ||

Gamikassa dānaṃ deti.|| ||

Gilānassa dānaṃ deti.|| ||

Dubbhikkhe dānaṃ deti.|| ||

Yāni navasassāni navaphalāni,||
tāni paṭhamaṃ sīlavantesu patiṭṭhāpeti.|| ||

Imāni kho bhikkhave pañca kāla-dānānāni.|| ||

 

Kāle dadanti sappaññā vadaññā vītamaccharā||
kāle dinnaṃ ariyesu uju-bhutesu tādisu,||
vi-p-pasanna manā tassa vipulā hoti dakkhiṇā.|| ||

Ye tattha anumodanti veyyāvaccaṃ karonti vā||
na tesaṃ dakkhiṇā unā te pi puññassa bhāgino.|| ||

Tasmā dade va appaṭi-vāna-citto yattha dinnaṃ maha-p-phalaṃ||
puññāni paralokasmiṃ patiṭṭhā honti pāṇinan ti.

 


Contact:
E-mail
Copyright Statement